2. Dutiyakaṇḍa vaṇṇanā

1. Dvedve

Avayavasambandheti syādyavayavīsamudāyena dvedveti vuttānamavayavānaṃ sambandhe, atettha vutyanukūlāya pañcikāya vā bhavitabbaṃ, pañcikānu kūlāya vuttiyā vā, na cettha dvinnamaññoññānukūlatā dissati, tathāhi vuttiyaṃ-‘ekānekatthesu vattamānato nāmasmā’ti ettakameva pakativisesanavasena vuttaṃ, pañcikāyantu tabbisesana vasena ca paccayatthavisesanavasena ca attho dassito, tadeva mubhinnannāññamaññānukūlatā dissati, tato ettha yathā dvinnamaññoññānukūlatā sampajjati, tathā byācikkhissāma ‘‘yadi panettha vutyānukūlā pañcikā bhaveyya paccayatthapakkho jahitabbo siyāti ‘te…pe… ekānekatthesu’ti ca, tena…pe… yojaniya’nti ca etesaṃ jahitabbatāya bahupāṭhavilopo āpajjati, yadi pana pañcikānukūlā vutti bhaveyya vuttiyaṃ kiñcimattaṃ pakkhipitabba mattameva siyāti bahuvilopāpatti (na) hotīti etesaṃ dvedve honti ekāne katthesu vattamānato nāmasmā’ti vuttiyā bhavitabba’’nti, evañhi sati satthantarenāpi saha ghaṭate, sutte ‘dvedvekānekesu nāmasmā’ti vuttattā ‘ekānekesū’ti idaṃ paccayavisesanaṃ vā yujjati

Pakativisesanavasena vā yadetaṃ paccayavisesanaṃ, tadā sāmatthiyā ekānekesūti pakativisesanampi labbhati, tattha sāmatthiyamattha balaṃ, tathāhyekādīsu bhavantā pakativāccānamevekattādiabyati rittaatthamattādīrūpānaṃ jotakā syādayo kathamekattādīsu vattamānato nāmasmā aññato siyunti yathāvuttanāmavisesākkhepo, tathā itthiṇādippaccayādīnampi pana pakativisesānupādānepi yato dhātvādi vāccottho natthi, sāmatthiyā tato, dhātutyādyantehi [tyādyanta vāccehi (potthake)] na honte vittipaccayā, tathā ṇādipaccayāpi… vibhatyantā vidhānato, yadetampakativisesanaṃ tadāpi sāmatthiyeneva ekattādīsu vattamānato nāmasmā tajjotanāya bhavantā syādayo kathamaññattha honti asambhavāti ekānekesu dvedveti labbhati, athavā sarūpena avuttampi sāmatthiyenekānekatthesūti gammamānaṃ vuttameva hotīti katvā‘tecā’tiādikaṃ vuttanti gahetabbaṃ, ekānekesu vattamānato nāmasmāti kimatthaṃ asatvabhūtāya kiriyāyekattādisambandhābhāvā kriyatthāca tyādīhi yevekattādīnaṃ vuttattā tyādyantehi ca na bhaveyyunti payojanantaramāha-‘yampanā’tiādi, pañcakanāmatthassādhippetabhāvo cettha pakkhassetasseva yuttattā. Tathāhi saṅkhyākammādayo nāma vāccassa dabbassa dhammo sakattho-pasajjano ca saddo dabbeyeva vattate… dabbeyevānyanayādivohārā, tattha dabbavācinā saddena dabbadhammānamabbhantarīkaraṇanti nāyuttametaṃ nāmena pañcannamabhidhānaṃ, vibhattiyo pana jotikā, itthipaccayā ca itthiliṅgassa, tathā cāmhehi vuttaṃ sambandhacintāyaṃ–

Saddo sakatthaṃ vatvāna, padatthaṃ dabbasaññitaṃ;

Samavetaṃ vade liṅgaṃ, saṅkhyaṃ kammādikammi ceti.

Ekānekesu syādīnaṃ yathākkamaṃ dassetuṃ ‘tenā’tiādi vuttaṃ, tenāti yena pañcako nāmattho adhippeto ekādīsu ca atthesu jo-tanīyesu syādayo vidhiyissanti tena, sabbatthāti ‘aṃyo’ādīsu sabbattha, sabhāvatotyādikassāyamadhippāyo ‘‘yadyapi syādayo ekānekesu honti tathāpi ekādayo saṅkhyāya paricchinne atthe vattanti na saṅkhyāmatte, saṅkhyāya sambhavābhāvā saṅkhyeye bhavatīti na saṅkhyāpi syādīnamattho’’ti (na) kevalaṃ sakattha dabbādiyeva syādīnamattho na bhavati, api tu saṅkhyāpītyapisaddattho, anena saṅkhyā vibhatyattho catukko nāmatthotyayampakkho nirākato pañcako nāmatthoti dassane saṅkhyākammādīnaṃ vibhattiyo jotikā honti, tiko nāmatthoti dassane tu saṅkhyākammādayo vibhattivāccā honti, idāni adhippetapañcakanāmatthe sakatthādikaṃ sarūpato dassetuṃ ‘tatthā’tiādimāha, tattha sakattho visesananti sarūpādi yaṃ kiñci visesanattena vattumicchitaṃ taṃ sakattho nāmati attho, taṃ dasseti ‘sarūpajātiguṇadabbāni’ti.

Balena yassā bhinnesu, pavattante gagādīsu;

Sā jātyabhinnadhīsaddā, suttaṃ pupphesvivānvītaṃ.

Dabbādhāro tato bhinno, nimittaṃ tappatītiyā;

Bhāvābhāvasabhāvo yo, so guṇo nigguṇo mato.

Sarūpaṃ saddarūpaṃva, jātiyā yaṃ visesanaṃ;

Visesīyati yaṃkiñci, dabbaṃ taṃ samudīritaṃ.

Idāni sarūpādino visesanassa sakatthabhāvaṃ jātyādivisesassa dabbabhāvañca dassetuṃ ‘tatthā’tiādimāha, sarūpe vattate saddoti viyabhedopacārenāha-‘saddassa sarūpenā’ti, ettha pana goti jātimattavācini gosadde payutte gosaddo jātimattamāheti so jātiṃ viseseti nāma. Yaṭṭhiādisaddehi yaṭṭhiādisahacaritā upacārato gahitāti yaṭṭhiādidabbehi yaṭṭhiādisahacaritā purisā visesīyantīti āha-‘dabbampi dabbantarassa visesanabhūtambhavatī’ti, yaṭṭhiyopavesayāti yaṭṭhisaddavacanīya yaṭṭhidabbavisiṭṭhe purise pavesayāti attho, kuntepavesayāti etthāpi esevanayo, yathāvuttacatubbidhasakatthato paropi atthi sakatthoti āha-‘katthacī’tiādi, sambandhanimittoti sambandho nimittaṃ kāraṇaṃ paccayappavattiyā assa paccayassa soti samāso, ettha hi daṇḍo assa atthīti assāti sāmino purisassa saṃsaṅkhātadaṇḍādidabbena sahayo sassāmisambandho, sopi paccayassa nimittaṃ, tathā ca vakkhati-‘daṇḍapurisasambandhā daṇḍīti paccayo’ti, (kiri)yā padatthassāpi visesanattena sakatthabhāvo jātipadatthādīnaṃ vutta ṭhāneyeva vattabboti pācakoti ettha kiriyākārakasambandhasaṅkhātaṃ parābhimataṃ sakatthampi paropadesenopadisitukāmo idha sambandhasakatthassa vuttaṭṭhāneyeva kiriyāsakatthaṃ dassetuṃ ‘katthaci kiriyāpī’tiādimāha. Nāmasabhāvena viññāyamānaṃ pañcamaṃ nāmasaṅkhātamatthaṃ dabbapadatthena saṅgahetvā jātiguṇakiriyādabbānīti hi catubbidho nāmattho, nāmampi anvattharuḷhivasena duvidhaṃ pumitthinapuṃsaka liṅgavasena tividhampi catubbidhaṃ hoti… yathāvutte catubbidhe atthe namati, te vā attani nāmetīti iminā kāraṇena. sāmaññaguṇa kiriyāyadicchāvasenāññathāpi catubbidhattaṃ nāmassa vadanti, tatthāpi yadicchānāmassa dabbanāmeneva saṅgaho veditabbo, itthattaṃ esāti pasiddhimā attho, yampanātiādinā vuttamevatthaṃ sādheti ‘tatthe’ccādinā, abhidhāyakattena jotakattena, ikārantatoti munisaddato, aññathāti ikārantato na bhavati ce, atoti ādesa bhavanato phalaṃ dassitaṃ na siyāti sambandho, vuttiyaṃ ‘evaṃ kumārī kumāriyo’tiādīsu evanti yathā pulliṅge ikārantato syādīnamudāharaṇamanādesatthaṃ vuttaṃ evamitthiyampi anākārantatoti dasseti, upalakkhaṇaṃ cetaminī-nī-ū-ti-paccayantādīnaṃ, asati…pe… vacaneti iminā pāṇiniyānaṃ vibhattisaññāvidhāyakassa suttantarassa atthibhāvaṃ dasseti, ‘‘vibhattica’’ (1-4-104) iti hi tesaṃ suttaṃ, tassattho ‘syādīnaṃ tyādīnañca vibhattisaññā hotī’ti, bhavantīti anvatthavasena vibhattisaddavacanīyāni bhavanti, so (yevattho) vibhatticcanena vibhajīyatīti vibhatti, kamme ktippaccayantoyaṃ vibhatti saddoti dasseti, kathampanetesu syādīsu vibhajīyaticcassa vākyatthāssānugamo yenevaṃ vuccaticcāsaṅkiya yena yathā ca vibhajīyati tamupadassento āha-‘tathā hi’ccādi.

2. Kamme

Vuttiyaṃ kattukiriyāyāti kattusādyatāya taṃ sambandhiniyā kattukammaṭṭhāyapi duvidhāya kiriyāya, anekatthattā dhātūnaṃ karoti ettha sambandhanatthoti āha-‘karīyati abhisambandhīyatī’ti, yaṃkiñci padattharūpaṃ sambajjhatīti attho, iminā cānvatthavasenevāyaṃ kammavohāro siddhoti dasseti, sabbakārakānampi pana kiriyāsambandha sabbhāvepi kiriyābhisambandhīyamānatteneva yaṃ vattumicchitaṃ tadeva kammaṃ viññeyyaṃ, kattādi kattu kiriyāyābhisambandhīyamānattepi kattādittavacanicchāyeva kammaṃ na hoti… yasmā vacanicchāyeva kārakāni bhavanti, evaṃ sabbakārakānampi kārakantarappattiyaṃ tadabhāvo yathāyogaṃ vattabbo, vākyekadesenetyanena ‘‘dvedvekā’’dino vākyassa ‘‘kamme dutiyā’’iccādino ca ekavākyattaṃ sūceti, pakaraṇassa mahāvākyarūpattā vippakaṭṭhānipi vākyāni ākaṅkhādisabhāve aññamaññasambandhānubhavanenekavākyabhāvampaṭīpajjante, vuttī hi–

‘‘Ākaṅkhāyoggatā sattā, bījaṃ sannidhino yato;

Vippakaṭṭhāni vākyāni, mahāvākyaṃ karontyatoti.

Sāmaññenāti kammādyavisesena, pubbācariyasamaññāvasenāha ‘dutiyādikā’ti, tena yadyapi tyādinopi dvinnaṃ pūraṇiyā dutiyāti sakkā voharituṃ, tathāpi syādīnaṃ dukeyeva dutiyātatiyā ruḷhīti natyādīnaṃ dukāni dutiyādisaddena gayhanti, visiṭṭhesūti kammādinā visesitesu, tividhaṃ kammanti sakasamayappasiddhiyā kammassa tividhattamāha, aññe tu sattavidhamicchanti, kathaṃ–

Nibbattivikatippatti, bhedena tividhaṃ mataṃ,

Tatthecchitatamaṃ kammaṃ, kammaṃtvaññaṃ catubbidhaṃ;

Icchitañcānicchitañca, nevicchitamanicchitaṃ,

Tathāññapubbaṃ nāññapubbanti, evamaññaṃ catubbidhanti.

Tattha icchitādīni upariyevāpi bhavissanti, tatreccādinā tividhaṃ kammaṃ sarūpato dasseti, tattha nibbattikammameke-nekadhā parikappenti, tadiha pakāsayissāma–

Satī-satī vā pakati, na yattha pariṇāminī,

Nissīyate taṃ nibbatti, kammamaññesamaññathā;

Asantaṃ jāyate yaṃ vā, yaṃ santamappakāsati,

Uppatyā-bhibyattiyā vā, tannibbattīti vuccatīti.

Ayamettha attho ‘‘kaṭavikārassa kāsasaṅkhātā vijjamānā pakati pariṇāminī kaṭavikārampati pariṇamantī yatthappayoge na nissīyate… kaṭaṃ karotītettha kevalamatthāvagamamattassa vattumicchitattā kāseti asuyyamānattā ca, pakatiyā tu suyya mānatte vikāriyaṃ siyā, teneva kāse kaṭaṃ karoti, taṇḍule odanaṃ pacatīti dvayattho karoti pacati ca, tasmā kāse karoti taṇḍule pacatīti vikārīyati, kaṭaṃ karoti odanampacatīti nibbattī yatīti attho, asatī vā pakati avijjamānattāyeva yattha na nissīyate… [(yathā) (potthake)] ( ) saṃyogaṃ janayati vibhāgamuppādayatīti saṃyogavibhāgānaṃ kassāpi pakatiyā avikārattā saṃyogavibhāgavante hyavikateheva tesaṃ jananato, tamevambhūtamanissitapakatikaṃ avijjamāna (pakati) kaṃ vā kāriyaṃ nibbattikammaṃ nāmāti eko, aññesamaññathāti vatvā tandasseti ‘asanta’miccādinā, yaṃ asantamavijjamānaṃ jāyate, tannibbattikammaṃ, yathā sukhaṃ janayati buddhimuppādayatīti, santaṃ vijjamānameva vā kevalamappakāsitapubbaṃ yaṃ uppattiyā abhibyattiyā vā pakāsati, tampi nibbattikammaṃ, yathā puttaṃ vijāyatisāmaññamabhibyañjayatī’’ti, tadevaṃ kesañci matena anissitapakatikaṃ avijjamānapakatikanti duvidhaṃ nibbattikammampi aññesammatena asantaṃ jāyamānaṃ santamappakāsamānanti duvidhaṃ nibbattikammampītisabbampi aṭṭhitapubbameva jāyatītyasato jānanā na byatiriccaticcāha-‘asato jananaṃ karīyatī’ti, avatthantaranti odanādino kledanādilakkhaṇamaññamavatthaṃ.

Pakatyucchedasambhūtaṃ, vikāriyaṃ kiñci kiñci tu;

Guṇantarasamuppatyā, evaṃ sā vikati dvidhā.

Kiñci vikāriyaṃ kammaṃ pakatiyā kāraṇassa ucchedena sambhūtaṃ, yathā kaṭṭhaṃ bhasmaṃ karotīti kaṭṭhassāccantaparāvatti [parāvattiyā (potthake)], kiñci pana guṇantarānamuppattiyā, yathā suvaṇṇaṃ kaṭakaṃ keyuraṃ vā karotīti evaṃ dvīdhā sā vikati hotīti attho, na vibhāvīyanteti na gamyante, sā patti‘pāpīyati visayīkarīyatī’ti katvā.

Yatra kriyākato koci, viseso nāvagamyate;

Dassanā vānumānā vā, sā pattīti pakittitā.

Yattha kiriyākato kiriyāsampādito viseso atisayo koci nāvagamyate nappatīyate dassanā vā paccakkhappamāṇena anumānappamāṇena vā yathā nibbattivikatīnamatisayo paccakkhānumānā vagamanīyo, tatra hi nibbattiyaṃ visesasiddhiratipasiddhā… atthalābhākhyassa visesassāvijjamānassa kiriyākattā, vikāriye ( ) [(eva) (potthake)] tu kvaci paccakkhavisayo… kaṭṭhaṃ ḍahatīti kaṇhattādibhāvassa paccakkhenevopalabbhanato, kvacidanumānagammo… devadattaṃ roseti pasādayati veti visiṭṭhamukhavaṇṇādikāriyānumeyyattā rosādino, evaṃ yattha na visesasiddhi api tu pattimattaṃ, sā pattīti pakittitā kathitā, ādiccampassati dhammamajjhetīti ayamettha attho, kathañcarahi asantassa [santassa (potthake)] pattikammassa kiñci (akaronta)ssa kārakattaṃ, na hi kiñci akarontaṃ kārakambhavitumarahatīti uccate-

Dassanakkhamatābhāso, pagamabyattiādayo;

Visesā pattikammassa, kriyāsiddhiyamicchitā.

Atra daṭṭhuṃ sakkā iti dassane khamatā ābhāsopagamo visayattopagamo visayattopagamanaṃ byatti ceti evamādayo visesā yathāyogaṃ pattikammassa kiriyānipphattiyaṃ icchitā, tato tassa kārakattanti attho, ādiccaṃ passatīti ettha hi ādicco daṭṭhuṃ sakkā, tatova so dissati abhibyattiñcopayātīti dassanakiriyānipphādakatthenāssa kārakattamupapajjate, tathā ññatrāpyādisaddagahitavisesavasena kiriyāsiddhito kārakattaṃ veditabbaṃ , nanu vikāriyampi nibbattikammameva… tena rūpenāsatoyeva jananato, pattikammampi kiriyāsambandharūpenāsantameva pacchā tathā bhavatīti nibbattiyevāti saccaṃ-

Atthesā vatthuṭṭhiti, sukhumabuddhigocarapatītyanurodhena,

Tatra yampetaṃ ghaṭate, yathā patīti saddatthāvattānato.

Visesānupādānatoti ‘‘kamme dutiyā’’ti sāmaññena vuttattā vuttaṃ. Karīyati kaṭo, kato kaṭo ccevamādīsu tyādippabhutīhi atihitakammādinissayesupi ekattādīsu dutiyādayo papponti niyamābhāvā, tathāhi pañcake nāmatthe kaṭādivacanīyassa sambandhī kammādyattho, tyādippabhutīti anabhi hitassa saṅkhyākhyassāparassa vibhatyatthassābhidhānāya abhihitesupi kaṭādīsu kammādīsu dutiyādayo siyunti pāṇiniyā ‘‘kamme dutiyā’’ccādīsu (2-3-2) ‘‘anabhihite’’ti (2-3-1) vacanamadhikaronti, veyyattiyāyeva dutiyādīnappasaṅgepi tannissayabhūte-kattādyatthe jotanāyābhihitesu dutiyādayo siyuṃ, tike pana saṅkhyākammādayo vibhatti vacanīyā, tattha yajjapi kammādino paccayenābhidhānaṃ, tathāpyekattādayo nābhihitāti tassa saṅkhyākhyassāparassa vibhatyatthassāti dhānāya abhihitesupi kammādīsu dutiyādayo siyunti pāṇiniyā ‘‘kamme dutiyā’’ti ‘‘anabhihite’’ti vacanamadhikaronti, tamupadassento āha-‘tatridaṃ siyā’tiādi, tatra tasmiṃ dutiyādi vibhattividhāne idaṃ codyaṃ siyā, kinti āha-‘pañcake’iccādi, anabhihitakammādinissayesuti anabhihitā kammādayo nissayā yesamekattādīnaṃ, tesūtyattho, dutiyādayo vibhattiyo yathā siyunti jotanāyābhidhānāya cāti yujjamānavasena attho veditabbo, abhihitakammādinissayesupīti apisaddena anabhihitakammādinissayamekattādiṃ samuccinoti, āsaṅkiyāti pubbakiriyāya vuttanti aparakiriyā veditabbā, pañcake tike cā bhihitakammādinissaye sekattādīsu dutiyādippattimāsaṅkāvasena dassetvā catukkavādīnampi pakkhamubbhāviya pariharituṃ ‘yadiccā’dimāha, ayantesamadhippāyo ‘‘yadesā saṅkhyā pāṭipadikattho tappaṭipajjane kammādayo vibhattivacanīyā, tadā ‘anabhihite kamme’tiādinā anabhihitaggahaṇaṃ kammādivisesānamanubhavantamanatthakaṃ… abhihite vibhattivāccābhāvato, yadā panāyaṃ pakkho ‘saṅkhyā vibhattivacanīyā’ti tadā ‘‘kamme dutiyā’’ tyevamādayo niddesā visayasandassanamattāyeva veditabbā’’ti, sabbathāti pañcakatikavādīnaṃ catukkavādīnañca matavasena sabbappakārena, saddatthābyatirittatthamattoyevāti byatireko byatirittaṃ, napuṃsake bhāve kto, na vijjate byatirittaṃ byatireko bhedo yassa taṃ abyatirittaṃ, abyatibhinnanti attho, saddatthato sakatthato abyatirittaṃ atthamattaṃ atthasāmaññaṃ yassa odanādisaddassa so tathā vutto.

Kiñcāpi vuttiyaṃ tabbādiṇādisamāsehi abhihitamavuttaṃ, tathāpi tehi abhihitepyevameva daṭṭhabbanti nidassento āha-‘eva’miccādi, kara-karaṇe karīyitthāti kato‘kto bhāvakammesu’ti (5-56) kamme kto, satikoti ettha kītoti kammatthe ‘‘dissantaññepi paccayā’’ti (4-120) iko, kammatāgamyate kitappaccayādīnaṃ kamme vihitattā, evañca dhuhi kimekamudāharaṇaṃ dattamācariyene tyato āha- ‘udāharaṇa’iccādi, anabhihiteti vacanaṃ vināpīti vacanaṃ vinā evāti avadhāraṇe-apisaddo, sambhāvanevā, yadyabhihitehi vacanaṃ vināpi dutiyādīnamappavatti bhaveyya, vacanasabbhāve tu kathāyeva natthīti attho, evañca panettha dutiyādīnamabhihite pasaṅgābhāvo jānitabbo ‘‘paccate odano, kato kaṭoccādopi yadi dutiyādayo siyuṃ paṭhamāvidhānassāvakāso na bhaveyya tato sāmatthiyānabhihiteyeva kammādo dutiyādayo sakiriyā (yaṃ tada)bhibyattiyā bhavissanti, paṭhamevatvabhihite’’ti, na nuca paṭhamāyākārakamavakāso rukkho pilakkhoti [rukkho pilakkhoti kriyāpadaṃ na sūyateti vibhatyantarassappatti maññatebhassāpadīpa] kimidamuccate akārakanti yadya kārakaṃ nedampayogamarahati tato yattha visesakiriyāna massavanaṃ tattha padatthasahacaritāya sattāya patītiyā ‘rukkho atthi pilakkho atthī’ti apekkhīyatīti kārakattaṃ rukkhādīna mattheveti [attheveti ññataṃ vatthuṃ paraṃ patipādayituṃ saddo payujjate ññaṇañca satoiti yatra kriyāpadantarassa appayogo tatra ussaggato sattā patītitutthīti kriyāpadānusaṅgara kattari tatiyappasaṅgaranavakāsā paṭhamā tyattho-bhassapadīpa], na ca uccaṃ nīcaṃtyadhikaraṇavācitte [vācikā] nipātassa atthītyanena natthi sambandhoti uccamatthītyādheyyasseva kattuttaṃ nādhārassātya kārakattamādhārassātyavakāso-tthi paṭhamāyāti ‘‘paṭhamāvidhā nassāvakāso na bhaveyyā’’ti yathāvutto-yaṃ hetu asiddhoti ca sakkā vattuṃ, asaṅkhyato paṭhamātyavatvā ‘‘paṭhamāttha matte’’ti (2.39) sāmaññavidhānato siddhoyeva, yaṃ hetuttānabhihitavacanamanatthakamicceva ṭhitaṃ.

