Nội Dung Chính

2. Cūḷantaradukaṃ

7. Sappaccayadukaṃ

1. Paṭiccavāro

1-4. Paccayānulomādi

1. Sappaccayaṃ dhammaṃ paṭicca sappaccayo dhammo uppajjati hetupaccayā – sappaccayaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe… paṭisandhikkhaṇe…pe… khandhe paṭicca vatthu, vatthuṃ paṭicca khandhā, ekaṃ mahābhūtaṃ…pe… mahābhūte paṭicca cittasamuṭṭhānaṃ rūpaṃ kaṭattārūpaṃ upādārūpaṃ.

Sappaccayaṃ dhammaṃ paṭicca sappaccayo dhammo uppajjati ārammaṇapaccayā…pe… avigatapaccayā.

2. Hetuyā ekaṃ, ārammaṇe ekaṃ…pe… avigate ekaṃ.

Anulomaṃ.

3. Sappaccayaṃ dhammaṃ paṭicca sappaccayo dhammo uppajjati nahetupaccayā – ahetukaṃ sappaccayaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ, dve khandhe…pe… ahetukapaṭisandhikkhaṇe …pe… (yāva asaññasattā) vicikicchāsahagate uddhaccasahagate khandhe paṭicca vicikicchāsahagato uddhaccasahagato moho (saṃkhittaṃ).

4. Nahetuyā ekaṃ, naārammaṇe ekaṃ, naadhipatiyā ekaṃ…pe… novigate ekaṃ.

Paccanīyaṃ.

5. Hetupaccayā naārammaṇe ekaṃ, naadhipatiyā ekaṃ…pe… novigate ekaṃ.

Anulomapaccanīyaṃ.

6. Nahetupaccayā ārammaṇe ekaṃ anantare ekaṃ…pe… avigate ekaṃ.

Paccanīyānulomaṃ.

2. Sahajātavāro

(Sahajātavāro paṭiccavārasadiso.)

3. Paccayavāro

1. Paccayānulomaṃ

1. Vibhaṅgavāro

7. Sappaccayaṃ dhammaṃ paccayā sappaccayo dhammo uppajjati hetupaccayā – sappaccayaṃ ekaṃ khandhaṃ paccayā tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… paṭisandhikkhaṇe…pe… khandhe paccayā vatthu, vatthuṃ paccayā khandhā, ekaṃ mahābhūtaṃ…pe… vatthuṃ paccayā sappaccayā khandhā.

Sappaccayaṃ dhammaṃ paccayā sappaccayo dhammo uppajjati ārammaṇapaccayā (saṃkhittaṃ).

4-6. Nissaya-saṃsaṭṭha-sampayuttavāro

(Evaṃ paccayavāropi nissayavāropi saṃsaṭṭhavāropi sampayuttavāropi vitthāretabbo, sabbattha ekāyeva pañhā.)

7. Pañhāvāro

1. Paccayānulomaṃ

1. Vibhaṅgavāro

Hetupaccayo

8. Sappaccayo dhammo sappaccayassa dhammassa hetupaccayena paccayo – sappaccayā hetū sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo; paṭisandhikkhaṇe…pe….

Ārammaṇapaccayo

9. Sappaccayo dhammo sappaccayassa dhammassa ārammaṇapaccayena paccayo – dānaṃ datvā, sīlaṃ samādiyitvā, uposathakammaṃ katvā taṃ paccavekkhati, pubbe suciṇṇāni…pe… jhānā vuṭṭhahitvā…pe… ariyā maggā vuṭṭhahitvā maggaṃ paccavekkhanti, phalaṃ paccavekkhanti; pahīne kilese…pe… vikkhambhite kilese…pe… pubbe samudāciṇṇe kilese jānanti, cakkhuṃ…pe… vatthuṃ… sappaccaye khandhe aniccato…pe… domanassaṃ uppajjati; dibbena cakkhunā rūpaṃ passati, dibbāya sotadhātuyā saddaṃ suṇāti. Cetopariyañāṇena sappaccayacittasamaṅgissa cittaṃ jānāti, ākāsānañcāyatanaṃ viññāṇañcāyatanassa…pe… ākiñcaññāyatanaṃ nevasaññānāsaññāyatanassa…pe… rūpāyatanaṃ cakkhuviññāṇassa…pe… phoṭṭhabbāyatanaṃ kāyaviññāṇassa…pe… sappaccayā khandhā iddhividhañāṇassa, cetopariyañāṇassa, pubbenivāsānussatiñāṇassa, yathākammūpagañāṇassa, anāgataṃsañāṇassa, āvajjanāya ārammaṇapaccayena paccayo. (1)

Appaccayo dhammo sappaccayassa dhammassa ārammaṇapaccayena paccayo – ariyā nibbānaṃ paccavekkhanti; nibbānaṃ gotrabhussa, vodānassa, maggassa, phalassa, āvajjanāya ārammaṇapaccayena paccayo. (1)

Adhipatipaccayo

10. Sappaccayo dhammo sappaccayassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati. Ārammaṇādhipati – dānaṃ datvā sīlaṃ…pe… uposathakammaṃ katvā taṃ garuṃ katvā paccavekkhati, pubbe…pe… jhānā…pe… ariyā maggā vuṭṭhahitvā maggaṃ garuṃ katvā paccavekkhanti, phalaṃ garuṃ katvā…pe… cakkhuṃ…pe… vatthuṃ… sappaccaye khandhe garuṃ katvā assādeti abhinandati; taṃ garuṃ katvā rāgo uppajjati, diṭṭhi uppajjati. Sahajātādhipati – sappaccayādhipati sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo. (1)

Appaccayo dhammo sappaccayassa dhammassa adhipatipaccayena paccayo. Ārammaṇādhipati – ariyā nibbānaṃ garuṃ katvā paccavekkhanti; nibbānaṃ gotrabhussa, vodānassa, maggassa, phalassa adhipatipaccayena paccayo. (1)

Anantarapaccayādi

11. Sappaccayo dhammo sappaccayassa dhammassa anantarapaccayena paccayo…pe… upanissayapaccayena paccayo…pe… (dve pañhā upanissayamūlaṃ) purejātapaccayena paccayo…pe… avigatapaccayena paccayo (sabbattha ekāyeva pañhā).

