2. Dukamātikāpadavaṇṇanā

1-6. Dukamātikāyaṃ pana tikesu anāgatapadavaṇṇanaṃyeva karissāma. Hetugocchake tāva hetudhammāti mūlaṭṭhena hetusaṅkhātā dhammā. Hetū dhammātipi pāṭho. Nahetūti tesaṃyeva paṭikkhepavacanaṃ. Sampayogato pavattena saha hetunāti sahetukā. Tatheva pavatto natthi etesaṃ hetūti ahetukā. Ekuppādāditāya hetunā sampayuttāti hetusampayuttā. Hetunā vippayuttāti hetuvippayuttā. Imesaṃ dvinnampi dukānaṃ kiñcāpi atthato nānattaṃ natthi, desanāvilāsena pana tathā bujjhantānaṃ vā puggalānaṃ ajjhāsayavasena vuttā. Tato paraṃ paṭhamadukaṃ dutiyatatiyehi saddhiṃ yojetvā tesaṃ ‘hetū na hetū’tiādīnaṃ padānaṃ vasena yathāsambhavato aparepi tayo dukā vuttā. Tattha yatheva ‘hetū ceva dhammā sahetukā cā’ti etaṃ sambhavati, tathā ‘hetū ceva dhammā ahetukā cā’ti idampi. Yathā ca ‘sahetukā ceva dhammā na ca hetū’ti etaṃ sambhavati, tathā ‘ahetukā ceva dhammā na ca hetū’ti idampi. Hetusampayuttadukena saddhiṃ yojanāyapi eseva nayo.

Tatra yadetaṃ ‘na hetū dhammā sahetukāpi ahetukāpī’ti siddhe, ‘na hetū kho pana dhammā’ti atirittaṃ ‘kho panā’ti padaṃ vuttaṃ, tassa vasena ayaṃ atirekattho saṅgahitoti veditabbo. Kathaṃ? Na kevalaṃ ‘na hetu dhammā atha kho aññepi na ca sahetukāpi ahetukāpi icceva, atha kho aññathāpīti. Idaṃ vuttaṃ hoti – yatheva hi ‘na hetū dhammā sahetukāpi ahetukāpi’, evaṃ ‘hetū dhammā sahetukāpi ahetukāpi’. Yathā ca ‘na hetū dhammā sahetukāpi ahetukāpi’, evaṃ ‘na hetū dhammā hetusampayuttāpi hetuvippayuttāpī’ti.

7-13.Cūḷantaradukesu attano nipphādakena saha paccayenāti sappaccayā. Natthi etesaṃ uppāde vā ṭhitiyaṃ vā paccayoti appaccayā. Paccayehi samāgantvā katāti saṅkhatā. Na saṅkhatāti asaṅkhatā. Avinibbhogavasena rūpaṃ etesaṃ atthīti rūpino. Tathāvidhaṃ natthi etesaṃ rūpanti arūpino. Ruppanalakkhaṇaṃ vā rūpaṃ; taṃ etesaṃ atthīti rūpino. Na rūpino arūpino. Lokiyā dhammāti loko vuccati lujjanapalujjanaṭṭhena vaṭṭaṃ; tasmiṃ pariyāpannabhāvena loke niyuttāti lokiyā. Tato uttiṇṇāti uttarā; loke apariyāpannabhāvena lokato uttarāti lokuttarā. Kenaci viññeyyāti cakkhuviññāṇādīsu kenaci ekena cakkhuviññāṇena vā sotaviññāṇena vā vijānitabbā. Kenaci na viññeyyāti teneva cakkhuviññāṇena vā sotaviññāṇena vā na vijānitabbā. Evaṃ sante dvinnampi padānaṃ atthanānattato duko hoti.