Yañcāti casaddo vattabbantarasamuccaye aparampi kiñci vattabbamatthīti attho, yañca phalaṃ maññateti sambandho, yadetthāna bhihitādhikāro natthi tadā yathā ‘kato kaṭo’ccatrattena kammassābhihitattā dutiyā na hoti tathā ‘kaṭaṃ karoti vipulaṃ dassanīya’nti kaṭasaddato uppannāya dutiyāya (vipulādigatassa) kammassā bhihitattā vipulādīhi visesanehi dutiyā na siyā, tato tyādi tabbādiṇādisamāsehi kammassāna bhihitattamattevāti vipulādīhipi dutiyāvidhānasaṅkhātaṃ anabhihite’’ti (2-3-1) anabhihita vacanassa adhikāre yañca phalaṃ cintayatīti attho, yuttassātimassa attho sambandhassāti, paccekaṃ karotyabhisambandhatāyāti ‘kaṭaṃ karoti vipulaṃ karoti dassanīyaṃ karoti’ccevaṃ paccekaṃ paccekaṃ karotissābhisambandhatāyāti attho, kammatā atthīti seso, evaṃ maññate-‘‘kaṭaṃ karomīti pavatto vipulaṃ karomī dassaniyaṃ karomīti ca pavattovāti vipulādīnampi paccekaṃ kammatā attheva, tatthekassābhidhāne parekassa sukhamavalokayantīti tadabhidhānāyapi dutiyā bhavissatī’’ti, pakārantarāvatāro nācariye noparodhitoti tampi panettha dassayissāma-‘‘kaṭasaddā uppajjamānā dutiyā kaṭajāti kammamabhihitavatī, na vipulādiguṇakammaṃ, tato tadabhidhānāya ca dutiyāyeva bhavati, athavā kaṭova kammaṃ, taṃ sāmānādhikaraṇyena vipulādīhipi dutiyā bhavissati, kaṭaṃ karoti vipulo dassanīyoti hi vuccamāne vipulādayo kattusamānādhikaraṇatāyeva patīyeyyuṃ tasmā kaṭasaddasāmānādhikaraṇyampaṭipādayatā vassamettha dutiyā karaṇīyā’’ti. Nanvemiccādicodyaṃ, evanti evaṃ guṇayuttassa kammatāya sati, pappotīti kaṭa kamme-bhidhāniye (kato) ti ktappaccayassa katattā udārādito karotyabhisambandhā dutiyā pappotīti attho, evaṃ maññateccādi parihāro, avayavena kammaṃ na vadatīti sambandho, avayavenāti visuṃvisuṃ, kiñcarahīti āha-‘sabhāvato sabbaṃ kammaṃ vadatī’ti. Hotu kāmaṃ udārāditopi vuttena vidhinā paṭhamā, katasaddato kā pavattatīti āha-‘katasaddato pi’ccādi, antobhūto antogadho nāmassa saddassa attho yasmiṃ kammalakkhaṇattheso attho kammalakkhaṇo abhihito kathito sampanno sampajjatīti attho, nanu ‘kato kaṭo’ccādo sabhāvato sabbakammavuttiyā antobhūtanāmatthavuttiyā cātthamatte hoti sabbattha paṭhamāti ‘kaṭaṃ karoti uḷāraṃ sobhanaṃ dassanīya’nti kaṭāditopi uppannāya dutiyāya kammassābhihitattā uḷārādīhi paṭhamāppasaṅgo siyāti abhihitābhidhānappasaṅgopagataṃ codanaṃ manasi nidhāyāha-‘kaṭādisaddo tvi’ccādi, sāmaññenāti visuṃ visuṃ kaṭādisāmaññena.

‘‘Katturicchitatama’’ntyanena (1-4-49) kattuno kiriyāya sambandhi tumiṭṭhatamaṃ tasmiṃ icchitatame kammasaññaṃ vidhāya nibbatyādikesutīsu kammesu dutiyā vidhīyate pāṇinīyehi, icchitatamattañca tadatthattā kiriyāya, odanaṃ pacati gāvumpayo dohatityādo(hi) odanādyatthā pacanādikiriyārabbhateti odanapayādīnamicchitatamattaṃ, tadupadassento āha-‘yaṃ kattu’ccādi, vibhattiṃ vidhāya dutiyābhimatāti sambandho, puna payādinipphattinimittaṃ yaṃkiñci dohanādikiriyā yuttaṃ karaṇādirūpena akathitaṃ gavādikamicchitaṃ kārakaṃ, tatthāpi ‘‘akathitañcā’’ti (1-4-51) kammasaññaṃ vidhāya teneva dutiyā vidhīyate, tadupadassetumāha-‘upayujjamāne’ccādi, atra cevamakathitaniyamo kato vāttikakārena-

Pucchicibhikkhīnaṃ duhi,yācīnaṃ nimittamupayoge;

Pubbavidhimhi-kathitaṃ, brūsāsīnañca guṇāsattanti.

Upayujjate iṭṭhatthasiddhiyaṃ byāpārīyatītyupayogo-payoppabhuti, tasmiṃ, nimittaṃ gavādi, apubbavidhimhi apādānādhikaraṇādi pubbasaññā vidhānābhāve, vidhāne hi māṇavakā maggaṃ pucchati, rukkhā phalānyavacinātyādi yathārahaṃ bhavati, guṇāsattanti guṇena sattaṃ sambandhī, guṇasaddenettha padhānasādhanaṃ dhammādikaṃ vattumicchitaṃ padhānasādhanañhi kiriyāyopakārakamupakāriyaṃ padhānabhūtaṃ kiriyamapekkhiya guṇo bhavati, co-nuttasamuccaye, padhānantu dhammādino pavattiyā tadatthattā, upayujjamānañca taṃ payopabhuticeti visesanasamāsaṃ katvā upayujjamānapayoppabhutino nimittanti chaṭṭhīsamāso, pabhuti saddena gavādino gahaṇaṃ, ādisaddena gomantādino, dutiyenādi saddena adhikaraṇādino, catutthena vinayādino, vidhānanti dutiyā vidhānaṃ, dutiyāvidhānamabhimatanti yojanīyaṃ. Pāṇiniyehi ‘‘tathā yuttañcānicchitaṃ’’ (1-4-50) iccanena kammasaññaṃ vidhāya ‘‘kamme dutiyā’’ (2-3-2) tyaneneva dutiyā vidhīyate, tandassetumāha-‘yene’ccādi, ‘‘tathā yuttañcānicchita’’ntīmassa attho yeneveccādipañcikāpāṭhānusārena veditabbo, yujjateti kiriyābhisambajjhate, yuttanti kiriyābhisambandhaṃ, atra tu–

Yadyabuddhyāhilaṅghādi, tadāhyādimanicchitaṃ;

Yadā lajjābhayādīhi, tadecchi tatamaṃ mataṃ.

‘‘Tathā yuttañcānicchita’’nti suttenassa pariyudāsavuttito icchitā aññamanicchitamanabhimatamitarañca, tatoyeva‘gāmaṃ gacchanto rukkhamūlamupasappatī’tyatra nevicchitanānicchitassapi rukkhamūlassa kamma saññā siddhāti tattha ‘‘kamme dutiyā’’ti dutiyā vidhīyate, tandasseti’nevicchitanānicchitasmā’iccādi, rukkhamūlaṃ nevicchitaṃ pubbamanabhimatattā, nāpyanicchitaṃ appaṭikūlattā, gāmagamena hyassa tapparatā, rukkhamūlopasappanantu pasaṅgāgatanti rukkhamūlānampi kiriyābhisambandho attheva, atrāpi-

Nevicchitānicchitantu, mabuddhiyupasappane;

Mūlaṃ vissamanatthantu, tamicchitatamaṃ siyā.

Brūsāsinañcāti casaddopasaṅgahite dassetumāha-‘eva’miccādi, ettha gāmadevadattagaggānamakathitasaññā, ajādayo tvicchitatamā, ādisaddena ‘pattheti gāvuṃ purisaṃ dvijo’tyādayo saṅgahitā, nayatinī=pāpuṇane, vahati vaha=pāpuṇane, harati hara=haraṇe, jayatiji=jaye, sabbatthaleca ette ayādese ca rūpaṃ, daṇḍa=daṇḍane curādittā ṇimhi rūpaṃ, atha ‘‘adhisīṭṭhāsānaṃ kammaṃ’’tyādinā (1-4-46) tena tena kammasaññaṃ vidhāya ‘paṭhaviṃ adhisessatī’ti ādo (tattha) tattha ‘‘kamme dutiyā’’ti (2-3-2) dutiyā vidhīyate tehi tehi sattha kārehi, sabbatthevettha lokassa kammavacanicchāti kamenetaṃññasaññāpubbakaṃ kammamupadassento āha-‘adhipubba’iccādi, yāya vatticchāya dutiyā siyā tāya vatticchāya kammatā kathaṃhināmāti sambandho, neva upalabbhantīti kadācikassaci siyāti sambandho, payatitabbanti suttantaramārabbhanīyaṃ, tatthevaṃ kiṃ bhavato manasi dosadhijambhanenāti attho, dhammeti etthāpi evaṃ saddaṃ yojetvā attho veditabbo, yathā ādhāre kammavacanicchā, tathehāpi ādhāravacanicchāti attho, tenevāha-‘dhammeti ādhāravacanicchā’ti, dhamme abhinivisateti sambandho, evaṃsaddasamānatthattā tathā saddassa tadatthānusāreneva viññāyatīti tathāsaddassa attho visuṃ na vutto, pānañca ācāroca pānācāraṃ, taṃpānācāramassa ādhārassa tasmiṃ tappānācāre, pānatthācāratthadhātusambandhī yo nadyādi ko ādhāro so pānācāravāyevāti āha- ‘pānatthācāratthānaṃ dhātūnamādhāre’ti , kesañcīti aniyamena kesañci saddasatthakārānaṃ, etthāti etasmiṃ ādhāravacanicchāpakkhe, patiparīhi bhāgecetyavasiddhāti iminā patisaddassa dhātunā ayuttataṃ dasseti… yadi yujjeyya chaṭṭhiyābhāvā, tenāha-‘yadātvi’ccādi, vuttiyaṃ tenāti tasaddena, apisaddopasaṅgahitaṃ tatiyampi gahetvā vācāti bahuvacananiddeso.

3. Kāla

Yadā kāladdhānamiccādinā‘māsamāsate kosaṃ sayati’ccādo akammakehipi yoge kālabhāvaddhadesānaṃ parehi kammattamanuññātanti ca, yadātviccādinā tu kiriyāva sabbenasabbaṃ na sūyati, tathā sati kuto ca kammattanti teheva vuttantī ca dasseti, gamma mānakiriyāyogopi na nissito… māsamāsateccādīsu āsanādi [āsanādīsu (potthake)] kiriyānaṃ māsādiyogo viya kalyāṇittaguṇādiyogo ca lokassa patītipathamupayātīti, na sijjhatīti kiriyā na honti guṇadabbānīti kiriyāsambandhābhāvā kammattābhāvoti na sijjhati, guḷena missā dhānā bhajjitayavā guḷadhānā. Ajjhayanakiriyāya pabbatena ca māsakosānaṃ sākallena sambandhābhāvā accantasaṃyogābhāvoti māsassātiādīsu na dutiyā. Pubbaṇhe samayanti iminā pubbaṇhe samayoti sattamīāmādisamāsaṃ dasseti, accanta mevāti iminā samayassa sākallena viharaṇakiriyāya sambandhamāha, yaṃsamayaṃ karuṇāvihārena vihāsi, taṃ ekaṃsamayanti sambandho, upasaṅkamanakiriyāyaccantameva yuttoti iminā nivāsanaviharaṇa kiriyāhipi pubbaṇhasamayādīnamaccantameva yuttataṃ upalakkheti, pakārantarenāpi siddhiyamāsaṅkamubbhāvayati ‘yadā tvi’ccādinā, vibhattiyā vipallāso yathāpakatamatikkamma aññathā bhavanaṃ, idha pana sattami yampattāyaṃ sattamyatthe bāhulakena ‘‘kamme dutiyā’’cceva dutiyāppatti.

Tatiyābhimatāti ‘‘apavagge tatiyā’’ti (2-3-6) vacanena pāṇiniyānaṃpapañcattamabhimatā, kathampana kāladdhānaṃ karaṇattamiccāsaṅkiya karaṇattamesampaṭipādento āha-‘tathāpi’ccādi, tathāpīti vuttakkamena karaṇattasambhavā tatiyāya vijjamānāyapi, siyāti tatiyā siyā, tañcāti taṃ karaṇañca. Kārakamajjheti ettha chaṭṭhī samāso kārakasaddena ca sattikārakaṃ gahitanti (āha) ‘dvinnaṃ kattusattīnaṃ majjhe’ti, abhinnassāpi hi ekassa devadattādikattuno bhinnānaṃ taṃsamavetānaṃ kattusattīnaṃ majjhe kāladdhānāni, sattibhedameva byañjayamāha-‘tathāhi’ccādi, ekatthāti ekasmiṃ devadatte, dvīhetīte (bhuñjikriyā) sādhananti sambandho, dvinnaṃ ahānaṃ samāhāro dvīhaṃ tasmiṃ. Isumasatīti vā, isumhi āso asseti vā nipphannena issāsasaddena gammamānaṃ kiriyaṃ dasseti ‘isvasane’ti, nanviccādi codyaṃ, dhanupañcasataṃ koso, evamaññateccādi parihāro, chaṭṭhiyāsampattāyanti kosassekadeseti evaṃ chaṭṭhiyā sampattāyaṃ, muttasaṃsayenedaṃ samānanti mutto saṃsayo yasmiṃ avadhyādo tenetaṃ tulyanti attho. Vuttiyaṃ abhimatāti ‘‘sattamī pañcamiyo kārakamajjhe’’ti (2-3-7) vacanena sattamīpañcamiyo papañcattamabhimatā, dvīhe bhuñjissatīti dvīsu divasesu gatesu bhuñjissatīti attho, ‘‘yabbhāvo bhāvalakkhaṇa’’nti (2-36) sattamī, sakasakakārakavacanicchāyevāti hi idaṃ bāhullaṃ nissāya vuttaṃ, dvīhā bhuñjissati kosā vijjhatīti dvīhā nikkhamma bhuñjissati, kosā nikkhamma ṭhitaṃ lakkhaṃ vijjhati upāttavisayo-yamavadhi, kose vijjhatīti kose ṭhitaṃ lakkhaṃ vijjhatīti attho.

4. Gati

Katacatthasamāsāti kato catthasamāso yesu te tathā vuttā, aññapadatthavuttayoti aññapadatthe vutti yesanti byadhikaraṇaññapadatthasamāso, cattasamāse gatyādīnaṃ visuṃvisuṃ padhānattā tehi paraṃ payujjamāno atthasaddo gatyādīhi paccekamabhisambajjhatīti maññate, atha sutte ‘payojje’iccetāvatyuccamāne payojjo sayaṃ kattāti kathaṃ viññāyati yena ‘payojje kattarī’ti vivaraṇaṃ katamiccāsaṅkiyāha-‘gatyādyattha’miccādi, ādisaddena bodhā dīnaṃ gahaṇaṃ, takkiriyāsamatthovāti tassā gatyādikāya kiriyāya samattho eva niyujjateti sambandho, kiriyākaraṇe samattho nāma kattāvāti āha-‘soca kattā’ti. Dutiyāya siddhāyāti vakkhamānanayena payojjassa kattuno kammattasiddhiyā ‘‘kamme dutiyā’’ti sutteneva kamme dutiyāya siddhāya. Kiṃ lakkhaṇo-yaṃ niyamo yadatthami damārabhīyaticcāha-‘gatyādyatthāna’miccādi, paccudāharīyissate ‘etesameve’ccādinā, tathācābbhupagame, payojjo kattā na kammaṃ tyabbhupagamma payojje kattarī’ti vivaritanti attho, sāmatthiyampanaiccādinā sāmatthiyasarūpamāha, gati ādyatthānanti padacchedo, niyujjamāno payojakabyāpārasaṅkhātāya kiriyāya sambandhīyamānattā kammabhūtova bhavatīti attho, ayametthādhippāyo ‘‘gamanādikiriyāya sādhanattā yadipi payojjo kattā, tathāpi so payojakena gamanādīsu byāpāriyamāno payojakassa byāpāralakkhaṇāya kiriyāya sambandhīyamāno yadi kammaṃ na hoti aññathā kiṃ hotīti aññathānupapattilakkhaṇena sāmatthiyena kammabhūtova hotī’’ti [(attho) (potthake)] ( ), patīyateti iminā patītivasenevāssa kammatā, sabhāvato tu payojjo kattāvātipi ñāpeti, payojakoti sabbattha devadattādiko viññeyyo, atthagahaṇassāti ‘‘saddākammakabhajjādīna’’nti avatvā ‘‘saddatthākammakabhajjādīna’’nti atthaggahaṇassa, bodhatthassa udāharaṇanti seso, nanu vacanappayojanaṃ dassayatā vacanamevopadassiya pañho kātabbo, atha ‘etesamevā’tyavijjamāneneva kathaṃ tyāsaṅkiyāha ‘etesameve’ccādi, heṭṭhā vuttakkamena niyamatthattā vacanassa evakāro labbhati, sambandhivacanattā etasaddassa tena yathāpaṭhitā gatyādayova visessabhūtā saṅkhepena parāmasīyantīti ete samevāti katanti maññate [evosañcāti maññate (potthake)], (gacchati devadattoti…pe… nahotīti) iminā imamatthañca joteti ‘‘yadipi kiriyābhisambandhā payojjassa viya kattunopi kammattampasajjati, tathāpi payojjeti vuttattā kattari devadatte dutiyā nappasajjatī’’ti, abhimatāti ‘‘gatibuddhyā’’di (1-4-52) suttena payojjassa kattuno kammasaññaṃ vidhāya tasmiṃ payojjedutiyābhimatā, carahisaddo pucchāyaṃ, payojetīti asmiṃ uddese tadā kathaṃ bhavitabbanti sesoti yadācarahiccādivākyassāvasāne payojetīti asmiṃ uddese vacanasamīpe’tadā kathambhavitabba’nti pāṭhaseso hotīti attho veditabbo, yāvatāti tatiyantapaṭīrūpako nipāto, yasmā dattho vattate, yasmā dutiyā pappoti tasmā ‘yaññadattene’ti bhavitabbanti sambandho.

5. Harā

Niyameneccādinā vacanārambhassa payojanamāha, sāpi tatiyāpi [dutiyāpiti vattabba] yadātviccādinā harati nāhāratthe [naharatyatthe (potthake)] tipi viññāpeti, ubhayatthāti dutiyāya pattāya appattāya ca, vibhāsā vikappoti attho, kāretikara-karaṇe, lettāyādesātilatta ettaayādessa, vada-vacane, abhivadanamabhivādo taṃ karotīti ‘‘dhātvatthenāmasmī’’ti (5-12) imhi nāmadhātu ‘abhivādi’tisutte niddiṭṭhoti āha-‘abhivādismā’iccādi.

6. Nakhā

Khādayati ādayati khāda, ada=bhakkhaṇe, avhāpayati vhe=avhāne āpubbo, ‘‘payojakabyāpāre ṇāpice’’ti (5-16) ṇāpimhi pubbasaralopo, kandayati kanda=avhānarodanesu.

‘‘Vahissāniyantuke’’ti gaṇasutte ayamettho ‘‘vahissadhātussa payojje kattari niyanturahite dutiyā na bhavatī’’ti, niyantā sārathi kiriyāsiddhiṃ niyāmakoti vatvā tameva pakāsetumāha-‘kiriyaṅga’miccādi, kiriyaṅga kiriyopakaraṇabhūtaṃ balī baddādiṃ kiriyākāraṇaṃ, niyametvāti ekasmiṃ karaṇīye kiriyā visaye patiṭṭhapetvā, vāhayati bhāraṃ devadattenetyatra hi devadatto paññavā puriso niyantāramantareneva bhāraṃ vahatītyaniyantuko kattā, vāhayati bhāraṃ balībadde iccatra tu balībaddā niyantā ramantarena na vahantīti saniyantukā.

‘‘Bhikkhissāhiṃsāya’’nti gaṇasuttassāyamattho ‘‘bhakkhissāhiṃsatthassa payojje kattari dutiyā na bhavatī’’ti, atha kathamettha hiṃsatthatā bhakkhissa hiṃsā hi cetanāvati sambhavati, na cetthasassaṃ cetanāvantanti āha-‘sabbe’iccādi, sabbeti rukkhādayo, bhāvā padatthā, idāni sabbadassanānukūlahiṃsatthatamupadassetumāha-‘yadive’ccādi, nanu buddhavacana nissitamidaṃ byākaraṇaṃ, tathā sati sammatameve-ttho-padassetvā gantabbaṃ kinnāmāññadassanopagātādhirenāti tuṇhī hoti nikkāraṇissā [nikkammissā (potthake)] bhavato-pāyoti viññāyati, paratthānubaddhakicchaṃ pana mahāpuññapaññā na kiñci viya maññanti, hoti (hi) etena parattho ‘‘matantarepi siddhi sissānaṃ, taṃtaṃ mataññuno vā kadāci karahaci yadidamavalokeyyuṃ te cetthāvatāraṃ [cetthakāraṃ (potthake)] labheyyuṃ etādiso ca paññavā paṭiladdhabuddhavacanappasādo’ti tadavatārena ca buddhe bhagavati kamena daḷhaṃ pasādaṃ paṭilabheyyu’’nti, evamevaṃ tattha tattha taṃtaṃbyākaraṇodāharaṇappasaṅgepi tadanusāreneva tantaṃpayojanaṃ veditabbaṃ, na niratthakakathāpasuto-yamācariyoti.

Duhādīnaṃ tyevamādo amhākamparamagurunā ratanamatipañcikālaṅkārādikārena nānākārasāratthavedaveditu [vedāvedita (potthake)] mahāpaññāpāṭavānaṃ paññavantānaṃ sāminā mahāsāminā sambuddhasāsanaratanavaropakārakena ‘idamettha vicāraṇīyaṃ’tyabhidhāya nānāmatantaramākaḍḍhiya bahuṃ sampaveditamatthi, mayampanettha ācariyenādhippetamattamevālamba atthampa kāsayissāma. Satyapyanekadassanabhede siṭṭhappayogānusārena yattha padhānekammanityādippabhutayodissanti, yatra tvappadhānetyādī, yatrobhayatrapi, taṃsabbamiha bhassakārādyanumatakkamena paṭipādayamāha-duhādīna’miccādi, etthādisaddo pakāravācī, tena yācippabhutayo gayhanti, kammadvayayuttānanti niddhāraṇe chaṭṭhī, tena kammadvayayuttānaṃ majjhe duhādīnamappadhānepi gavādo kamme tyādippabhutayoti yojanā . Iccāditiādisaddena ‘avarundhati vajaṃ gāvaṃ avarundhīyate vajaṃ go’iccādīnaṃ pariggaho, gamanādyatthāna mityādisaddena bodhatthādīnaṃ gahaṇaṃ. Gamīyate gāmo devadattanti ettha kathaṃ payojjattasambhavoti āha-‘purise’ccādi, yajjapi gāmo tuṇhī hoti nibyāpārattā purisova tu gamanakiriyaṃ nipphādeti, tathāpi purisassa gamanakiriyāya yaṃphalappattilakkhaṇaṃ, tamubhinnampi gāmapurisānaṃ samānanti purisa kiriyātulyaphalattā gāmopi gamanakiriyāya kattubyapadese kāraṇaṃ bhavatīti adhippāyo, tathāhi gāmaṃ gacchanto koci gāme āsanne sati vadati ‘āgato gāmo patto gāmo’ti, atoññesanti ye kammadvayayuttā duhādayo gamanādyatthācodāhaṭā, etehi aññesaṃ, padhāne kammebhi ajādimhi padhāne kamme, padhānattampana ajādīnaṃ kiriyāya payojanattā, ajādyatthā hyānayanakiriyārabhyate. Ayampanettha saṅgaho-

‘‘Duhi yāci rudhi pucchi, bhikkhi ci bruvi sāsi ca;

Ji daṇḍi patthi manthī ca, dhātū honti duhādayo.