1. Paccayānulomaṃ

2. Saṅkhyāvāro

Suddhaṃ

12. Hetuyā ekaṃ, ārammaṇe dve, adhipatiyā dve, anantare ekaṃ, samanantare ekaṃ, sahajāte ekaṃ, aññamaññe ekaṃ, nissaye ekaṃ, upanissaye dve, purejāte ekaṃ (sabbattha ekaṃ), avigate ekaṃ (evaṃ gaṇetabbaṃ).

Anulomaṃ.

Paccanīyuddhāro

13. Sappaccayo dhammo sappaccayassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… purejātapaccayena paccayo… pacchājātapaccayena paccayo… kammapaccayena paccayo… āhārapaccayena paccayo… indriyapaccayena paccayo. (1)

Appaccayo dhammo sappaccayassa dhammassa ārammaṇapaccayena paccayo… upanissayapaccayena paccayo. (1)

2. Paccayapaccanīyaṃ

2. Saṅkhyāvāro

14. Nahetuyā dve, naārammaṇe ekaṃ, naadhipatiyā dve, naanantare dve, nasamanantare dve…pe… naupanissaye dve, napurejāte dve…pe… novigate dve, noavigate dve (evaṃ gaṇetabbaṃ).

Paccanīyaṃ.

3. Paccayānulomapaccanīyaṃ

Hetudukaṃ

15. Hetupaccayā naārammaṇe ekaṃ, naadhipatiyā ekaṃ, naanantare ekaṃ, nasamanantare ekaṃ, naaññamaññe ekaṃ, naupanissaye ekaṃ…pe… nasampayutte ekaṃ, navippayutte ekaṃ, nonatthiyā ekaṃ, novigate ekaṃ (evaṃ gaṇetabbaṃ).

Anulomapaccanīyaṃ.

4. Paccayapaccanīyānulomaṃ

Nahetudukaṃ

16. Nahetupaccayā ārammaṇe dve, adhipatiyā dve, anantare ekaṃ…pe… upanissaye dve, purejāte ekaṃ…pe… avigate ekaṃ (evaṃ gaṇetabbaṃ).

Paccanīyānulomaṃ.

Sappaccayadukaṃ niṭṭhitaṃ.

8. Saṅkhatadukaṃ

1. Paṭiccavāro

Hetupaccayo

17. Saṅkhataṃ dhammaṃ paṭicca saṅkhato dhammo uppajjati hetupaccayā – saṅkhataṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… paṭisandhikkhaṇe…pe… khandhe paṭicca vatthu, vatthuṃ paṭicca khandhā; ekaṃ mahābhūtaṃ…pe… mahābhūte paṭicca cittasamuṭṭhānaṃ rūpaṃ kaṭattārūpaṃ upādārūpaṃ.

(Imaṃ dukaṃ yathā sappaccayadukaṃ, evaṃ gaṇetabbaṃ, ninnānākaraṇaṃ.)

Saṅkhatadukaṃ niṭṭhitaṃ.

9. Sanidassanadukaṃ

1. Paṭiccavāro

1. Paccayānulomaṃ

1. Vibhaṅgavāro

Hetupaccayo

18. Anidassanaṃ dhammaṃ paṭicca anidassano dhammo uppajjati hetupaccayā – anidassanaṃ ekaṃ khandhaṃ paṭicca tayo khandhā anidassanaṃ cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe… paṭisandhikkhaṇe anidassanaṃ ekaṃ khandhaṃ paṭicca tayo khandhā anidassanaṃ kaṭattā ca rūpaṃ…pe… dve khandhe…pe… khandhe paṭicca vatthu, vatthuṃ paṭicca khandhā; ekaṃ mahābhūtaṃ…pe… mahābhūte paṭicca anidassanaṃ cittasamuṭṭhānaṃ rūpaṃ kaṭattārūpaṃ upādārūpaṃ. (1)

Anidassanaṃ dhammaṃ paṭicca sanidassano dhammo uppajjati hetupaccayā – anidassane khandhe paṭicca sanidassanaṃ cittasamuṭṭhānaṃ rūpaṃ ; paṭisandhikkhaṇe…pe… mahābhūte paṭicca sanidassanaṃ cittasamuṭṭhānaṃ rūpaṃ kaṭattārūpaṃ upādārūpaṃ. (2)

Anidassanaṃ dhammaṃ paṭicca sanidassano ca anidassano ca dhammā uppajjanti hetupaccayā – anidassanaṃ ekaṃ khandhaṃ paṭicca tayo khandhā sanidassanañca anidassanañca cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe… paṭisandhikkhaṇe…pe… mahābhūte paṭicca sanidassanañca anidassanañca cittasamuṭṭhānañca rūpaṃ kaṭattārūpaṃ upādārūpaṃ. (3)

Ārammaṇapaccayo

19. Anidassanaṃ dhammaṃ paṭicca anidassano dhammo uppajjati ārammaṇapaccayā – anidassanaṃ ekaṃ khandhaṃ paṭicca tayo khandhā…pe… dve khandhe…pe… paṭisandhikkhaṇe…pe… vatthuṃ paṭicca khandhā. (1)

Adhipatipaccayo

20. Anidassanaṃ dhammaṃ paṭicca anidassano dhammo uppajjati adhipatipaccayā – anidassanaṃ ekaṃ khandhaṃ paṭicca tayo khandhā anidassanaṃ cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe… ekaṃ mahābhūtaṃ paṭicca tayo mahābhūtā…pe… dve mahābhūte…pe… mahābhūte paṭicca anidassanaṃ cittasamuṭṭhānaṃ rūpaṃ upādārūpaṃ. (1)

Anidassanaṃ dhammaṃ paṭicca sanidassano dhammo uppajjati adhipatipaccayā – anidassane khandhe paṭicca sanidassanaṃ cittasamuṭṭhānaṃ rūpaṃ, mahābhūte paṭicca sanidassanaṃ cittasamuṭṭhānaṃ rūpaṃ. (2)

Anidassanaṃ dhammaṃ paṭicca sanidassano ca anidassano ca dhammā uppajjanti adhipatipaccayā – anidassanaṃ ekaṃ khandhaṃ paṭicca tayo khandhā sanidassanañca anidassanañca cittasamuṭṭhānaṃ rūpaṃ…pe… dve khandhe…pe… mahābhūte paṭicca sanidassanañca anidassanañca cittasamuṭṭhānaṃ rūpaṃ upādārūpaṃ. (3) (Saṃkhittaṃ, sabbe kātabbā.)

