2. Diṭṭhikathā

1. Assādadiṭṭhiniddesavaṇṇanā

122. Idāni ñāṇakathānantaraṃ kathitāya diṭṭhikathāya anupubbaanuvaṇṇanā anuppattā. Ayañhi diṭṭhikathā ñāṇakathāya katañāṇaparicayassa samadhigatasammādiṭṭhissa micchādiṭṭhimalavisodhanā sukarā hoti, sammādiṭṭhi ca suparisuddhā hotīti ñāṇakathānantaraṃ kathitā. Tattha kā diṭṭhītiādikā pucchā. Kā diṭṭhīti abhinivesaparāmāso diṭṭhītiādikaṃ pucchitapucchāya vissajjanaṃ. Kathaṃ abhinivesaparāmāso diṭṭhītiādiko vissajjitavissajjanassa vitthāraniddeso, sabbāva tā diṭṭhiyo assādadiṭṭhiyotiādikā diṭṭhisuttasaṃsandanāti evamime cattāro paricchedā. Tattha pucchāparicchede tāva kā diṭṭhīti dhammapucchā, sabhāvapucchā. Kati diṭṭhiṭṭhānānīti hetupucchā paccayapucchā, kittakāni diṭṭhīnaṃ kāraṇānīti attho. Kati diṭṭhipariyuṭṭhānānīti samudācārapucchā vikārapucchā. Diṭṭhiyo eva hi samudācāravasena cittaṃ pariyonandhantiyo uṭṭhahantīti diṭṭhipariyuṭṭhānāni nāma honti. Kati diṭṭhiyoti diṭṭhīnaṃ saṅkhāpucchā gaṇanāpucchā. Kati diṭṭhābhinivesāti vatthuppabhedavasena ārammaṇanānattavasena diṭṭhippabhedapucchā. Diṭṭhiyo eva hi taṃ taṃ vatthuṃ taṃ taṃ ārammaṇaṃ abhinivisanti parāmasantīti diṭṭhiparāmāsāti vuccanti. Katamo diṭṭhiṭṭhānasamugghātoti diṭṭhīnaṃ paṭipakkhapucchā pahānūpāyapucchā. Diṭṭhikāraṇāni hi khandhādīni diṭṭhisamugghātena tāsaṃ kāraṇāni na hontīti tāni ca kāraṇāni samugghātitāni nāma honti. Tasmā diṭṭhiṭṭhānāni sammā bhusaṃ haññanti etenāti diṭṭhiṭṭhānasamugghātoti vuccati.

Iṭṭhā kantā manāpā ca, yāvatatthīti vuccati.

‘‘Sadevakassa lokassa, ete vo sukhasammatā;

Yattha cete nirujjhanti, taṃ nesaṃ dukkhasammataṃ.

‘‘Sukhanti diṭṭhamariyehi, sakkāyassuparodhanaṃ;

Paccanīkamidaṃ hoti, sabbalokena passataṃ.

‘‘Yaṃ pare sukhato āhu, tadariyā āhu dukkhato;

Yaṃ pare dukkhato āhu, tadariyā sukhato vidū.

‘‘Passa dhammaṃ durājānaṃ, sampamūḷhetthaviddasu;

Nivutānaṃ tamo hoti, andhakāro apassataṃ.

‘‘Satañca vivaṭaṃ hoti, āloko passatāmiva;

Santike na vijānanti, magā dhammassakovidā.

‘‘Bhavarāgaparetehi, bhavasotānusāribhi;

Māradheyyānupannehi, nāyaṃ dhammo susambudho.

‘‘Ko nu aññatra ariyebhi, padaṃ sambuddhumarahati;

Yaṃ padaṃ sammadaññāya, parinibbanti anāsavā’’ti. (su. ni. 764-771);

149. Idāni sabbāsaṃ diṭṭhīnaṃ diṭṭhidvayabhāvaṃ diṭṭhisamugghātakañca sammādiṭṭhiṃ suttato dassetukāmo, dvīhi bhikkhaveti suttaṃ āhari. Tattha devāti brahmānopi vuccanti. Olīyantīti saṅkucanti. Atidhāvantīti atikkamitvā gacchanti. Cakkhumantoti paññavanto. Ca-saddo atirekattho. Bhavārāmāti bhavo ārāmo abhiramaṭṭhānaṃ etesanti bhavārāmā. Bhavaratāti bhave abhiratā. Bhavasammuditāti bhavena santuṭṭhā. Desiyamāneti tathāgatena vā tathāgatasāvakena vā desiyamāne. Na pakkhandatīti dhammadesanaṃ vā bhavanirodhaṃ vā na pavisati. Na pasīdatīti tattha pasādaṃ na pāpuṇāti. Na santiṭṭhatīti tattha na patiṭṭhāti. Nādhimuccatīti tattha ghanabhāvaṃ na pāpuṇāti. Ettāvatā sassatadiṭṭhi vuttā.

Aṭṭīyamānāti dukkhaṃ pāpuṇamānā. Harāyamānāti lajjaṃ pāpuṇamānā. Jigucchamānāti jigucchaṃ pāpuṇamānā. Vibhavaṃ abhinandantīti ucchedaṃ paṭicca tussanti, ucchedaṃ patthayantīti vā attho. Kirāti anussavanatthe nipāto. Bhoti ālapanametaṃ. Santanti nibbutaṃ. Paṇītanti dukkhābhāvato paṇītaṃ, padhānabhāvaṃ nītanti vā paṇītaṃ. Yāthāvanti yathāsabhāvaṃ. Ettāvatā ucchedadiṭṭhi vuttā.

Idhāti imasmiṃ sāsane. Bhūtanti hetuto sañjātaṃ khandhapañcakasaṅkhātaṃ dukkhaṃ. Bhūtato passatīti idaṃ bhūtaṃ dukkhanti passati. Nibbidāyāti vipassanatthāya. Virāgāyāti ariyamaggatthāya. Nirodhāyāti nibbānatthāya. Paṭipanno hotīti tadanurūpaṃ paṭipadaṃ paṭipanno hoti. Evaṃ passantīti iminā pakārena pubbabhāge lokiyañāṇena, paṭivedhakāle lokuttarañāṇena passanti. Ettāvatā sammādiṭṭhi vuttā.

Idāni dvīhi gāthāhi tassā sammādiṭṭhiyā ānisaṃsaṃ dasseti. Tattha yo bhūtaṃ bhūtato disvāti dukkhaṃ pariññābhisamayena abhisametvāti attho. Bhūtassa ca atikkamanti nirodhaṃ sacchikiriyābhisamayena abhisametvāti attho. Yathābhūtedhimuccatīti maggabhāvanābhisamayavasena yathāsabhāve nirodhe ‘‘etaṃ santaṃ, etaṃ paṇīta’’nti adhimuccati. Bhavataṇhā parikkhayāti samudayassa pahānenāti attho. Asatipi cettha saccānaṃ nānābhisamayatte ‘‘disvā’’ti pubbakālikavacanaṃ saddhiṃ pubbabhāgapaṭipadāya vohāravasena vuttanti veditabbaṃ. Na hi pubbaṃ passitvā pacchā adhimuccati. Catusaccābhisamayo samānakālameva hoti. Samānakālepi vā pubbakālikāni padāni bhavantīti na doso. Saveti ekaṃsena so arahaṃ. Bhūtapariññātoti dukkhaṃ pariññātavā. Vītataṇhoti vigatataṇho. Bhavābhaveti khuddake ca mahante ca bhave. Vuddhiatthepi hi a-kārassa sambhavato abhavoti mahābhavo. So pana khuddakamahantabhāvo upādāyupādāya veditabbo. Atha vā bhaveti sassate. Abhaveti ucchede. Tadubhayepi diṭṭhirāgābhāvena vītataṇho. Bhūtassa vibhavāti vaṭṭadukkhassa samucchedā. Nāgacchati punabbhavanti arahato parinibbānaṃ vuttaṃ.

150.Tayo puggalātiādi micchādiṭṭhikagarahaṇatthaṃ sammādiṭṭhikapasaṃsanatthaṃ vuttaṃ. Tattha virūpabhāvaṃ pannā gatā diṭṭhi etesanti vipannadiṭṭhī. Sundarabhāvaṃ pannā gatā diṭṭhi etesanti sampannadiṭṭhī. Titthiyoti titthaṃ vuccati diṭṭhi, taṃ paṭipannattā titthe sādhu, titthaṃ yassa atthīti vā titthiyo. Ito bahiddhā pabbajjūpagato. Titthiyasāvakoti tesaṃ diṭṭhānugatimāpanno gahaṭṭho. Yo ca micchādiṭṭhikoti tadubhayabhāvaṃ anupagantvā yāya kāyaci diṭṭhiyā micchādiṭṭhiko.

Tathāgatoti sammāsambuddho. Paccekabuddhopi ettheva saṅgahito. Tathāgatasāvakoti maggappatto phalappatto ca. Yo ca sammādiṭṭhikoti tadubhayavinimutto lokiyasammādiṭṭhiyā sammādiṭṭhiko.

Gāthāsu kodhanoti yo abhiṇhaṃ kujjhati, so. Upanāhīti tameva kodhaṃ vaḍḍhetvā upanandhanasīlo. Pāpamakkhīti lāmakabhūtamakkhavā. Māyāvīti katapāpapaṭicchādanavā. Vasaloti hīnajacco. Visuddhoti ñāṇadassanavisuddhiyā visuddho. Suddhataṃ gatoti maggaphalasaṅkhātaṃ suddhabhāvaṃ gato. Medhāvīti paññavā. Imāya gāthāya lokuttarasammādiṭṭhisampanno eva thomito.

Vipannadiṭṭhiyo sampannadiṭṭhiyoti puggalavohāraṃ pahāya dhammameva garahanto thomento ca āha. Etaṃ mamāti taṇhāmaññanavasena diṭṭhi. Esohamasmīti mānamaññanamūlikā diṭṭhi. Eso me attāti diṭṭhimaññanameva.