Gatyādisuttapaṭṭhitā, gatyādyatthā bhavanti te;

Nīvahaharakasāca, nīvahādī bhavanti te.

Dvikammakesu cetesu, appadhāne duhādinaṃ;

Tyādippabhutayo honti, padhāne nīvahādinaṃ;

Ubhayattha payogānu, sārā gatyatthaādinaṃ’’ti.

Payogo pana sambandhacintāyamiha ca vuttānusārena sabbathā viññeyyā.

7. Dhyādi

Pubbe kiriyānissayena [kārakanissayena (potthake)] dutiyāya vihitattā āha ‘idāni’ccādi, dhisaddassa atthappadhāna niddesena vā ādisaddena vā ‘hā devadatta’ntipi hoti, hā devadattadukkhanti tu dukkhena yogā devadattena na yutto hotīti paṭhamāvāmantaṇe. Nanuca antarāsaddena yoge yathārājagahanālandāhi dutiyā [(tathā)] antarā ca rājagahaṃ antarā ca nā landa(nti tathā) antarāmaggeti ettha maggatopi [antarāmaggatopi] kasmā na dutiyāti tenāyogā, yesañhi taṃmajjhaṃ te tena yujjantīti tehiyeva dutiyā, athavābbhupagatepi taṃyoge taṃsambandhīyeva maggoti mukhyattā tato [sabbassa (potthake)] na dutiyā, atrāpi chaṭṭhīyeva pappoti antarā tañca mañca kamaṇḍaluiti, tava mama majjhe kamaṇḍalutyattho, atha kamaṇḍalusaddato dutiyā kasmā na bhavati satīpyantarena yoge tassa padhānattā, tathāhi kamaṇḍaluno sakatthā pavatti, tumhamhānantu paratthā-kamaṇḍaluvisesanattena tesaṃ pavattattā, tatra kamaṇḍaluno sakatthe vattamānattā padhānattenāvatattā pāṭipadikato accutattā parattā paṭhameva bhavatīti jīnindabuddhinyāsa. Nindādi lakkhaṇassa sambandhassa sabbhāvā sabbattha sambandhachaṭṭhiyā sampattāyaṃ vacanaṃ, ākatigaṇo-yaṃ.

8. Lakkhaṇi

Lakkhaṇādīsvatthesuti nāmassā [kassā (potthake)] yamatthaniddesoti āha ‘abhināyo yutto’ccādi, tenāti abhinā yuttassātthaniddesa kāraṇena, lakkhaṇasaddena hetu vattumicchitoti āha-‘tatthe’ccādi, duvidho hetu, vuttañhi subodhālaṅkāre ‘‘janako ñāpako ceti, duvidhā hetavo siyu’’nti (252), samupalakkhayatīti samupalakkhaṇaṃ, saṅketamattaṃ ñāpakaṃ, na tu janakaṃ, saṅketopi lakkhaṇamuccate lakkhīyate kāriyamānenāti katvā, janakassāpyatra lakkhaṇattena gahaṇe payojanaṃ ‘‘anunā’’ (2-10) iccatra daṭṭhabbaṃ. Kañcipakāranti iminā itthaṃsaddassa atthaṃ vadati. Pattoti iminā bhūtasaddassa, ettha hi bhūdhātu pattiyaṃ vattate, rukkholakkhaṇanti rukkho ñāpakahetūti attho… rukkhena vijjuyā ñāpīyamānattā, ācariyajinindabuddhi pana aññathā vaṇṇayati, tassedaṃ mataṃ-

Kriyāya jotako nāyaṃ, sambandhassa na vācako;

Nāpi kriyantarāpekkhī, sambandhassa tu bhedakoti.

Ayamettha attho ‘‘ayamabhi abhinandatityādīsu viya kiriyāya jotako na hoti, chaṭṭhī viya sambandhassa vācako na hoti, nikkosambītyatra gamanakiriyāpekkhī nisaddo viya nāpi kiriyantarā pekkhī, kiñcarahi sambandhassa tu bhedako visesako bhavatī’’ti tamupadassetumāha-‘aññe tvi’ccādi, ettha itisaddo nidassane, rukkhampatvā vijjotate itievaṃ pattikiriyāya patvātivuttarukkhapāpanakiriyāya janitoti attho, tathāhi rukkhassa vijjuyā pāpanābhāve vijjuyā lakkhiyāya tallaṇassa ca rukkhassa yo lakkhiyalakkhaṇabhāvo sambandho, so kena sampādito bhaveyya, nanu sambandhe abhinā jotīyamāne rukkhassa lakkhaṇavuttitā kathaṃ jotīyatīti āha-‘lakkhaṇatthoca visayabhāvenā’ti, tathācetyādinā tasmiṃ pakkhe sambhāvitaṃ dosamubbhāvayati, tatrāya miccādinā yathāvuttadosaparihārāya parehevābhidhīyamānamparihāramāha, parihāropadassanenāssāpi pakkhassāduṭṭhatākhyāpanenesopi pakkho-bbhupagatotyavaseyo, atoyevupari yathāvutta pakkhanissayeneva byākhyāyate, devadattassa sādhuttasaṅkhātaitthampakārappattiyā visayabhāvenāvaṭṭhitā mātā tattha vattati nāmāti āha-‘mātuyā’tiādi, mātā ca itthambhūte pavattā visaya bhāvena devadatto ca tattha visayībhāvena, tesañca visayavisayībhāvalakkhaṇo sambandho itthampattilakkhaṇāya kiriyāya jāto, so mātusambandho hoti kāraṇavasena, socātinā jotīyatīti mātu tenābhinā yogoti āha-‘yvāya’ccādi, mātusambandhoiti yojanā, itthampattiyāti itthampattilakkhaṇāya kiriyāya karaṇabhūtāya, evaṃ maññate ‘‘kiñcāpi so sambandho devadattenāpyavinābhāvīti tassa sobhinā jotīyate, tathāpi mātusambandhobhinā jotīyatīti ‘mātu tena yogo’ti ca (vuccati)… saddasattiyā taggatāyeva dutiyāya ubhayagatassāpi sambandhassa jotanato’’ti rukkho rukkho tiṭṭhatīti sambandho, ṭhitimpaṭiccāti ṭhitinnissāya esaṃ rukkhānaṃ yo ca sambandhoti yojanā, rukkhānanti iminā rukkhā kiriyāya pare sambandhinoti ñāpeti, ṭhitimpaṭiccāti iminā pana tiṭṭhatisaddavacanīyā sādhyarūpā ṭhitikiriyā rukkhato pare sambandhīti, acetanānaṃ rukkhānamapekkhāvirahepi lokampatītivasena ‘pipatīsā’dīnaṃ viññāyamānattā viññāyamānaṭhānāpekkhaṇakiriyāyasādhyasādhanalakkhaṇo sambandho jātoti viññeyyaṃ, so ca rukkhasambandho-bhinā jotīyatīti āha-‘so’tiādi, dvibbacaneneva jotanīyāti vicchātthe vuttimatte satīpi vibhattiyā [vicchatthe vutkimattetyādivacanaṃ vicāreretabbaṃvitattiyā abisaddassaca vicchatthe vuttiyā abhāvā, lakkhaṇitthambhūti hi pakativisesanaṃ] jotetumasamatthattā vicchāya jotanāya dvibbavacanaṃ kattabbamevāti adhippāyo.

9. Pati

Upādiyamānoti abbhupagammamāno, yadi pana upādiyamāno bhāgo, anupādiyamāno kathanti āha-‘yo panā’tiādi, tagarakuṭṭhā gandhabbavisesā, mamābhajatīti maṃ ābhajati, mama koṭṭhāso hotīti adhippāyo.

10. Anu

Natulakkhaṇanti saccakiriyā vuṭṭhiyā hetu hoti, na tu saṅketoti attho, hetuttā lakkhaṇattābhāve saccakiriyāya kathaṃ lakkhaṇe dutiyāti hetuttepi lakkhaṇattamassa sādhento sādhammapayogenānvayamāha-‘yaṃ sakimpi’ccādi, ettha hi lakkhaṇaṃ sacca kiriyāti paṭiññā, [pakkho (potthake)] sakimpi nimittatāya kappanattāti hetu, yaṃ sakimpi nimittatāya kappate tampi lakkhaṇaṃ bhavati, yathā’api bhavaṃ kamaṇḍalupāṇiṃ sissamaddakkhī’ti sādhammapayogenānvayo daṭṭhabbo, kappateti samatthoti attho, kamaṇḍalu pāṇimhi asseti kamaṇḍalupāṇī, apīti pañhe, kadāci kenaci kamaṇḍalupāṇīsisso diṭṭho so tameva dassanaṃ lakkhaṇaṃ katvā pucchati ‘api’tyādinā, atha yathā vuttena hetunopi lakkhaṇattamattu tathāpi paravippaṭisedhena hetumhi tatiyā kasmā na siyāti codayamāha ‘na nvevampi’ccādi, pubbavippaṭisedhenāti apavādapubbavippaṭisedhena, tathāhi chaṭṭhiyā pavādo hoti hetumhi tatiyāvidhi… sambandhachaṭṭhiyā pattāya hetutatiyāvidhānato upapadavibhattividhipi chaṭṭhiyāpavādo… sambandhavisesābhibyattihetunopapadena yoge tasmiṃyeva sambandhe vidhānato, tattha hetutatiyāvakāso ‘dhanena kula’nti, upapadavibhattiyāvakāso ‘rukkhamanuvijjotate’ti, saccakiriyamanu pāvassīti tu hetumhi lakkhaṇe-pavādavippaṭisedhe sati pubbavippaṭisedhena dutiyā bhavati.

11. Saha

Sahatthe-nuno vattane pabbatena yogo kathanti āha‘pabbatene’ccādi.

12. Hīne

Visayabhāvenātiādinā hīnattheti visayasattamittamāha, vijānanappakāramāha-‘hīne’ccādi, tenāti anunā, kathaṃ tena yuttattaṃ ukkaṭṭhassāti hīnukkaṭṭhasambandhamukhena vibhāvento’tatthā’tiādimāha, tatthāti hīneccādinā vutte tasmiṃ, yatoti ukkaṭṭhasāriputtādiko, hīnoti paññavattādi(to nikkaṭṭho, so sāriputtādiko ukkaṭṭho) hīnatthavisayo jāyate… tabbisaye tassa ukkaṭṭhatā pattito, hīnukkaṭṭhasambandho pana atisāyanādikāya kāyaci kiriyāya katoti daṭṭhabbaṃ.

14. Satta

Kintaṃ ādhikyamiccāha- ‘adhikādhikīsambandho’ti, adhiko assa atthīti adhikī=khārī, athādhikīvinimutte adhikādhikisambandho kathamavasīyate nahyatrādhikī koci sūyaticcāha-‘navine’ccādi, iti saddo hetumhi yathāvuttasambandhasādhano, tadopasaddenayogoti tadā upasaddenādhikinoyogoti attho. Dviṭṭhattā sambandhassa adhikassāpyupasaddena yogā tatopi kasmā na sattamītyāha-‘adhikamhātvi’ccādi, yathā ekāyeva vibhattiyā ubhayagatassāpi sambandhassa jotitattā vijjusaṅkhātalakkhiyā sattamyabhāvo, evamidhā pīti pubbe vuttasamādhimatidisanto āha-‘lakkhitā viya sattamya bhāvo’ti, ‘‘māṇikā caturodoṇā, khāritthī catumāṇikā’’.

15. Sāmi

Kintaṃ sāmittamiccāha-‘sassāmisambandho’ti, kāya kiriyāya janitoti āha-‘paripālanādikiriyāya janito’ti, tañcāti sāmittāpekkho napuṃsakaniddeso, sambandhassānekavidhattā āha‘sabbattha sambandhe’ti, ākhyāyatetīmassa attho vidhīyate ñāpīyateti, diṭṭhanto-panītottho sukhena paṭipattuṃ sakkāti pasiddhamanuvadiyamānamappasiddhañca vidhīyamānaṃ diṭṭhantamāha-‘yathā yo kuṇḍalī so devadatto’ti, kuṇḍalittampasiddhaṃ, devadattattamappasiddhamiccāha-‘kuṇḍalittānuvādene’ccādi. Yathevobhayādhiṭṭhānattepyupasajjanatova chaṭṭhī ‘rañño puriso’ti, na visessato ‘purisassa rājā’ti, tathā sambandhābhibyañjanakenādhinā yogepi visesanatova bhavati, nāññatoti āha-‘tatthā’tiādi. Byatirekamāpādīyatīti kārakachakkato byatirittattā sambandho byatireko taṃ āpādīyati pāpīyatīti attho, ubhayatoti saṃto sāmito ca, adhibrahmadatte pañcālāti brahmadattassa pañcālā santakā [sāmino (potthake)] ti attho, santakā [sāmino (potthake)] hi pañcālā, na sāmi [nasaṃ (potthake)], adhipañcālesu brahmadattoti pañcālānaṃ brahmadatto sāmītyattho.

16. Kattu

Kiṃ lakkhaṇo-yaṃ kattāiccāha-‘kattari’ccādi, gacchati devadattoccādo kattari patiṭṭhitaṃ, pacatyodanaṃ devadattoccādo kamme patiṭṭhitaṃ kiriyaṃ karotīti sambandho, karotīti ca iminā anvattha byapadesova siddho-yaṃ kattu vohāroti ñāpeti, kenaci payujjamānopi sake kamme sayameva padhānattamanubhavatīti‘payutto vā padhānabhāvenā’ti vuttaṃ hoti cettha-

Padhānatāya yo kattu, kammaṭṭhaṃ kurute kriyaṃ;

Sā kattā nāmappayutto, payutto vātyayaṃ dvidhāti.

Tattha purisena katanti appayutto, purisena karoti devadattoti payutto, nanu kiriyā-yamabyavadhānena karaṇādhikaraṇe heva sādhyate kattārā tu dūraṭṭhena, tathāsati kathamanekasādhanasādhanīyaṃ kiriyaṃ kattāva karoti mukhyabhāvenāparetvamukhyabhāvenāti vuccate-

Kattutoññesamubbhūtyā, vivittālocanādinā [vavivekeca dassanāti vākyapadīye, pavivekeca kārakantharāmabhāvedissabhe kattarikriyā atthi bhavati vijjaticcādo titaṭīkā, tatiyapāthānaṃpāta 100, naṃpāta 243];

Dūrādapyupakāritte, kattu vāttappadhānatā.

Ayamettha attho ‘‘kattuno sakāsā aññesaṃ karaṇādīnaṃ ubbhūtyā sambhavenaca, tathāhi pasiddhakaraṇasabhāvopi pharasu kattāyattavuttitāyādhikaraṇambha vati‘pharasumhi ṭhapetvā chindatī’ti, vivittassa karaṇādīhi puthabbhūtassa, kattuno kiriyāya ālocanena dassanena ca ‘devadatto atthi bhavati vijjatī’ti [vuthabbhūtassānena ālocanena dassanenaca kattunodevadattenadevadattaṃ bhavati vijjatīti (potthake)], ādisaddena karaṇādino (tadadhīna) pavattiādīnaṃ gahaṇaṃ, iminā kāraṇena dūrato upakārittepi kattuyeva sappadhānatā siyā’’ti, punapi-

Thālyādīnantu kattuttaṃ, hotevācetanānapi;

Yato saddassa vutyatthe, micchātyāsena-nādinā.

Ayamettha attho ‘‘acetanānampi thālīasiādīnaṃ kattuttambhavati yathāvaṇṇitasappadhānattanimittābhāvepi, kasmāti ce yato kāraṇā atthe attano abhidheyyesaddassa vutti paṭipatti anādinā micchābhyāsenabhavati tasmā thālyādīnantiādi pakataṃ, kiṃ vuttaṃ hoti ‘‘aññathā saddattho, aññathā sabhāvattho, na hi saddo bāhye vatthumhi byāpāramāpajjati, tathāhi–

Aññathe vāggi saṃsaggā, dāhaṃ daḍḍhoti maññati;

Aññathā dāhasaddena, dāhattho sampatīyate.

Bāhyapadatthassa sabhāvo viya hutvā micchābhyāsena anādinā pana pavattena bāhye vatthūni avijjamānena karaṇabhūtena thālyādīnaṃ kattuttaṃ hotī’’ti. Atha ca pana–

Vatticchādo pavattehi, sappadhānatta hetuhi;

Kattudhammehi vuttehi, kattā saddāva ñāyate.

Ekassāmukhyavatthāhi, bhedena parikappane;

Kammattaṃ karaṇattañca, kattuttaṃ copajāyate.

Vuttehīti ‘kattutoññesamubbhūtyā’ccādinā, saddāvāti sadde tedhammā hontu vā mā vā kattusambandhiyathāvuttadhammavacanicchāya saddatova kattā patīyate, niyamena na vatthutoti attho, amukhyā vatthāhīti buddhiyā tadākāratāya pariṇāmāvatthāhi, hantyatta nāvattānanti ekassevāttano kammattādi jāyate, atoyevāccantamasantopi aṅkuro jananakiriyāya kattā bhavati ‘aṅkuro jāyate’ti, vuttaṃ hi–

Purāsañjanito [purāsañjātito] bhāvā, buddhayavatthāni bandhano;

Avasiṭṭho satāññena, kattā bhavati jātiyāiti.

Satā aññena devadattādinā.

Kintaṃ karaṇaṃ nāmāti āha-‘yo panā’tiādi, yoti yo padattho, iminā idaṃ dīpeti ‘‘karaṇabyapadesāya suttantarābhāvepi karotyaneneti karaṇantyanvatthato pasiddho-yaṃ karaṇavohāro’’ti, atredaṃ paṭibhānaṃ–

Yaṃ vattumicchitaṃ kattu, kriyāyaccantasādhanaṃ;

Karaṇantaṃ dvidhā hoti, bāhyabbhantarabhedatoti.

Tattha yaṃvattumicchitaṃtyādinā idaṃ dasseti-‘‘na vatthuto kiñci karaṇaṃ nāma atthi, vacanicchāvasena pana pasiddhakaraṇānampi pharasuādīnaṃ ‘pharasu chindati, pharasumhi chindatī’ti kattuadhikaraṇattassapi, pasiddhādhikaraṇānampi tadanuttādivisesasambhave thālyā pacatī’ti karaṇattassapi dassanato vacanicchātoyeva karaṇaṃ kārakaṃ viññeyya’’nti, tañca duvidhanti āha-‘dvidhā hotī’tiādi, tattha asinā chindatīti bāhyaṃ, cakkhunā passatītyabbhantaraṃ. Kiriyānimittattā kārakanti iminā kārakasaddassa nimittapariyāyattamāha. Pakati yābhirūpoccādo kiriyāyāvijjamānattā sambandhamattaṃ viññāyatīti sambandhalakkhaṇā chaṭṭhī siyā, samena dhāvatītyādo tu kiriyāya vijjamānattepi kammattaṃ vattumicchitanti dutiyā siyā, samaṃ dhāvati visamaṃ dhāvatītyattho, tathā dvidoṇenāti dvedoṇe kiṇātītyattho, pañcakenāti pañca parimāṇassa pañcako pañcakaṃ vaggaṃ katvā pasavo kiṇāti pañcapañca katvā kiṇātītyatthoti vāttikakārena ‘tatiyā vidhānāyopasaṅkhyānaṃ’kataṃ, taṃ dassetumāha- ‘pakatiādīhī’tiādi, yatthesaṃkaraṇabhāvoti yassaṃ kiriyāyame sampakatyādīnaṃ karaṇattaṃ, taṃ kiriyaṃ kathayatīti sambandho, sabbasseva padatthassa sattābyabhicārato āha-‘bhū’iccādi, pakatiyābhirūpoti sabhāvenāyamabhirūpo bhavati, na tu vatthālaṅkārādinetyattho, karotissa gammamānatte pana pakatiyābhirūpo katotiādi, tadā kattariyeva tatiyā, yaṃ yasmā aññagotto gotamo na hoti atoca gotamo bhavatīti sambandho, nanuca dvidoṇa pañcakā kayampaṭicca kammabhūtā honti dvidoṇādinā keyattā tato kimuccate‘kayampaṭicca dvidoṇapañcakā karaṇāni bhavantī’tyā saṅkīyāha-‘tathāhi’ccādi, idaṃ vuttaṃ hoti-‘‘dvidoṇādisaddena hi na gayhupagaṃ vatthumuccati, tehi pana dvidoṇādyatthaṃ mūlaṃ tādatthiyā bhihitanti na vuttadosāvasaro’’ti.

17. Saha

Yathākkamamāgamanakiriyāya thūlattaguṇena gomantadabbena ca sambandhaṃ dassetuṃ ‘taṃ yathe’ccādimāha, udāharaṇamattaṃ dassentopi iminā adhippāyenāpi dassetīti vuttaṃ ‘sabbattheva vā’tiādi, puttena sahāgatotiādīsu āgamanādikiriyampaṭicca dve kattāro padhānāppadhānavasena, tesu padhāne kāriyasampaccayañāyena vā bahulaṃvacanena vā padhāne kattari paccayo, itare’kattari tatiyā’tyeva tatiyā siddhā, tato-yaṃ vacanārambho-natthakoti maññamānoco deti ‘nanvi’ccādinā, ttenābhidhīyate piteti padhānakattā, tulyopi kiriyāsambandhe pitāputtānaṃ pitātra padhānaṃ saddacoditattā, putto-ppadhānamasaddacoditattā , saddabyāpārāpekkhāya hi padhānāppadhānāya vavatthānaṃ, piturevātrāgatādisaddasāmānādhikaraṇyā āgamanakiriyā sambandho saddenoccate, netarassa saddasattisabhāvato, tathā vidhā hi saddassa satti yato piturevātra kiriyā sambandhaṃ sakkoti paṭipādetuṃ, na puttassa, evañcāgatoccādo ekavacanamupajjate, aññathā hi bahuvacanaṃ siyā, ‘pitā puttā āgatā’ti. (Yadi) vuttanayena tatiyā siddhā ‘siddhe satyārambho niyamāya vā vikappāya vā’ na cettha niyamo, nāpi vikappo, tato kimanena yogenā tyāsayenāha-‘appadhāneyeva’ccādi. Nayidamevamiccādi parihāro. Sahabhāvamattaṃ vattumiṭṭhaṃ vāti yojanā, sāmatthiyāti bhedādhiṭṭhānattā sahatthayogassa puttassāpi kiriyābhisambandho viññāyati kathamaññathā sahatthayogo siyāti iminā attha balena. Atthaggahaṇanti sutte ‘‘sahatthene’’ti atthaggahaṇaṃ. Pariyāyatthanti parito ayanti avagacchanti atthamaneneti pariyāyo attho payojanaṃ yassāti viggaho, ettha ca pariyāyatthamevāti nāvadhāraṇaṃ, atoyeva vināpi sahasaddappayogaṃ tappariyāyappayogaṃ vā sahatthena yoge vidhānato asatyapi sahādisaddappayoge yattha tadattho gamyate tatthāpi bhavatyeva tatiyā… gamyamānena sahatthena yogā, yathā‘‘syādi syāne’’ti. (3-1) Saha pariyāyenāti sahasaddassa pariyāyato. Visesānupādānatoti ‘‘sahayutte-ppadhāne’’ti (2-3-19) pāṇinīya sutte viya appadhāneti visesassānupādānato.