14-19.Āsavagocchake āsavantīti āsavā. Cakkhutopi…pe… manatopi sandanti pavattantīti vuttaṃ hoti. Dhammato yāva gotrabhuṃ, okāsato yāva bhavaggaṃ savantīti vā āsavā. Ete dhamme etañca okāsaṃ antokaritvā pavattantīti attho. Antokaraṇattho hi ayaṃ ‘ā’kāro. Cirapārivāsiyaṭṭhena madirādayo āsavā. Āsavā viyātipi āsavā. Lokasmiñhi cirapārivāsikā madirādayo āsavāti vuccanti. Yadi ca cirapārivāsiyaṭṭhena āsavā, eteyeva bhavitumarahanti. Vuttañhetaṃ – ‘‘purimā, bhikkhave, koṭi na paññāyati avijjāya, ito pubbe avijjā nāhosī’’tiādi (a. ni. 10.61). Āyataṃ vā saṃsāradukkhaṃ savanti pasavantītipi āsavā. Tato aññe no āsavā nāma. Attānaṃ ārammaṇaṃ katvā pavattehi saha āsavehīti sāsavā. Evaṃ pavattamānā natthi etesaṃ āsavāti anāsavā. Sesaṃ hetugocchake vuttanayena veditabbaṃ. Ayaṃ pana viseso – yathā tattha ‘na hetū kho pana dhammā sahetukāpi ahetukāpīti ayaṃ osānaduko paṭhamadukassa dutiyapadaṃ ādimhi ṭhapetvā vutto, evaṃ idha ‘no āsavā kho pana dhammā sāsavāpi anāsavāpī’ti na vutto. Kiñcāpi na vutto, atha kho ayañca añño ca bhedo tattha vuttanayeneva veditabbo.

20-25.Saṃyojanagocchake yassa saṃvijjanti, taṃ puggalaṃ vaṭṭasmiṃ saṃyojenti bandhantīti saṃyojanā. Tato aññe no saṃyojanā nāma. Ārammaṇabhāvaṃ upagantvā saṃyojanasambandhane saṃyojanānaṃ hitāti saṃyojaniyā. Saṃyojanassa ārammaṇapaccayabhūtānaṃ etaṃ adhivacanaṃ. Na saṃyojaniyā asaṃyojaniyā. Sesaṃ hetugocchake vuttanayeneva yojetabbaṃ.

26-31.Ganthagocchake yassa saṃvijjanti taṃ cutipaṭisandhivasena vaṭṭasmiṃ ganthenti ghaṭentīti ganthā. Tato aññe no ganthā. Ārammaṇakaraṇavasena ganthehi ganthitabbāti ganthaniyā. Sesaṃ hetugocchake vuttanayeneva yojetabbaṃ. Yathā ca idha, evaṃ ito paresupi vuttāvasesaṃ tattha tattha vuttanayeneva veditabbaṃ.

32-37.Oghagocchake yassa saṃvijjanti taṃ vaṭṭasmiṃyeva ohananti osīdāpentīti oghā. Ārammaṇaṃ katvā atikkamanīyato oghehi atikkamitabbāti oghaniyā. Oghānaṃ ārammaṇadhammā eva veditabbā.

38-43.Yogagocchake vaṭṭasmiṃ yojentīti yogā. Yoganiyā oghaniyā viya veditabbā.

44-49.Nīvaraṇagocchake cittaṃ nīvaranti pariyonandhantīti nīvaraṇā. Nīvaraṇiyā saṃyojaniyā viya veditabbā.

50-54.Parāmāsagocchake dhammānaṃ yathābhūtaṃ aniccādiākāraṃ atikkamitvā ‘nicca’nti ādivasena pavattamānā parato āmasantīti parāmāsā. Parāmāsehi ārammaṇakaraṇavasena parāmaṭṭhattā parāmaṭṭhā.

55-68.Mahantaradukesu ārammaṇaṃ aggahetvā appavattito saha ārammaṇenāti sārammaṇā. Natthi etesaṃ ārammaṇanti anārammaṇā. Cintanaṭṭhena cittā, vicittaṭṭhena vā cittā. Avippayogavasena cetasi niyuttāti cetasikā. Nirantarabhāvūpagamanatāya, uppādato yāva bhaṅgā, cittena saṃsaṭṭhāti cittasaṃsaṭṭhā. Ekato vattamānāpi nirantarabhāvaṃ anupagamanatāya cittena visaṃsaṭṭhāti cittavisaṃsaṭṭhā. Samuṭṭhahanti etenāti samuṭṭhānaṃ. Cittaṃ samuṭṭhānaṃ etesanti cittasamuṭṭhānā. Saha bhavantīti sahabhuno. Cittena sahabhuno cittasahabhuno. Anuparivattantīti anuparivattino. Kiṃ anuparivattanti? Cittaṃ. Cittassa anuparivattino cittānuparivattino. Cittasaṃsaṭṭhā ca te cittasamuṭṭhānā cāti cittasaṃsaṭṭhasamuṭṭhānā. Cittasaṃsaṭṭhā ca te cittasamuṭṭhānā ca cittasahabhuno eva cāti cittasaṃsaṭṭhasamuṭṭhānasahabhuno. Cittasaṃsaṭṭhā ca te cittasamuṭṭhānā ca cittānuparivattino eva cāti cittasaṃsaṭṭhasamuṭṭhānānuparivattino. Sesāni sabbapadāni vuttapadānaṃ paṭikkhepavasena veditabbāni. Ajjhattajjhattaṃ sandhāya ajjhattattike vuttavasena ajjhattāva ajjhattikā. Tato bahibhūtāti bāhirā. Upādiyanteva bhūtāni, na bhūtāni viya upādiyantīti upādā. Na upādiyantevāti noupādā.