Etaṃmamāti kā diṭṭhītiādīhi tissannaṃ vipannadiṭṭhīnaṃ vibhāgañca gaṇanañca kālasaṅgahañca pucchitvā vissajjanaṃ kataṃ. Tattha kā diṭṭhīti anekāsu diṭṭhīsu katamā diṭṭhīti attho. Katamantānuggahitāti pubbantāparantasaṅkhātakāladvaye katamena kālena anuggahitā, anubaddhāti attho. Yasmā ‘‘etaṃ mamā’’ti parāmasanto ‘‘etaṃ mama ahosi, evaṃ mama ahosi, ettakaṃ mama ahosī’’ti atītaṃ vatthuṃ apadisitvā parāmasati, tasmā pubbantānudiṭṭhi hoti. Pubbantānuggahitā ca tā diṭṭhiyo honti. Yasmā ‘‘esohamasmī’’ti parāmasanto ‘‘imināhaṃ sīlena vā vatena vā tapena vā brahmacariyena vā esosmi visujjhissāmī’’ti anāgataphalaṃ upādāya parāmasati, tasmā aparantānudiṭṭhi hoti. Aparantānuggahitā ca tā diṭṭhiyo honti. Yasmā ‘‘eso me attā’’ti parāmasanto atītānāgataṃ upādinnasantatiṃ upādāya ‘‘eso me attā’’ti parāmasati, sakkāyadiṭṭhivasena ca parāmasati, tasmā sakkāyadiṭṭhi hoti. Pubbantāparantānuggahitā ca tā diṭṭhiyo honti. Yasmā pana sakkāyadiṭṭhippamukhāyeva dvāsaṭṭhi diṭṭhiyo honti, sakkāyadiṭṭhisamugghāteneva ca dvāsaṭṭhi diṭṭhiyo samugghātaṃ gacchanti, tasmā sakkāyadiṭṭhippamukhena dvāsaṭṭhi diṭṭhigatānīti vuttā, sakkāyadiṭṭhippamukhena sakkāyadiṭṭhidvārena dvāsaṭṭhi diṭṭhigatāni hontīti attho. Sakkāyadiṭṭhippamukhānīti pāṭho sundarataro. Sakkāyadiṭṭhi pamukhā ādi etesanti sakkāyadiṭṭhippamukhāni. Kāni tāni? Dvāsaṭṭhi diṭṭhigatāni.

‘‘Kā diṭṭhī’’ti pucchāya vīsativatthukā attānudiṭṭhi, vīsativatthukā sakkāyadiṭṭhīti vissajjanaṃ. ‘‘Kati diṭṭhiyo’’ti pucchāya sakkāyadiṭṭhippamukhāni dvāsaṭṭhi diṭṭhigatānīti vissajjanaṃ. Sāyeva pana sakkāyadiṭṭhi ‘‘eso me attā’’ti vacanasāmaññena attānudiṭṭhīti vuttā. Tassā vuttāya attavādapaṭisaññuttā diṭṭhipi vuttāyeva hoti.

151.Ye keci, bhikkhavetiādisuttāharaṇaṃ sampannadiṭṭhipuggalasambandhena sampannadiṭṭhipuggalavibhāgadassanatthaṃ kataṃ. Tattha niṭṭhaṃ gatāti maggañāṇavasena sammāsambuddho bhagavāti nicchayaṃ gatā, nibbematikāti attho. Niṭṭhāgatāti pāṭho samāsapadaṃ hoti, attho pana soyeva. Diṭṭhisampannāti diṭṭhiyā sundarabhāvaṃ gatā. Idha niṭṭhāti imissā kāmadhātuyā parinibbānaṃ. Idha vihāya niṭṭhāti imaṃ kāmabhavaṃ vijahitvā suddhāvāsabrahmaloke parinibbānaṃ. Sattakkhattuparamassāti sattakkhattuṃparamā sattavāraparamā bhavūpapatti attabhāvaggahaṇaṃ assa, tato paraṃ aṭṭhamaṃ bhavaṃ nādiyatīti sattakkhattuparamo. Tassa sattakkhattuparamassa sotāpannassa. Kolaṃkolassāti kulato kulaṃ gacchatīti kolaṃkolo. Sotāpattiphalasacchikiriyato hi paṭṭhāya nīce kule upapatti nāma natthi, mahābhogakulesuyeva nibbattatīti attho. Tassa kolaṃkolassa sotāpannassa. Ekabījissāti khandhabījaṃ nāma kathitaṃ. Yassa hi sotāpannassa ekaṃyeva khandhabījaṃ atthi, ekaṃ attabhāvaggahaṇaṃ, so ekabījī nāma. Tassa ekabījissa sotāpannassa. Bhagavatā gahitanāmavasenevetāni etesaṃ nāmāni. Ettakañhi ṭhānaṃ gato sattakkhattuparamo nāma hoti, ettakaṃ kolaṃkolo, ettakaṃ ekabījīti bhagavatā etesaṃ nāmaṃ gahitaṃ. Bhagavā hi ‘‘ayaṃ ettakaṃ ṭhānaṃ gamissati, ayaṃ ettakaṃ ṭhānaṃ gamissatī’’ti ñatvā tesaṃ tāni tāni nāmāni aggahesi. Mudupañño hi sotāpanno satta bhave nibbattento sattakkhattuparamo nāma, majjhimapañño paraṃ chaṭṭhaṃ bhavaṃ nibbattento kolaṃkolo nāma , tikkhapañño ekaṃ bhavaṃ nibbattento ekabījī nāma. Taṃ panetaṃ tesaṃ mudumajjhimatikkhapaññataṃ pubbahetu niyameti. Ime tayopi sotāpannā kāmabhavavasena vuttā, rūpārūpabhave pana bahukāpi paṭisandhiyo gaṇhanti. Sakadāgāmissāti paṭisandhivasena sakiṃ kāmabhavaṃ āgacchatīti sakadāgāmī. Tassa sakadāgāmissa. Diṭṭheva dhamme arahāti imasmiṃyeva attabhāve arahā. Arahantipi pāṭho. Idha niṭṭhāti kāmabhavaṃ saṃsaranteyeva sandhāya vuttaṃ. Rūpārūpabhave uppannā pana ariyā kāmabhave na uppajjanti, tattheva parinibbāyanti.

Antarāparinibbāyissāti āyuvemajjhassa antarāyeva kilesaparinibbānena parinibbāyanato antarāparinibbāyī. So pana uppannasamanantarā parinibbāyī, āyuvemajjhaṃ appatvā parinibbāyī, āyuvemajjhaṃ patvā parinibbāyīti tividho hoti. Tassa antarāparinibbāyissa anāgāmino. Upahaccaparinibbāyissāti āyuvemajjhaṃ atikkamitvā vā kālakiriyaṃ upagantvā vā kilesaparinibbānena parinibbāyantassa anāgāmino. Asaṅkhāraparinibbāyissāti asaṅkhārena appayogena adhimattappayogaṃ akatvāva kilesaparinibbānena parinibbāyanadhammassa anāgāmino. Sasaṅkhāraparinibbāyissāti sasaṅkhārena dukkhena kasirena adhimattappayogaṃ katvāva kilesaparinibbānena parinibbāyanadhammassa anāgāmino. Uddhaṃsotassa akaniṭṭhagāminoti uddhaṃvāhibhāvena uddhamassa taṇhāsotaṃ vaṭṭasotaṃ vāti uddhaṃsoto, uddhaṃ vā gantvā paṭilabhitabbato uddhamassa maggasotanti uddhaṃsoto, akaniṭṭhaṃ gacchatīti akaniṭṭhagāmī. Tassa uddhaṃsotassa akaniṭṭhagāmino anāgāmissa. Ayaṃ pana anāgāmī catuppabhedo – yo avihato paṭṭhāya cattāro brahmaloke sodhetvā akaniṭṭhaṃ gantvā parinibbāyati, ayaṃ uddhaṃsoto akaniṭṭhagāmī nāma. Yo heṭṭhā tayo brahmaloke sodhetvā sudassībrahmaloke ṭhatvā parinibbāyati, ayaṃ uddhaṃsoto na akaniṭṭhagāmī nāma. Yo ito akaniṭṭhameva gantvā parinibbāyati, ayaṃ na uddhaṃsoto akaniṭṭhagāmī nāma. Yo heṭṭhā catūsu brahmalokesu tattha tattheva parinibbāyati, ayaṃ na uddhaṃsoto na akaniṭṭhagāmī nāmāti. Ime pañca anāgāmino suddhāvāsaṃ gahetvā vuttā. Anāgāmino pana rūparāgārūparāgānaṃ appahīnattā ākaṅkhamānā sesarūpārūpabhavesupi nibbattanti. Suddhāvāse nibbattā pana aññattha na nibbattanti. Aveccappasannāti ariyamaggavasena jānitvā bujjhitvā acalappasādena pasannā. Sotāpannāti ariyamaggasotaṃ āpannā. Iminā sabbepi ariyaphalaṭṭhā puggalā gahitāti.

Bhavavibhavadiṭṭhiniddesavaṇṇanā niṭṭhitā.

Saddhammappakāsiniyā paṭisambhidāmaggaṭṭhakathāya

Diṭṭhikathāvaṇṇanā niṭṭhitā.

Idāni etāsaṃ channaṃ pucchānaṃ kā diṭṭhītiādīni cha vissajjanāni. Tattha kā diṭṭhīti vissajjetabbapucchā. Abhinivesaparāmāso diṭṭhīti vissajjanaṃ. Sā pana aniccādike vatthusmiṃ niccādivasena abhinivisati patiṭṭhahati daḷhaṃ gaṇhātīti abhiniveso. Aniccādiākāraṃ atikkamitvā niccantiādivasena vattamāno parato āmasati gaṇhātīti parāmāso. Atha vā niccantiādikaṃ paraṃ uttamaṃ saccanti āmasati gaṇhātīti parāmāso, abhiniveso ca so parāmāso cāti abhinivesaparāmāso. Evaṃpakāro diṭṭhīti kiccato diṭṭhisabhāvaṃ vissajjeti. Tīṇi satanti tīṇi satāni, vacanavipallāso kato. Katamo diṭṭhiṭṭhānasamugghātoti pucchaṃ anuddharitvāva sotāpattimaggo diṭṭhiṭṭhānasamugghātoti vissajjanaṃ kataṃ.