18. Lakkhaṇe

Lakkhīyatyanenāti lakkhaṇaṃ saṅketo, kintaṃ kamaṇḍaluppabhuti, atthe kāriyassāsambhavā taṃvācīhi vibhattīti maññamānena yaṃvivaraṇaṃ kataṃ ‘lakkhaṇe vattamānato’ti, tamullaṅgiyātthaṃ vadati ‘yo attho’iccādi, vattamānatoti viññāyati… nāmasmā paccayavidhānappa saṅgato, upāttoti gahito. Kañcippaṇaramāpannassa lakkhaṇe tatiyā yathā siyā ‘rukkhampati vijjotana’miccatra lakkhaṇamatte mā bhavīti pāṇinīyehi ‘‘itthambhūtalakkhaṇe’’ti (2-3-21) itthambhūtaggahaṇaṃ kataṃ, tammanasi nidhāya codayamāha–‘nanvi’ccādi, itthambhūtassa lakkhaṇanti chaṭṭhīsamāso, āpannassāti bhūtassa, sāmaññassa bhedako viseso pakāro vuccate, tathāhi ‘tidaṇḍakena paribbājakamaddakkhī’ti manussattasāmaññassa paribbājakattampakāro, tamparibbājako patto, tassa tidaṇḍakaṃ lakkhaṇaṃ. Upalakkhaṇatteti iminā itthambhūtassa lakkhaṇattābhāvamāha, upalakkhaṇanti saṅketo. Nayidamatthiccādi parihāro, rukkhampati vijjotananti ettha kassaci itthambhūtassābhāvā itthambhūtaggahaṇe payojanaṃ na dissati tannivattanato, rukkhampati vijjotateti etthatu itthambhūtassa vijjusaṅkhātassa atthassa sabbhāvā tatiyāppattiyaṃ taṃnivattiyā yathāvuttaṃ ñāyamantarena nāññaṃ kiñci paṭisaraṇamatthīti saññāpayamāha-‘avassa’miccādi, aññathāti evamanabbhupagamma ‘itthambhūtalakkhaṇe’ti vacane karīyamāne sati, itthambhūtavādino uttaramāsaṅkiyāha-‘nacā’tiādi, vattunti vacanaseso, co-vadhāraṇe, neva sakkāti vuttaṃ hoti, dutiyāvidhānasāmatthiyāti ‘‘patiparīhi bhāge cā’’ti (2-9) kasmā na sakkāti āha-‘atthi’ccādi, asati hi payojane sāmatthiyanti bhāvo. Atha kamaṇḍalu pāṇimhi assāti ādo tatiyā kasmā na siyā tyāha-‘kamaṇḍalu’iccādi, kamaṇḍalussa setassa ca upalakkhaṇa bhāvenānupādānatoti sambandho, iminā upādātuno savacasi satantatamāha, visiṭṭhāvayavādheyyenāti pāṇi kamaṇḍalunā visiṭṭhovayavo, tassādheyyo kamaṇḍalu tenāti attho. Yenāṅgena vikatena aṅgino vikāro lakkhīyate tato tatiyā yathāsiyāti parehi ‘‘yenāṅgavikāro’’ti (2-3-20) āraddhaṃ, tadāha-‘yene’ccādi, tattha yasaddena vikatāvayavo hetuttena niddiṭṭho aṅgasaddo ca samudāyavacano upātto tenāha-‘yeneccādi, nanuca kāṇādīnaṃ niyataguṇīnamabhidhāyittā akkhisaddassa payogo na yutto byāvattiyābhāvāti, nesa doso, lokiyo-yaṃ saddassa vohāro, lokassa ca saddappayoge gurulaghumpatyadayo natthi, tathāhi lokena ‘sīsapāti’pi vuccate, rukkho sīsapātipi, yassa tu tatthādaro, so-kkhisaddaṃ payujjateva, athavā sāmaññupakkame viseso payogamarahati, akkhi(nāti) hi vutte sandeho siyā ‘kimassa vattumicchita’nti tato kāṇoti vuccate, nākkhinā nirūpayati sobhanoti, kiñcarahi kāṇoti, akkhikāṇamassetyādo kasmā na siyāti āsaṅkiya‘kamaṇḍalu pāṇimhi assā’tyatra yo vutto parihāro, ta metthopadisanto āha-‘heṭṭhā viya appasaṅgo’ti.

19. Hetu

Kismiñci phale diṭṭhasāmatthiyetthe hetu niruḷho. Ekatra hi diṭṭhasāmatthiyottho taṃyoggatāya kāriya (ma)karontopi hetu vuccate sati saha kārinyasati ca vidhurappaccayo papā(ta) to, tena kāriyassa byabhicāro, tenevāha- ‘anipphādayantopī’ti, kāraṇe tatiyāyābhāve kāraṇamāha- ‘takkiriyāyoggatāmatte’ccādi.

21. Guṇe

Upādhi visesanaṃ, parāṅgabhūteti parassa bandhattā(dino) vidhānā yāṅgabhūte jaḷattādihetumhīti attho, iminā guṇasaddo yamappadhānavacanoti vadati, yañcāppadhānaṃ tamparāṅgabhūtanti guṇetīmassa ‘parāṅgabhūte’ti atthamāha, yañhi paratthamupādīyate tadappadhānamanu vādarūpenopādīyamānattā, yathā ‘jaḷattā baddho, rukkho yaṃ sīsa pattā, aggi ettha dhumatte’ccādi, tenevāha-‘parattharūpāpanna’nti, vāvidhānanti ‘‘vibhāsā guṇe-thiyaṃ’’nti (2-3-25) evaṃ vidhānaṃ, itthiyantiādinā pañcamīrūpassapi abhimatabhāvaṃ dasseti, tenevāha-‘ubhayatthā’tiādi, nanu ‘to pañcamyā’’ti (4-95) suttena taddhitapaccayantassa kathaṃ pañcamyantatā tyāsaṅkiyāha-‘pañcaminiddese’ iccādi, iminā suttena pañcamiyā vināti yojanā, vā pañcamiyā vidhānato tatiyārūpenapi bhavitabbanti codanamanasi nidhāya pañcamyu dāharaṇeyeva kāraṇaṃ tatiyodāharaṇassa ca paṭhamodāharaṇānusārenānu mantabbatañcadassento āha ‘pañcamyāyevi’ccādi, abhāvena saṅkhāranirodhenāti tatiyantarūpāni.

22. Chaṭṭhī

Sambandhavacanicchāyevettha chaṭṭhī siddhāti āsaṅkiyāha-‘hetumhi’ccādi, hetumāha-‘taṃ yoggatā’ iccādi, saddasattisāmatthiyāti saddasattisaṅkhātāya sāmatthiyā, tameva phuṭayati ‘yattha’iccādinā, hetvatthavācakehi antarenāti sambandho, samānādhikaraṇehīti hetvatthasamānādhikaraṇehi udarādīhi, tajjotanāyāti hetvatthajotanāyālanti sambandho, byatirekena tu hetvatthato tappavattimāha-‘yattha pani’ccādi, hetvatthehipiccādinā sāmatthiyamupadassitaṃ ‘vase dhammassa hetuno’ti tatthodāharaṇaṃ.

23. Sabbā

Nāmabhūtehīti sabbādīsu keci kesañci yadi nāmāni siyuṃ tehi, appadhānabhūtehīti piyasabbādīhi, kimpayojanantiādo payojanasaddo ‘‘payojanaṃ kāriyahetūsu’’ti nighaṇḍuto hetuvacano.

24. Catu

Yassa sacetanāyācetanāya vā kassaci, pūjānuggahakāmatta mantarena sammāpadānaṃ na sambhavatīti āha-‘pūjā’ iccādi, tenāti yathāvuttenatthena, cāgaṅganti dadātino dānakiriyāya kammena sambajjhamānañcāgakāraṇaṃ, idāni sampadānalakkhaṇaṃ sappabhedamāvikātukāmo āha-‘tadida’miccādi, nanirākarotītya nirākaraṇaṃ, ārādhayatītyārādhanaṃ, abbhanujānātītyabbhanuññaṃ, tesaṃ vasena, idha sampadānantidhā vuttaṃ kathitaṃ, keteti āha-‘rukkhayācakabhikkhavo’ti, rukkhādikaṃ taṃ sampadānaṃ vibhāgena dassetumāha-‘tattha hi’ccādi, ajjhesanenārādhanena sampadānaṃ bhavatīti sambandho, anumatiyā abbhanujānena, vijjamānepyanirākaraṇe bhikkhuno-dhikamanumatantyadhippāyenāha-‘so’ iccādi.

25. Tāda

Payojanapariyāye atthasadde sati idanti payojanaṃ parāmaṭṭhuṃ sakkāti ‘tasseda’ntiādi vuttaṃ, tasaddenettha vikatiyātisambandho, atthasaddena tu pakatiyā, attha kathanametanti iminā vacanicchāya metissaṃ natthi samāsoti dīpeti, viggahe vāsmimimasmāyeva nipātanā samāso daṭṭhabbo,so vikatisaṅkhāto attho, pakatitvaññapadatthenākkhipīyate, tato tadatthasaddato, koyaṃ tadattha bhāvo ccāha-‘tadatthabhāvo nāmā’tiādi, nimittaṃ yūpādivikati, nimittīdāruādipakati tasaddenātthasaddena ca gahitā, tesaṃ sambandho tadatthasaddassa pavattinimittaṃ tadatthabhāvo nāmāti attho, hetu hetumantabhāvalakkhaṇo sambandho nāmāti vuttaṃ hoti, padhānāvacchedaguṇasmāti vidhīyamānattena padhānassa purisassa ācchedakā visesakā guṇā, yañhi vidhīyate ñāpīyate tampadhāna, mitaramappadhānamanuvajjamānattā, yadā upādīyateti vatvā upādīyamānappakāraṃ diṭṭhantena phuṭayitumāha-‘yathā’iccādi, yūpo nimittaṃ yassa dāruno taṃ tathā vuttaṃ nāññanimittanti yadā nimityavacchedakattenupādīyate tadā nimittasaddatova catutthī sambandho, tato aññanimittato, nimittanimittīnaṃ sambandhassa abhimukhabhāvena tattheva nimitte pavattīti sambandho, nimittasaddato hetutatiyāpi nāsaṅkanīyāti sambandho, kāraṇamāha-‘nimitta’ [hetu] iccādi. Ubhayatthāti yūpāya pākāyāti ubhayattha.

Piṇiyamānā kiṃ saddādivacanīyā paro sāduādiko yo-ttho so añño kattā yassa so aññakattuko-bhilāso, abhilāso rucīti iminā dityādyanekatthantopi rucisaddo-bhilāse ruḷhova gayhatīti vadati, sā ruci attho-bhidheyyo yesaṃ bhe tadatthā, tesaṃ sambandhino piṇiyamānassa, iminā ca kiñcāpi rucirayaṃ yassuppajjateyo vā tassā janako, tesamubhinnampi atthi, tathāpi yassuppajjate sova tassādhikaraṇaṃ, ajanakopi so tāya saṃsattoti tasseva piṇiyamānassa sampadānasaññā, natujanakassa tāyāsaṃsattassāti dīpeti, idhāti iminā sakkate udāharaṇānamasamānarūpakaṃ dasseti, iminā ca udāharaṇānamasamāna rūpattameva catutthīvidhāne kāraṇaṃ, aññathā chaṭṭhīyeva tehipi vidhīyeyya kāraṇāsambhavā [kāraṇasabbhāvā] hi dīpeti, īdisassa paccudāharaṇa(ssa) bhāve kāraṇamāha-‘anaññakattu kattā-bhilāsassā’ti, paresamidampaccudāharaṇambhavatu idha kathanti āha-‘ihatvi’ccādi, tvanti attamatte paṭhamāyeva, sambhave kāraṇantaramāha-‘athavā’tiādi, natthi añño kattā yassā sā anaññakattukā ruci, bhāya ruciyā sambandhino piṇiyamānassa sampadānasaññaṃ ye pana icchantīti sambandho, ye pana āhu cātisambandho, uppajjanamuppatti, kassa uppatti, ruciyā, uppattiyā ādhāro uppatyādhāro‘devadattāya rocate’ccādo devadattādiṃ upalakkhetīti uppatyādhāropalakkhaṇaṃ vacanaṃ, ettha ruciyā uppatyādhāropalakkhaṇameva vacananti sāvadhāraṇa mattho daṭṭhabbo… sabbesaṃ vākyānamavadhāraṇaphalattā, tena piṇiya mānavacanamabhilāsassa aññakattukatāsandassanaparaṃ na hotīti byavacchinnambhavati, tesaṃ kaccāyanassa cehāpi pasajjatīti sambandho, ihāpīti tvamiti etthāpi, aññathāsiddhattāti atthamatte paṭhamāya eva siddhattā, vacanassāti ubhinnampi catutthīvidhānavacanassa, atippasaṅgocāti ‘‘kassa vā tvaṃ dhammaṃ rocesī’’tiādo tavāti anabhimataṭṭhānappattica.

Dhārippayogeti dhāridhātuno payoge, uttamīṇo adhamīṇoti dhanikagahetūnaṃ ruḷhītyāha-‘uttamīṇo dhanasāmī’ti, uttamīṇamassāti uttamīṇo, dhārayatītimassatthamāha-‘vahatī’ti, dhāritoti dhāraṃdhātuto. Suttantarena (taṃ taṃ) niyamena niyamitānaṃ tesaṃtesaṃ sampadānasaññaṃ vidhāya catutthī vihitā parehi, tadāha ‘silāgha hanuṭṭhāsapāna’miccādi, sabbattha yogasambandhe chaṭṭhī, ñāpetunti silāghādike bodhetuṃ, icchitoti atimato. Tadatthavācīnañca dhātūnaṃ saṅgahaṇatthaṃ ‘kudhaduhissosūyatthāna’nti vuttaṃ, yampati kopoti iminā kopassa visayamāha, yassāti iminā yaṃkārakanti vuttameva parāmasati, yassāti rājādino, pucchatīti pucchiyate , teneva vakkhati-‘yassa sambandhiṃ subhāsubhaṃ pucchati nemittiko’ti, yocānukūlattambha jatīti iminā idaṃ dasseti ‘‘patipubbako āpubbakoca suṇoti abbhupagame paṭijānaneca vattate, yadāyamabbhupagamo patthanā pubbato bhavati tadā patthanāya kattu patthayituno catutthī rūpambhavati, yadātvapatthatampi kevalamānukūlyena vattamānaṃdisvā deyyamabbhupagacchanti idamidaṃ vodassāmāti [kopissasāmāti (potthake)] tadānukūlyena pavattanasaṅkhātāya kiriyāya kattuno catutthīrūpambhavatī’’ti, iminā ca pāṇiniyavuttikārassa jayādiccassamate byabhicāramāha, so hi ‘‘abbhupagamo nāma parena patthitassa bhavati tattha patthayituyeva catutthīrūpambhavatī’’ti vadati, pubbassākiriyāya yo kattāti vedavākyena vihitathutikakaraṇa saṅkhātāya ussāhānujānanato pubbabhūtāya kiriyāya yo kattā hotā potā ca, sabbatthāpi‘tassā’ti idaṃ ‘catutthīyāyadabhimataṃ rūpa’ntiiminā sambandhitabbaṃ, chaṭṭhiyā sabbabyāpibhāvamālamba evanti atidesoti āha ‘evantī’tiādi, rūpasāmyato pana tādatthiyatthasabbhāvāca yathāyogaṃ tādatthha catutthīpi na virujjhati, vakkhati hi‘tādatthha vacanicchāyantu ‘iccādinā, icchito rājā, kamma vacanicchāti iminā vacanicchāya padhānattamāha… vacanicchābhimukhattā sabbesaṃ kārakānaṃ, appacurappayogattāti abahuppayogattā, hanute apanayati, upatiṭṭhate upaṭṭhānaṃ upagamanaṃ karoti, pihayanti patthenti, kujjha amarisaṃ karoti, duhanādayo kopappabhavā nānantarena te sambhavantīti dūbhādayopyudāhaṭā ‘‘byañjane dīgharassā’’ti (1-33) rasse aparajjhāmi, issayanti nasahanti, ārajjhati pucchito nemittiko upaparikkhati, bhādatthhaṃ vibhāveti ‘yasse’ccādinā, pariyā loceti upaparikkhati, kiṃ lakkhaṇo-yamaniyamoccāha-‘nāvassa’miccādi, yācitusmāyeva [yācituyeva (potthake)] chaṭṭhīti nāvassamayanniyamoti attho, kutoccāha-‘sambandhe’ccādi, aññasmāpīti ayācitutoapi, thutikaraṇassa kattubhūtā hotāpotāro ussāhanānujānanānaṃ kammaṃ hotīti āha-‘paccanupubbassa giṇātissa kamme’ti. Hotupotusaddehiccādinā potusaddassapi chaṭṭhirūpaṃ dassitaṃ, vuttiyantu ‘hotu patigiṇāti’cceva pāṭho dissati, hotvevampityamhākamatropekkhā, ussāhayatītyatthe giṇāti antogataṇyattho. Anāvādoti nāvāannādivajjite. Ettha pana tathā paṭisedhābhāvepi bahulādhikārato ‘na taṃ nāvammaññe nataṃ annammaññe’ccādi bhavati, attheva hi bahulādhikāratovā tippasaṅgābhāvo, paṭhamantaṃ rūpanti maññamānoti paṭhamantaṃ rūpaṃ, etthaca yadā tiṇāditopi khikaṃsīyate tadā nindāvagamo, tattha ca niyogatova nañpayogo ñāthānupa pattiyāti sappaṭisedhamudāhaṭaṃ ‘na maññamāno’ti, avadhimhiyeva pañcamītiṇāti, nañpayogeva niyogato nindāvagamā tiṇanti kammeyeva dutiyā, athavā satīpi nindāvagame vacanicchāto savisayeyeva dutiyā, sammutippayogeti sammutisaddassa payoge, catutthiṃ icchantīti mattāyāti ettha catutthiṃ icchanti, puna ruttatte kāraṇamāha-‘atha sotivijjamānattā’ti, caṇḍassa kukkurassātiādisutte ‘‘atha so’’ti pāṭhassa vijjamānattā ‘bhiyyoso mattāyā’ti ettha sokāro punaruttoti adhippāyo, caggahaṇenāti ‘‘silāghahanu…pe… sattamyatthesucā’’ti sutte caggahaṇena, catutthībhimatāti ‘‘namo yogādisvapicā’’ti suttena.

26. Pañca

Avadhīyate visilissate etasmātyavadhi, avapubbāya dhādhātuto avadhimhi‘‘dādhātvī’’ti (5-45) i.

Yato-vadhīyate kiñci, kriyāpubbaṃ kutocipi;

Calañcācalamaññañca, taṃ vadantya vadhimbudhā.

Etthāyamattho ‘‘yatokutocipi attho kiñci vatthuavadhīyate saṃyogassa vā kiriyānimittaṃ gamanadānādikiriyāpubbaṃ visilissate sayaṃ vā apeti aññena vā visuṃ karīyate, tamevaṃvidhaṃ calañcā calañca visilesaparicchedabhūtaṃ padatthamavadhiṃ vadanti budhā tabbiduno’’ti, taṃ yathā dhāvatāssā puriso patati, purisaṃ pāteti vā, rukkhā paṇṇaṃ patati, paṇṇaṃ pāteti vāti, soca tidhāpyuccate visayabhedena, yathā–

Niddiṭṭhavisayo koci, upāttavisayo tathā;

Anumeyyavisayo cāti, tidhāvadhi samīritoti.