1. Paccayānulomaṃ

2. Saṅkhyāvāro

Suddhaṃ

21. Hetuyā tīṇi, ārammaṇe ekaṃ, adhipatiyā tīṇi, anantare ekaṃ, samanantare ekaṃ, sahajāte tīṇi, aññamaññe ekaṃ, nissaye tīṇi, upanissaye ekaṃ, purejāte ekaṃ, āsevane ekaṃ, kamme tīṇi, vipāke tīṇi (sabbattha tīṇi), magge tīṇi, sampayutte ekaṃ, vippayutte tīṇi, atthiyā tīṇi, natthiyā ekaṃ, vigate ekaṃ, avigate tīṇi (evaṃ gaṇetabbaṃ).

Anulomaṃ.

2. Paccayapaccanīyaṃ

1. Vibhaṅgavāro

Nahetupaccayo

22. Anidassanaṃ dhammaṃ paṭicca anidassano dhammo uppajjati nahetupaccayā – ahetukaṃ anidassanaṃ ekaṃ khandhaṃ paṭicca tayo khandhā anidassanaṃ cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe… ahetukapaṭisandhikkhaṇe…pe… khandhe paṭicca vatthu, vatthuṃ paṭicca khandhā; ekaṃ mahābhūtaṃ…pe… mahābhūte paṭicca anidassanaṃ cittasamuṭṭhānaṃ rūpaṃ kaṭattārūpaṃ upādārūpaṃ… bāhiraṃ… āhārasamuṭṭhānaṃ… utusamuṭṭhānaṃ… asaññasattānaṃ…pe… vicikicchāsahagate uddhaccasahagate khandhe paṭicca vicikicchāsahagato uddhaccasahagato moho. (1)

Anidassanaṃ dhammaṃ paṭicca sanidassano dhammo uppajjati nahetupaccayā – ahetuke anidassane khandhe paṭicca sanidassanaṃ cittasamuṭṭhānaṃ rūpaṃ; paṭisandhikkhaṇe…pe… mahābhūte paṭicca sanidassanaṃ cittasamuṭṭhānaṃ rūpaṃ kaṭattārūpaṃ upādārūpaṃ… bāhire… āhārasamuṭṭhāne… utusamuṭṭhāne… asaññasattānaṃ mahābhūte paṭicca sanidassanaṃ kaṭattārūpaṃ upādārūpaṃ. (2)

Anidassanaṃ dhammaṃ paṭicca sanidassano ca anidassano ca dhammā uppajjanti nahetupaccayā – ahetukaṃ anidassanaṃ ekaṃ khandhaṃ paṭicca tayo khandhā sanidassanañca anidassanañca cittasamuṭṭhānaṃ rūpaṃ…pe… dve khandhe…pe… paṭisandhikkhaṇe…pe… mahābhūte paṭicca…pe… bāhire… āhārasamuṭṭhāne… utusamuṭṭhāne… asaññasattānaṃ mahābhūte paṭicca sanidassanañca anidassanañca kaṭattārūpaṃ, upādārūpaṃ. (3) (Evaṃ sabbe kātabbā.)

2. Paccayapaccanīyaṃ

2. Saṅkhyāvāro

Suddhaṃ

23. Nahetuyā tīṇi, naārammaṇe tīṇi, naadhipatiyā tīṇi, naanantare tīṇi, nasamanantare tīṇi, naaññamaññe tīṇi, naupanissaye tīṇi, napurejāte tīṇi, napacchājāte tīṇi, naāsevane tīṇi, nakamme tīṇi, navipāke tīṇi, naāhāre tīṇi, naindriye tīṇi, najhāne tīṇi, namagge tīṇi, nasampayutte tīṇi, navippayutte tīṇi, nonatthiyā tīṇi, novigate tīṇi (evaṃ gaṇetabbaṃ).

Paccanīyaṃ.

3. Paccayānulomapaccanīyaṃ

Hetudukaṃ

24. Hetupaccayā naārammaṇe tīṇi, naadhipatiyā tīṇi (sabbattha tīṇi), nakamme ekaṃ , navipāke tīṇi, nasampayutte tīṇi, navippayutte ekaṃ, nonatthiyā tīṇi, novigate tīṇi.

Anulomapaccanīyaṃ.

4. Paccayapaccanīyānulomaṃ

Nahetudukaṃ

25. Nahetupaccayā ārammaṇe ekaṃ, anantare ekaṃ, samanantare ekaṃ, sahajāte tīṇi, aññamaññe ekaṃ, nissaye tīṇi, upanissaye ekaṃ , purejāte ekaṃ, āsevane ekaṃ, kamme tīṇi…pe… jhāne tīṇi, magge ekaṃ, sampayutte ekaṃ, vippayutte tīṇi, atthiyā tīṇi, natthiyā ekaṃ, vigate ekaṃ, avigate tīṇi.

Paccanīyānulomaṃ.

2. Sahajātavāro

(Sahajātavāropi paṭiccavārasadiso.)

3. Paccayavāro

1. Paccayānulomaṃ

Hetupaccayo

26. Anidassanaṃ dhammaṃ paccayā anidassano dhammo uppajjati hetupaccayā – anidassanaṃ ekaṃ khandhaṃ paccayā tayo khandhā anidassanaṃ cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe… paṭisandhikkhaṇe…pe… khandhe paccayā vatthu, vatthuṃ paccayā khandhā; ekaṃ mahābhūtaṃ paccayā…pe… mahābhūte paccayā anidassanaṃ cittasamuṭṭhānaṃ rūpaṃ kaṭattārūpaṃ upādārūpaṃ, vatthuṃ paccayā anidassanā khandhā (itarepi dve pañhā kātabbā).

Ārammaṇapaccayo

27. Anidassanaṃ dhammaṃ paccayā anidassano dhammo uppajjati ārammaṇapaccayā – anidassanaṃ ekaṃ khandhaṃ…pe… dve khandhe…pe… paṭisandhikkhaṇe…pe… vatthuṃ paccayā khandhā, cakkhāyatanaṃ paccayā cakkhuviññāṇaṃ…pe… kāyāyatanaṃ paccayā kāyaviññāṇaṃ, vatthuṃ paccayā anidassanā khandhā (saṃkhittaṃ).