123. Idāni kathaṃ abhinivesaparāmāsotiādi vitthāraniddeso. Tattha rūpanti upayogavacanaṃ. Rūpaṃ abhinivesaparāmāsoti sambandho. Rūpanti cettha rūpupādānakkhandho kasiṇarūpañca. ‘‘Etaṃ mamā’’ti abhinivesaparāmāso diṭṭhi, ‘‘esohamasmī’’ti abhinivesaparāmāso diṭṭhi, ‘‘eso me attā’’ti abhinivesaparāmāso diṭṭhīti paccekaṃ yojetabbaṃ. Etanti sāmaññavacanaṃ. Teneva ‘‘vedanaṃ etaṃ mama, saṅkhāre etaṃ mamā’’ti napuṃsakavacanaṃ ekavacanañca kataṃ. Esoti pana vattabbamapekkhitvā pulliṅgekavacanaṃ kataṃ. Etaṃ mamāti taṇhāmaññanāmūlikā diṭṭhi. Esohamasmīti mānamaññanāmūlikā diṭṭhi. Eso me attāti diṭṭhimaññanā eva. Keci pana ‘‘etaṃ mamāti mamaṃkārakappanā, esohamasmīti ahaṃkārakappanā, eso me attāti ahaṃkāramamaṃkārakappito attābhinivesoti ca, tathā yathākkameneva taṇhāmūlaniveso mānapaggāho, taṇhāmūlaniviṭṭho mānapaggahito, attābhinivesoti ca, saṅkhārānaṃ dukkhalakkhaṇādassanaṃ, saṅkhārānaṃ aniccalakkhaṇādassanaṃ, saṅkhārānaṃ tilakkhaṇādassanahetuko attābhinivesoti ca, dukkhe asubhe ca sukhaṃ subhanti vipallāsagatassa, anicce niccanti vipallāsagatassa, catubbidhavipallāsagatassa ca attābhinivesoti ca, pubbenivāsañāṇassa ākārakappanā, dibbacakkhuñāṇassa anāgatapaṭilābhakappanā, pubbantāparantaidappaccayatāpaṭiccasamuppannesu dhammesu kappanissitassa attābhinivesoti ca, nandiyā atītamanvāgameti, nandiyā anāgataṃ paṭikaṅkhati, paccuppannesu dhammesu saṃhīrati attābhinivesoti ca, pubbante aññāṇahetukā diṭṭhi, aparante aññāṇahetukā diṭṭhi, pubbantāparante idappaccayatāpaṭiccasamuppannesu dhammesu aññāṇahetuko attābhiniveso’’ti ca etesaṃ tiṇṇaṃ vacanānaṃ atthaṃ vaṇṇayanti.

Diṭṭhiyo panettha paṭhamaṃ pañcakkhandhavatthukā. Tato chaajjhattikabāhirāyatanaviññāṇa- kāyasamphassakāyavedanākāyasaññākāyacetanākāyataṇhākāyavitakkavicāradhātudasakasiṇa- dvattiṃsākāravatthukā diṭṭhiyo vuttā. Dvattiṃsākāresu ca yattha visuṃ abhiniveso na yujjati, tattha sakalasarīrābhinivesavaseneva visuṃ abhiniveso viya katoti veditabbaṃ. Tato dvādasāyatanaaṭṭhārasadhātuekūnavīsatiindriyavasena yojanā katā. Tīṇi ekantalokuttarindriyāni na yojitāni. Na hi lokuttaravatthukā diṭṭhiyo honti. Sabbatthāpi ca lokiyalokuttaramissesu dhammesu lokuttare ṭhapetvā lokiyā eva gahetabbā. Anindriyabaddharūpañca na gahetabbameva. Tato tedhātukavasena navavidhabhavavasena jhānabrahmavihārasamāpattivasena paṭiccasamuppādaṅgavasena ca yojanā katā. Jātijarāmaraṇānaṃ visuṃ gahaṇe parihāro vuttanayo eva. Sabbāni cetāni rūpādikāni jarāmaraṇantāni aṭṭhanavutisataṃ padāni bhavanti.

124. Diṭṭhiṭṭhānesu khandhāpi diṭṭhiṭṭhānanti vīsativatthukāyapi sakkāyadiṭṭhiyā pañcannaṃ khandhānaṃyeva vatthuttā ‘‘ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā attānaṃ samanupassamānā samanupassanti, sabbe te pañcupādānakkhandhesuyeva samanupassanti, etesaṃ vā aññatara’’nti (saṃ. ni. 3.47) vuttattā ca pañcupādānakkhandhā diṭṭhīnaṃ kāraṇaṃ. Avijjāpi diṭṭhiṭṭhānanti avijjāya andhīkatānaṃ diṭṭhiuppattito ‘‘yāyaṃ, bhante, diṭṭhi ‘asammāsambuddhesu sammāsambuddhā’ti, ayaṃ nu kho, bhante, diṭṭhi kiṃ paṭicca paññāyatīti? Mahatī kho esā, kaccāna, dhātu, yadidaṃ avijjādhātu. Hīnaṃ, kaccāna, dhātuṃ paṭicca uppajjati hīnā saññā hīnā diṭṭhī’’ti (saṃ. ni. 2.97) vacanato ca avijjā diṭṭhīnaṃ kāraṇaṃ. Phassopi diṭṭhiṭṭhānanti tena phassena phuṭṭhassa diṭṭhiuppattito ‘‘ye te, bhikkhave, samaṇabrāhmaṇā pubbantakappikā pubbantānudiṭṭhino pubbantaṃ ārabbha anekavihitāni adhivuttipadāni abhivadanti, tadapi phassapaccayā’’ti (dī. ni. 1.123) vacanato ca phasso diṭṭhīnaṃ kāraṇaṃ. Saññāpi diṭṭhiṭṭhānanti ākāramattaggahaṇena ayāthāvasabhāvagāhahetuttā saññāya –

‘‘Yāni ca tīṇi yāni ca saṭṭhi, samaṇappavādasitāni bhūripañña;

Saññakkharasaññanissitāni, osaraṇāni vineyya oghatamagā’’ti. (su. ni. 543) –

Vacanato ‘‘saññānidānā hi papañcasaṅkhā’’ti (su. ni. 880; mahāni. 109) vacanato ca saññā diṭṭhīnaṃ kāraṇaṃ. Vitakkopi diṭṭhiṭṭhānanti ākāraparivitakkena diṭṭhiuppattito –

‘‘Naheva saccāni bahūni nānā, aññatra saññāya niccāni loke;

Takkañca diṭṭhīsu pakappayitvā, saccaṃ musāti dvayadhammamāhū’’ti. (su. ni. 892) –

Vacanato ca vitakko diṭṭhīnaṃ kāraṇaṃ. Ayonisomanasikāropi diṭṭhiṭṭhānanti ayoniso manasikārassa akusalānaṃ asādhāraṇahetuttā ‘‘tassevaṃ ayoniso manasikaroto channaṃ diṭṭhīnaṃ aññatarā diṭṭhi uppajjatī’’ti (ma. ni. 1.19) vacanato ca ayoniso manasikāro diṭṭhīnaṃ kāraṇaṃ . Pāpamittopi diṭṭhiṭṭhānanti pāpamittassa diṭṭhānugatiāpajjanena diṭṭhiuppattito ‘‘bāhiraṃ, bhikkhave, aṅganti karitvā na aññaṃ ekaṅgampi samanupassāmi, yaṃ evaṃ mahato anatthāya saṃvattati. Yathayidaṃ, bhikkhave, pāpamittatā’’ti (a. ni. 1.110) vacanato ca pāpamitto diṭṭhīnaṃ kāraṇaṃ. Paratopi ghoso diṭṭhiṭṭhānanti durakkhātadhammassavanena diṭṭhiuppattito ‘‘dveme, bhikkhave, hetū dve paccayā micchādiṭṭhiyā uppādāya parato ca ghoso ayoniso ca manasikāro’’ti (a. ni. 2.126) vacanato ca parato ghoso micchādiṭṭhikato micchādiṭṭhipaṭisaññuttakathā diṭṭhīnaṃ kāraṇaṃ.

Idāni diṭṭhiṭṭhānanti padassa atthaṃ vivaranto khandhā hetu khandhā paccayotiādimāha. Khandhā eva diṭṭhīnaṃ upādāya, janakahetu ceva upatthambhakapaccayo cāti attho. Samuṭṭhānaṭṭhenāti samuṭṭhahanti uppajjanti etenāti samuṭṭhānaṃ, kāraṇanti attho. Tena samuṭṭhānaṭṭhena, diṭṭhikāraṇabhāvenāti attho.

125. Idāni kiccabhedena diṭṭhibhedaṃ dassento katamāni aṭṭhārasa diṭṭhipariyuṭṭhānānītiādimāha. Tattha yā diṭṭhīti idāni vuccamānānaṃ aṭṭhārasannaṃ padānaṃ sādhāraṇaṃ mūlapadaṃ. Yā diṭṭhi, tadeva diṭṭhigataṃ, yā diṭṭhi, tadeva diṭṭhigahananti sabbehi sambandho kātabbo. Ayāthāvadassanaṭṭhena diṭṭhi, tadeva diṭṭhīsu gataṃ dassanaṃ dvāsaṭṭhidiṭṭhiantogadhattāti diṭṭhigataṃ. Heṭṭhāpissa attho vuttoyeva. Dvinnaṃ antānaṃ ekantagatattāpi diṭṭhigataṃ. Sā eva diṭṭhi duratikkamanaṭṭhena diṭṭhigahanaṃ tiṇagahanavanagahanapabbatagahanāni viya. Sāsaṅkasappaṭibhayaṭṭhena diṭṭhikantāraṃ corakantāravāḷakantāranirudakakantāradubbhikkhakantārā viya. Dhammasaṅgaṇiyaṃ ‘‘diṭṭhikantāro’’ti sakaliṅgeneva āgataṃ. Sammādiṭṭhiyā vinivijjhanaṭṭhena paṭilomaṭṭhena ca diṭṭhivisūkaṃ. Micchādassanañhi uppajjamānaṃ sammādassanaṃ vinivijjhati ceva vilometi ca. Dhammasaṅgaṇiyaṃ (dha. sa. 392, 1105) ‘‘diṭṭhivisūkāyika’’nti āgataṃ. Kadāci sassatassa, kadāci ucchedassa gahaṇato diṭṭhiyā virūpaṃ phanditanti diṭṭhivipphanditaṃ. Diṭṭhigatiko hi ekasmiṃ patiṭṭhātuṃ na sakkoti, kadāci sassataṃ anussarati, kadāci ucchedaṃ. Diṭṭhiyeva anatthe saṃyojetīti diṭṭhisaññojanaṃ. Diṭṭhiyeva antotudanaṭṭhena dunnīharaṇīyaṭṭhena ca sallanti diṭṭhisallaṃ. Diṭṭhiyeva pīḷākaraṇaṭṭhena sambādhoti diṭṭhisambādho. Diṭṭhiyeva mokkhāvaraṇaṭṭhena palibodhoti diṭṭhipalibodho. Diṭṭhiyeva dummocanīyaṭṭhena bandhananti diṭṭhibandhanaṃ. Diṭṭhiyeva duruttaraṭṭhena papātoti diṭṭhipapāto. Diṭṭhiyeva thāmagataṭṭhena anusayoti diṭṭhānusayo. Diṭṭhiyeva attānaṃ santāpetīti diṭṭhisantāpo. Diṭṭhiyeva attānaṃ anudahatīti diṭṭhipariḷāho. Diṭṭhiyeva kilesakāyaṃ ganthetīti diṭṭhigantho. Diṭṭhiyeva bhusaṃ ādiyatīti diṭṭhupādānaṃ. Diṭṭhiyeva ‘‘sacca’’ntiādivasena abhinivisatīti diṭṭhābhiniveso. Diṭṭhiyeva idaṃ paranti āmasati, parato vā āmasatīti diṭṭhiparāmāso.