Tattha niddiṭṭhā vacanopanītā kiriyā visayo yattha so niddiṭṭha visayo vadhi, yathā-‘gāmasmā āgato’ti, upāttājjhāhaṭā kiriyā visayo yattha so upāttavisayo, yathā-‘valāhakā vijjotate’ti, valāhakā nikkhamma vijjobhateti attho, anumeyyā kiriyā visayo yattha so anumeyyavisayo, yathā‘māthurā pāṭaliputtakehi abhirūpatarā’ti, ettha abhirūpaguṇena ukkaṃsanamanumeyyaṃ, atoyevetthāyameva saññā paripphuṭā viññāyatīti na kācidiha saññā paribhāsīyate byāmohakāriṇī, athāvadhismāti vuccamāne ‘padatthāvadhismā’ti kuto-vasīyate yenevaṃ vivaraṇaṃ katantyāsaṅkiyāha-padāna’miccādi. Yathā gāmasmātiādinā idaṃ dīpeti ‘‘na kevalaṃ kāyasaṃsaggapubbakova visileso, kiñcarahi buddhisaṃsaggapubbakopi, atthi ceha buddhisaṃsagga pubbako, tathāhi corehi bhāyatityādo yo (bhaya)pekkhaṇa sīlo bhavati, so yadi maṃ corā passeyyuṃ, dhuvaṃ me maraṇanti vicārento te buddhiyā pappoti pappuyya ca tato nivattate, tathā corehi tāyatityādo yo ekassa mitto bhavati so yadyetaṃ corā passeyyuṃ dhuvamassa maraṇanti passanto te buddhiyā patvā tato nivattayatītyavadhittā avadhismāva sabbattha pañcamī’’ti, parehi pana etādisesu sabbattha paṭipattuvisesānuggahāya sutteheva papañco kato, idha pana sāmaññavacaneneva siddhattā tadanuggahāya udāharaṇeheva papañcitaṃ, bhītibhāyanatthānanti bhīti tāyanānaṃ attho yesaṃ te bhītitāyanatthā tesanti attho, nanu bhītyatthānaṃ payoge bhayahetu sambhavati natu tāyanatthānanti, nesa doso, tāyanañhi rakkhanamuccate [sāyanāhi rakkhanamuppajjabhe (potthake)] tañca bhayahetuto vetyāha-‘yo bhayahetu’tiādi, iminā ca ‘‘bhītyatthānaṃ bhayahetu’’ti (1-4-25) pāṇiniyānamapādānasaññā suttampaṭikkhipati, tatoti bhayahetuto, tesanti bhayatāyanānaṃ, bhayamaniṭṭhapātasaṅkā, uttāsotyattho, tāyana maniṭṭhapātato parirakkhanaṃ, yathā dassanaṃ hontevātīminā vacanicchāyeva padhānattamāha, ko hi lokiyaṃ vacanicchamativattituṃ sakkoti, tathāhi sabbeva dabbādayo sabbakārakasattiyuttāva, tatthāyaṃ kārakavibhāgo vacanicchāvaseneva, taṃ yathā ‘valāhako vijjotate, valāhakena vijjotate, valāhake vijjotate’ti. Parāpubbassātiādinā ‘‘parājissāsayho’’ti (1-4-26) saññāsuttaṃ paccakkhāti, asayho atthoti sahituṃ abhibhavitumasamattho attho, ajjhenasakāsāiccādinā udāharaṇatthamācikkhati, nanucevamatthaṃ vadatā yaññadattassāsayhattaṃ vuttaṃ, taṃ kathaṃ ajjhayanassāsayhattaṃ, yenāsayhattassāvadhittaṃ paṭipādayati tyāsaṅkiyāha-‘yaññadattānabhibhavo’ccādi, asayhotīmassa paccudāharaṇaṃ paṭipādayati ‘yo pani’ccādi. ‘‘Vāraṇatthānamicchito’’ti (1-4-27) suttitaṃ, tadāha ‘vāraṇatthāna’miccādi, vāraṇamattho yesaṃ te vāraṇatthā, avadhimattavacanicchāyanti visesato vidhānamantarenā vadhimatta vacanicchāyaṃ, visesavidhāneti icchitoti visesavidhāne, cittassāvadhivacanicchāyampana cittato pāpaṃ nivārayeti bhavati. ‘‘Rakkhanatthānamicchita’’nti (2-6-3) suttitaṃ, tadāha-‘rakkhanatthāna’miccādi, kesañcīti kaccāyanādike dasseti. ‘‘Antaradhāne yenādassanamicchatī’’ti (1-4-28) saññāsuttamāraddhaṃ, tadāha-‘antaradhāne’ccādi, ayamupajjhāyo yadi maṃ passatīti sambandho, dassane dosaṃ takketi ‘nuna’miccādinā, pesanamasakkārapubbako niyogo, ajjhesanaṃ sakkārapubbako, maññamāno sissā ahaṃ kathannāma byavahito bhavāmīti antaradhāne byavadhāna nimittaṃ, yena attano adassanamicchatīti sambandho, antaradhāneti nimittasattamīcāyaṃ, ato āha-‘byavadhānanimitta’nti, byavahitoti antarahito, māmaṃ upajjhāyotyādinā udāharaṇatthamāha, byavadhānatthaṃ byavahitatthaṃ, ‘‘antaradhāneti kiṃ core na didikkhatī’’ti paccudāhaṭaṃ parehi, tampaṭipādayamāha-‘yatthādassana’miccādi, core na didikkhatī (tya), tra hi yo core na didikkhati tehi attano adassanamicchatīti na antaradhānanimittaṃ, kintupaghātanivatyatthaṃ, kintupaghātanivattiyāti evaṃ maññate ‘‘nātrāntaradhāname (vāvaseyaṃ), kintu tannimitto paghātanivattipi, ‘upajjhāyā antaradhāyatī’tyatra vināpyupaghātasambhavamantaradhānasampādanameva sambhavatī’’ti. Icchatiggahaṇaṃ kimatthaṃ adassanicchāyaṃ sati satyapi dassane yathāsiyā’’ti vuttaṃ, (taṃ) paṭipādayamāha-‘adassanicchāyampani’ccādi, satīpi dassaneti upajjhāyena dassane satīpi, tatoti upajjhāyato, avadhirūpatā evāti upajjhāyassāvadhirūpatā eva. ‘‘Ākhyāto payoge’’ti (1-4-29) paravacanaṃ, tadāha ‘upayoge’ccādi, niyamapubbakaṃ vijjāgahaṇamupayogo trādhippeto, upayogavacanasāmatthiyā vijjāgahaṇatthaṃ sissavattaṃ niyamo, tatoti ākhyātuto. ‘‘Janikattuno pakatī’’ti (1-4-30) saññāsuttaṃ kataṃ, tadāha-‘janyatthassā’tiādi, janino attho janyattho, kintaṃ jananaṃ, tatoti janikattuhetuto, pakatisaddena kāraṇamattaṃ gahitaṃparehi ‘puttā pamodā jāyate’ccādo puttāditopi yathā siyā’ti, duvidhaṃ (hi) kāraṇaṃ upādānakāraṇaṃ sahakārikāraṇañca, tattha kāriyenābhinnadeso ghaṭassa mattikāpiṇḍo upādānakāraṇaṃ, tasseva pana daṇḍacakkādi (kāriyena bhinnadeso) sahakārikāraṇaṃ, tesūpādānakāraṇasseha gahaṇe’siṅgā saro jāyate’ccatreva siyā, na tu ‘puttā pamodā jāyate’ccādo, kārakantaravacanicchāyanti ettha kārakantarādivacanicchāyanti pāṭhena bhavitabbaṃ… etthantare sambandha vacanicchāyapi sambhavato, tatra tiṭṭhantīti tatraṭṭhā, tesaṃ, loko-naññathāvādī vohārikajano, tattha bhavā lokiyā, navattu paṭibaddhāti lokavacanicchamullaṅgiya ahameva vadāmīti sakajjhāsayena vadanto vattā, tappaṭibaddhā na hotīti attho. ‘‘Pabhavo bhavatissā’’ti (1-4-31) suttitaṃ, tadāha-‘bhavatissā’tiādi, paṭhamato upalabbhatīti atthakathanena janyattho-tra na sambhavatīti vadati, nahi himavā gaṅgāya kāraṇaṃ, sā hi aññehi evakāraṇehi uppannā , himavati tu kevalaṃ paṭhamato upalabbhati. ‘‘Jigucchāvirāmapamādatthānumupasaṅkhyānaṃ’’ti (1-4-24vā) vuttaṃ, tadāha-‘viramaṇatthe’tyādi, jigucchāpamādatthadhātuyoge pana kammādhikaraṇavacanicchā dissatīti vuttaṃ, avadhivacanicchāpi pana dissake ‘jigucchati nāhiriko pāpā’ti, dhammā pamajjatītipi hoteva paṭisedhābhāvā. ‘‘Aññārāditararite disāsaddāñcuttarapadācāhi yutte’’ti (2-3-29) suttitaṃ, tadāha-‘aññasaddayoge’ccādi, yatoti devadattādito, ‘‘aññaityatthaggahaṇaṃ, tena pariyāyappayogepi bhavatī’’ti aññehi byākhyātattā āha-‘bhinno devadattā’ti, ārāsaddassa dūratthattā āsavakkhayato ārā dūro bhavatī(tyattho u) pādīyatetyāha‘ārāsaddo dūrattho’ti, niddissamānapaṭiyogīti ‘devadatto sūro’ti niddissamānassa kassaci yo so dutiyo, so paṭiyogī. Disādesakālavuttīnaṃ disāsaddattena pariggahato āha‘disā desakālavācīnaṃ yoge’ti, pubbeva sambodhātiādīni kālavācīyoge udāharaṇāni, añcuttarapadaācaāhipaccayayo getviha nodāhaṭaṃ. ‘‘Pañcamīvidhāne lyaplope kammanyupasaṅkhyānaṃ ‘‘adhikaraṇe copasaṅkhyāna’’miti (2-3-28-vā) vāttikaṃ, tadāha‘yattha’ccādi, lyappaccayassa yatrāppayogo, tassattho ce gamyate, so lyaplopo, tvālopo lyapalopotyaviseso, pāsāda māruyha pekkhati āsane upavisitvā pekkhatīti idaṃ visayo padassanaṃ pubbaṃ yassāti kiriyāvisesane samāso, vakkhamānasabbadassanesupi pāsādato-pakkamanalesasabbhāvā pāsādo (yevā) vadhirūpena vattumiṭṭhoti dassetumāha-‘tathāhi’ccādi, apakkamati tato taṃ dassananti tato pāsādato tassa daṭṭhuno dassanaṃ cakkhundriyaṃ apakkamatyapayātītyattho, avadhibhāvo pāsādassāti viññāyati, yesanti vesesikānaṃ, te hyevamācikkhanti ‘‘indriyesu cakkhundriyaṃ cakkhugoḷakato-ccantasukhumabhāvena nikkhamma visālībhavantaṃ visayadesamupagamma sakalamattanā diṭṭhaṃ passati raṃsirūpena, yathā kāhalā mūle kisā aggemahatī, tathā ñāṇindriyānī’’ti, adhiṭṭhānadesanti indriyādhiṭṭhānabhūtaṃ cakkhugoḷakadesaṃ, visayappavattīti gocare pavatti, santatiyāti indriyapabandhassa, adhiṭṭhāna manindriyaṃ nāpajjateti sambandho, tatoti pāsādato, apakkantyāti apagamanena, yajjapi cakkhundriyaṃ cakkhugoḷakato bahi niggacchati, tathāpipāsādaṭṭhassacakkhugoḷakā niggacchatīti pāsādassāpyavadhibhāvo, yesantūti khaṇikavādīnantu, indriyādhiṭṭhānampatte visaye viññāṇalakkhaṇaṃ kāriyaṃ karonti sīlenāti pattakārīni, anindriyādhiṭṭhānadoso neti sambandho, tatoti pāsādato, yesampanāti khaṇikavādinova dasseti, atra hi cattāro pakkhā pattakārīnindriyāni, appattakārīni, cakkhusotāni appattakārīni sesāni vuttaviparitāni, cakkhuyeva pattakārī sesamaññatheti, catusveva tesu paṭhamapakkhadvayamupanyasya paṭipāditaṃ… tappaṭipādanenetaresampi paṭipāditattā, sabbasāmayikasādhāraṇattāsaddasatthassāti idaṃ ayuttamiva dissati… saddasatthassimassa buddhavacanopayogittena sogatasamayānuguṇappavattito, khaṇikavādino pana nissāyedaṃ sundarameva, manasikārādītiādisaddena cakkhuto [cakkhunā (potthake)] abhedo rūpāpāthagamo ca dassito, yoggadeseti dassanayogge padese. ‘‘Pucchanākhyānesu ca pañcamī vattabbā’’ti (2-3-28vā) vuttaṃ, tadāha-‘pucchanasaddato’ccādi, pucchanākhyānesu sāmaññena pañcamīvidhāne-tippasaṅgaṃ dassetumāha-‘avassa’miccādi, kassāti pañho, devadattassetyākhyānaṃ, koso yañña dattoti pañho vidhirūpovāyaṃ, yo-ṅgadītyādyanuvādarūpamākhyānaṃ, aṅgadīkeyūrī. ‘‘Yatocāddhakālanimmānaṃ tato pañcamī vattabbā’’ti (2-3-28vā) vuttaṃ, tadāha-‘addha’ccādi, nimīyate paricchijjate yena taṃ nimānaṃ, tadeva nimmānaṃ. ‘‘Addhassa paṭhamā sattamī ca vattabbā’’ti (2-3-28) vuttaṃ, tatthāyamattho ‘‘taṃ yuttāti vattate, taṃ yuttā pañcamiyutthā parassāddhassa paṭhamā ca sattamī ca vattabbā’’ti, pāṭaliputtasmāti pañcami yuttaṃ, etāpi na vattabbāti dassetumāha-‘sattayojanānī’tiādi, atra hi yadā rājagahassa yojanañcābhedo vattumicchīyate, tadā pāṭaliputtasmā rājagahaṃ sattayojanānīti, bhedavacanicchāyantu ‘‘sabbhāvo’’tyādinā (2-34) sattamī siddhā‘sattasu yojanesu’ti. Tathāhi pāṭaliputtasmā sattasu yojanesu sati rājagahaṃbhavatītyayamattho patīyate, sattayojanasambandhibhavanaṃ rājagaha (bhavana)ssa lakkhaṇambhavati. Sambandhe chaṭṭhīti iminā ‘‘taṃ yuttā kāle sattamī vattabbā’’ti (2-3-28vā) vacanampaṭikkhipati. ‘‘Karaṇeca thokappakicchakatipayassā sattavacanasse’’ti (2-3-33) suttitaṃ, tadāha-‘yadā iccādi, kicchādayotiādisaddena thokaappakatipaye saṅgaṇhāti, asattarūpanti addabbarūpaṃ, guṇe hetumhīti guṇapadatthe hetubhūte ‘‘guṇe’’ti (2-21) pañcamīti attho, yathāvuttavidhāneneti ‘‘guṇe’’ti sutte vuttavidhānena, ‘‘guṇe’’ti sutte vuttavidhānena, yadātviccādinā paresaṃ viya karaṇe visuṃ vidhāne payojanaṃ natthīti dasseti. Kattabbarūpassa calanassāti sambandho, samānādhikaraṇattena visesananti yojanā, samānādhikaraṇattenāti ca ‘rañño puriso’tyādo asamānādhikaraṇassāpi visesanattadassanato vuttaṃ, samānādhikaraṇattena visesanabhāvo cāssa thokaguṇānvite calane vattamāno thokasaddo asattavacanova visesananti, tenevākhyāyate ‘thokassa kammattā kamme dutiyā’ti. Pañcamītyanuvattamāne ‘‘dūrantikatthehi chaṭṭhī vā’’ti (2-3-34) vuttaṃ, tadāha‘dūranti katthehi’ccādi, avadhisambandhalakkhaṇāti avadhisambandhāva lakkhaṇaṃ nimittamāsaṃ pañcamīchaṭṭhīnaṃ tā tathā vuttā, vattumiṭṭhoti iminā vacanicchāyeva padhānattamāha, evaṃ carahi taṃtaṃ kārakavacanicchāyamaññāpi vibhattiyo kasmā nappayujjeyyunti āha-‘lokiyā cetthā’tiādi, ettha vibhattīnaṃ niyame lokiyā eva vacanicchā nibandhanaṃ kāraṇanti attho, pañcamīcātyanuvattamāne ‘‘dūranti katthehi dutiyā ce’’ti (2-3-35) vuttaṃ, ‘‘pañcamyadhikaraṇeca’’ (2-3-36) iccatra ca kārena dūranti katthehi sattamī ca vuttā pāṭi padikatthe sārasaṅgahakārādīhi, tadakkhippa aññāpadesena paṭikkhipituṃ kecityādi yaṃ vuttaṃ vuttiyaṃ, taṃ dassetumāha’kecīti sārasaṅgahādayo’tiādi. Dūrāpādāvasecananti ayaṃ tesampaṭikkhepana yoti sambandho, itisaddo panettha parihīno, nahitantiādīsu tasaddenāsattarūpaṃ dūrādi vattumicchitantyavaseyaṃ, na hi taṃ gamyate, na hi tato gamyate, na hi tena gamyate, na hi tasmiṃ ṭhīyate’ti visuṃ sambandho vaseyo. Patīyantecāti co vattabbantarasamuccaye, atoceti vakkhamānahetuparāmāso, yanti yasmā atthe nipāto, vākyakāro vararuci, taṃsāmānādhikaraṇyatoti dūrādisā mānādhikaraṇyato, taṃyuttatopīti dūrādiyuttā gāmādisaddatopi, paccakkhantoti vākyakāravacanaṃ paccācikkhanto, tathāhyatrāyaṃ mahābhāssa pāṭho ‘‘dūrantikatthehi pañcamīvidhāne taṃyuttā pañcamīpaṭisedho vattabbo dūrā gāmassa, tatrāpi dassanā anatthako-yampaṭisedho, tatrāpi hi pañcamī dissati–

Dūrasmāvasathā muttaṃ, dūrāpādāvasecanaṃ;

Guruto kupitā dūrā,bhābyaṃ dūrā ca dassuhiti.

Atra dūrantiketyādi vattabbaṃ vākyakāravacanaṃ, dūrā gāmassāti tassodāharaṇaṃ, tatrāpiccādi paccakkhānabhāssaṃ, dūrasmāvasathāti āvasathassa dūreti atthohi bhāssapadīpe keyyaṭo, paṭhamo puriso yassa so paṭhamapuriso bhavati ‘‘dūrantikā’’di (2-6-5) kaccāyanasutte suddhādiyogopi saṅgahito, tenāha–‘suddhappa mocanavivittappamāṇayoge’ti, ‘‘dhātunāmānamupasaggayogādīsvapica’’ iti (2-6-2) sutte caggahaṇato pabhutiyogo ca gahito, tenāha–‘pabhuti yogecā’ti, pabhutiyogecāti iminā pabhutyatthayogopi saṅgahito, teneva ‘yatosarāmi attāna’nti udāhaṭaṃ.

27. Apa

Nanu phuṭova tesaṃ sālādīnaṃ yogoti kimettha pañhena kassa panetehi yogo’tyāsaṅkiyāha-‘vajjanaṃ hiccādi, vajjanānanti kattari ano, vajjane sambandhe vattamānehīti vajjanasaṅkhāte sambandhe vatta mānehi apaparīhi, yuttasmāti yuttatova ekasmā, nāññato, kimettha vattabbanti iminā apaparīhi yuttasmāva pañcamībhavane pasiddhattamāha, pasiddhampetamāharitvā pakāsetumāha-‘kattuno’ccādi, yadatthoti yosālādi attho payojanaṃ yassa vajjanakiriyā rambhassa so yadattho. ‘‘Pañcamyapāparīhī’’ti (2-3-10) āyuttepi pañcamī vidhīyate parehi, tadāha-‘mariyādāya’miccādi, avadhimā ettha vassanaṃ.

28. Paṭi

Diṭṭhasambandhassāti pasiddhavasena diṭṭhakāriyakāraṇassa mukhyassa, tassa kāriyatthanti tassa mukhyassa yaṃ kāriyaṃ, tadatthaṃ mukhyakāriya karaṇatthanti vuttaṃ hoti, tasmiṃ paṭinidhimhi vattamānena pabhineti sambandho, vinimayeti parivattana nimittaṃ paṭidānecāti ca saddassāṭṭhānappayutti daṭṭhabbā, patinā tassa yogoti sambandho.

29. Rite

Yadi vajjanakiriyāya sambajjhamānassa kammattā kamme dutiyā, kimatthaṃ carahi puna dutiyāvacananti āha-‘paṭipadavidhāne’ccādi, paṭipadaṃ ujukamevoccāritaṃ vidhānaṃ yassā sā paṭipadavidhānā, visesavidhāna vatītyattho, yajjatra dutiyāvacanaṃ na siyā tadā ritesaddena yoge ujukaṃ vidhīyamānāya pañcamiyā dutiyā bādhīyethāti maññate. Yadyatra pañcamiyā dutiyāya bādhābhāvo eva payojanaṃ, evañcarahi ‘rite vā’ti suttayitabbaṃ evaṃ sati pakkhe dutiyā ca bhavissati, lahu ca suttampaṇītambhavatī tyāsaṅkiya payojanantaramāha-‘uttaratthañce’ti, atoyevāti uttaratthattāyeva, puna payojanantaraṃdutiyā gahaṇassa dassayamāha-‘vibhatyantare’ccādi, āhacca kaṇṭhādiṭṭhāne vāyunāāhanitvā āharitvā vā vacanaṃ āhaccavacanaṃ, ujukavacananti vuttaṃ hoti, vibhatyantaraṃ chaṭṭhīvibhatti, tassa byudāsatthaṃ, nirāsatthantuttho, aññāpīti dutiyāya aññā chaṭṭhīpi, pakatāya pañcamiyā sambandhanattho pakatasambandhanattho.

31. Putha

Na dutiyāpi yogavibhāgatoti evaṃ maññate ‘‘tatiyā ceti vattamāne tattha yadi cakārena ‘dutiyā ce’ti sambandhīyeyya, tatrāpi ca kārena pañcamītyevaṃ na kassāpyapakaṃsoti‘vināññatraputhanānāhi tatiyā ce’tyekayogamakatvā yogavibhāgasāmatthiyā ‘tatiyā ce’ti ca kārena jātu pañcamī’’ti, asahāyatthatte sati ‘vinātthe hī’tyevamavatvā kiṃ visuṃ suttaracanāyetyāha-‘bhedo pādānantvi’ccādi.

32. Satta

Yantaṃ saddānaṃ niccattā sambandhassa yatthāti parāmaṭṭhaṃ soti, yoti parāmaṭṭhaṃ tassāti ca niddisati, yo yatthetyādikañca ‘kiriyādhārabhūte’ccādivuttigantha vivaraṇanti yoti kiriyādheyyabhūtādhippetā, etanevāha‘kiriyā cā’tiādi, tenāyamādhārīyati kattukamma samavetā kiriyāsmintyadhikaraṇe vā taṃ ādhārayatīti kattari vā ghaṇantena daṭṭhabbo, kattāraṃ kammañca kiriyānissayabhūtamādhāra yatītyādhāroti vā kattari ghaṇa, vuttaṃ hi–

Ādhārayati yo kattu, kammaṃ kiriyanissayaṃ;

Ādhāraṃ kārakañcāhu, taṃ catubbidhameva ceti.

Nanu ca kiriyādhāraṇenādhārotyuccate, taṃ kimevamuccateti ce, nesadoso yadeva hi kiriyādhāraṇamassa, tantannissayabhūta kattukammadhāraṇaṃ, nahyaññatā taddhāraṇaṃ sambhavati tato kiriyā kāraṇenādhāraṇenādhārotya yamevattho, na kattukammapariccāgenādhārena ujukaṃ kiriyā gayhate, teneva vakkhati-‘kiriyāyayo ādhāro’ccādi, nanu yadyapyujukameva kiriyaṃ dhārayati kattā kattusamavāyiniṃ, kammasamavetañca viktedanādiṃ kiriyaṃ kammaṃ… tathā sati tānevādhāroti, na… loke satthe ca tesamādhāratthe nāppatītito, kattukammatāyeva hi tesampatītīti dassetumāha-‘kiriyā ce’tyādi, tathā ca vuttaṃ–

Kattukamma byavahitaṃ, dhārentamanuju kriyaṃ;

Kriyāsiddhupakāri ca, satthe-dhikaraṇaṃ matanti.

Kattukammabyavahitanti kattukammehi taṃsamavetabhāvena byavahitaṃ, anuju pārampariyena, kriyāsiddhupakāriti kattukammasamavetāya kiriyāya pasiddhiyaṃ upakārī upakubbantaṃ, nanu ca na kiriyā dhāraṇenevāyamādhāro, kattukammānaṃ dhāraṇenāpyādhāroti sakkā vavatthapetunti codanammanasi nidhāyāha-‘na ce’tyādi, kiriyā nimittassevāti kattukammasamavāyiniyā kiriyāya nimittasseva, tadevaṃvidhamādhāraṃ catubbidhammatanti dassetumāha-‘ādhāro cāya’miccādi, cattāro vidhāpakārā assāti catubbidho, ādheyyena sahopasileso saṃyogalakkhaṇo-ssa atthīti opasilesiko ādhāro-‘kaṭenisīdati thāliyaṃ pacati’tyādo kaṭādi, tathāhi devadattasamavetaṃ nisīdanakiriyaṃ kaṭo devadattaṃ dhārayaṃ dhārayati devadattabyavahitaṃ, evaṃ thālīpi taṇḍulasamavetaṃ vikledanādikiriyaṃ taṇḍule dhārayaṃ dhārayatītyopasilesikādhārattaṃ kaṭādino. Yato-ññatrādheyyaṃ na vattate sabbathā bhiyyo vā, so vesayiko, visayohyādheyyassānaññatrabhāvo, yathā cakkhādippavattīnamaññatrābhāvā cakkhādīnaṃ rūpādayo visayāti vuccante, evamākāse sakunayotyādo sakunyādīnamākāsādito-ññatrābhāvāte tesaṃ visayātyuccante, visayo eva vesayiko. Yo ādhārādheyyānamabhibyāpetyādheyyamityabhibyāpako, tathā hi‘tilesu telaṃ, dadhimhi sappi,tyatra tilādikaṃ telādikamādheyyaṃ byāpetvā tiṭṭhatīti tilādi byāpakādhāro. Samīpe bhavo, samīpo eva vā sāmīpiko, yassa samīpadese ādheyyaṃ vattate so evamuccate, atrodāharaṇaṃ ‘gurūsu vasati gaṅgāyaṃ ghoso’ti. Nanu cātrāpyādhāre sattamī vidhīyate ādhāro ca nissayo vuccate, nissayo ca saṃyogasamavāyehi hoti, na ca sissādīnaṃ guruppabhutīti devadattasakunyādīnamiva kaṭākāsādīhi saṃyogo, telādīnamiva ca tilādīhi samavāyo vā atthi, tenāyuttaṃ te samādhārattanti, netadatthi, yadāyattā hi yassa ṭhiti so vināpi saṃyogasamavāyehi tassa nissayo bhavati, tathāhi purisassa na raññā saha saṃyogosamavāyo vātthi, atha pana tadadhīnaṭṭhitittā rājanissayo purisoti byapadissīyate, sissādīnañca guruppabhutina māyattā ṭhitīti tesamayaṃ [tenassāyaṃ (potthake) yuttho te pati gurupabhutīnaṃ nissayabhāvo (jinindabuddhi)] yutto guruppabhutinaṃ nissayabhāvoti, ettha pana yajjapi vesayikābhibyapakānamādhārādheyyopasileso atthi, tathāpi pakārantarasseva paripphuṭattā tatheva vacanicchā, nāññathā opasilesikena vā [opasilesikeva] visayābhibyāpakānamaggahaṇato upasilesasse vā [upasilesasseva] paribyattattā tatheva vohāroti na saṅkaro saṅkanīyoti.

33. Nimitta

Nimittabhāvamattetīminā kammasaṃyogābhāvepi sattamiyā pavatti māha, na paresaṃ viya kammasaṃyoge eva, teneva vakkhati-‘evamaññate’ccādi, bāhirānaṃ hi-‘nimittā kammena’’ (caṃ, 2-1-89) iti suttaṃ, tattha kammena yoge payojanā sattamībhavatītyattho, ajinamhi haññate dīpītidīpinohananassa payojanaṃ cammaṃ, tassa dīpinaṃhantīti kammena yo go, sutte kammenātyavacane payojanaṃ vattumārabhate ‘na pane’ccādi.