69-74.Upādānagocchake bhusaṃ ādiyantīti upādānā; daḷhaggāhaṃ gaṇhantīti attho. Tato aññe noupādānā.

75-82.Kilesagocchake saṃkiliṭṭhattike vuttanayeneva attho veditabbo.

83-100.Piṭṭhidukesu kāme avacarantīti kāmāvacarā rūpe avacarantīti rūpāvacarā. Arūpe avacarantīti arūpāvacarā. Ayamettha saṅkhepo. Vitthāro pana parato āvi bhavissati. Tebhūmakavaṭṭe pariyāpannā antogadhāti pariyāpannā. Tasmiṃ na pariyāpannāti apariyāpannā. Vaṭṭamūlaṃ chindantā nibbānaṃ ārammaṇaṃ katvā vaṭṭato niyyantīti niyyānikā. Iminā lakkhaṇena na niyyantīti aniyyānikā. Cutiyā vā attano vā pavattiyā anantaraṃ phaladāne niyatattā niyatā. Tathā aniyatattā aniyatā. Aññe dhamme uttaranti pajahantīti uttarā. Attānaṃ uttarituṃ samatthehi saha uttarehīti sauttarā. Natthi etesaṃ uttarāti anuttarā. Raṇanti etehīti raṇā; yehi abhibhūtā sattā nānappakārena kandanti paridevanti, tesaṃ rāgādīnaṃ etaṃ adhivacanaṃ. Sampayogavasena pahānekaṭṭhatāvasena ca saha raṇehīti saraṇā. Tenākārena natthi etesaṃ raṇāti araṇā.

Suttantikadukamātikāpadavaṇṇanā

101-108. Suttantikadukesu sampayogavasena vijjaṃ bhajantīti vijjābhāgino; vijjābhāge vijjākoṭṭhāse vattantītipi vijjābhāgino. Tattha vipassanāñāṇaṃ, manomayiddhi, cha abhiññāti aṭṭha vijjā. Purimena atthena tāhi sampayuttadhammāpi vijjābhāgino. Pacchimena atthena tāsu yā kāci ekā vijjā vijjā. Sesā vijjābhāginoti. Evaṃ vijjāpi vijjāya sampayuttadhammāpi vijjābhāginotveva veditabbā. Idha pana sampayuttadhammāva adhippetā. Sampayogavaseneva avijjaṃ bhajantīti avijjābhāgino. Avijjābhāge avijjākoṭṭhāse vattantītipi avijjābhāgino. Tattha dukkhapaṭicchādakaṃ tamo samudayādipaṭicchādakanti catasso avijjā. Purimanayeneva tāhi sampayuttadhammāpi avijjābhāgino. Tāsu yā kāci ekā avijjā avijjā. Sesā avijjābhāginoti. Evaṃ avijjāpi avijjāya sampayuttadhammāpi avijjābhāginotveva veditabbā. Idha pana sampayuttadhammāva adhippetā.

Puna anajjhottharaṇabhāvena kilesandhakāraṃ viddhaṃsetuṃ asamatthatāya vijju upamā etesanti vijjūpamā. Nissesaṃ viddhaṃsanasamatthatāya vajiraṃ upamā etesanti vajirūpamā. Bālesu ṭhitattā yattha ṭhitā tadupacārena bālā. Paṇḍitesu ṭhitattā paṇḍitā. Bālakarattā vā bālā, paṇḍitakarattā paṇḍitā. Kaṇhāti kāḷakā, cittassa apabhassarabhāvakaraṇā. Sukkāti odātā , cittassa pabhassarabhāvakaraṇā. Kaṇhābhijātihetuto vā kaṇhā; sukkābhijātihetuto sukkā. Idha ceva samparāye ca tapentīti tapanīyā. Na tapanīyā atapanīyā.