126. Idāni rāsivasena soḷasa diṭṭhiyo uddisanto katamā soḷasa diṭṭhiyotiādimāha. Tattha sukhasomanassasaṅkhāte assāde diṭṭhi assādadiṭṭhi. Attānaṃ anugatā diṭṭhi attānudiṭṭhi. Natthīti pavattattā viparītā diṭṭhi micchādiṭṭhi. Sati kāye diṭṭhi, santī vā kāye diṭṭhi sakkāyadiṭṭhi. Kāyoti cettha khandhapañcakaṃ, khandhapañcakasaṅkhāto sakkāyo vatthu patiṭṭhā etissāti sakkāyavatthukā. Sassatanti pavattā diṭṭhi sassatadiṭṭhi. Ucchedoti pavattā diṭṭhi ucchedadiṭṭhi. Sassatādiantaṃ gaṇhātīti antaggāhikā, antaggāho vā assā atthīti antaggāhikā. Atītasaṅkhātaṃ pubbantaṃ anugatā diṭṭhi pubbantānudiṭṭhi. Anāgatasaṅkhātaṃ aparantaṃ anugatā diṭṭhi aparantānudiṭṭhi. Anatthe saṃyojetīti saññojanikā. Ahaṅkāravasena ahanti uppannena mānena diṭṭhiyā mūlabhūtena vinibandhā ghaṭitā uppāditā diṭṭhi ahanti mānavinibandhā diṭṭhi. Tathā mamaṅkāravasena mamanti uppannena mānena vinibandhā diṭṭhi mamanti mānavinibandhā diṭṭhi. Attano vadanaṃ kathanaṃ attavādo, tena paṭisaññuttā baddhā diṭṭhi attavādapaṭisaṃyuttā diṭṭhi. Attānaṃ lokoti vadanaṃ kathanaṃ lokavādo, tena paṭisaññuttā diṭṭhi lokavādapaṭisaṃyuttā diṭṭhi. Bhavo vuccati sassataṃ, sassatavasena uppajjanadiṭṭhi bhavadiṭṭhi. Vibhavo vuccati ucchedo, ucchedavasena uppajjanadiṭṭhi vibhavadiṭṭhi.

127-128. Idāni tīṇi sataṃ diṭṭhābhinivese niddisitukāmo katame tīṇi sataṃ diṭṭhābhinivesāti pucchitvā te avissajjetvāva visuṃ visuṃ abhinivesavissajjaneneva te vissajjetukāmo assādadiṭṭhiyā, katihākārehiabhiniveso hotītiādinā nayena soḷasannaṃ diṭṭhīnaṃ abhinivesākāragaṇanaṃ pucchitvā puna assādadiṭṭhiyā pañcatiṃsāya ākārehi abhiniveso hotīti tāsaṃ soḷasannaṃ diṭṭhīnaṃ abhinivesākāragaṇanaṃ vissajjetvā puna tāni gaṇanāni vissajjento assādadiṭṭhiyā katamehi pañcatiṃsāya ākārehi abhinivesohotītiādimāha. Tattha rūpaṃ paṭiccāti rūpakkhandhaṃ paṭicca. Uppajjati sukhaṃ somanassanti ‘‘ayaṃ me kāyo īdiso’’ti rūpasampadaṃ nissāya gehasitaṃ rāgasampayuttaṃ sukhaṃ somanassaṃ uppajjati. Heṭṭhā vuttenaṭṭhena sukhañca somanassañca. Taṃyeva rūpassa assādoti rūpanissayo assādo. Tañhi sukhaṃ taṇhāvasena assādīyati upabhuñjīyatīti assādo. Abhinivesaparāmāso diṭṭhīti so assādo sassatoti vā ucchijjissatīti vā sassataṃ vā ucchijjamānaṃ vā attānaṃ sukhitaṃ karotīti vā abhinivesaparāmāso hoti. Tasmā yā ca diṭṭhi yo ca assādoti assādassa diṭṭhibhāvābhāvepi assādaṃ vinā sā diṭṭhi na hotīti katvā ubhayampi samuccitaṃ. Assādadiṭṭhīti assāde pavattā diṭṭhīti vuttaṃ hoti.

Idāni nānāsuttehi saṃsandetvā micchādiṭṭhiṃ micchādiṭṭhikañca garahitukāmo assādadiṭṭhi micchādiṭṭhītiādimāha. Tattha diṭṭhivipattīti sammādiṭṭhivināsakamicchādiṭṭhisaṅkhātadiṭṭhiyā vipatti. Diṭṭhivipannoti vipannā vinaṭṭhā sammādiṭṭhi assāti diṭṭhivipanno, vipannadiṭṭhīti vuttaṃ hoti. Micchādiṭṭhiyā vā vipanno vinaṭṭhoti diṭṭhivipanno. Na sevitabbo upasaṅkamanena. Na bhajitabbo cittena. Na payirupāsitabbo upasaṅkamitvā nisīdanena. Taṃ kissa hetūti ‘‘taṃ sevanādikaṃ kena kāraṇena na kātabba’’nti tassa kāraṇapucchā. Diṭṭhi hissa pāpikāti kāraṇavissajjanaṃ. Yasmā assa puggalassa diṭṭhi pāpikā, tasmā taṃ sevanādikaṃ na kātabbanti attho. Diṭṭhiyā rāgoti ‘‘sundarā me diṭṭhī’’ti diṭṭhiṃ ārabbha diṭṭhiyā uppajjanarāgo . Diṭṭhirāgarattoti tena diṭṭhirāgena raṅgena rattaṃ vatthaṃ viya ratto. Na mahapphalanti vipākaphalena. Na mahānisaṃsanti nissandaphalena.

Purisapuggalassāti purisasaṅkhātassa puggalassa. Lokiyavohārena hi puri vuccati sarīraṃ, tasmiṃ purismiṃ seti pavattatīti puriso, puṃ vuccati nirayo, taṃ puṃ galati gacchatīti puggalo. Yebhuyyena hi sattā sugatito cutā duggatiyaṃyeva nibbattanti. Taṃ kissa hetūti taṃ na mahapphalattaṃ kena kāraṇena hoti. Diṭṭhi hissa pāpikāti yasmā assa puggalassa diṭṭhi pāpikā, tasmā na mahapphalaṃ hotīti attho. Dveva gatiyoti pañcasu gatīsu dveva gatiyo. Vipajjamānāya diṭṭhiyā nirayo. Sampajjamānāya tiracchānayoni. Yañceva kāyakammanti sakaliṅgadhāraṇapaṭipadānuyogaabhivādanapaccuṭṭhānaañjalikammādi kāyakammaṃ. Yañca vacīkammanti sakasamayapariyāpuṇanasajjhāyanadesanāsamādapanādi vacīkammaṃ. Yañca manokammanti idhalokacintāpaṭisaṃyuttañca paralokacintāpaṭisaṃyuttañca katākatacintāpaṭisaṃyuttañca manokammaṃ. Tiṇakaṭṭhadhaññabījesu sattadiṭṭhissa dānānuppadānapaṭiggahaṇaparibhogesu ca kāyavacīmanokammāni. Yathādiṭṭhīti yā ayaṃ diṭṭhi, tassānurūpaṃ. Samattanti paripuṇṇaṃ. Samādinnanti gahitaṃ.

Aṭṭhakathāyaṃ pana vuttaṃ – tadetaṃ yathādiṭṭhiyaṃ ṭhitakāyakammaṃ, diṭṭhisahajātakāyakammaṃ, diṭṭhānulomikakāyakammanti tividhaṃ hoti. Tattha ‘‘pāṇaṃ hanato adinnaṃ ādiyato micchācarato natthi tatonidānaṃ pāpaṃ, natthi pāpassa āgamo’’ti yaṃ evaṃ diṭṭhikassa sato pāṇātipātaadinnādānamicchācārasaṅkhātaṃ kāyakammaṃ, idaṃ yathādiṭṭhiyaṃ ṭhitakāyakammaṃ nāma. ‘‘Pāṇaṃ hanato adinnaṃ ādiyato micchācarato natthi tatonidānaṃ pāpaṃ, natthi pāpassa āgamo’’ti yaṃ imāya diṭṭhiyā iminā dassanena sahajātaṃ kāyakammaṃ, idaṃ diṭṭhisahajātakāyakammaṃ nāma. Tadeva pana samattaṃ samādinnaṃ gahitaṃ parāmaṭṭhaṃ diṭṭhānulomikakāyakammaṃ nāma. Vacīkammamanokammesupi eseva nayo. Ettha pana musā bhaṇato pisuṇaṃ bhaṇato pharusaṃ bhaṇato samphaṃ palapato abhijjhāluno byāpannacittassa micchādiṭṭhikassa sato natthi tatonidānaṃ pāpaṃ, natthi pāpassa āgamoti yojanā kātabbā. Liṅgadhāraṇādipariyāpuṇanādilokacintādivasena vuttanayo cettha sundaro.

Cetanādīsu diṭṭhisahajātā cetanā cetanā nāma. Diṭṭhisahajātā patthanā patthanā nāma. Cetanāpatthanānaṃ vasena cittaṭṭhapanā paṇidhi nāma. Tehi pana cetanādīhi sampayuttā phassādayo saṅkhārakkhandhapariyāpannā dhammā saṅkhārā nāma. Aniṭṭhāyātiādīhi dukkhameva vuttaṃ. Dukkhañhi sukhakāmehi sattehi na esitattā aniṭṭhaṃ. Appiyattā akantaṃ. Manassa avaḍḍhanato, manasi avisappanato ca amanāpaṃ. Āyatiṃ abhaddatāya ahitaṃ. Pīḷanato dukkhanti. Taṃ kissa hetūti taṃ evaṃ saṃvattanaṃ kena kāraṇena hotīti attho. Idānissa kāraṇaṃ diṭṭhi hissa pāpikāti. Yasmā tassa puggalassa diṭṭhi pāpikā lāmakā, tasmā evaṃ saṃvattatīti attho. Allāya pathaviyā nikkhittanti udakena tintāya bhūmiyā ropitaṃ. Pathavīrasaṃ āporasanti tasmiṃ tasmiṃ ṭhāne pathaviyā ca sampadaṃ āpassa ca sampadaṃ. Bījanikkhittaṭṭhāne hi na sabbā pathavī na sabbo āpo ca bījaṃ phalaṃ gaṇhāpeti. Yo pana tesaṃ padeso bījaṃ phusati, soyeva bījaṃ phalaṃ gaṇhāpeti. Tasmā bījaposanāya paccayabhūtoyeva so padeso pathavīraso āporasoti veditabbo. Rasasaddassa hi sampatti ca attho. Yathāha ‘‘kiccasampattiatthena raso nāma pavuccatī’’ti. Loke ca ‘‘suraso gandhabbo’’ti vutte susampanno gandhabboti attho ñāyati. Upādiyatīti gaṇhāti. Yo hi padeso paccayo hoti, taṃ paccayaṃ labhamānaṃ bījaṃ taṃ gaṇhāti nāma. Sabbaṃ tanti sabbaṃ taṃ rasajātaṃ. Tittakattāyāti so pathavīraso āporaso ca atittako samānopi tittakaṃ bījaṃ nissāya nimbarukkhādīnaṃ tesaṃ phalānañca tittakabhāvāya saṃvattati. Kaṭukattāyāti idaṃ purimasseva vevacanaṃ.