34. Yabbhā

Yassa kiriyāti yassa gavādyatthassa sambandhinī dohanādikiriyā, kiriyantarassāti gamanādikiriyantarassa, etenāti lakkhaṇanti etena, tato-ccassa vivaraṇaṃ kiriyāvatāti, ‘‘kālabhāvesu ce’’ti (2-6-43) kaccāyanehi suttitaṃ, tadāha-‘kālatthehi cā’tiādi.

35. Chaṭṭhī

Sāmissarādiyoge chaṭṭhīsattamiyo yathā siyunti ‘‘sāmissarādhipatidāyādasakkhipatibhūpasutehi ca ‘‘iti (2-3-39) āraddhaṃ parehi, tadāha-‘sāmi’ccādi, atra ca jinindabuddhinā ‘‘sāmyādīnaṃ bhedeno pādānaṃ pariyāyantaranivatyatthamiha mā hotu gāmassa rājā’’ti vuttaṃ vākyamupanyasya hassāpya yuttattamupadassayamāha-‘sāmissare’ccādi, kena nivārīyate, na kenāpītyattho, visayavacanicchāyaṃ ‘gāme rājā’tyapi bhavitabbamityanenāha, ‘‘āyuttakusalehyāsevāya’’mīti (2-3-40) āraddhaṃ, tadāha-‘āyutte’ccādi, āsavā tapparatā, byāvaṭo niyutto, tatthedaṃ siyā ‘‘āsevāyanti vakkhāmī tyavassaṃ vacanamidamārabbhanīyamaññathā īsaṃyuttepi ‘āyutto go sakaṭassā’ti pasajjatī’’tyāsaṅkiya natthevetampi payojananti dassetumāha-‘vināpi’ccādi, ‘‘sāmissarā’’tyadikaṃ kaccāyanasuttaṃ, tenevāti kaccāyanasutte pasūtasaddānantaraṃ kusalasaddaniddeseneva, idhāti moggallānavuttiyaṃ. Kaccāyanena ‘‘kammakaraṇa nimittatthesu sattamī’’ (2-6-40) ‘‘pañcamyatthe ca’’ (2-6-41) iti ca suttitaṃ, tenāha-‘kamme’ccādi, gahaṇassa bāhā visayoti sambandho, kaccāyanānaṃ‘bhikkhūsū’tiādīni kammatthe udāharaṇāni, hatthesūtiādīni karaṇatthe, kadalīsūti pañcamyatthe. ‘‘Maṇḍitussukkesu tatiyā ce’’ti (2-6-45) kaccāyanasuttaṃ, tadāha ‘pasannatthe’ccādi, pasannattheti maṇḍitatthe, ussukkattheti ussāhatthe.

36. Yato

Visuṃ karaṇaṃ niddhāraṇaṃ, jinindabuddhācariyena ‘‘kimatthampunaridaṃ vacanaṃ yāvatā niddhāriyamāno-vayavo samudāyabbhantaro, tattha yadā samudāyassā-dhikaraṇattaṃ vattumicchīyate, tadā sattamī siddhāva, yathā rukkhe sākhāti, yadā tvavayavasambandho tadā chaṭṭhī, yathā rukkhassa sākhāti saccametaṃ papañcatthantu vacana’’nti vuttaṃ, tañceta mayuttantidassento āha-‘na sālayo’ccādisūkayuttānidhaññāni sūkadhaññāni, āhitā avaṭṭhitā, ādheyya bhūtāti vuttaṃ hoti. Yatoti āhitattakāraṇā, tatoti yato jinindabuddhivacanamevamayuttaṃ, tasmā kāraṇā. ‘Pañcamī vibhatte’’ti (2-3-42) pāṇinīya suttaṃ, tadāha-‘samudāyato’ccādi, sutato sakāsā sīlaṃ atisayena seyyoti sambandho, ‘‘niddhāraṇe chaṭṭhī sattamīsu pattesu tadapavādo, yaṃ yogo’’ti parehākhyāyate, tattha tāva niddhāraṇamevettha natthi kuto chaṭṭhīsattamīnaṃ tatthappavatti, yato tāsaṃ bādhanatthamidamārabbhateti dassayamāha-‘nātra jātyādīhi’ccādi, nahiccādinā jātyādīhi niddhāraṇābhāvaṃ dasseti, jaccādīnanti niddhāraṇe chaṭṭhī, kuto na bhavaticcāha-‘jaccādisambandhene’ccādi, ataṃ byapadesatoti sīlattādibyapadesābhāvato, puna niddhāraṇābhāve hetvantaramāha-‘tulyānañce’’ccādi . Sādhunipuṇehi yoge pūjāyaṃ gammamānāyaṃ sattamī, tathā asādhuyoge, tathā pasitaussukkehi yoge tatiyāsattamiyo, tathā lopantanakkhattasaddā ca tena tena vacanantarena pāṇiniyehi vihitā, taṃ sabbaṃ taṃtaṃkārakavacanicchāyameva sādhetuṃ ‘mātari sādhu’ iccādayo udāhaṭā kesesu pasito pasatto, avabaddhoti attho, kesehi karaṇabhūtehi pasito bhavati, kattubhūtehi vā pasito katoti attho, phusseninduyuttena lakkhito kālo soyamityabhedena sambandhā phusse, tena karaṇabhūtena.

37. Paṭhamā

Paṭhamātthamatteti ettake vuttepi vākyattho padattho vā na viññāyate nāmaggahaṇānuvattitoti dassetumāha-‘dvedvekānekādi suttato’tiādi, nāmenāttho paṭipādiyamāno nāmasaṅkhāte-ttani abhidheyyattenājjhāropya paṭipādayatyanapekkhita vibhattivisesanti āha-‘abhidhīyati’ccādi, pakatirūpenāti nāmena, tassa abhidheyyassa, mattasaddassātiādinā sāmaññantīdaṃ mattasaddassatthavacananti dasseti, idaṃ vuttaṃ hotīti nāmassābhidheyyamatteti iminā idaṃ vakkhamānaṃ vuttaṃ hoti. ‘‘Pāṭipadikatthaliṅgaparimāṇavacanamatte paṭhamā’’ti (2-3-46) liṅgādīsu bhedena paṭhamāvidhānampaṭipannā, tadāha-‘liṅgaparimāṇe’ccādi, liṅgaṃ itthipunnapuṃsakāni, parimāṇaṃ paricchedo, saṅkhyā ekattabahuttāni, tabbantopi saddatthoevāti liṅgādivantopi sarūpā byatiritto saddattho eva, uccattanīcattasāmaññampurodhāya pavattiyā uccanīcasaddehi paṭhamā hoteva, taṃyuttassāpi saddatthabhāvato ‘uccaṃ gharāni’tyādīnipi uccattaṃ guṇaṃ nimittaṃ katvā soyamityabhedasambandha gharesu vattantīti. Palambate ajjhāgacchatityādo ‘‘asaṅkhyehi sabbāsaṃ’’ti (2-119) lopavidhānasāmatthiyā pādīhyanatthakehipi paṭhamā siddhāyeva.

38. Āmanta

Abhimukhaṃ katvātiādinā yogārambhassa phalaṃ dasseti, nāmattheti saddatthe, padatoti āmantaṇādhikaatthamattappakāsakapadato, honti cettha…

Siddhassābhimukhīkāra [bhimukhībhāva (potthake)], mattamāmantaṇaṃ siyā;

Attho katābhimukho hi, kriyāyaṃ viniyujjate;

Āmantaṇaṃ na vākyattho, padatova patītito;

Natthevāmantaṇaṃ loke, vidhātabbena vatthunā;

Taṃ yathā bhava rājeti, nippannattho bhaveti ca.

Siddhassāti devadattattādinā siddhassa, atthoti devadattādi, kataṃ ābhimukhyaṃ samādhānaṃ yenāti viggaho, kriyāyaṃ viniyujjate gaccha bhuñjāti, āmantaṇaṃ natthi… idāni vidhīyamānattenāladdhasattikassābhimukhayitumasakkarūpattā, vidhātabbenāti nipphādetabbena.

39. Chaṭṭhī

Kiriyākārakeccādivuttiganthassa atthasaṃvaṇṇanaṃ kattumārabhate ‘ekāyaṃ sambandho nāme’ccādi, kiriyāya kārakehi ca nipphāditoti iminā sambandhassa kiriyākārakasambandha pubbakattamāha, tatoyevāyaṃ nākasmīkoti na yesaṃkesañci dvinnaṃ bhavati, visiṭṭhānaṃyeva tu dvinnaṃ bhavatītyatippasaṅgābhāvo, kiriyākārakasambandhapubbako hi kārakehi añño sassāmibhāvādiko sambandho, tathā ca vuttaṃ–

‘‘Sambandho kārakehañño, kriyākārakapubbako;

Sutāyamassutāyaṃvā, kriyāyaṃ so-bhidhīyateti.

Tattha assutāyaṃ kiriyāyaṃ ‘rañño puriso’ccādo kiriyā kārakasambandhapubbako-ñño eva sassāmibhāvādiko sambandho patīyateti, ‘sarati rajjassa’tyādo tu suyyamāne kiriyāsadde, ettha pana santamapi kammaṃ vattumanicchitaṃ, visesanabhāvoyeva saraṇampati rajjassa paṭipādīyate’rajjasambandhisaraṇa’nti, kiriyākāraka sambandho hi sabbattha vatthuṭṭhitivasenevatthi, tannimitto ca sassāmi bhāvādi, tattha sassāmibhāvavivacchāyaṃ vijjamānopi kiriyākāraka sambandho na vattumicchito, yathā ‘anudarā kaññā’ti, so cāyaṃ sambandho sassāmibhāvajaññajanakabhāvā-vayavāvayavavibhāvādilakkhaṇo bahuvidhoti veditabbo, tattha sassāmisambandhe rañño puriso, jaññajanakasambandhe nigrodhassa bījaṃ, avayavāvayavisambandhe rukkhassa sākhā, idāni sambandhassetassa kiriyākārakasambandhasañjātattaṃ yathāyogamaññatrāpyavagamayituṃ kiñci udāharaṇamāha-‘tathā hi’ccādi, paripālanakiriyākato nesaṃ sambandhoti iminā paripālyaparipālanalakkhaṇo-yaṃ sambandhoti dasseti, sā ayampari pālanalakkhaṇā kiriyā sambandhamassedambhāvahetuṃ janayitvā nivattati, atthappakaraṇādinā tvimāya kiriyāyāyaṃ sambandhoti viseso vasīyate, na chaṭṭhiyā visesāvagamane sāmatthiyaṃ… tassā sabbatthekarūpattā, suyyamāne eva vā kiriyāsadde kārakabhāvassa hetuno vacanicchāyābhāve assedambhābhāvasaṅkhātasseva phalassa vattumicchitattā tatheva sambandho jāto chaṭṭhiyābhidhīyate ‘rajjassa saratī’ti, vuttaṃ hi–

Janayitvāna sambandhaṃ, kriyā kāci nivattati;

Suyyamāne kriyāsadde, sambandho jāyate kvacīti.

Paripālayatīti purisamparipālayati, tato pālanādikā upakāra sabhāvā kiriyādvinnampi tesaṃ sambandhinī bhavati, raññā hi kāriyamānā taṃsambandhinīpurisavisayattāvapurisayoginītyubhinnampikiriyāsambhavati, tatoyevatassā ubhayasambandhiniyā kiriyāya sambhaveassedanti buddhiyā hetubhūtassa aññamaññāpekkhasabhāvassa sambandhassa bhāvato kiriyājanitattamassa, aññamaññāpekkhālakkhaṇo… sabbathā nirapekkhatte sambandhābhāvā, sambandhi buddhisabbhavassāti sambandhīsu rājapurisādīsu assedanti evampavattāya buddhiyā sabbhavassa. Paresaṃ viya ‘‘guṇe chaṭṭhī’’ti vacanantarābhāve ubhayatthapi (cettha) [(yeva) (potthake)] chaṭṭhippa- saṅgoti bodhetumāha-‘nanu ce’ccādi, saccanti yathā vuttaṃ codanamabbhupagamma codakampati yathāvuttaṃ sambandharūpaṃ tato-ññatrāpyupasaṃ haritvā tattha chaṭṭhippasaṅgaṃ codetumāha-‘devadatto’ccādi, atheva miccādināsatīpiaññamaññāpekkhālakkhaṇe sambandhe vacanicchāyevettha kāraṇanti codakādhippāyamatropanetvā tadeva visesato chaṭṭhiyā abhāve samupanetuṃ‘yajjevamihāpi’ccādikamāha, tattha athāti codakādhippāyappakāsanārambhe nipāto, evaṃ vattabbanti evaṃ yadipiccādinā vakkhamānanayena vattabbaṃ, paṭipādetabbatāyātyādinā idandīpeti ‘‘visessaṃ vidheyatāya na parādhīnanti appadhānabhāvato byatiriccate tato-ttaniṭṭhameva, na rūpantarambhajati‘purisasse’ti, visesanantu rājādikaṃ tadaṅgatāyānuvadiyamānamappadhānattā kārakarūpato byatiriccate, tato rūpantaraṃ bhajati ‘rañño’ti, tato byatireka lakkhaṇo sambandho hoti, ekassa sambandhittāsambhavā vatthuto dviṭṭho visesanagatattena patīyate tato chaṭṭhī visesanamevānudhāvati patītivisaye saddappavattī’’ti, yo hi vikappanaṃ visayo so saddānanti, atoyeva sambandho niyamena visesanabhedamanuvidadhāti… vatthuto dviṭṭhassāpi taggatattena patītiyā yathā bhātūnaṃ dhananti, nāvassambhātūnaṃ dhananticceva bhavati, tathā satyapi visessa bhede visesanagatameva bhedamanu(vidadhā)ti ‘devadattassa assā’ti, tadetaṃ sabbaṃ visesanagatattena sambandhapatītito-vakappīyate, visessagatattenāpi tappatītiyaṃ niyamena taggatabhedānuvidhānaṃ siyā visesanagatabhedānuvidhānamiva, dviṭṭhattantu vatthuto [cattuno] na virujjhate, vattupaṭibaddhameva ca dviṭṭhattaṃ manasikatvā taṃvādīhi dviṭṭho sambandhobhidhīyate, atoyevāyaṃ byatirekavibhatti (yāgamyate)… byatiriccamānavisesanabhūtasambandhigatabyatirekalakkhaṇasambandhābhi- dhānappavattitoti, nīlādivisesanantu paratthattenāppadhānampi na kārakabhāvato byatiriccati… nīlādisaddenuppalādidabbābhidhānato, yathā ‘nīlamuppalampassa, nīlenuppalena ṭhitaṃ, nīlassuppalassa gandho’ti, yadā tu na visessapavatti tadā byatiriccateva ‘nīlassa guṇassa uppalannissayo’ti kārakabhāvalakkhaṇā padhānabhāvā byatiriccate eva nīlādi, tato visesanamevānekappakāratāyāva tiṭṭhate, tato vise- sanaṃ kiñcideva kārakarūpato padhānabhāvā byatiriccateti visesana mattenāpi sesaṃ sabbaṃ tathā siyāti nāsaṅkanīyanti.

Dvepīti rājapurisā dvepi, tatiye gehasaṅkhāte sambandhinī. Sahayuttampaṭicca evanti iminā purisassa appadhānattameva dīpeti, abhimatāti pāṇiniyānaṃ suttantarena abhimatā, yato chaṭṭhīya-mattano mate sambandhanissayā, tenāha- ‘sambandhamevi’ccādi, sambandho cettha mātu saraṇānamavaṭṭhānādikiriyānimittoti keci, aññe tu saraṇassa kiriyārūpattā kiriyantaramantareneva dabbena sambandhopapattimāhuyathā dvinnaṃ jatukato saṃsileso, jatuno tu kaṭṭhenāttanāyeva, na jatvantarakato saṃsilesoti. Paresaṃ tatiyatthe dutiyatthe ca kitakappayoge ññatrāpi (pañcamyatthe) sattamyatthe ca (‘‘chaṭṭhī cā’’) ti (2-6-20) dutiyā pañcamīnañcā’’ti (2-6-29) ca suttantarehi chaṭṭhītimatā, tassāpi vatticchātova sādhitabhāvaṃ dassetumāha-yathācetthātiādi, etthāpyādo udāharaṇadvaye suttantaramantarena sampadānattābhāvā sambandhavacanicchāyameva paresampi chaṭṭhī, tenāha-‘etthā’tiādi, bahulantīmassa atthaṃ dasseti ‘yathā dassana’nti, avisaṃvādakālokassatyādikaṃ kamme udāharaṇaṃ, pañcamyatthe pana vatticchātova sabbe tasanti daṇḍassātyādīni udāharaṇāni veditabbāni.

40. Tulya

Anabhimatāti ‘tulyatthehyatulopamāhi tatiyāññatarissa’nti (2-3-72) suttena tulopamāhi aññehi tulyatthehi yoge tatiyāya vidhīyamānattā pāṇiniyānaṃ anabhimatā, yasmā sadisā bhāvā tesaṃ nopamāti ‘ajjunassa tulā natthī’tyādikamuccate, tasmā evaṃ yathāvuttanayenāti tadevantīmassa attho veditabbo, tadevanti vā nipātasamudāyo yathāvuttanidassanattho, tulyesūti sadisesu, tathāvuttāti ajjunassatulānatthītyādinā tena pakārena vuttā.

41. Ato

Sutte ‘ato’ti vuttaṃ ‘akārantato’ti kathaṃ vuttīti āha ‘ato’tiādi, ādesā hontīti seso, yakārānaṃyeva siyuṃ… āeādesānamekavaṇṇattā, lope kateti okārassa lope kate, tanneti yathāvuttaṃ dhacādyappaṭikkhipati, paṭikkhepe kāraṇamāha-‘paralopassā’tiādi, kāraṇantaraṃ vattumārabhate ‘kiñcā’tiādi, niccamparalopova siyā, na pubbalopopi āgamappayogānukūlyenātipi sakkā vattunti āha-‘nacā’tiādi, niccamparalopoyevāti na ca sakkā mantunti sambandho, evaṃ santetyādinā tattha virodhamāha, atosambhavāti ādesākārato sambhavā, jhissākāravidhānaṃ ‘‘yosu jhissa pume’’ti (2-93) etadevapayojanantiādinā vuttappayojanābhāve kāraṇamāha-‘aniṭṭhattā’ti, anabhimatattāti attho, payojanābhāvānabhimatattameva dassesumāha-‘etadatthamevā’tiādi, imassāti ‘‘ato yonaṃ ṭāṭe’’tī massa suttassa, jhismātvevāti ‘jhismā’ iti etādisaṃ suttameva, jhismā yonaṃ ṭāṭetivāti ‘‘jhismā yonaṃ ṭāṭe’’ti suttaṃ vā, atoti ‘ato’ iti suttaṃ, tādisassapayogassāti aggā, agge iti payogassa.

42. Nīnaṃ

Yasmā ekameva rūpamudāhaṭaṃ, tasmā rūpārūpāni rūperūpānīti bhedo veditabbo, tena hi bahuvacane [bahuvacanena (potthake)] paṭhamādutiyāsu ‘aṭṭhīnī’ti ekameva rūpamudāhaṭanti dasseti.

44. Sassāya

Suñiti ñakāro kimatthoti āha-‘ñakāro’tiādi, asati hi ñakāre‘ñānubandho’ti ñakārena visesanena sukāro na visesī yeyya satiyeva tasmiṃ tena so visesīyeyya, tasmā ‘‘ñakānubandhādyantā’’ti sutte ‘ñakānubandhā’ti visesanaṃ visesanabhāvo attho payojanaṃ yassa so visesanattho, bahulaṃ vacanenānabhimatamanavasesaṃ vavatthāpīyatīti vuttiyaṃ ‘‘bhiyyo’’tyādikamupadiṭṭhanti dassetumupakkamate ‘sāmaññenā’tiādinā, chaṭṭhī bhavatīti (se)so, nanuca atthasaddenāññapadatthasamāse kathaṃ catutthyattho-vasīyatīti vuccate, catutthīekavacane attattha’nti ettha saddhammasavanādikamattanimittanti yo-ttho, so cattho-ñña padatthepi, tassā-ññapadatthabhūtassāpi attā attho payojanambhavati nimittabhāvenāti nātthabhedoti ta eta imavajjitānaṃ sabbādīnanti ta etaimasaddehi eva vajjitānamaññesaṃ sabbādīnaṃ, paṭisiddhesupi kassaci ādeso dissatīti dassetumāha‘tasaddassa cā’ti.

45. Ghapa

Itthiyā vadhuyāti pasaññānamī ūnamudāharaṇāni.

46. Ssāvā

Ghapasaññehīti idaṃ tetimāmūhi tīmassa aññapadatthasamāsena vā visesanaṃ daṭṭhabbaṃ, vuttiyaṃ katanti ādikaṃ kattādippakāsanatthaṃ kataṃ, tāyāti sabbattha vikappodāharaṇaṃ.

47. Namhi

‘‘Āgamā tagguṇībhūtā taggahaṇena gayhantī’’ti paribhāsā vacanametaṃ tattha tagguṇībhūtāti tasmiṃ āgamimhi guṇībhūtā, avayavavasena pacchā bhavanto amukhyabhūtā, taggahaṇenāti āgamiggahaṇena taggahaṇena gahaṇatoti āgamibhūtassa naṃ iccassa gahaṇena gahaṇato, ‘namhi vibhattimhi’ti tu vattabbaṃ, vipallāso vā ettha daṭṭhabbo.

(49) Ikārassevavātiādinā vuttameva vivarati tissa iccādinā, tassa tissa, niddiṭṭhattāti tissa niddiṭṭhattā, ‘‘namhi ticatunnamitthiyaṃ tissa catassā’’ti (2-20) tissādeso ‘‘namhi nuka dvādīnaṃ sattarasanna’’nti (2-47) nuka, tissannaṃ.

51. Suña

Vibhattisutteti ‘‘dvedvekānekesvi’’(2-1) ccādisutte, ssananti bahuvacanena sahitamekavacanamāha, suttamidanti ‘‘suñsassā’’ti idaṃ suttaṃ, sutte pana satīti ‘‘suña sassā’’ti sutte sati.

55. Ratyā

Ratti ca ādi ca ratyādayo, tehi.

56. Suhi

Anukaraṇavasenāti anusadisaṃ karaṇaṃ vacanamanukaraṇaṃ.

57. Ltu

Tenāti yato ltuiti visesanattena vattumicchitassa paccayassa gahaṇaṃ, tenāti attho, paccayassa gahaṇā tadādigahaṇaṃ labbhate… ‘‘paccayaggahaṇe yato so vihito, tadādino gahaṇa’’nti ñāyā, visesanattena vattumicchitattā tadantaggahaṇaṃ… ‘‘vidhibbisesanantassā’’ti (1-13) vacanatoti manasi nidhāyāha- ‘yato’iccādi, so kriyattho ādi yassa so tadādi, so paccayo-nto yassa samudāyassa so tadanto, tādisassa tadā ditadantasamudāyavisesa(ssa) gahaṇaṃ, na tu tadantamattassetyattho, nanu ca ‘ltvī’ti visesanattena vattumicchite bhavatu ‘‘vidhibbisesanantassā’’ti tadantassa gahaṇaṃ, paccayaggahaṇena pana tadādino gahaṇaṃ kathaṃ siyā vacanābhāvātyāha-‘tadavinābhāvittā’ti, yato vihito, tena vinā na bhavati sīlenāti tadavinābhāvī, tassa bhāvo tasmā. ‘‘Paccayaggahaṇe yato so vihito tadādino gahaṇa’’nti ñāyassa yattha paccayaggahaṇaṃ tattha sādhāraṇattā ‘tadādino’ti vuttaṃ, tadādisamudāyassa gahaṇe panettha viseso na dissati… adhikattāti [adhigatantāvāti (potthake)] ādīsu visesadassanāsambhavā, ‘tuṃsmā lopo cicchāyaṃ te’’ tyatra (5-4) tu dissati viseso, vakkhatihi tattha ‘‘tuṃtāyetave bhāve bhavissati kriyāyaṃ tadatthāya’’nti (5-61) tuṃpaccayaṃ vakkhati’’ccādi.