Adhivacanadukādayo tayo atthato ninnānākaraṇā; byañjanamevettha nānaṃ. Sirivaḍḍhako dhanavaḍḍhakoti ādayo hi vacanamattameva adhikāraṃ katvā pavattā adhivacanā nāma. Adhivacanānaṃ pathā adhivacanapathā. ‘‘Abhisaṅkharontīti kho, bhikkhave, tasmā saṅkhārā’’ti (saṃ. ni. 3.79) evaṃ niddhāretvā sahetukaṃ katvā vuccamānā abhilāpā nirutti nāma. Niruttīnaṃ pathā niruttipathā. Takko vitakko saṅkappoti (dha. sa. 7) evaṃ tena tena pakārena ñāpanato paññatti nāma. Paññattīnaṃ pathā paññattipathā. Ettha ca ekaṃ dukaṃ vatvāpi itaresaṃ vacane payojanaṃ hetugocchake vuttanayeneva veditabbaṃ.

109-118.Nāmarūpaduke nāmakaraṇaṭṭhena namanaṭṭhena nāmanaṭṭhena ca nāmaṃ. Ruppanaṭṭhena rūpaṃ. Ayamettha saṅkhepo. Vitthāro pana nikkhepakaṇḍe āvi bhavissati. Avijjāti dukkhādīsu aññāṇaṃ. Bhavataṇhāti bhavapatthanā. Bhavadiṭṭhīti bhavo vuccati sassataṃ; sassatavasena uppajjanadiṭṭhi. Vibhavadiṭṭhīti vibhavo vuccati ucchedaṃ; ucchedavasena uppajjanadiṭṭhi. Sassato attā ca loko cāti pavattā diṭṭhi sassatadiṭṭhi. Ucchijjissatīti pavattā diṭṭhi ucchedadiṭṭhi. Antavāti pavattā diṭṭhi antavādiṭṭhi. Anantavāti pavattā diṭṭhi anantavādiṭṭhi. Pubbantaṃ anugatā diṭṭhi pubbantānudiṭṭhi. Aparantaṃ anugatā diṭṭhi aparantānudiṭṭhiAhirikanti yaṃ na hiriyati hiriyitabbenāti (dha. sa. 387) evaṃ vitthāritā nillajjatā. Anottappanti yaṃ na ottappati ottappitabbenāti evaṃ vitthārito abhāyanakaākāro. Hiriyanā hirī, ottappanā ottappaṃ. Dovacassatādīsu dukkhaṃ vaco etasmiṃ vippaṭikūlagāhimhi vipaccanīkasāte anādare puggaleti dubbaco. Tassa kammaṃ dovacassaṃ. Tassa bhāvo dovacassatā. Pāpā assaddhādayo puggalā etassa mittāti pāpamitto; tassa bhāvo pāpamittatā. Sovacassatā ca kalyāṇamittatā ca vuttapaṭipakkhanayena veditabbā.

119-123. ‘Pañcapi āpattikkhandhā āpattiyo, sattapi āpattikkhandhā āpattiyo’ti (dha. sa. 1336) evaṃ vuttāsu āpattīsu kusalabhāvo āpattikusalatā. Tāhi āpattīhi vuṭṭhāne kusalabhāvo āpattivuṭṭhānakusalatā. Samāpattīsu kusalabhāvo samāpattikusalatā. Samāpattīnaṃ appanāparicchedapaññāyetaṃ adhivacanaṃ. Samāpattīhi vuṭṭhāne kusalabhāvo samāpattivuṭṭhānakusalatā. Aṭṭhārasasu dhātūsu kusalabhāvo dhātukusalatā. Tāsaṃyeva dhātūnaṃ manasikāre kusalabhāvo manasikārakusalatā. Cakkhāyatanādīsu kusalabhāvo āyatanakusalatā. Dvādasaṅge paṭiccasamuppāde kusalabhāvo paṭiccasamuppādakusalatā. Tasmiṃ tasmiṃ ṭhāne kusalabhāvo ṭhānakusalatā. Ṭhānanti kāraṇaṃ vuccati. Tasmiñhi tadāyattavuttitāya phalaṃ tiṭṭhati nāma, tasmā ṭhānanti vuttaṃ. Aṭṭhāne kusalabhāvo aṭṭhānakusalatā.