28. Hetuyā tīṇi, ārammaṇe ekaṃ, adhipatiyā tīṇi…pe… avigate tīṇi.

Anulomaṃ.

2. Paccayapaccanīyaṃ

Nahetupaccayo

29. Anidassanaṃ dhammaṃ paccayā anidassano dhammo uppajjati nahetupaccayā – ahetukaṃ anidassanaṃ ekaṃ khandhaṃ paccayā tayo khandhā anidassanaṃ cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe… ahetukapaṭisandhikkhaṇe…pe… (yāva asaññasattā) cakkhāyatanaṃ paccayā cakkhuviññāṇaṃ…pe… kāyāyatanaṃ paccayā kāyaviññāṇaṃ, vatthuṃ paccayā ahetukā anidassanā khandhā, vicikicchāsahagate uddhaccasahagate khandhe ca vatthuñca paccayā vicikicchāsahagato uddhaccasahagato moho (itarepi dve kātabbā. Saṃkhittaṃ).

30. Nahetuyā tīṇi, naārammaṇe tīṇi…pe… novigate tīṇi.

Paccanīyaṃ.

3. Paccayānulomapaccanīyaṃ

31. Hetupaccayā naārammaṇe tīṇi…pe… nakamme ekaṃ…pe… navippayutte ekaṃ, nonatthiyā tīṇi, novigate tīṇi.

Anulomapaccanīyaṃ.

4. Paccayapaccanīyānulomaṃ

32. Nahetupaccayā ārammaṇe ekaṃ…pe… magge ekaṃ…pe… avigate tīṇi.

Paccanīyānulomaṃ.

4. Nissayavāro

(Nissayavāropi evaṃ kātabbo.)

5. Saṃsaṭṭhavāro

1. Paccayānulomaṃ

33. Anidassanaṃ dhammaṃ saṃsaṭṭho anidassano dhammo uppajjati hetupaccayā – anidassanaṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā…pe… dve khandhe…pe… paṭisandhikkhaṇe…pe….

Anidassanaṃ dhammaṃ saṃsaṭṭho anidassano dhammo uppajjati ārammaṇapaccayā (evaṃ sabbaṃ sappaccayagaṇanāhi saddhiṃ kātabbaṃ).

6. Sampayuttavāro

(Sampayuttavāropi saṃsaṭṭhavārasadiso).

7. Pañhāvāro

1. Paccayānulomaṃ

1. Vibhaṅgavāro

Hetupaccayo

34. Anidassano dhammo anidassanassa dhammassa hetupaccayena paccayo – anidassanā hetū sampayuttakānaṃ khandhānaṃ anidassanānaṃ cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo; paṭisandhikkhaṇe…pe…. (1)

Anidassano dhammo sanidassanassa dhammassa hetupaccayena paccayo – anidassanā hetū sanidassanānaṃ cittasamuṭṭhānānaṃ rūpānaṃ hetupaccayena paccayo; paṭisandhikkhaṇe…pe…. (2)

Anidassano dhammo sanidassanassa ca anidassanassa ca dhammassa hetupaccayena paccayo – anidassanā hetū sampayuttakānaṃ khandhānaṃ sanidassanānañca anidassanānañca cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo; paṭisandhikkhaṇe…pe…. (3)

Ārammaṇapaccayo

35. Sanidassano dhammo anidassanassa dhammassa ārammaṇapaccayena paccayo – sanidassanaṃ rūpaṃ aniccato…pe… domanassaṃ uppajjati; dibbena cakkhunā rūpaṃ passati, rūpāyatanaṃ cakkhuviññāṇassa ārammaṇapaccayena paccayo; sanidassanā khandhā iddhividhañāṇassa, pubbenivāsānussatiñāṇassa, anāgataṃsañāṇassa, āvajjanāya ārammaṇapaccayena paccayo. (1)

Anidassano dhammo anidassanassa dhammassa ārammaṇapaccayena paccayo – dānaṃ datvā sīlaṃ…pe… uposathakammaṃ katvā taṃ paccavekkhati, pubbe suciṇṇāni paccavekkhati, jhānā vuṭṭhahitvā…pe… ariyā maggā vuṭṭhahitvā maggaṃ paccavekkhanti, phalaṃ paccavekkhanti, nibbānaṃ paccavekkhanti; nibbānaṃ gotrabhussa, vodānassa, maggassa, phalassa, āvajjanāya ārammaṇapaccayena paccayo; ariyā pahīne kilese paccavekkhanti, vikkhambhite kilese…pe… pubbe…pe… cakkhuṃ…pe… kāyaṃ… sadde…pe… vatthuṃ anidassane khandhe aniccato…pe… domanassaṃ uppajjati; dibbāya sotadhātuyā saddaṃ suṇāti, cetopariyañāṇena anidassanacittasamaṅgissa cittaṃ jānāti, ākāsānañcāyatanaṃ viññāṇañcāyatanassa…pe… ākiñcaññāyatanaṃ nevasaññānāsaññāyatanassa…pe… saddāyatanaṃ sotaviññāṇassa…pe… phoṭṭhabbāyatanaṃ kāyaviññāṇassa…pe… anidassanā khandhā iddhividhañāṇassa, cetopariyañāṇassa, pubbenivāsānussatiñāṇassa, yathākammūpagañāṇassa, anāgataṃsañāṇassa, āvajjanāya ārammaṇapaccayena paccayo. (1)

Adhipatipaccayo

36. Sanidassano dhammo anidassanassa dhammassa adhipatipaccayena paccayo. Ārammaṇādhipati – sanidassanaṃ rūpaṃ garuṃ katvā assādeti abhinandati, taṃ garuṃ katvā rāgo uppajjati, diṭṭhi uppajjati. (1)

Anidassano dhammo anidassanassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati. Ārammaṇādhipati – dānaṃ datvā sīlaṃ…pe… uposathakammaṃ katvā taṃ garuṃ katvā paccavekkhati, pubbe suciṇṇāni…pe… jhānā vuṭṭhahitvā…pe… ariyā maggā vuṭṭhahitvā maggaṃ garuṃ katvā paccavekkhanti, phalaṃ garuṃ katvā paccavekkhanti, nibbānaṃ garuṃ katvā paccavekkhanti; nibbānaṃ gotrabhussa, vodānassa, maggassa, phalassa adhipatipaccayena paccayo; cakkhuṃ…pe… vatthuṃ anidassane khandhe garuṃ katvā assādeti abhinandati, taṃ garuṃ katvā rāgo uppajjati, diṭṭhi uppajjati. Sahajātādhipati – anidassanādhipati sampayuttakānaṃ khandhānaṃ anidassanānaṃ cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo. (1)