58. Ge

Aityevavattabbanti ‘gea’ityeva vattabbanti vuttaṃ hoti, pakkhe dīghavidhānenevāti iminā akārādese kate pakkhe dīghavidhāneneva, aññatthacaritatthatāyāti ltvantādito aññattha bhopurisā bhopurisaiccādo jātipadatthanissayanena katatthatāya, parisa mattatthatāyāti vuttaṃ hoti, avassaṃ dīghabhāve kāraṇamāha ‘yadicākāro’iccādi, yadica ākāroti padacchedo.

60. Ghabrahmā

Ghaitisaññā ghasaññā tāsaṃ, kaññāsaññātiādīsu ghasaññānaṃ bahuttā bahuvacanena niddeso, gharūpassāti ghassāti ghasaddarūpassa, tathā bho brahmāti ettha tathāti iminā brahmātirūpassa niruttiyaṃ niddiṭṭhattāva ettha saṅgahitabhāvaṃ dasseti. Evaṃ vivarantīti tasmā sa sakhato gassa akāraākārā’’tiādinā evaṃ vivaranti, te hi aca āca ica īca ecāti dvande pubbasarānaṃ lopaṃ katvā ettupasilesaniddesaṃ vaṇṇenti, sāmaññavidhānanti ‘brahmakattuisi sakhato’ccevamavisesetvā sāmaññena kathanaṃ, kimatthanti kiṃ attho payojanaṃ yassa taṃ kimatthaṃ. Sāmaññavidhānaṃ kimatthampanevaṃ payojanāsaṅkāyaṃ payojanāsaṅkāvicāraṇaṃ manasi nidhāya ‘āgati gaṇoya’nti vuttattā āha– ‘atthato’ccādi, atthatoti sā matthiyato, anenāti‘āgatigaṇoya’nti iminā vacanena, idaṃ vuttaṃ hoti ‘āgatigaṇoyanti iminā tadākārasaṅkhātajātippadhānagaṇattappakāsanena yadi sambodhane ekārantākārantalābhīnaṃ kattu isi sakha muni bhadantādīnaṃ gahaṇaṃ payojanaṃ na siyā, aññathā anupapajjanaṃ siyāti evamaññathānupapattilakkhaṇasāmatthiyato sāmaññavidhāne payojanamāhe’’ti, soyanti iminā vuttiyaṃ ‘āgati gaṇoya’nti vuttaṃ vacanaṃ nidasseti.

63. Ghossaṃ

Ssañca ssāca ssāyoca añca tiñcāti itarītarayoge cattha samāso,ssaṃ ssā ssāyaṃ tiṃsu.

64. Eka

Ghoca oca gho ghāntaokārantā, natthi gho yesante agho, tesaṃ, sāmaññavidhānatoti kassaci liṅgassa aparāmāsā sāmaññena vidhānato, nādekavacanesūti nādīsu ekavacanesūti attho, hi hetumhi, yasmā kassaci evaṃ duṭṭhādhippāyo siyā, tasmā dutiyamudāharaṇanti attho, dutiyopi hetumhi, yasmā sabbesaṃ saṅgahaṇatthaṃ, tasmā na ca tathādhippetanti attho, sabbesamekavacanānaṃ saṅgahaṇābhāve suttānaṃ viracanappakāramāha-‘aññathā’tiādi, uparicātyādīsvayamadhippāyo ‘‘suttassa ‘aṃyosvaghona’nti viracitattā sāmaññene-kavacanesvaghassa narassattappatīti tappaṭisedhābhāvā’daṇḍi kula’nti rassattaṃ ‘sismiṃ napuṃsake’ti vidhisuttaṃ vadeyyā’’ti, okārantappaṭisedhanti ‘aghona’nti okārantappaṭisedhaṃ, ādesantaraṃ ‘‘gossā gasihinaṃ sugāvagavā’’tyādinā (2-67) karīyamānaṃ gāvādesādikaṃ, ettha pana napuṃsake ekavacanantaṃ daṇḍi kulanti vakkhamānattā nodāhaṭaṃ, yosu pana ‘‘yolopanisudīgho’’ti (2-88) adīghassāpi dīghavidhānasāmatthiyā paṭhamameva dīghassa rassābhāvekāva kathāti nodāhaṭaṃ, daṇḍīdaṇḍīni icceva tu bhavati, nossavāti pāṭho dissati, ettha vijjamāne ge pare okārantassa vā rassāpajjanadosampasaṅgato nossā’ti pāṭhena bhavitabbaṃ.

67. Gossā

Gāvena gavenāti karaṇepi samānaṃ, gāvassa gavassāti chaṭṭhiyāpi.

69. Gavaṃ

Senāti sutattā seiti vuttiyaṃ nimittaṃ parikappitaṃ.

72. Gāvu

Saddantarattena koci dosoti sambandho, ādisitabbā ādesā kātabbā.

73. Yaṃ

Pena pasaññāya yuttā īpī, paca so īcāti vāpī abhedaggahaṇena, aññassāti ikāra ukāraūkārassa.

77. Smi

Loke devadatto dattoti ekadesena samudāyavohāra dassanato sminotīmassa smiṃ vacanassātyayamattho dassitotyāha-‘smiti iminā’tiādi.

81. Jhalā

Brahmādīsu ‘ito kvaci sassa ṭānubandho’ti pāṭhāti sambandho, brahmādīsūti ‘‘ghabrahmādite’’ti (2-60) sutte vuttabrahmādīsu, pāṭhāti ‘ito’tyādino gaṇasuttassa pāṭhā, ṭānubandhoti iminā (eṭādesaṃ) niddisati.

85. Kū

So [bhasmā] anto yassa so tadanto samudāyo, tassa, ‘‘cānukaḍḍhitaṃ nottaratrānuvattatī’’ti viññūvacanaṃ, viduno vidūti kūpaccayantassa udāharaṇaṃ, viññuno viññūti ‘‘vito ñāto’’ti (5-39) sabbaññuno sabbaññūti ‘‘kammā’’ti (5-40).

86. Lo

Lopotveva siddhattāti vomuttapakkhe lopotīmināva siddhattā.

87. Nano

Amuyāti itthiyaṃ yādeso, nanotīmassidaṃ paccudāharaṇaṃ.

88. Yolo

Paṭhamādutiyāyonamekato udāharaṇāni aṭṭhī aṭṭhīniti, tānica yolopanilātisseva dassitāni, tathāyevāññānipi ñāyantīti.

92. Ntassa

Ṭamuttapakkhoti asantaṃ kubbantassāti ṭādesena muttapakkho,ntussacevanti pasiddhattāva ṭādesamuttapakkhaṃ upameti, ‘‘sañjātaṃ tārakāditvito’’ti (5-45) ito andhitā.

93. Yosu

Ṭādeso-tippasajjatīti kasmā vuttaṃ nanu tadantassa samudāyassa patte ‘‘chaṭṭhiyantassā’’ti (1-17) antasseva hoti, tathāsati nevātippasaṅgo, tasmā kasmātippasajjatīti vuttanti, saccaṃ, tathāpi ‘jhissā’ti vattuṃ sakkuṇeyyatte issāti vuttatta [vuttanthi] sāmatthiyato tadantassa ṭādeso-tippasajjatīti tathā vuttanti, nanu ‘jhissā’ti vuttepi sovātippasaṅgo tadavatthoyevāti saccaṃ, tathāpi yadi samudāyassa ṭādeso-bhimato siyā ‘tathā sati kiṃ jhaggahaṇena issatveva vadeyyāti nātippasajjatīti, jhaggahaṇe nāmante ikārasseva jhasaññattāti idaṃ pana visesanattena vattu manicchite yujjati.

94. Vevo

Sahacaritañāyassāti ‘‘taṃsahacaritā taggahaṇena gayhantī’’ti ñāyassa.

95. Yomhi

Hetukurusaddehi yosu iminā ṭādese ‘‘lopo’’tīminā yolope vā sampatte ‘‘paccayanissitaṃ bahiraṅga’’nti yolopato ‘‘pakatinissitamantaraṅga’’nti ‘‘antaraṅgabahiraṅgasu antaraṅgavidhi balavā’’ti paṭhamaṃ ṭādese nimittābhāvāva lopā bhāvoti dassetumāha-‘hetukurusaddehi’ccādi.

99. Sabbā

Nanu katarādayova sabbādisaddavacanīyā honti samāsenābhihitattā, na tu sabbasaddo [saddasse (potthake)] tyāha-‘avayavene’tyādi,yadipi ‘sabba saddo ādi yesa’nti avayavena viggaho, tathāpi samudāyovāssattho bhavati… yesantyanena samudāyassa parāmāsāti bhāvo, itīti hetumhi, ko bhavantānaṃ dvinnaṃ bahunnaṃ vā eko deva datto kaṭhādīhi vā atthe dvīhi bahūhi vā ekassa niddhāraṇe sati kimhā niddhāraṇe ratara ratamesu ṇādivuttiyaṃ ‘‘ekatthatāya’’nti (2-119) vibhattilope ‘‘rānubandhentasarādissā’’ti (4-132) antasarādilope kiṃsaddassa rūpasiddhīti dassetumāha katamā’tiādi, ubho aṃsā assāti atthe ‘‘ayubhadvitīhaṃse’’ti (4-49) aye‘‘saro lopo sare’’ti (1-26) saralope rūpasiddhīti āha-‘ubho aṃsā’iccādi, kāyaṃ vavatthā nāme tyāha-‘sābhidheyyā’tyādi, avadhiccādinā tassevātthaṃ vibhāveti, adhaṃso abhaṭṭhatā avadhibhāveyevāvaṭṭhānaṃ, sābhidheyyā pekkhāti ettha so sako abhidheyyo attho disādi sābhidheyyoti gahitoti āha-‘pubbādīna’ntiādi, sābhidheyyanti kammato parā apapubbā ‘ikkha=dassane’tīmasmā ‘‘kvacaṇa’’iti (5-41) aṇpaccaye sābhidheyyāpekkho, so vāvadhiniyamoti dassetumāha-‘tamapekkhati’ccādi, tatthādhippāyaṃ vivarati ‘tathāhi’ccādinā, ettha ca parādisaddābhidheyyo-ttho disādesādi pubbādisaddābhidheyyassātthassa disāya desādino vāvadhibhāvena niyamavasena pavattati, yo cāvadhibhāvo niyamavasena pavattati, socāvadhibhāvo niyamavasena pavatto pubbādisaddavacanīyaṃ disādesādi mapekkhatīti sābhidheyyāpekkhovadhiniyamoyeva vavatthāti vuccatītyayamadhippāyo, na tu abhidheyyāyanti asambhavā, asambhavameva dassento āha-‘yo hi’ccādi, kosallena nimittenāti kusala saddassa pavattinimittena kosallena, uttarākuravo uttarakurudīpa vāsino, deso vā, ‘nāññañca nāmappadhānā’’ti (2-136) aneneva saññāyaṃ sabbādikāriyassa nisiddhatte kimasaññāyaṃbhyanenetyāha ‘nāññañce’tyādi, kiñci pubbattādikamuddissa kesañci pubboparotyādikā atthānugatā saññā anvatthasaññā.

104.Ti

‘‘Vānekaññatthe’’ti (3-17) vikappānuvattanato ayuttattābhāvaṃ dasseti‘nayidamayutta’nti, yuttatā cāssa pāṭhe byabhicāra dassanatoti vattumāha-‘napuṃsake’ccādi, pāṭhānugatā hi suttaracanā, vikappānuvattiyā anapuṃsakamidameva vacanaṃ tassa kvaci byabhicāratte ñāpakanti vattumāha-‘tassa cā’tiādi, avassamevamettha attho gahetabbo, aññathā yathāvaṭṭhitapāṭhānukkamenātthaggahaṇe sati suttassa [suttassā (potthake)] mukhyattappatītito kathantamaññassa ñāpakaṃ bhaveyya, mukhyabhāve hi ñāpakatthaṃ na yujjeyya.

108. Ate

Nanu ca ‘‘lakkhaṇapaṭipadavuttesu paṭipadavuttasseva gahaṇa’’ntīmāya paribhāsāya lakkhaṇikassākārassa gahaṇaṃ na pappotītyāsaṅkiya paṭipādayamāha-‘rassākāre’ccādi, paribhāsāya cassāyamattho ‘‘lakkhīyateneneti lakkhaṇaṃ, sādhvasādhujānana hesuttā sutta [sattha] muccate, paṭigatampadaṃ paṭipadaṃ, uccāritamañjasetyattho, lakkhaṇañca paṭipadañca lakkhaṇapaṭipadāni, tehi vuttāni rūpāni lakkhaṇapaṭipadavuttāni, tesu, vuttasaddo paccekamparisamāpīyate ‘lakkhaṇavuttesu paṭipadavuttesū’ti, tatrāñcasā yamaniddiṭṭhaṃ, kevalaṃ lakkhaṇadassanenāsmiṃ lakkhaṇe satyavassamanena rūpena bhavitabbanti lakkhaṇena paṭipāditaṃ, taṃ lakkhaṇavuttamityuccate, yantvañjasā saddeneva paṭipāditaṃ, taṃ paṭipadavuttanti vuccate, tasmiṃ lakkhaṇavutte paṭipadavutte ca rūpe sati paṭipadavuttasseva gahaṇaṃ, netarasse’’ti, paṭipadavuttassevetyavadhāraṇena niyamarūpabhāssā paribhāsāyāvagamyate, so ca niyamo aniyamapubbake sandehe satyavatiṭṭhate, tasmā yatra lakkhaṇavuttameva kevalaṃ, na paṭipadavuttaṃ, tatra nāyaṃ paribhāsā vatiṭṭhate, yatrāpi paṭipadavuttameva kevalaṃ, na lakkhaṇavuttaṃ, sopyetissā avisayo, yatra dve rūpāni sambhavanti tatrevā yamparibhāsā sandehāpākaraṇamukhena pavattāti ñāyappattoyevā mattho imāya paribhāsāyānuvādyate, tathāhi sandehaṭhānesu yadyapyekarūpamevamabhinnamubhinnaṃ, tathāpi lakkhaṇavuttaṃ rūpaṃ lakkhaṇe nonnīyamānaṃ dhūmaggi viya jalabalākā viya cānu mānikaṃ, yantu paṭipada vuttaṃ rūpaṃ, taṃ paccakkhasiddhaṃ, paccakkhānumānesu ca paccakkhambalavantaraṃ pamāṇanti ato paṭipadavuttameva gayhatīti.

110. Kvace

Napuṃsakaliṅge ekārena na bhavitabbanti sambandho.

114. Lopo

Akārassantaraṅgatte kāraṇamāha-‘pakatinissitattā’ti, pakatiyā idaṃ pākataṃ ‘‘ṇo’’ti (4-34) ṇo, lopassa bahiraṅgatte kāraṇamāha-‘paccayanissitattā’ti, antaraṅgeccādinā ‘‘antaraṅgabahiraṅgesvantaraṅgavidhi balavā’’ti paribhāsamupalakkheti, aṅgasaddo-vayavavācī, ante saddo sattamyatthe, aṅge bhavamantaraṅgaṃ vibhatthyatthe-saṅkhyasamāso ‘‘eonama vaṇṇe’’ti (1-37) attaṃ rāgamo, aṅgato bahi bahiraṅgaṃ ‘‘payyapābahitiro purepacchā vā pañcamyā’’ti (3-5) asaṅkhyasamāso, atra cāntaraṅgaṃ bahiraṅganti nāṅgebhavamantaraṅgaṃ, apitvantaraṅganissitaṃ kāriyamantaraṅgaṃ, nāpyaṅgato bahibhūto samudāyo bahiraṅgaṃ, kintu bahiraṅganissitaṃ kāriyambahiraṅgaṃ yathā mañcanissitesu saddāyantesu ‘mañcā saddāyantī’tyuccate taṃ viyeti atoyevā saṅkhyasamāsepi liṅgavibhattivacanantarayogo ‘antaraṅgo antaraṅgā’ti, saṅketiko hyayamasaṅkhyasamāso, na pubbapadatthappadhāno, yathā-paccakkhassākkhanissitattāvabodhatthaṃ ‘akkhamakkhampati vattate’ti vicchāya-masaṅkhyasamāsepi kate paccakkha ñāṇassākkhanissitattañāpanatthaṃ saṅketavasena kato-yamasaṅkhya samāso, na pubbapadatthappadhānoti‘paccakkho paccakkhā’ti liṅgavibhatti vacanantarayogo, tathevāya-mantaraṅganissito-yaṃ samudāyanissitoti ñāpanatthaṃ saṅketavasena kato-yamasaṅkhyasamāsoti liṅgavibhattivacanantarayogo na virujjhate, athavā antaramaṅgamassa kāriyassātthīti ‘‘saddhāditva’’ (4-84) tathā bahiraṅganti, antaraṅgañca bahiraṅgañca antaraṅgabahiraṅgāni, tesvantaraṅgo balavāti. Antaraṅga kāriyassa balavattaṃ sādhetuṃ ‘sabbapaṭhamaṃ vidheyyattā’tiādi vuttaṃ, idampana antaraṅgakāriyassa balavabhāvasādhane kāraṇaṃ na hoti, antaraṅgattā balavabhāvoyeva hi sabbapaṭhamaṃ vidheyyatta kāraṇaṃ, tathā cāha-‘yo lopato akārassa paṭhamameva bhavane kāraṇamāha antaraṅgattā akārassā’ti, tasmā nāyaṃ pāṭho ghaṭate, antaraṅgabalavabhāvasādhanassa pana lokato icchitattā ayamevatthe pāṭho ghaṭate’’antaraṅgameva kāriyambalavaṃ loke tathādiṭṭhattā, tathā hi loko pātovā’’tyādi, loke tathādiṭṭhattāti antaraṅgabalavabhāvassa loke evaṃ vakkhamānanayena diṭṭhattā, athavā kenaci vidhurappaccayopanipātena kāraṇave kallena vā kadāci kattumasakkuṇeyyattepi antaraṅgassa avassaṃ vidheyyattaṃ dassetumāha sabbapaṭhamaṃ vidheyyattā’ti, satisambhaveti nimittassānupahatattā kāriyassa sambhave sati.

116. Ye

Ivaṇṇassāti vuttattāti ‘ye passivaṇṇassā’’ti ettha ivaṇṇassāti vuttattā.

118. Asaṃ

Liṅgavacanabhedepi byayarahitattā abyayavantaupasaṅganipātānaṃ pubbācariyasaññā, asatī saṅkhyā yesantyānyasaṅkhyānītyāha- ‘ekatte’ccādi, ekānekesūti vuttattā saṅkhyāvisese vidhīyamānāsyādayo kathamasaṅkhyehi uppajjitumussahante iccāsayenāha- ‘kathamasaṅkhyehi syādīnaṃ sambhavo’ti. Atha nissaṅkhyehi hotusyādīnamasambhavo uccaṃ rukkhassiccādotu saṅkhyāsambhave bhavitabbameva syādīhiccāha-‘saṅkhyāsambhaveve’ccādi. Vuttiganthassādhippāyaṃ vivarati ‘aññathe’ tyādinā, kimesamuppattiyampayojanaṃ yenāsaṅkhyehi taduppatti no-numīyate ccāsaṅkiyāha-‘tassañca satiya’ntyādi, asati hi syādīnamuppattiyamuccamādīnamasaṅkhyānampadattaṃ natthīti yo ādīsu padasmā paresaṃ tumhāmhasaddānaṃ savibhattīnaṃ vonoādikaṃ padanimittaṃ kāriyaṃ na siyāti ‘uccaṃ vo, uccaṃ no’tiādayo payogā na sijjhanti, sati tu syāduppattiyaṃ luttesupi tesu padattanipphattiyāyeva taduppattito padatte siddhe padalakkhaṇaṃ kāriyaṃ sijjhatevāti bhāvo. Parehi ettha ‘tassaṃ sālāya’nti vacanicchāyaṃ ‘tatra sālāya’nti yathā siyāti ‘‘abyayatvā syādino’’ti (pā, 2-4-82) abyayato parassitthiyamāppaccayassāpi lopo vihito, tenāha- ‘asaṅkhyehi’ccādi, tadayuttanti āppaccayassa lopavidhāna mayuttaṃtyattho. Atha kenātra āppaccayo vidhīyate yenāssāpi lopo-nusāsīyate ‘‘itthiyamatvā’’ti (3-26) ce netadatthi, itthiyamāppaccayassa vidhānato-saṅkhyānañcāliṅgattā, tasmā asaṅkhyehi āppaccayassa sambhavoyeva natthītyanatthakamāppaccayassa lopavacananti nānatthakaṃ itthiyanti (3-26) hi guṇippadhāno niddeso itthattavati āppaccayādayo vidhīyante ‘tassaṃ sālāya (micce tasmiṃ padatthe) tatre’ti asaṅkhyamidamitthattavati vattate, tasmā siyāye vetasmā āppaccayotyavassamāppaccayassa lopo vidheyyoti yo maññate, tampati āha-‘yadīpi’ccādi, visesābhidhānātyupagame vatta mānoyamasaṅkhyasamudāyo‘niddeso vattate’ti cobhayamikkhate, itthiyanti niddesassa guṇippadhānattaṃ sādhetuṃ ‘itthattavati hi āppaccayādayo’tiāha, tatretīmassāsaṅkhyassa sālāyaṃ vattanato āha- ‘itthattavati cā’ti, ayampasiddhirūpena na vattateti sambandho, yadi ayampasiddhirūpena vattate, kuto carahi itthattāvasāyotyāha- ‘itthattāvasāyo’ccādi. Idāni jinindabuddhivacanamānīya tassā yuttattamubbhāvayitumāha- ‘yopyāhi’ccādi, yadīpiccādi jinindabuddhivacanaṃ, tassāti itthattassa, padattho ca itthattaṃ siyāti yopyāheti sambandho, gammamānatthattā itisaddāppayogo, tassāyuttanti tassevaṃ vādino jinindabuddhino vacanamayuttaṃtyattho, kutoccāha- ‘evaṃ hi’ccādi, yadi itthattassa vākyatthatā itthippaccayanivattikatā, evaṃ sati sālāyamiccādisaddantarāpekkhā itthattappatīti tatretyādīsu siyāti attho, neva tathā patīyatīti bhāvo, vuttamevatthaṃ phuṭayitumāha- ‘tathāhi’ccādi, aviddasuayanti diṭṭhanto paññāso, aviddasu ayanti ubhayatrāpyatrekavacanasissa nivattiyā kataṃ yamekattaṃ, taṃ saddantarādyanapekkhameva patīyatetyattho, itthatta vuttinā sālādisaddena sāmānādhikaraṇyaṃ tatretyetassāti etāvatā āppaccayo uppajjatīti ca na sakkā vattunti dassento āha-‘samānādhikaraṇattampi’ccādi, samānādhikaraṇattampīti (itthi) vuttinā sālādisaddena sāmānādhikaraṇyampi, āppaccayādīnaṃ nāṅganti sambandho.

119. Eka

Evāti anuvattateeva, ekottho yassa pakatyādisamudāyassa so ekattho ‘assa cekatthasaddassa pavattinimittaṃ īyādi vidhānantyāha- ‘ekatthatā īyādividhāna’nti, īyādivuttiyanti vattanaṃ vutti īyādīnaṃ vutti, īyādividhāne satityattho, samāsatoti samāsitā, tenevāti ‘‘dissantaññepi paccayā’’ti (4-120) sutteneva.

120. Pubba

Yadā cātrādhisaddappayogo tadā teneva vibhatyatthassa vuttattā na sattamī payujjate, yadā sattamī, na tadādhisaddo, tenā sakapadeneva viggaho evaṃ dassanīyoti āha- ‘itthīsu kathā pavattā’ti, itthisaddato sattamībhavane kāraṇamāha- ‘taṃsamānādhikaraṇattā’ti, tena adhisaddena samānatthattāti attho.