‘‘Vaṇṇagandharasūpeto, amboyaṃ ahuvā pure;

Tameva pūjaṃ labhamāno, kenambo kaṭukapphalo’’ti. (jā. 1.2.71) –

Āgataṭṭhāne viya hi idhāpi tittakameva appiyaṭṭhena kaṭukanti veditabbaṃ. Asātattāyāti amadhurabhāvāya. Asāduttāyātipi pāṭho, asādubhāvāyāti attho. Sādūti hi madhuraṃ. Bījaṃ hissāti assa nimbādikassa bījaṃ. Evamevanti evaṃ evaṃ. Yasmā sukhā vedanā paramo assādo, tasmā micchādiṭṭhiyā dukkhavedanāvasena ādīnavo dassitoti. Puna aṭṭhārasabhedena diṭṭhiyā ādīnavaṃ dassetuṃ assādadiṭṭhi micchādiṭṭhītiādimāha. Taṃ vuttatthameva. Imehi aṭṭhārasahi ākārehi pariyuṭṭhitacittassa saññogoti diṭṭhiyā eva saṃsāre bandhanaṃ dasseti.

129. Yasmā pana diṭṭhibhūtānipi saññojanāni atthi adiṭṭhibhūtānipi, tasmā taṃ pabhedaṃ dassento atthi saññojanāni cevātiādimāha. Tattha yasmā kāmarāgasaññojanasseva anunayasaññojananti āgataṭṭhānampi atthi, tasmā anunayasaññojananti vuttaṃ. Kāmarāgabhāvaṃ appatvā pavattaṃ lobhaṃ sandhāya etaṃ vuttanti veditabbaṃ. Sesakhandhāyatanādimūlakesupi vāresu imināva nayena attho veditabbo. Vedanāparamattā ca assādassa vedanāpariyosānā eva desanā katā. Saññādayo na gahitā. Imehi pañcatiṃsāya ākārehīti pañcakkhandhā ajjhattikāyatanādīni pañca chakkāni cāti imāni pañcatiṃsa vatthūni nissāya uppannaassādārammaṇavasena pañcatiṃsāya ākārehi.

Assādadiṭṭhiniddesavaṇṇanā niṭṭhitā.

2. Attānudiṭṭhiniddesavaṇṇanā

130. Attānudiṭṭhiyaṃ assutavā puthujjanoti āgamādhigamābhāvā ñeyyo assutavā iti. Yassa hi khandhadhātuāyatanasaccapaccayākārasatipaṭṭhānādīsu uggahaparipucchāvinicchayavirahitattā attānudiṭṭhipaṭisedhakaro neva āgamo, paṭipattiyā adhigantabbassa anadhigatattā na ca adhigamo atthi, so āgamādhigamānaṃ abhāvā ñeyyo assutavā iti. Sutanti hi buddhavacanāgamo ca sutaphalattā hetuvohāravasena adhigamo ca, taṃ sutaṃ assa atthīti sutavā, na sutavā assutavā. Svāyaṃ –

Puthūnaṃ jananādīhi, kāraṇehi puthujjano;

Puthujjanantogadhattā, puthuvāyaṃ jano iti.

So hi puthūnaṃ nānappakārānaṃ kilesādīnaṃ jananādīhi kāraṇehi puthujjano. Yathāha – ‘‘puthu kilese janentīti puthujjanā, puthu avihatasakkāyadiṭṭhikāti puthujjanā, puthu satthārānaṃ mukhullokikāti puthujjanā, puthu sabbagatīhi avuṭṭhitāti puthujjanā, puthu nānābhisaṅkhāre abhisaṅkharontīti puthujjanā, puthu nānāoghehi vuyhantīti puthujjanā, puthu nānāsantāpehi santappentīti puthujjanā, puthu nānāpariḷāhehi paridayhantīti puthujjanā, puthu pañcasu kāmaguṇesu rattā giddhā gadhitā mucchitā ajjhosannā laggā laggitā palibuddhāti puthujjanā, puthu pañcahi nīvaraṇehi āvutā nivutā ovutā pihitā paṭicchannā paṭikujjitāti puthujjanā’’ti (mahāni. 94). Puthūnaṃ vā gaṇanapathamatītānaṃ ariyadhammaparammukhānaṃ nīcadhammasamudācārānaṃ janānaṃ antogadhattāpi puthujjanā, puthu vā ayaṃ, visuṃyeva saṅkhaṃ gato visaṃsaṭṭho sīlasutādiguṇayuttehi ariyehi janotipi puthujjano. Evametehi ‘‘assutavā puthujjano’’ti dvīhi padehi ye te –

‘‘Duve puthujjanā vuttā, buddhenādiccabandhunā;

Andho puthujjano eko, kalyāṇeko puthujjano’’ti. –

Dve puthujjanā vuttā, tesu andhaputhujjano vutto hotīti veditabbo.

Ariyānaṃadassāvītiādīsu ariyāti ārakattā kilesehi, anaye na iriyanato, aye ca iriyanato, sadevakena ca lokena araṇīyato buddhā ca paccekabuddhā ca buddhasāvakā ca vuccanti, buddhā eva vā idha ariyā. Yathāha – ‘‘sadevake, bhikkhave, loke…pe… tathāgato ariyoti vuccatī’’ti (saṃ. ni. 5.1098).

Sappurisāti ettha pana paccekabuddhā tathāgatasāvakā ca ‘‘sappurisā’’ti veditabbā. Te hi lokuttaraguṇayogena sobhanā purisāti sappurisā. Sabbeyeva vā ete dvedhāpi vuttā. Buddhāpi hi ariyā ca sappurisā ca paccekabuddhā buddhasāvakāpi. Yathāha –

‘‘Yo ve kataññū katavedi dhīro, kalyāṇamitto daḷhabhatti ca hoti;

Dukhitassa sakkacca karoti kiccaṃ, tathāvidhaṃ sappurisaṃ vadantī’’ti. (jā. 2.17.78);

Ettha hi ‘‘kataññū katavedi dhīro’’ti paccekasambuddho vutto, ‘‘kalyāṇamitto daḷhabhatti cā’’ti buddhasāvako, ‘‘dukhitassa sakkacca karoti kicca’’nti sammāsambuddhoti. Idāni yo tesaṃ ariyānaṃ adassanasīlo , na ca dassane sādhukārī, so ‘‘ariyānaṃ adassāvī’’ti veditabbo. So ca cakkhunā adassāvī ñāṇena adassāvīti duvidho. Tesu ñāṇena adassāvī idhādhippeto. Maṃsacakkhunā hi dibbacakkhunā vā ariyā diṭṭhāpi adiṭṭhāva honti tesaṃ cakkhūnaṃ vaṇṇamattagahaṇato na ariyabhāvagocarato. Soṇasiṅgālādayopi hi cakkhunā ariye passanti, na ca te ariyānaṃ dassāvino, tasmā cakkhunā dassanaṃ na dassanaṃ, ñāṇena dassanameva dassanaṃ. Yathāha – ‘‘kiṃ te, vakkali, iminā pūtikāyena diṭṭhena, yo kho, vakkali, dhammaṃ passati, so maṃ passatī’’ti (saṃ. ni. 3.87). Tasmā cakkhunā passantopi ñāṇena ariyehi diṭṭhaṃ aniccādilakkhaṇaṃ apassanto ariyādhigatañca dhammaṃ anadhigacchanto ariyakaradhammānaṃ ariyabhāvassa ca adiṭṭhattā ‘‘ariyānaṃ adassāvī’’ti veditabbo.

Ariyadhammassa akovidoti satipaṭṭhānādibhede ariyadhamme akusalo. Ariyadhamme avinītoti ettha pana –

Duvidho vinayo nāma, ekamekettha pañcadhā;

Abhāvato tassa ayaṃ, ‘‘avinīto’’ti vuccati.

Ayañhi saṃvaravinayo pahānavinayoti duvidho vinayo. Ettha ca duvidhepi vinaye ekameko vinayo pañcadhā bhijjati. Saṃvaravinayopi hi sīlasaṃvaro, satisaṃvaro, ñāṇasaṃvaro, khantisaṃvaro, vīriyasaṃvaroti pañcavidho. Pahānavinayopi tadaṅgappahānaṃ, vikkhambhanappahānaṃ, samucchedappahānaṃ, paṭippassaddhippahānaṃ, nissaraṇappahānanti pañcavidho.

Tattha ‘‘iminā pātimokkhasaṃvarena upeto hoti samupeto’’ti (vibha. 511) ayaṃ sīlasaṃvaro. ‘‘Rakkhati cakkhundriyaṃ cakkhundriye saṃvaraṃ āpajjatī’’ti (dī. ni. 1.213; ma. ni. 1.295; saṃ. ni. 4.239; a. ni. 3.16) ayaṃ satisaṃvaro.

‘‘Yāni sotāni lokasmiṃ, (ajitāti bhagavā)

Sati tesaṃ nivāraṇaṃ;

Sotānaṃ saṃvaraṃ brūmi, paññāyete pidhīyare’’ti. (su. ni. 1041; cūḷani. ajitamāṇavapucchāniddesa 4) –

Ayaṃ ñāṇasaṃvaro. ‘‘Khamo hoti sītassa uṇhassā’’ti (ma. ni. 1.24; a. ni. 4.114; 6.58) ayaṃ khantisaṃvaro. ‘‘Uppannaṃ kāmavitakkaṃ nādhivāsetī’’ti (ma. ni. 1.26; a. ni. 4.114; 6.58) ayaṃ vīriyasaṃvaro. Sabbopi cāyaṃ saṃvaro yathāsakaṃ saṃvaritabbānaṃ vinetabbānañca kāyaduccaritādīnaṃ saṃvaraṇato ‘‘saṃvaro’’, vinayanato ‘‘vinayo’’ti vuccati. Evaṃ tāva saṃvaravinayo pañcadhā bhijjatīti veditabbo.