Anidassano dhammo sanidassanassa dhammassa adhipatipaccayena paccayo. Sahajātādhipati – anidassanādhipati sanidassanānaṃ cittasamuṭṭhānānaṃ rūpānaṃ adhipatipaccayena paccayo. (2)

Anidassano dhammo sanidassanassa ca anidassanassa ca dhammassa adhipatipaccayena paccayo. Sahajātādhipati – anidassanādhipati sampayuttakānaṃ khandhānaṃ sanidassanānañca anidassanānañca cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo. (3)

Anantarapaccayo

37. Anidassano dhammo anidassanassa dhammassa anantarapaccayena paccayo – purimā purimā anidassanā khandhā pacchimānaṃ pacchimānaṃ anidassanānaṃ khandhānaṃ anantarapaccayena paccayo; anulomaṃ gotrabhussa…pe… gotrabhu maggassa…pe… nevasaññānāsaññāyatanaṃ phalasamāpattiyā anantarapaccayena paccayo. (1)

Samanantarapaccayādi

38. Anidassano dhammo anidassanassa dhammassa samanantarapaccayena paccayo… sahajātapaccayena paccayo… tīṇi… aññamaññapaccayena paccayo… ekaṃ… nissayapaccayena paccayo… tīṇi.

Upanissayapaccayo

39. Sanidassano dhammo anidassanassa dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – vaṇṇasampadaṃ patthayamāno dānaṃ…pe… sīlaṃ…pe… uposathakammaṃ karoti, vaṇṇasampadā saddhāya…pe… patthanāya… kāyikassa sukhassa, kāyikassa dukkhassa, maggassa, phalasamāpattiyā upanissayapaccayena paccayo. (1)

Anidassano dhammo anidassanassa dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – saddhaṃ upanissāya dānaṃ deti…pe… samāpattiṃ uppādeti, mānaṃ jappeti, diṭṭhiṃ gaṇhāti; sīlaṃ…pe… senāsanaṃ upanissāya dānaṃ deti…pe… saṅghaṃ bhindati; saddhā…pe… senāsanaṃ saddhāya…pe… phalasamāpattiyā upanissayapaccayena paccayo. (1)

Purejātapaccayo

40. Sanidassano dhammo anidassanassa dhammassa purejātapaccayena paccayo – sanidassanaṃ rūpaṃ aniccato…pe… domanassaṃ uppajjati; dibbena cakkhunā rūpaṃ passati, rūpāyatanaṃ cakkhuviññāṇassa purejātapaccayena paccayo. (1)

Anidassano dhammo anidassanassa dhammassa purejātapaccayena paccayo – ārammaṇapurejātaṃ, vatthupurejātaṃ. Ārammaṇapurejātaṃ – cakkhuṃ…pe… vatthuṃ aniccato…pe… domanassaṃ uppajjati, dibbāya sotadhātuyā saddaṃ suṇāti, saddāyatanaṃ sotaviññāṇassa…pe… phoṭṭhabbāyatanaṃ kāyaviññāṇassa purejātapaccayena paccayo. Vatthupurejātaṃ – cakkhāyatanaṃ cakkhuviññāṇassa…pe… kāyāyatanaṃ kāyaviññāṇassa…pe… vatthu anidassanānaṃ khandhānaṃ purejātapaccayena paccayo. (1)

Sanidassano ca anidassano ca dhammā anidassanassa dhammassa purejātapaccayena paccayo – ārammaṇapurejātaṃ, vatthupurejātaṃ. Rūpāyatanañca vatthu ca anidassanānaṃ khandhānaṃ purejātapaccayena paccayo; rūpāyatanañca cakkhāyatanañca cakkhuviññāṇassa purejātapaccayena paccayo. (1)

Pacchājātapaccayo

41. Anidassano dhammo anidassanassa dhammassa pacchājātapaccayena paccayo – pacchājātā anidassanā khandhā purejātassa imassa anidassanassa kāyassa pacchājātapaccayena paccayo. (1)

Anidassano dhammo sanidassanassa dhammassa pacchājātapaccayena paccayo – pacchājātā anidassanā khandhā purejātassa imassa sanidassanassa kāyassa pacchājātapaccayena paccayo. (2)

Anidassano dhammo sanidassanassa ca anidassanassa ca dhammassa pacchājātapaccayena paccayo – pacchājātā anidassanā khandhā purejātassa imassa sanidassanassa ca anidassanassa ca kāyassa pacchājātapaccayena paccayo. (3)

Āsevanapaccayo

42. Anidassano dhammo anidassanassa dhammassa āsevanapaccayena paccayo – purimā purimā anidassanā khandhā pacchimānaṃ pacchimānaṃ anidassanānaṃ khandhānaṃ…pe… anulomaṃ gotrabhussa… anulomaṃ vodānassa… gotrabhu maggassa… vodānaṃ maggassa āsevanapaccayena paccayo. (1)

Kammapaccayo

43. Anidassano dhammo anidassanassa dhammassa kammapaccayena paccayo – sahajātā, nānākkhaṇikā. Sahajātā – anidassanā cetanā sampayuttakānaṃ khandhānaṃ anidassanānañca cittasamuṭṭhānānaṃ rūpānaṃ kammapaccayena paccayo; paṭisandhikkhaṇe…pe…. Nānākkhaṇikā – anidassanā cetanā vipākānaṃ khandhānaṃ anidassanānañca kaṭattārūpānaṃ kammapaccayena paccayo. (1)

Anidassano dhammo sanidassanassa dhammassa kammapaccayena paccayo – sahajātā, nānākkhaṇikā (vitthāretabbaṃ). (2)

Anidassano dhammo sanidassanassa ca anidassanassa ca dhammassa kammapaccayena paccayo – sahajātā, nānākkhaṇikā (vitthāretabbaṃ). (3)

Vipākapaccayādi

44. Anidassano dhammo anidassanassa dhammassa vipākapaccayena paccayo… tīṇi… āhārapaccayena paccayo… tīṇi (tīsupi kabaḷīkāro āhāro kātabbo)… indriyapaccayena paccayo… tīṇi (tīsupi rūpajīvitindriyaṃ)… jhānapaccayena paccayo… tīṇi… maggapaccayena paccayo… tīṇi… sampayuttapaccayena paccayo… ekaṃ.