124-134. Ujubhāvo ajjavo. Mudubhāvo maddavo. Adhivāsanasaṅkhāto khamanabhāvo khanti. Suratassa bhāvo soraccaṃ. Sammodakamudubhāvasaṅkhāto sakhilabhāvo sākhalyaṃ. Yathā parehi saddhiṃ attano chiddaṃ na hoti evaṃ dhammāmisehi paṭisantharaṇaṃ paṭisanthāro. Indriyasaṃvarabhedasaṅkhāto manacchaṭṭhesu indriyesu aguttadvārabhāvo indriyesu aguttadvāratā. Paṭiggahaṇaparibhogavasena bhojane mattaṃ ajānanabhāvo bhojane amattaññutā. Anantaraduko vuttapaṭipakkhanayena veditabbo. Sativippavāsasaṅkhāto muṭṭhassatibhāvo muṭṭhassaccaṃ. Asampajānabhāvo asampajaññaṃ. Saratīti sati. Sampajānātīti sampajaññaṃ. Appaṭisaṅkhāne akampanaṭṭhena paṭisaṅkhānasaṅkhātaṃ balaṃ paṭisaṅkhānabalaṃ. Vīriyasīsena satta bojjhaṅge bhāventassa uppannaṃ balaṃ bhāvanābalaṃ. Paccanīkadhamme sametīti samatho. Aniccādivasena vividhena ākārena passatīti vipassanā. Samathova taṃ ākāraṃ gahetvā puna pavattetabbassa samathassa nimittavasena samathanimittaṃ. Paggāhanimittepi eseva nayo. Sampayuttadhamme paggaṇhātīti paggāho. Na vikkhipatīti avikkhepo.

135-142. Sīlavināsikā asaṃvarasaṅkhātā sīlassa vipatti sīlavipatti. Sammādiṭṭhivināsikā micchādiṭṭhisaṅkhātā diṭṭhiyā vipatti diṭṭhivipatti. Soraccameva sīlassa sampādanato sīlaparipūraṇato sīlassa sampadāti sīlasampadā. Diṭṭhipāripūribhūtaṃ ñāṇaṃ diṭṭhiyā sampadāti diṭṭhisampadā. Visuddhibhāvaṃ sampattā sīlasaṅkhātā sīlassa visuddhi, sīlavisuddhi. Nibbānasaṅkhātaṃ visuddhiṃ pāpetuṃ samatthā, dassanasaṅkhātā, diṭṭhiyā visuddhi diṭṭhivisuddhiDiṭṭhivisuddhi kho pana yathādiṭṭhissa ca padhānanti kammassakataññāṇādisaṅkhātā diṭṭhivisuddhi ceva yathādiṭṭhissa ca anurūpadiṭṭhissa kalyāṇadiṭṭhissa taṃsampayuttameva padhānaṃ. Saṃvegoti jātiādīni paṭicca uppannabhayasaṅkhātaṃ saṃvijjanaṃ. Saṃvejaniyaṭṭhānanti saṃvegajanakaṃ jātiādikāraṇaṃ. Saṃviggassa ca yonisopadhānanti evaṃ saṃvegajātassa upāyapadhānaṃ. Asantuṭṭhitā ca kusalesu dhammesūti kusaladhammapūraṇe asantuṭṭhibhāvo. Appaṭivānitā ca padhānasminti arahattaṃ apatvā padhānasmiṃ anivattanatā anosakkanatā. Vijānanato vijjā. Vimuccanato vimutti. Khaye ñāṇanti kilesakkhayakare ariyamagge ñāṇaṃ. Anuppāde ñāṇanti paṭisandhivasena anuppādabhūte taṃtaṃmaggavajjhakilesānaṃ anuppādapariyosāne uppanne ariyaphale ñāṇaṃ. Ayaṃ mātikāya anupubbapadavaṇṇanā.

Dukamātikāpadavaṇṇanā niṭṭhitā.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app