121. Nāto

So ca amādeso, ādesassevāti aṃādesasseva, apañcamiyāti pañcamiṃ vajjetvā. Aññatra vidhīyamāno-yamamādeso pañcamiyampaṭisiddhattā pañcamiyā paṭisedhena sayampi paṭisiddho nāma hotītyāha ‘ādesassevāyaṃ paṭisedho’ti, lopapaṭisedhassa ‘nāto’ti pubbavākyena vuttassa ayampaṭisedho neti sambandho, atha kathamidamapañcamyātyamādesenevātisambandhati na lopa paṭisedhenāti paribhāsamāha-‘anantarassa vidhi vā hoti paṭisedho vā’ti, ettha antarasaddassānekatthattepīhāntarāḷavācīti na vijjate antarammajjhamassetyanantaro, antarāḷamattapaṭisedhe payojanaṃ natthītyantarāḷagatassa vidhino paṭisedhassa cābhāvānantarotyupa carīyate anantarā gāmātyādi viya, diṭṭhatte pana majjhassa na vijjate-ntara mesanti viggahe suttepyanantarassa vidhānantarassāpi diṭṭhattā dvinnamekopyanantarotyuccate, tenevānantarassāti paribhāsāyameka vacanaṃ, itisaddo idamatthe, iti imāya paribhāsāyādesenābhisambandhatītyattho, tenāti yathāvuttaparibhāsāya vasena, yena kāraṇenādesenābhisambandhati tenātyattho, alopoti lopa paṭisedho, sāmatthiyāladdhanti dvinnamatthānaṃ vidhānāya dve vākyāni bhavanti, tatra ‘nāto’tīdaṃ paṭisedhavidhāyakamekaṃ vākyaṃ, ‘amapañcamiyā’ti dutiyamamādesassa, tatrāpañcamiyātyādesenevāti sambandhati, vuttavidhānā na lopapaṭisedhena, tathāsatyamapañcamiyātidaṃ vākyaṃ yadi na visesatthamālambate tamantarenānupapattito-ññathā kintyanenātthabalena laddhanti attho, alopoti jotetīti sambandho, vākyabhedena vivaraṇaṃ kataṃ, na ekavākyattenāti byatireko ekavākyatāyañhi kāriya dvayassapi pañcamiyampaṭisedho siyā ‘pañcamiṃ vajjetvā taṃ kāriyadvayaṃ veditabba’nti, yadipi siddhāti sambandho, yena nāppattiyātyanena ‘‘yena nāppatte vidhirārabbhate, tassa bādhanambhavatī’’ti mamparibhāsamupalakkheti, kimatthamihāyaṃ paribhāsā paṭhyate iha satthe-pavādā ussagge bādhanteti niyamo, tatra cussaggā duvidhā niyatappattayo aniyatappattayo ceti, ye sabbatthāpavādavisayampavisanti, te niyatappattayo vuccante, ye kvacidevāpavādavisayamavagāhante, te aniyatappattayo vuccante, evaṃ duvidhesussaggesu ye-niyatappattayo, tesameva bādhanamicchīyate, na niyatikānaṃ, tena tappadassanatthamayamparibhāsā paṭhyateti, yenetyussaggassa niddeso, neti paṭisedhavācī nipāto, appatte asamphuṭṭhe visaye ityajjhāhāriyaṃ, yena ussaggena nāppatte patteeva samphuṭṭheeva visayetyattho… ‘dve paṭisedhā pākatamatthaṃ gamentī’ti katvā, vidhīyatīti, paṭisedho vidhānañca, ārabbhate vidhī

Yate paṭhyatetyattho, anenāpavādavidhindasseti, tasseti ādoyeneti niddiṭṭhassaussaggassabādhanambhavatyapavādena, yena tvappatte visaye ārabbhate tassa bādhanaṃ na bhavatītyattho, kutoti ce anavakāsattā, tathāhi yadi ussaggena sabbo visayo gahito siyā, ko-pavādassaañño visayo siyā, tasmā anavakāsattā (na) apa (vāde) pana tassa bādhanambhavatītyavaseyaṃ, yena tussaggena koci devāpavādavisayo-nuppattosiyā, nasabbo, tampati sāvakā sattā tambādhateti vuttaṃ hoti, ‘pañcapūlimānaye’tyatra pañcannaṃ pūlānaṃ samāhāroti visesanasamāso ‘‘nadāditovī’’ (3-27) samāharaṇaṃ samāhāroti samāhārassapi bhāvarūpattā āha ‘bhāvappadhānattepī’ti, guṇabhūtadabbāni pūlāni.

125. Ima

Sutte anitthiyanti kimatthiya (manena) paṭisedhavacanena, yato imassetvevānitthiliṅgena niddesoti manasikatvā āha-nāmaggahaṇe’iccādi, ‘‘nāmaggahaṇe liṅgavisiṭṭhassāpi gahaṇa’’nti paribhāsāyaṃ, tattha liṅgena sutte niddiṭṭhato aññena kenaci visiṭṭhaṃ nāmaṃ liṅgavisiṭṭhaṃ, tassa, yattha saddasāmaññasannissayanaṃ, tattha nāmaggahaṇe satiliṅgavisiṭṭhassāpi gahaṇaṃ hoti… sāmaññe sabbavisesānuppave satotyadhippāyo, idamevāti anitthiyanti vacanameva, ñāpakanti patti pubbako paṭisedho, so itthiyampattiyaṃ sati anitthiyanti kato siyāti anitthiyanti paṭisedhavacanamevemaṃ paribhāsaṃ ñāpetīti attho, iminā imissā paribhāsāya sāmatthiyaladdhataṃ dasseti.

127. Simha

Anapuṃsakassāti pariyudāsoti anapuṃsakassāti ettha nañsaddassa pariyudāso-tthotyattho.

129. Massā

Tannetiādinā katthaci paribhāsāvatiraniccāti sūceti.

130. Kevā

Hotu sito-ññatrake sati sādeso, simhi tu kappaccayā paṭhamameva kato massa sādesoti tappaccaye sati ‘kevā’ti kiṃ sāmaññena sādesavidhānene tyāsaṅkiya suttassa sāmañña vidhāne phalaṃ dassetuṃ ‘kenekatthatāyaṃ’tyādimāha, kenekatthatāyanti kappaccayena saha ṇādivuttiyaṃ, pubbabhāgassāti asubhāgassa padattābhāvāti ‘‘ekatthatāyā’’ti (2-119) vibhattiyā padattasādhikāyāpagamena padattābhāvā, padasaṅkhāranibandhanoti pada siddhi hetuko, ‘‘nimittābhāve nemittikassāpyabhāvo’’ti ñāyassāyamattho ‘‘nimittaṃ kāraṇaṃ hetūtyanatthantaraṃ, nimittassa abhāvo nimittābhāvo, tasmiṃ nimittābhāve hetuvināsetyattho, nimittā āgato nemittiko, phalabhūto dhammo, nimitte bhāvo vā nemittiko, nimittassābhāve taṃ hetuto pavattassa nemittikassa phalassāpyabhāvo bhavatī’’ti, tathāhi chattanimittachāyā chattāpāyena bhavati, padīpanimittadassanaṃ padīpāpāye na bhāti, tathehāpi nimittato pavattānaṃ nimittābhāve abhāvoyeva yutti māti maññate, aññatracāti sito aññatra ca.

131. Tata

Tyaetānaṃ takārassa pariccāgāya ‘tatassā’ti vuttaṃ.

132. Ṭasa

Imissāyātyādīsu ‘‘ssaṃ ssā ssāye’’tyādinā (2-52) i, ‘‘tadādesā te viya hontī’’ti paribhāsato sādyādesīnaṃ gahaṇāssāyādesādīnaṃ gahaṇasambhavepi kiṃ ssāyādiggahaṇe na suttagurukaraṇene tyāsaṅkiya‘ssāyādiggahaṇa’miccādi, vutti gantho vuttoti dassetumāha-‘nanu ce’tyādi, ṭasasmādikaṃ ‘ṭasasmāsminnannāsvimassa cā’ti vattabbaṃ, namādīnampi vidhiggahaṇāya [nādīnampaviggahāya (potthake)], tassā

Desino ādeso tadādeso, tassa, tassa ādesino gahaṇaṃ taggahaṇaṃ, tena.

134. Duti

Aññathāti guruniddesamakatvā aññena lahuppakārena niddisane sati, ekavibhattiniddiṭṭhattāti‘dutiyāyossā’ti ekavibhattiyā niddiṭṭhattā, aññathātiādinā nekadesotivacanapariyantenetena ‘na tvekavibhattiyuttāna’nti paribhāsekadesassa adhippāyo pakāsitoti ñātabbaṃ, etadevānuvattatītyanena tu ‘‘ekayoga niddiṭṭhānampekadeso-nuvattate’’tīmassa, ekavibhattiyuttānaṃ ekadeso nānuvattateti yojanā paribhāsāyaṃ, ñāpetīti pubbe viya sāmatthiyena ñāpeti.

139. Nāññaṃ

Appadhānappaṭisedhato sabbādīnaṃ tadantavidhinā bhavitabbaṃ, aññathā hi sabbādiggahaṇe ko pasaṅgo piyasabbādīnaṃ, yato appadhānappaṭisedho, karīyate tena paramasabbeiccādi hotīti dassetumāha-‘appadhānappaṭisedho’iccādi.

140. Tati

Yatthāti yasmiṃ kattari karaṇe vā, kattari tatiyāsiddhimāha-‘karoti’ccādi, karotimhi karadhātumhi gammamāne, māsena katāti pāṭhena bhavitabbaṃ… māsena katānaṃ pubbānanti vattabbattā, pubbabhāveti pubbabhavane māsassa karaṇattaṃ, ettha tu māsena karaṇabhūtena pubbabhūtānanti attho, tenevetthāpi bhavantīti pāṭhena bhavitabbaṃ.

141. Cattha

Cassa attho cattho, soyevāti ettha samāsassa parāmāso, cattho ettha sambhavati kintu sabbādi na catthasamāsavisayoti pāṭhena bhavitabbaṃ.

144. Manā

Kiṃ bahulaṃvidhānā ‘vuddhyabhāvo’ [otthābhāvo (pañcikāyaṃ)] ti pāṭhena payojanaṃ yene tadatthameva ‘‘sumedhādīnamavuddhi ce’’ti gaṇapāṭho kato, hemasaddena hemamayāni gahitānyabhedenatyāha- ‘hemamayānī’ti, kappana saddena sīsālaṅkārajālāni gayhanti, tāniyeva vāsasāni paṭā taṃsarikkhatāya, sakatthepi yathāgamambhavantīti sambandho, bāṇādīsu abhidheyyesu manādīsu na paṭṭhīyantīti yojanā, bāṇādīsuti bāṇa saddakkhayādīsu, ahasaddassa manādikāriyāsambhavā ahasaddo manādīsu na daṭṭhabbo, rahasīti nipātattā ikārassa ca asabbhavā rahasaddo ca manādīsu na daṭṭhabboti sajjhāhāro sambandho veditabbo, ikārassa kaccāyane smino karīyamānassa ikārādesassa ca, rahatisaddassa nipātattaṃ sabhāvato pakāsetuṃ ‘rahasītyādi’māha, rahosaddeti ettha rahasaddoti pāṭho-vagantabbo, tenāti yena ahasaddassa manādikāriyāsambhavo rahasītica nipāto, tena, ihamanādīsu.

146. Bhava

Geti gasaññe pare, kuto-nuiccādo bho’iti bahuvacananto nipāto, tathāsati ‘tayojanā’ti yujjati, tañca nipātattaṃ samatthetīti [nipātamatteti] dassetumāha- ‘bahutte’ccādi.

148. Ntassaṃ

Sattamyantaṃ bhavatīti seso, nanucantassāti vutte ntantuppaccayovāvasīyati, na tadantavidhīti [ntantuppaccayova nāvasīyati, tadantavidhipīti pāṭhena bhavitabbaṃ] āha- ‘ntappaccaya sseve’ccādi, sutattāti sotaviññāṇena gahitattā paccakkhattāti vuttaṃ hoti, anumitassa ‘‘vidhibbisesanantassā’’ti (1-26) liṅgato tadantasaṅkhāta atthadassanasaṅkhātaanumānaññāṇena viññātassāti attho.

154. Rāja

Daḷho dhammo dhanu assa daḷhadhammā. Rājādīsvimappaccaye paṭhite

Tadanto paccayaggahaṇa paribhāsāya gayhatī tyāha- ‘iminā iccādi.

162. Ltu

Paccayaiccādinā ‘‘paccayaggahaṇe yasmā so vihito tadādino tadantassa ca gahaṇa’’nti ñāyaṃ dasseti, tattha yato vihito taṃ vinā na bhavati paccayotyanena ñāyena pattoyevāttho ākhyāyate ‘paccayaggahaṇe yasmā so vihito, tadādino gahaṇa’nti, ‘‘vidhibbisesanantasse’’ti tadantaggahaṇaṃtyākhyāyate ‘tadantassa ca gahaṇa’nti, so pakativiseso ādi yassa samudāyassa so tadādi, so paccayo-nte yassa samudāyassa so tadanto, tādisassa tadāditadantasamudāyavisesassa gahaṇaṃ, na tu tadantamattassetyattho, iha tu tadantaggahaṇamevānurūpanti’ dassetumāha-‘‘kattari ltuṇakā’’ti iminā tyādi, tadāditadanta samudāyassa tu gahaṇe phalaṃ ‘byajigisī’tiādīsu daṭṭhabbaṃ, tañca ‘‘tuṃsmā lopocicchāyaṃ te’’ti (5-4) sutte sayameva vakkhati.

165. Salo

Kaccāyane ‘‘sakamandhātādīnañce’’ti (2-3-44) suttitaṃ, sopi ltvantoyevātyabhimatasiddhīti dassetuṃ vuttiyamudāhaṭaṃtyāha- ‘sakamandhātu’iccādi, ltvanto mandhātusaddo atthīti ‘sakamandhātu’ saddopi ltvantoti sajjhāhāro padasambandho daṭṭhabbo, tatopīti na kevalaṃ kattutova, mandhātusaddassa ltvantataṃ sādhetvā sakamandhātusaddampaṭipādetuṃ ‘sabbesa’ntiādimāha.

169. Ṭapa

Saṅkhyāsaddo yadīpi saṅkhyāne vattate, tathāpi saṅkhyānadvārenidhasaṅkhyeyye vattatītyāha-‘cuddasahi saṅkhyāhī’ti pāṭhena bhavitabbaṃ, cuddasasaddavacanīyāva pañcādisaṅkhyā, yato saṅkhyāsaddo neha pariggahitoti.

175. Divā

Divasato smino ṭimhi pubbasaralope divi.

181. Yonaṃ

Dutiyāggahaṇenāti ‘dutiyāyossa ne vā’tyevaṃ sutta racanāyaṃ dutiyāggahaṇena.

185. Nāmhi

Enādesassāsambhavāti nāssa smādesattā.

187. Gassaṃ

Ubhayavikappoti samāsāsamāsapakkhadvayavidhānaṃ, kaccāyanavutti kārassa vippaṭipattimāvīkattumāha-‘kaccāyane’ccādi, itthipumannapuṃsaka samūhoti etthāyantesaṃ sādhanakkamo ‘dvandachaṭṭhīhi samāse itthipumanapuṃsakasamūho’ti ṭhite ‘‘samāse ca vibhāsā’’ti (2-2-35) pumantassa amādese ‘‘vaggantaṃ vā vagge’’ti (1-42) niggahītassa vagganto.

192. Puma

Kammādittā enassāpi abhāvapakkheti ‘‘nā sse no’’ti (2-80) kammādito nāssa enādesakaraṇato vuttaṃ.

197. Ime

Ādeso kathanaṃ, anvādeso-nukathanamiccāha-‘anvādeso kathitānukathana’mīti, kathitassānukathanaṃ kathitānukathanaṃ, anena ca neha pacchā uccāraṇamattamanvādeso, kiñcarahi ekassābhidheyyassa pubbasaddena paṭipāditassa dutiyampatipādanamanvādesoti vadati, teneha na bhavati ‘devadattaṃ bhojaya, imañca yaññadatta’nti, kenaci visesantarayogena kathitassānukathanaṃ anvādesoti sambandho. Kathampana visesantarayogo gamyateccāha- ‘sāmatthiyā’ti, kenaci visesenāyoge vuttasseva punabbacanānupapajjanaṃ sāmatthiyaṃ, tenevāha- ‘aññathe’ccādi.

198. Kissa

Navirujjhatīti iminā ‘‘itthiyamatvā’’ti (3-26) sāmaññena vidhānato syādyantamajjhepi itthiyampaccayo navirujjhatīti vadati.

204. Namhi

Nanu yathākkamaṃ naṃvibhattikkamenāpi sambhavati, tathāsati ‘dvinnaṃ saddānaṃ dveādesā kamene’cceva kasmā vuttaṃ tyāsaṅkiyāha ‘na naṃvibhattikkamenāpī’ti. Kāraṇamāha- ‘tassānapekkhitattā’ti, iminā nissayakaraṇamekā satthiyā yuttīti dasseti, apekkhite kathaṃ bhaveyyā tyāha- ‘yadi hi’ccādi, apekkhiti yathākkamaṃ, evamaññate ‘‘kiñcāpi jātiniddesena dvepi naṃ rūpāni gayhanti, tathāpi ‘ticatunna’nti viya byattiniddesova yathākkamopakārīyamānāna, manudesassa tathā viññayamānattāti naṃsuicceva vadeyya, na tathā vuttaṃ, tato-vasīyate ‘na yathākkamametthāpekkhita’nti.

205. Nta

Nanu ntantūnanti tadantā gayhanti paccayaggahaṇaparibhāsāya, tathā sati kāriyittena tadantāva gayhanti kathaṃ ntantūyevā tyāsaṅkiyāha- teyeve’ccādi, paccakkhatāyāti [sutathāya-pañcikā] sutattā, balavattā teyeva kāriyittena gayhantīti sambandho, na tadantā, dubbalāti byatirekaṃ vatvā dubbalatte kāraṇamāha- ‘anumitattā’ti, anumitattaṃ sādhetumāha- ‘anumitāhi’ccādi, bhavibhattīnanti pāṭho yutta taro, tassa antādese akāreti sambandho.

219. Yomhi

Yomhīti sattamyantajātiniddesā labbhamānatthavasena ‘pacceka’nti vuttiyaṃ vuttaṃ, tenevāha pañcikāyaṃ- ‘kathamidamavasīyate yomhīti niddesā’ti, tassadāni atthampakāsetuṃ ‘paccekanti ekekasmi’ntiādi vuttaṃ. Ekekasmiṃ yomhi dvinnaṃ ādesānaṃ sambhavā ādesīnampi bahuttasambhavoti sutte ‘dvinna’nti bahuvacananiddeso, vuttiyampana paccekaṃ yomhi paccekaṃ dvisaddasambhavā ‘dvissā’ti vuttaṃ, dutiyāyampi duve dve.

228. Nāsmā

Pakatavasenāti tumhāmhānamādesānamadhikatavasena, kamamanatikkamma na bhavantīti sambandho.

230. Caṃvā

Kaccāyanācariyo tumhāmhehi parāya catutthī chaṭṭhī savibhattiyā ‘‘sassaṃ’’ti (2-3-3) suttena amādesaṃ vidhāya ‘tumhaṃ amha’nti bahuvacanarūpāni sādheti… ekasmimpi attani guruādike ca gārava vasena bahuvacanarūpadassanatoti dassetumāha-tumhaṃ amha’ntiādi, tassāyuttattā ‘tamayutta’nti vatvā ayuttataṃ sādheti ‘evaṃ hi’ccādinā, imasmimpana satthe ekasmimpi sabbathā bahuvacana rūpasādhanakkamaṃ dassetuṃ ‘idha panā’tiādimāraddhaṃ.

232. Apā

Nenāti nakārena, padasaññāvidhāya kavacanābhāvepīti pāṇini yānamiva syādityādyantānaṃ padasaññāvidhāyakassa suttassa abhāvepi, anvatthavasena padanti gayhamāne atippasaṅgopi siyāti āha-‘ruḷhiyāvātippasaṅgā bhāvo’ti, ākhyātaṃ sābyayakāraka visesanaṃ vākyanti keci, ekākhyātikaṃ vākyantyapare, taṃ sabbaṃ ekato saṅgahetvā ‘padasamūho vākya’nti vuttikārena vuttanti dassetumāha- ‘sābyaye’ccādi, ākhyātaṃ tyādyantamāhu, abyayamasaṅkhyaṃ, ākhyātaṃ sābyayaṃ sakārakaṃ savisesanañca vākyesaññaṃ bhavatītyattho, visesananti kārakavisesanassa kiriyā visesanassa ca sāmaññena gahaṇaṃ, sābyayaṃ-saddhiṃ vacati, sakārakaṃ odanaṃ pacati devadatto pacati, sakārakavisesanaṃ-muduṃ visadamodanampacati, dassanīyo devadatto pacati, sakiriyāvisesanaṃ- muduṃ pacati, mandaṃ pacati, padasamūho vākyanti vutte ayampi adhippāyavisesovasīyatīti vattumāha-vattu’miccādi, yatheccādinā anekākhyāti kampi guṇappadhānabhāve nopakārato vākyamekambhavati… pada samūho vākyanti vuttattāti vadati, yathā vākyanānattanti sambandho. Ihāpīti vattumicchitatthetyādopi.

233. Yonaṃ

Higgahaṇe pañcamīhissāpi gahaṇambhaveyyāti sutte ‘apañcamyā’ti vuttaṃ, tumhehi puññaṃ pasutaṃ anappakanti gāthāpāde tumhehitiādisū tattā na voādeso, tumhe tiṭṭhatha nagareti pubbavākyato vākyantarattā ekavākyatā natthi, tumhe viya diya dissanti amhe viya dissantīti viggayha ‘disa-pekkhaṇe’ iccasmā ‘‘samānaññabhavantayādi tūpamānā disā kamme rīrikkhakā’’ti (5-43) kappaccaye ‘‘nate kānubandhanāgamesū’’ti (5-85) ettābhāve ‘‘syādisyādinekattha’’nti (3-1) samāse ca ‘ekatthatāyaṃ’’ti (2-119) vibhattilope ca ‘‘sabbādīnamā’’ti (3-86) ā ‘tumhādisāna’miccādi.

235. Anvā

Pacchā ādeso anvādesoti gahite kathitānukathananti kathaṃ ñāyatīti āha- ‘pacchā kathanañca kathitāpekkhanti katvā’ti.

236. Sapu

Saha vijjamāno pubbo yassa so sapubbo.

237. Naca

Aparamparayogappatipatyatthanti ‘gāmanagarānaṃ cenā’tiādinā vuttassa paramparayogassa aggahaṇatthaṃ.

240. Nasā

Jaṭā assa atthīti jaṭilo, sova jaṭilako, jaṭilakāti ekatthe nidassitavisesavacanaṃ, māṇavakāti viya na sāmaññavacanaṃ, asatte sampatteti idaṃ ‘‘āmantaṇaṃ pubbamasantaṃ vā’’ti (2-239) suttassa sāmaññatā vuttaṃ, sāmaññavacanassa paṭisedhoti iminā visesavacane jaṭilakaiccatra ‘āmantaṇaṃ pubbamasantaṃ vā’’tīmassa pattindasseti, devadattādisāmaññavacaneti devadatto devadattasaddo ādi yassa, tañca taṃ sāmaññavacanañca, tasmiṃ devadattādisāmaññavacane māṇavake māṇavakasadde parabhūte sati, ubhinnampi asatteti iminā idaṃ dīpeti ‘‘devadattāti visesavacanattā paṭisedhābhāvā pubbaparānamubhinnampi ‘‘āmantaṇaṃ pubbamasantaṃ vā’’tīdaṃ pappotī’’ti.

Iti moggallānapañcikāṭīkāyaṃ sāratthavilāsiniyaṃ

Dutiyakaṇḍavaṇṇanā niṭṭhitā.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app