Vippayuttapaccayo

45. Anidassano dhammo anidassanassa dhammassa vippayuttapaccayena paccayo – sahajātaṃ, purejātaṃ, pacchājātaṃ. Sahajātā – anidassanā khandhā anidassanānaṃ cittasamuṭṭhānānaṃ rūpānaṃ vippayuttapaccayena paccayo; paṭisandhikkhaṇe anidassanā khandhā anidassanānaṃ kaṭattārūpānaṃ vippayuttapaccayena paccayo; khandhā vatthussa vippayuttapaccayena paccayo, vatthu khandhānaṃ vippayuttapaccayena paccayo . Purejātaṃ – cakkhāyatanaṃ cakkhuviññāṇassa…pe… kāyāyatanaṃ kāyaviññāṇassa…pe… vatthu anidassanānaṃ khandhānaṃ vippayuttapaccayena paccayo. Pacchājātā – anidassanā khandhā purejātassa imassa anidassanassa kāyassa vippayuttapaccayena paccayo. (1)

Anidassano dhammo sanidassanassa dhammassa vippayuttapaccayena paccayo – sahajātaṃ, pacchājātaṃ. Sahajātā – anidassanā khandhā sanidassanānaṃ cittasamuṭṭhānānaṃ rūpānaṃ vippayuttapaccayena paccayo; paṭisandhikkhaṇe…pe…. Pacchājātā – anidassanā khandhā purejātassa imassa sanidassanassa kāyassa vippayuttapaccayena paccayo. (2)

Anidassano dhammo sanidassanassa ca anidassanassa ca dhammassa vippayuttapaccayena paccayo – sahajātaṃ, pacchājātaṃ. Sahajātā – anidassanā khandhā sanidassanānañca anidassanānañca cittasamuṭṭhānānaṃ rūpānaṃ vippayuttapaccayena paccayo; paṭisandhikkhaṇe…pe…. Pacchājātā – anidassanā khandhā purejātassa imassa sanidassanassa ca anidassanassa ca kāyassa vippayuttapaccayena paccayo. (3)

Atthipaccayādi

46. Sanidassano dhammo anidassanassa dhammassa atthipaccayena paccayo – sanidassanaṃ rūpaṃ aniccato…pe… domanassaṃ uppajjati, dibbena cakkhunā rūpaṃ passati, rūpāyatanaṃ cakkhuviññāṇassa atthipaccayena paccayo. (1)

Anidassano dhammo anidassanassa dhammassa atthipaccayena paccayo – sahajātaṃ, purejātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ. Sahajāto – anidassano eko khandho tiṇṇannaṃ khandhānaṃ anidassanānañca cittasamuṭṭhānānaṃ rūpānaṃ atthipaccayena paccayo…pe… dve khandhe…pe… (saṃkhittaṃ. Yāva asaññasattā). Purejātaṃ – cakkhuṃ…pe… vatthuṃ aniccato…pe… domanassaṃ uppajjati, dibbāya sotadhātuyā saddaṃ suṇāti, saddāyatanaṃ sotaviññāṇassa…pe… phoṭṭhabbāyatanaṃ kāyaviññāṇassa…pe… cakkhāyatanaṃ cakkhuviññāṇassa…pe… kāyāyatanaṃ kāyaviññāṇassa…pe… vatthu anidassanānaṃ khandhānaṃ atthipaccayena paccayo. Pacchājātā – anidassanā khandhā purejātassa imassa anidassanassa kāyassa atthipaccayena paccayo; kabaḷīkāro āhāro imassa anidassanassa kāyassa atthipaccayena paccayo; rūpajīvitindriyaṃ anidassanānaṃ kaṭattārūpānaṃ atthipaccayena paccayo. (1)

Anidassano dhammo sanidassanassa dhammassa atthipaccayena paccayo – sahajātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ. Sahajātā – anidassanā khandhā sanidassanānaṃ cittasamuṭṭhānānaṃ rūpānaṃ atthipaccayena paccayo; paṭisandhikkhaṇe…pe… mahābhūtā sanidassanānaṃ cittasamuṭṭhānānaṃ rūpānaṃ kaṭattārūpānaṃ upādārūpānaṃ atthipaccayena paccayo…pe… bāhirā… āhārasamuṭṭhānā… utusamuṭṭhānā… asaññasattānaṃ mahābhūtā sanidassanānaṃ kaṭattārūpānaṃ, upādārūpānaṃ atthipaccayena paccayo. Pacchājātā – anidassanā khandhā purejātassa imassa sanidassanassa kāyassa atthipaccayena paccayo; kabaḷīkāro āhāro imassa sanidassanassa kāyassa atthipaccayena paccayo; rūpajīvitindriyaṃ sanidassanānaṃ kaṭattārūpānaṃ atthipaccayena paccayo. (2)

Anidassano dhammo sanidassanassa ca anidassanassa ca dhammassa atthipaccayena paccayo – sahajātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ. Sahajāto – anidassano eko khandho tiṇṇannaṃ khandhānaṃ sanidassanānañca anidassanānañca cittasamuṭṭhānānaṃ rūpānaṃ atthipaccayena paccayo…pe… dve khandhā…pe… paṭisandhikkhaṇe…pe… mahābhūtā sanidassanānañca anidassanānañca cittasamuṭṭhānānaṃ rūpānaṃ, kaṭattārūpānaṃ, upādārūpānaṃ atthipaccayena paccayo; bāhirā… āhārasamuṭṭhānā… utusamuṭṭhānā… asaññasattānaṃ mahābhūtā sanidassanānañca anidassanānañca kaṭattārūpānaṃ upādārūpānaṃ atthipaccayena paccayo. (3)

47. Sanidassano ca anidassano ca dhammā anidassanassa dhammassa atthipaccayena paccayo. Purejātaṃ – rūpāyatanañca vatthu ca anidassanānaṃ khandhānaṃ atthipaccayena paccayo; rūpāyatanañca cakkhāyatanañca cakkhuviññāṇassa atthipaccayena paccayo.

Natthipaccayena paccayo… vigatapaccayena paccayo… avigatapaccayena paccayo.