Tathā yaṃ nāmarūpaparicchedādīsu vipassanāñāṇesu paṭipakkhabhāvato dīpālokena viya tamassa tena tena vipassanāñāṇena tassa tassa anatthassa pahānaṃ, seyyathidaṃ – nāmarūpavavatthānena sakkāyadiṭṭhiyā, paccayapariggahena ahetuvisamahetudiṭṭhīnaṃ, kaṅkhāvitaraṇena kathaṃkathībhāvassa, kalāpasammasanena ‘‘ahaṃ mamā’’ti gāhassa, maggāmaggavavatthānena amagge maggasaññāya, udayadassanena ucchedadiṭṭhiyā, vayadassanena sassatadiṭṭhiyā, bhayadassanena sabhaye abhayasaññāya, ādīnavadassanena assādasaññāya, nibbidānupassanena abhiratisaññāya, muñcitukamyatāñāṇena amuñcitukamyatāya, upekkhāñāṇena anupekkhāya, anulomañāṇena dhammaṭṭhitiyaṃ nibbāne ca paṭilomabhāvassa, gotrabhunā saṅkhāranimittagāhassa pahānaṃ, etaṃ tadaṅgappahānaṃ nāma.

Yaṃ pana upacārappanābhedena samādhinā pavattibhāvanivāraṇato ghaṭappahārena viya udakapiṭṭhe sevālassa tesaṃ tesaṃ nīvaraṇādidhammānaṃ pahānaṃ, idaṃ vikkhambhanappahānaṃ nāma. Yaṃ catunnaṃ ariyamaggānaṃ bhāvitattā taṃtaṃmaggavato attano santāne ‘‘diṭṭhigatānaṃ pahānāyā’’tiādinā (dha. sa. 277; vibha. 628) nayena vuttassa samudayapakkhikassa kilesaggaṇassa accantaappavattibhāvena pahānaṃ, idaṃ samucchedappahānaṃ nāma. Yaṃ pana phalakkhaṇe paṭippassaddhattaṃ kilesānaṃ, idaṃ paṭippassaddhippahānaṃ nāma. Yaṃ sabbasaṅkhatanissaṭattā pahīnasabbasaṅkhataṃ nibbānaṃ, idaṃ nissaraṇappahānaṃ nāma. Sabbampi cetaṃ pahānaṃ yasmā cāgaṭṭhena pahānaṃ, vinayanaṭṭhena vinayo, tasmā ‘‘pahānavinayo’’ti vuccati, taṃtaṃpahānavato vā tassa tassa vinayassa sambhavatopetaṃ ‘‘pahānavinayo’’ti vuccati. Evaṃ pahānavinayopi pañcadhā bhijjatīti veditabbo.

Evamayaṃ saṅkhepato duvidho, pabhedato ca dasavidho vinayo bhinnasaṃvarattā pahātabbassa ca appahīnattā yasmā etassa assutavato puthujjanassa natthi, tasmā abhāvato tassa ayaṃ ‘‘avinīto’’ti vuccatīti. Esa nayo sappurisānaṃ adassāvī sappurisadhammassa akovido sappurisadhamme avinītoti etthāpi. Ninnānākāraṇañhi etaṃ atthato. Yathāha – ‘‘yeva te ariyā, teva te sappurisā. Yeva te sappurisā, teva te ariyā. Yova so ariyānaṃ dhammo, sova so sappurisānaṃ dhammo. Yova so sappurisānaṃ dhammo, sova so ariyānaṃ dhammo. Yeva te ariyavinayā, teva te sappurisavinayā. Yeva te sappurisavinayā, teva te ariyavinayā. Ariyeti vā sappuriseti vā, ariyadhammeti vā sappurisadhammeti vā, ariyavinayeti vā sappurisavinayeti vā esese eke ekaṭṭhe same samabhāge tajjāte taññevā’’ti.

Kasmā pana thero attānudiṭṭhiyā katamehi vīsatiyā ākārehi abhiniveso hotīti pucchitvā taṃ avissajjetvāva ‘‘idha assutavā puthujjano’’ti evaṃ puthujjanaṃ niddisīti? Puggalādhiṭṭhānāya desanāya taṃ atthaṃ āvikātuṃ paṭhamaṃ puthujjanaṃ niddisīti veditabbaṃ.

131. Evaṃ puthujjanaṃ niddisitvā idāni abhinivesuddesaṃ dassento rūpaṃ attato samanupassatītiādimāha . Tattha rūpaṃ attato samanupassatīti rūpakkhandhaṃ kasiṇarūpañca ‘‘attā’’ti diṭṭhipassanāya samanupassati. Niddese panassa rūpakkhandhe abhiniveso pañcakkhandhādhikārattā pākaṭoti taṃ avatvā kasiṇarūpameva ‘‘rūpa’’nti sāmaññavasena vuttanti veditabbaṃ. Rūpavantaṃ vā attānanti arūpaṃ ‘‘attā’’ti gahetvā taṃ attānaṃ rūpavantaṃ samanupassati. Attani vā rūpanti arūpameva ‘‘attā’’ti gahetvā tasmiṃ attani rūpaṃ samanupassati. Rūpasmiṃ vā attānanti arūpameva ‘‘attā’’ti gahetvā taṃ attānaṃ rūpasmiṃ samanupassati.

Tattha rūpaṃ attato samanupassatīti suddharūpameva ‘‘attā’’ti kathitaṃ. Rūpavantaṃ vā attānaṃ, attani vā rūpaṃ, rūpasmiṃ vā attānaṃ, vedanaṃ attato samanupassati, saññaṃ, saṅkhāre, viññāṇaṃ attato samanupassatīti imesu sattasu ṭhānesu arūpaṃ ‘‘attā’’ti kathitaṃ. Vedanāvantaṃ vā attānaṃ, attani vā vedanaṃ, vedanāya vā attānanti evaṃ catūsu khandhesu tiṇṇaṃ tiṇṇaṃ vasena dvādasasu ṭhānesu rūpārūpamissako attā kathito. Tā pana vīsatipi diṭṭhiyo maggāvaraṇā, na saggāvaraṇā, sotāpattimaggavajjhā.

Idāni taṃ niddisanto kathaṃ rūpantiādimāha. Tattha pathavīkasiṇanti pathavīmaṇḍalaṃ nissāya uppāditaṃ paṭibhāganimittasaṅkhātaṃ sakalapharaṇavasena pathavīkasiṇaṃ. Ahanti attānameva sandhāya gaṇhāti. Attanti attānaṃ. Advayanti ekameva. Telappadīpassāti telayuttassa padīpassa. Jhāyatoti jalato. Yā acci, so vaṇṇotiādi acciṃ muñcitvā vaṇṇassa abhāvato vuttaṃ. Yā ca diṭṭhi yañca vatthūti tadubhayaṃ ekato katvā rūpavatthukā attānudiṭṭhi vuccatīti attho.

Āpokasiṇādīni āpādīni nissāya uppāditakasiṇanimittāneva. Paricchinnākāsakasiṇaṃ pana rūpajjhānassa ārammaṇaṃ hontampi ākāsakasiṇanti vuccamāne arūpajjhānārammaṇena kasiṇugghāṭimākāsena saṃkiṇṇaṃ hotīti na gahitanti veditabbaṃ. Rūpādhikārattā viññāṇakasiṇaṃ na gahetabbamevāti. Idhekacco vedanaṃ saññaṃ saṅkhāre viññāṇaṃ attato samanupassatīti cattāro khandhe abhinditvā ekato gahaṇavasena vuttaṃ. So hi cittacetasikānaṃ visuṃ visuṃ karaṇe asamatthattā sabbe ekato katvā ‘‘attā’’ti gaṇhāti. Iminā rūpena rūpavāti ettha sarīrarūpampi kasiṇarūpampi labbhati. Chāyāsampannoti chāyāya sampanno aviraḷo. Tamenāti ettha ena-saddo nipātamattaṃ, tametanti vā attho. Chāyāvāti vijjamānacchāyo . Rūpaṃ attāti aggahitepi rūpaṃ amuñcitvā diṭṭhiyā uppannattā rūpavatthukāti vuttaṃ.

Attani rūpaṃ samanupassatīti sarīrarūpassa kasiṇarūpassa ca cittanissitattā tasmiṃ arūpasamudāye attani taṃ rūpaṃ samanupassati. Ayaṃ gandhoti ghāyitagandhaṃ āha. Imasmiṃ puppheti pupphanissitattā gandhassa evamāha.

Rūpasmiṃ attānaṃ samanupassatīti yattha rūpaṃ gacchati, tattha cittaṃ gacchati. Tasmā rūpanissitaṃ cittaṃ gahetvā taṃ arūpasamudāyaṃ attānaṃ tasmiṃ rūpe samanupassati. Oḷārikattā rūpassa oḷārikādhāraṃ karaṇḍakamāha.

132.Idhekaccocakkhusamphassajaṃ vedanantiādīsu visuṃ visuṃ vedanāya diṭṭhigahaṇe asatipi vedanāti ekaggahaṇena gahite sabbāsaṃ vedanānaṃ antogadhattā visuṃ visuṃ gahitā eva hontīti visuṃ visuṃ yojanā katāti veditabbā. So hi anubhavanavasena vedanāya oḷārikattā vedanaṃyeva ‘‘attā’’ti gaṇhāti. Saññaṃ saṅkhāre viññāṇaṃ rūpaṃ attato samanupassatīti saññādayo arūpadhamme rūpañca ekato katvā ‘‘attā’’ti samanupassati. Ummattako viya hi puthujjano yathā yathā upaṭṭhāti, tathā tathā gaṇhāti.

133.Cakkhusamphassajaṃ saññantiādīsu sañjānanavasena saññāya pākaṭattā saññaṃ ‘‘attā’ti gaṇhāti. Sesaṃ vedanāya vuttanayena veditabbaṃ.

134.Cakkhusamphassajaṃ cetanantiādīsu saṅkhārakkhandhapariyāpannesu dhammesu cetanāya padhānattā pākaṭattā ca cetanā eva niddiṭṭhā. Tāya itarepi niddiṭṭhāva honti. So pana cetasikabhāvavasena pākaṭattā cetanaṃ ‘‘attā’’ti gaṇhāti. Sesaṃ vuttanayameva.

135.Cakkhuviññāṇantiādīsu vijānanavasena cittassa pākaṭattā cittaṃ ‘‘attā’’ti gaṇhāti. Sesametthāpi vuttanayameva.

Attānudiṭṭhiniddesavaṇṇanā niṭṭhitā.