1. Paccayānulomaṃ

2. Saṅkhyāvāro

Suddhaṃ

48. Hetuyā tīṇi, ārammaṇe dve, adhipatiyā cattāri, anantare ekaṃ, samanantare ekaṃ , sahajāte tīṇi, aññamaññe ekaṃ, nissaye tīṇi, upanissaye dve, purejāte tīṇi, pacchājāte tīṇi, āsevane ekaṃ, kamme tīṇi, vipāke tīṇi, āhāre tīṇi, indriye tīṇi, jhāne tīṇi, magge tīṇi, sampayutte ekaṃ, vippayutte tīṇi, atthiyā pañca, natthiyā ekaṃ, vigate ekaṃ, avigate pañca (evaṃ gaṇetabbaṃ).

Anulomaṃ.

Paccanīyuddhāro

49. Sanidassano dhammo anidassanassa dhammassa ārammaṇapaccayena paccayo… upanissayapaccayena paccayo. (1)

Anidassano dhammo anidassanassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… purejātapaccayena paccayo… pacchājātapaccayena paccayo… kammapaccayena paccayo… āhārapaccayena paccayo… indriyapaccayena paccayo. (1)

Anidassano dhammo sanidassanassa dhammassa sahajātapaccayena paccayo… pacchājātapaccayena paccayo… kammapaccayena paccayo… āhārapaccayena paccayo… indriyapaccayena paccayo. (2)

Anidassano dhammo sanidassanassa ca anidassanassa ca dhammassa sahajātapaccayena paccayo… pacchājātapaccayena paccayo… kammapaccayena paccayo… āhārapaccayena paccayo… indriyapaccayena paccayo. (3)

Sanidassano ca anidassano ca dhammā anidassanassa dhammassa purejātapaccayena paccayo. (1)

2. Paccayapaccanīyaṃ

2. Saṅkhyāvāro

Suddhaṃ

50. Nahetuyā pañca, naārammaṇe cattāri, naadhipatiyā pañca, naanantare pañca, nasamanantare pañca, nasahajāte pañca, naaññamaññe pañca, nanissaye cattāri, naupanissaye pañca, napurejāte cattāri, napacchājāte pañca (sabbattha pañca), nasampayutte pañca, navippayutte cattāri, noatthiyā cattāri, nonatthiyā pañca, novigate pañca, noavigate cattāri.

Paccanīyaṃ.

3. Paccayānulomapaccanīyaṃ

Hetudukaṃ

51. Hetupaccayā naārammaṇe tīṇi, naadhipatiyā tīṇi, naanantare tīṇi, nasamanantare tīṇi, naaññamaññe tīṇi, naupanissaye tīṇi…pe… nasampayutte tīṇi, navippayutte ekaṃ, nonatthiyā tīṇi, novigate tīṇi.

Anulomapaccanīyaṃ.

4. Paccayapaccanīyānulomaṃ

Nahetudukaṃ

52. Nahetupaccayā ārammaṇe dve, adhipatiyā cattāri, anantare ekaṃ, samanantare ekaṃ, sahajāte tīṇi, aññamaññe ekaṃ, nissaye tīṇi, upanissaye dve, purejāte tīṇi, pacchājāte tīṇi, āsevane ekaṃ, kamme tīṇi…pe… magge tīṇi, sampayutte ekaṃ, vippayutte tīṇi, atthiyā pañca, natthiyā ekaṃ, vigate ekaṃ, avigate pañca.

Paccanīyānulomaṃ.

Sanidassanadukaṃ niṭṭhitaṃ.

10. Sappaṭighadukaṃ

1. Paṭiccavāro

1. Paccayānulomaṃ

1. Vibhaṅgavāro

Hetupaccayo

53. Sappaṭighaṃ dhammaṃ paṭicca sappaṭigho dhammo uppajjati hetupaccayā – sappaṭighaṃ ekaṃ mahābhūtaṃ paṭicca dve mahābhūtā, dve mahābhūte paṭicca ekaṃ mahābhūtaṃ , sappaṭighe mahābhūte paṭicca sappaṭighaṃ cittasamuṭṭhānaṃ rūpaṃ, kaṭattārūpaṃ, upādārūpaṃ, phoṭṭhabbāyatanaṃ paṭicca cakkhāyatanaṃ…pe… rasāyatanaṃ. (1)

Sappaṭighaṃ dhammaṃ paṭicca appaṭigho dhammo uppajjati hetupaccayā – sappaṭighe mahābhūte paṭicca āpodhātu, sappaṭighe mahābhūte paṭicca appaṭighaṃ cittasamuṭṭhānaṃ rūpaṃ, kaṭattārūpaṃ, upādārūpaṃ, phoṭṭhabbāyatanaṃ paṭicca āpodhātu itthindriyaṃ…pe… kabaḷīkāro āhāro. (2)

Sappaṭighaṃ dhammaṃ paṭicca sappaṭigho ca appaṭigho ca dhammā uppajjanti hetupaccayā – sappaṭighaṃ ekaṃ mahābhūtaṃ paṭicca dve mahābhūtā āpodhātu ca, dve mahābhūte…pe… sappaṭighe mahābhūte paṭicca sappaṭighañca appaṭighañca cittasamuṭṭhānaṃ rūpaṃ, kaṭattārūpaṃ, upādārūpaṃ, phoṭṭhabbāyatanaṃ paṭicca cakkhāyatanaṃ…pe… rasāyatanaṃ āpodhātu itthindriyaṃ…pe… kabaḷīkāro āhāro. (3)

54. Appaṭighaṃ dhammaṃ paṭicca appaṭigho dhammo uppajjati hetupaccayā – appaṭighaṃ ekaṃ khandhaṃ paṭicca tayo khandhā appaṭighaṃ cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe… paṭisandhikkhaṇe…pe… khandhe paṭicca vatthu, vatthuṃ paṭicca khandhā , āpodhātuṃ paṭicca appaṭighaṃ cittasamuṭṭhānaṃ rūpaṃ, kaṭattārūpaṃ, upādārūpaṃ, āpodhātuṃ paṭicca itthindriyaṃ…pe… kabaḷīkāro āhāro. (1)