3. Micchādiṭṭhiniddesavaṇṇanā

136.Micchādiṭṭhi heṭṭhā vuttatthāyeva. Ayaṃ pana aparo nayo – natthi dinnanti ucchedadiṭṭhikattā dānaphalaṃ paṭikkhipati. Natthi yiṭṭhanti ettha yiṭṭhanti khuddakayañño. Hutanti mahāyañño. Dvinnampi phalaṃ paṭikkhipati. Natthi sukatadukkaṭānaṃ kammānaṃ phalaṃ vipākoti dānaphalassa paṭikkhittattā sīlādīnaṃ puññakammānaṃ, pāṇātipātādīnaṃ pāpakammānaṃ phalaṃ paṭikkhipati. Natthi ayaṃ lokoti pure katena kammunā. Natthi paro lokoti idha katena kammunā. Natthi mātā, natthi pitāti tesu katakammānaṃ phalaṃ paṭikkhipati. Natthi sattā opapātikāti kammahetukaṃ upapattiṃ paṭikkhipati. Natthi loke samaṇabrāhmaṇā…pe… pavedentīti idhalokaparaloke passituṃ abhiññāpaṭilābhāya paṭipadaṃ paṭikkhipati. Idha pāḷiyaṃ pana natthi dinnanti vatthūti natthi dinnanti vuccamānaṃ dānaṃ, tassā diṭṭhiyā vatthūti attho . Evaṃvādo micchāti evaṃ natthi dinnanti vādo vacanaṃ micchā viparītoti attho.

Micchādiṭṭhiniddesavaṇṇanā niṭṭhitā.

4. Sakkāyadiṭṭhiniddesavaṇṇanā

137.Sakkāyadiṭṭhi pana attānudiṭṭhiyeva, aññattha āgatapariyāyavacanadassanatthaṃ vuttāti veditabbā.

Sakkāyadiṭṭhiniddesavaṇṇanā niṭṭhitā.

5. Sassatadiṭṭhiniddesavaṇṇanā

138.Sakkāyavatthukāya sassatadiṭṭhiyāti kammadhārayasamāso. Rūpavantaṃ vā attānantiādīnaṃ pannarasannaṃ vacanānaṃ ante samanupassatīti sambandho kātabbo, pāṭho vā. Aññathā hi na ghaṭīyatīti. Evaṃ ‘‘rūpavantaṃ vā attānaṃ samanupassatī’’ti ekameva dassetvā sesā cuddasa saṃkhittā.

Sassatadiṭṭhiniddesavaṇṇanā niṭṭhitā.

6. Ucchedadiṭṭhiniddesavaṇṇanā

139.Sakkāyavatthukāyaucchedadiṭṭhiyā evaṃ ‘‘rūpaṃ attato samanupassatī’’ti ekameva dassetvā sesā catasso saṃkhittā.

Ucchedadiṭṭhiniddesavaṇṇanā niṭṭhitā.

7. Antaggāhikādiṭṭhiniddesavaṇṇanā

140.Antaggāhikāya diṭṭhiyā paṭhamavāre ākārapucchā. Dutiye ākāragahaṇaṃ. Tatiye ākāravissajjanaṃ. Tattha lokoti attā. So antoti aññamaññapaṭipakkhesu sassatucchedantesu sassataggāhe sassatanto, asassataggāhe ucchedanto. Parittaṃ okāsanti suppamattaṃ vā sarāvamattaṃ vā khuddakaṃ ṭhānaṃ. Nīlakato pharatīti nīlanti ārammaṇaṃ karoti. Ayaṃ lokoti attānaṃ sandhāya vuttaṃ. Parivaṭumoti samantato paricchedavā. Antasaññīti antavātisaññī. Anto assa atthīti antoti gahetabbaṃ. Yaṃ pharatīti yaṃ kasiṇarūpaṃ pharati. Taṃ vatthu ceva loko cāti taṃ kasiṇarūpaṃ ārammaṇañceva ālokiyaṭṭhena loko ca. Yena pharatīti yena cittena pharati. So attā ceva loko cāti attānamapekkhitvā pulliṅgaṃ kataṃ, taṃ cittaṃ attā ceva ālokanaṭṭhena loko cāti vuttaṃ hoti. Antavāti anto. Okāsakato pharatīti ālokakasiṇavasena tejokasiṇavasena odātakasiṇavasena vā obhāsoti pharati. Nīlādīnaṃ pañcannaṃ pabhassarakasiṇānaṃyeva gahitattā pathavīāpovāyokasiṇavasena attābhiniveso na hotīti gahetabbaṃ.

Vipulaṃ okāsanti khalamaṇḍalamattādivasena mahantaṃ ṭhānaṃ. Anantavāti vuddhaanantavā. Apariyantoti vuddhaapariyanto. Anantasaññīti anantotisaññī. Taṃ jīvanti so jīvo. Liṅgavipallāso kato. Jīvoti ca attā eva. Rūpādīni pañcapi parivaṭumaṭṭhena sarīraṃ. Jīvaṃ na sarīranti attasaṅkhāto jīvo rūpasaṅkhātaṃ sarīraṃ na hoti. Esa nayo vedanādīsu. Tathāgatoti satto. Arahanti eke. Paraṃ maraṇāti maraṇato uddhaṃ, paraloketi attho. Rūpaṃ idheva maraṇadhammanti attano pākaṭakkhandhasīsena pañcakkhandhaggahaṇaṃ, taṃ imasmiṃyeva loke nassanapakatikanti attho. Sesakkhandhesupi eseva nayo. Kāyassa bhedāti khandhapañcakasaṅkhātassa kāyassa bhedato paraṃ. Iminā vacanena ‘‘paraṃ maraṇā’’ti etassa uddesassa attho vutto. Hotipītiādīsu hotīti mūlapadaṃ. Catūsupi api-saddo samuccayattho. Tiṭṭhatīti sassatattā tiṭṭhati, na cavatīti attho. ‘‘Hotī’’ti padassa vā atthavisesanatthaṃ ‘‘tiṭṭhatī’’ti padaṃ vuttanti veditabbaṃ. Uppajjatīti aṇḍajajalābujayonipavesavasena uppajjati nāma, nibbattatīti saṃsedajaopapātikayonipavesavasena nibbattati nāmāti atthayojanā veditabbā. Ucchijjatīti pabandhābhāvavasena. Vinassatīti bhaṅgavasena. Na hoti paraṃ maraṇāti purimapadānaṃ atthavivaraṇaṃ, cutito uddhaṃ na vijjatīti attho. Hoti ca na ca hotīti ekaccasassatikānaṃ diṭṭhi, ekena pariyāyena hoti, ekena pariyāyena na hotīti attho. Jīvabhāvena hoti, pubbajīvassa abhāvena na hotīti vuttaṃ hoti. Neva hoti na na hotīti amarāvikkhepikānaṃ diṭṭhi, hotīti ca neva hoti, na hotīti ca na hotīti attho. Anuvādabhayā musāvādabhayā ca mandattā momūhattā ca pubbavuttanayassa paṭikkhepamattaṃ karoti. Imehi paññāsāya ākārehīti yathāvuttānaṃ dasannaṃ pañcakānaṃ vasena paññāsāya ākārehīti.

Antaggāhikādiṭṭhiniddesavaṇṇanā niṭṭhitā.

8. Pubbantānudiṭṭhiniddesavaṇṇanā

141. Pubbantāparantānudiṭṭhīsu sassataṃ vadantīti sassatavādā. Atha vā vadanti etenāti vādo, diṭṭhigatassetaṃ adhivacanaṃ. Sassatanti vādopi sassatayogena sassato, sassato vādo etesanti sassatavādā. Tathā ekaccaṃ sassatanti vādo ekaccasassato, so etesaṃ atthīti ekaccasassatikā. Tathā antavā, anantavā, antavā ca anantavā ca, nevantavā nānantavāti pavatto vādo antānanto, so etesaṃ atthīti antānantikā. Na maratīti amarā. Kā sā? ‘‘Evampi me no’’tiādinā (dī. ni. 1.62-63) nayena pariyantarahitassa diṭṭhigatikassa diṭṭhi ceva vācā ca. Vividho khepo vikkhepo, amarāya diṭṭhiyā, vācāya vā vikkhepo amarāvikkhepo, so etesaṃ atthīti amarāvikkhepikā. Aparo nayo – amarā nāma macchajāti , sā ummujjananimujjanādivasena udake sandhāvamānā gahetuṃ na sakkā hoti, evamevaṃ ayampi vādo ito cito ca sandhāvati, gāhaṃ na upagacchatīti amarāvikkhepoti vuccati, so etesaṃ atthīti amarāvikkhepikā. Adhiccasamuppannoti akāraṇasamuppanno attā ca loko cāti dassanaṃ adhiccasamuppannaṃ, taṃ etesaṃ atthīti adhiccasamuppannikā.

Pubbantānudiṭṭhiniddesavaṇṇanā niṭṭhitā.

9. Aparantānudiṭṭhiniddesavaṇṇanā

142. Saññiṃ vadantīti saññīvādā. Asaññiṃ vadantīti asaññīvādā. Nevasaññīnāsaññiṃ vadantīti nevasaññīnāsaññīvādā. Atha vā saññīti pavatto vādo saññīvādo, so yesaṃ atthīti te saññīvādā, tathā asaññīvādā, nevasaññīnāsaññīvādā ca. Ucchedaṃ vadantīti ucchedavādā. Diṭṭhadhammoti paccakkhadhammo, tattha tattha paṭiladdhaattabhāvassetaṃ adhivacanaṃ. Diṭṭhadhamme nibbānaṃ diṭṭhadhammanibbānaṃ, imasmiṃyeva attabhāve dukkhavūpasamoti attho, taṃ vadantīti diṭṭhadhammanibbānavādā. Imasmiṃ panatthe vitthāriyamāne sāṭṭhakathaṃ sakalaṃ brahmajālasuttaṃ vattabbaṃ hoti. Evañca sati atipapañco hotīti na vitthārito. Tadatthikehi taṃ apekkhitvā gahetabbo.

Aparantānudiṭṭhiniddesavaṇṇanā niṭṭhitā.

10-12. Saññojanikādidiṭṭhiniddesavaṇṇanā

143. Yasmā saññojanikā diṭṭhi sabbadiṭṭhisādhāraṇā, tasmā tassā sabbadiṭṭhisaññojanattā sabbadiṭṭhisādhāraṇo attho niddiṭṭho. So heṭṭhā vuttadiṭṭhipariyuṭṭhānāneva.

144. Mānavinibandhadiṭṭhīsu cakkhu ahanti abhinivesaparāmāsoti mānapubbako abhinivesaparāmāso. Na hi diṭṭhi mānasampayuttā hoti. Teneva ca mānavinibandhāti vuttaṃ, mānapaṭibandhā mānamūlakāti attho.

145.Cakkhu mamanti abhinivesaparāmāsoti etthāpi eseva nayo. Ettha pana ‘‘mamā’’ti vattabbe ‘‘mama’’nti anunāsikāgamo veditabbo. ‘‘Aha’’nti mānavinibandhāya rūpādīnipi ajjhattikāneva. Na hi kasiṇarūpaṃ vinā bāhirāni ‘‘aha’’nti gaṇhāti. ‘‘Mama’’nti mānavinibandhāya pana bāhirānipi labbhanti. Bāhirānipi hi ‘‘mama’’nti gaṇhāti. Yasmā pana dukkhā vedanā aniṭṭhattā mānavatthu na hoti, tasmā cha vedanā tāsaṃ mūlapaccayā cha phassā ca na gahitā. Saññādayo pana idha pacchinnattā na gahitāti veditabbā.

Saṃyojanikādidiṭṭhiniddesavaṇṇanā niṭṭhitā.

13. Attavādapaṭisaṃyuttadiṭṭhiniddesavaṇṇanā

146.Attavādapaṭisaṃyuttā diṭṭhi attānudiṭṭhiyeva. Attāti vādena paṭisaṃyuttattā puna evaṃ vuttā.

Attavādapaṭisaṃyuttadiṭṭhiniddesavaṇṇanā niṭṭhitā.

14. Lokavādapaṭisaṃyuttadiṭṭhiniddesavaṇṇanā

147.Attā ca loko cāti so eva attā ca ālokanaṭṭhena loko cāti attho. Sassatoti sassatavādānaṃ diṭṭhi. Asassatoti ucchedavādānaṃ. Sassato ca asassato cāti ekaccasassatikānaṃ. Neva sassato nāsassatoti amarāvikkhepikānaṃ. Antavāti parittakasiṇalābhīnaṃ takkikānañca nigaṇṭhājīvikānañca. Atha vā ucchedavādino ‘‘satto jātiyā pubbantavā, maraṇena aparantavā’’ti vadanti. Adhiccasamuppannikā ‘‘satto jātiyā pubbantavā’’ti vadanti. Anantavāti appamāṇakasiṇalābhīnaṃ. Sassatavādino pana ‘‘pubbantāparantā natthi, tena anantavā’’ti vadanti. Adhiccasamuppannikā ‘‘aparantena anantavā’’ti vadanti.

Antavāca anantavā cāti uddhamadho avaḍḍhitvā tiriyaṃ vaḍḍhitakasiṇānaṃ. Neva antavā na anantavāti amarāvikkhepikānaṃ.

Lokavādapaṭisaṃyuttadiṭṭhiniddesavaṇṇanā niṭṭhitā.

15-16. Bhavavibhavadiṭṭhiniddesavaṇṇanā

148. Bhavavibhavadiṭṭhīnaṃ yathāvuttadiṭṭhito visuṃ abhinivesābhāvato visuṃ niddesaṃ akatvā yathāvuttadiṭṭhīnaṃyeva vasena ‘‘olīyanaṃ atidhāvana’’nti ekekaṃ ākāraṃ niddisituṃ pucchaṃ akatvā ca olīyanābhiniveso bhavadiṭṭhi, atidhāvanābhiniveso vibhavadiṭṭhīti āha. Tattha ‘‘bhavanirodhāya dhamme desiyamāne cittaṃ na pakkhandatī’’ti (itivu. 49) vuttaolīyanābhiniveso, sassatasaññāya nibbānato saṅkocanābhinivesoti attho. ‘‘Bhaveneva kho paneke aṭṭīyamānā harāyamānā jigucchamānā vibhavaṃ abhinandantī’’ti vuttaatidhāvanābhiniveso, ucchedasaññāya nirodhagāminipaṭipadātikkamanābhinivesoti attho.

Idāni tāva bhavavibhavadiṭṭhiyo sabbadiṭṭhīsu yojetvā dassetuṃ assādadiṭṭhiyātiādimāha. Tattha yasmā assādadiṭṭhikā sassataṃ vā ucchedaṃ vā nissāya ‘‘natthi kāmesu doso’’ti gaṇhanti, tasmā pañcatiṃsākārāpi assādadiṭṭhiyo siyā bhavadiṭṭhiyo, siyā vibhavadiṭṭhiyoti vuttā. Tattha yasmā ekekāpi diṭṭhiyo sassataggāhavasena bhavadiṭṭhiyo bhaveyyuṃ, ucchedaggāhavasena vibhavadiṭṭhiyo bhaveyyunti attho. Attānudiṭṭhiyā rūpaṃ attato samanupassati, vedanaṃ… saññaṃ… saṅkhāre… viññāṇaṃ attato samanupassatīti pañcasu rūpādito attano anaññattā tesu ucchinnesu attā ucchinnoti gahaṇato pañca vibhavadiṭṭhiyoti vuttaṃ. Sesesu pañcadasasu ṭhānesu rūpādito attano aññattā tesu ucchinnesupi ‘‘attā sassatoti gahaṇato pannarasa bhavadiṭṭhiyoti vuttaṃ.

Micchādiṭṭhiyā ‘‘sabbāva tā vibhavadiṭṭhiyo’’ti ucchedavasena pavattattā antavānantavādiṭṭhīsu parittārammaṇaappamāṇārammaṇajhānalābhino dibbacakkhunā rūpadhātuyā cavitvā satte aññattha upapanne passitvā bhavadiṭṭhiṃ apassitvā vibhavadiṭṭhiṃ gaṇhanti. Tasmā tattha siyā bhavadiṭṭhiyo, siyāvibhavadiṭṭhiyoti vuttaṃ. Hoti ca na ca hotīti ettha hoti cāti bhavadiṭṭhi, na ca hotīti vibhavadiṭṭhi. Neva hoti na na hotīti ettha neva hotīti vibhavadiṭṭhi, na na hotīti bhavadiṭṭhi. Tasmā tattha ‘‘siyā’’ti vuttaṃ.

Pubbantānudiṭṭhiyā ekaccasassatikā sassatañca paññapenti, asassatañca paññapenti. Tasmā sā bhavadiṭṭhi ca vibhavadiṭṭhi ca hoti. Cattāro antānantikā antānantaṃ attānaṃ paññapenti . Tasmā sā attānudiṭṭhisadisā bhavadiṭṭhi ca vibhavadiṭṭhi ca. Cattāro amarāvikkhepikā bhavadiṭṭhiṃ vā vibhavadiṭṭhiṃ vā nissāya vācāvikkhepaṃ āpajjanti, avasesā pana bhavadiṭṭhiyova. Tasmā te te sandhāya ‘‘siyā’’ti vuttaṃ. Aparantānudiṭṭhiyā satta ucchedavādā vibhavadiṭṭhiyo, avasesā bhavadiṭṭhiyo. Tasmā te te sandhāya ‘‘siyā’’ti vuttaṃ. Saññojanikadiṭṭhiyā sabbadiṭṭhīnaṃ vasena ‘‘siyā’’ti vuttaṃ. Ahanti mānavinibandhāya diṭṭhiyā cakkhādīnaṃ ahanti gahitattā tesaṃ vināse attā vinaṭṭho hotīti sabbāva tā vibhavadiṭṭhiyoti vuttaṃ. Attānudiṭṭhiyo viya mamanti mānavinibandhāya diṭṭhiyā cakkhādito attano aññattā tesaṃ vināsepi attā na vinassatīti sabbāva tā bhavadiṭṭhiyoti vuttaṃ. Lokavādapaṭisaṃyuttāya diṭṭhiyā ‘‘sassato attā ca loko cā’’tiādinā (paṭi. ma. 1.147) nayena vuttattā bhavavibhavadiṭṭhi pākaṭāyeva. Ettāvatā assādadiṭṭhādikā vibhavadiṭṭhipariyosānā soḷasa diṭṭhiyo tīṇisatañca diṭṭhābhinivesā niddiṭṭhā honti. Attānudiṭṭhi ca sakkāyadiṭṭhi ca attavādapaṭisaññuttā diṭṭhi ca atthato ekā pariyāyena tividhā vuttā. Saññojanikā pana diṭṭhi avatthābhedena sabbāpi diṭṭhiyo honti.

Idāni sabbāva tā diṭṭhiyo assādadiṭṭhiyotiādi aññena pariyāyena yathāyogaṃ diṭṭhisaṃsandanā. Tattha sabbāva tā diṭṭhiyoti yathāvuttā anavasesā diṭṭhiyo. Diṭṭhirāgarattattā taṇhāssādanissitattā ca assādadiṭṭhiyo, attasinehānugatattā attānudiṭṭhiyo, viparītadassanattā micchādiṭṭhiyo, khandhavatthukattā sakkāyadiṭṭhiyo, ekekassa antassa gahitattā antaggāhikā diṭṭhiyo, anatthasaṃyojanikattā saññojanikā diṭṭhiyo, attavādena yuttattā attavādapaṭisaṃyuttādiṭṭhiyoti imā satta diṭṭhiyo sabbadiṭṭhisaṅgāhikā, sesā pana nava diṭṭhiyo na sabbadiṭṭhisaṅgāhikā.

Idāni vitthārato vuttā sabbāva tā diṭṭhiyo dvīsuyeva diṭṭhīsu saṅkhipitvā sattānaṃ diṭṭhidvayanissayaṃ dassento bhavañca diṭṭhintigāthamāha. Sabbāpi hi tā diṭṭhiyo bhavadiṭṭhī vā honti vibhavadiṭṭhī vā. Bhavañca diṭṭhiṃ vibhavañca diṭṭhinti ettha pana ca-saddo diṭṭhimeva samuccinoti, na nissayaṃ. Na hi eko bhavavibhavadiṭṭhidvayaṃ nissayati. Yathāha – ‘‘iti bhavadiṭṭhisannissitā vā sattā honti vibhavadiṭṭhisannissitā vā’’ti (paṭi. ma. 1.113). Takkikāti takkena vadantīti takkikā. Te hi diṭṭhigatikā sabhāvapaṭivedhapaññāya abhāvā kevalaṃ takkena vattanti. Yepi ca jhānalābhino abhiññālābhino vā diṭṭhiṃ gaṇhanti, tepi takketvā gahaṇato takkikā eva. Nissitāseti nissitāti attho. Ekameva padaṃ, ‘‘se’’ti nipātamattaṃ vā. Tesaṃ nirodhamhi na hatthi ñāṇanti diṭṭhinissayassa kāraṇavacanametaṃ. Sakkāyadiṭṭhinirodhe nibbāne yasmā tesaṃ ñāṇaṃ natthi, tasmā etaṃ diṭṭhidvayaṃ nissitāti attho. ‘‘Na hi atthi ñāṇa’’nti ettha hi-kāro kāraṇopadese nipāto. Yatthāyaṃ loko viparītasaññīti yattha sukhe nirodhamhi ayaṃ sadevako loko ‘‘dukkha’’miti viparītasaññī hoti, tasmiṃ nirodhamhi na hatthi ñāṇanti sambandho. Dukkhamiti viparītasaññitāya idaṃ suttaṃ –

‘‘Rūpā saddā rasā gandhā, phassā dhammā ca kevalā;

 

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app