Appaṭighaṃ dhammaṃ paṭicca sappaṭigho dhammo uppajjati hetupaccayā – appaṭighe khandhe paṭicca sappaṭighaṃ cittasamuṭṭhānaṃ rūpaṃ; paṭisandhikkhaṇe…pe… āpodhātuṃ paṭicca sappaṭighā mahābhūtā, āpodhātuṃ paṭicca sappaṭighaṃ cittasamuṭṭhānaṃ rūpaṃ, kaṭattārūpaṃ, upādārūpaṃ, āpodhātuṃ paṭicca cakkhāyatanaṃ…pe… phoṭṭhabbāyatanaṃ. (2)

Appaṭighaṃ dhammaṃ paṭicca sappaṭigho ca appaṭigho ca dhammā uppajjanti hetupaccayā – appaṭighaṃ ekaṃ khandhaṃ paṭicca tayo khandhā sappaṭighañca appaṭighañca cittasamuṭṭhānaṃ rūpaṃ…pe… dve khandhe…pe… paṭisandhikkhaṇe…pe… āpodhātuṃ paṭicca sappaṭighañca appaṭighañca cittasamuṭṭhānaṃ rūpaṃ, kaṭattārūpaṃ, upādārūpaṃ, āpodhātuṃ paṭicca cakkhāyatanaṃ…pe… phoṭṭhabbāyatanaṃ, itthindriyaṃ…pe… kabaḷīkāro āhāro. (3)

55. Sappaṭighañca appaṭighañca dhammaṃ paṭicca sappaṭigho dhammo uppajjati hetupaccayā – appaṭighe khandhe ca mahābhūte ca paṭicca sappaṭighaṃ cittasamuṭṭhānaṃ rūpaṃ; paṭisandhikkhaṇe…pe… sappaṭighaṃ ekaṃ mahābhūtañca āpodhātuñca paṭicca dve mahābhūtā…pe… sappaṭighe mahābhūte ca āpodhātuñca paṭicca sappaṭighaṃ cittasamuṭṭhānaṃ rūpaṃ, kaṭattārūpaṃ, upādārūpaṃ, phoṭṭhabbāyatanañca āpodhātuñca paṭicca cakkhāyatanaṃ…pe…. (1)

Sappaṭighañca appaṭighañca dhammaṃ paṭicca appaṭigho dhammo uppajjati hetupaccayā – appaṭighe khandhe ca mahābhūte ca paṭicca appaṭighaṃ cittasamuṭṭhānaṃ rūpaṃ; paṭisandhikkhaṇe appaṭighe khandhe ca mahābhūte ca paṭicca appaṭighaṃ kaṭattārūpaṃ, phoṭṭhabbāyatanañca āpodhātuñca paṭicca appaṭighaṃ cittasamuṭṭhānaṃ rūpaṃ, kaṭattārūpaṃ, upādārūpaṃ, phoṭṭhabbāyatanañca āpodhātuñca paṭicca itthindriyaṃ…pe… kabaḷīkāro āhāro. (2)

Sappaṭighañca appaṭighañca dhammaṃ paṭicca sappaṭigho ca appaṭigho ca dhammā uppajjanti hetupaccayā – appaṭighe khandhe ca mahābhūte ca paṭicca sappaṭighañca appaṭighañca cittasamuṭṭhānaṃ rūpaṃ; paṭisandhikkhaṇe…pe… appaṭighe khandhe ca mahābhūte ca paṭicca sappaṭighañca appaṭighañca kaṭattārūpaṃ, phoṭṭhabbāyatanañca āpodhātuñca paṭicca sappaṭighañca appaṭighañca cittasamuṭṭhānaṃ rūpaṃ, kaṭattārūpaṃ, upādārūpaṃ, phoṭṭhabbāyatanañca āpodhātuñca paṭicca cakkhāyatanaṃ…pe… rasāyatanaṃ, itthindriyaṃ…pe… kabaḷīkāro āhāro. (3)

Ārammaṇapaccayo

56. Appaṭighaṃ dhammaṃ paṭicca appaṭigho dhammo uppajjati ārammaṇapaccayā – appaṭighaṃ ekaṃ khandhaṃ paṭicca tayo khandhā…pe… dve khandhe…pe… paṭisandhikkhaṇe…pe… vatthuṃ paṭicca khandhā.

Adhipatipaccayādi

57. Sappaṭighaṃ dhammaṃ paṭicca appaṭigho dhammo uppajjati adhipatipaccayā (paṭisandhi vajjetabbā, kaṭattārūpā ca)… anantarapaccayā… samanantarapaccayā… sahajātapaccayā (sabbe mahābhūtā kātabbā)… aññamaññapaccayā – sappaṭighaṃ ekaṃ mahābhūtaṃ paṭicca dve mahābhūtā, dve mahābhūte…pe…. (1)

Sappaṭighaṃ dhammaṃ paṭicca appaṭigho dhammo uppajjati aññamaññapaccayā – sappaṭighe mahābhūte paṭicca āpodhātu…pe…. (2)

Sappaṭighaṃ dhammaṃ paṭicca sappaṭigho ca appaṭigho ca dhammā uppajjanti aññamaññapaccayā – sappaṭighaṃ ekaṃ mahābhūtaṃ paṭicca dve mahābhūtā āpodhātu ca, dve mahābhūte…pe…. (3)

58. Appaṭighaṃ dhammaṃ paṭicca appaṭigho dhammo uppajjati aññamaññapaccayā – appaṭighaṃ ekaṃ khandhaṃ paṭicca tayo khandhā…pe… dve khandhe…pe… paṭisandhikkhaṇe…pe… khandhe paṭicca vatthu, vatthuṃ paṭicca khandhā. (1)

Appaṭighaṃ dhammaṃ paṭicca sappaṭigho dhammo uppajjati aññamaññapaccayā – āpodhātuṃ paṭicca sappaṭighā mahābhūtā (ime ajjhattikabāhirā mahābhūtā kātabbā). (2)

Sappaṭighañca appaṭighañca dhammaṃ paṭicca sappaṭigho dhammo uppajjati aññamaññapaccayā – sappaṭighaṃ ekaṃ mahābhūtañca āpodhātuñca paṭicca dve mahābhūtā…pe… nissayapaccayā…pe… avigatapaccayā.

1. Paccayānulomaṃ

2. Saṅkhyāvāro

Suddhaṃ

59. Hetuyā nava, ārammaṇe ekaṃ, adhipatiyā nava, anantare ekaṃ, samanantare ekaṃ, sahajāte nava, aññamaññe cha, nissaye nava, upanissaye ekaṃ, purejāte ekaṃ, āsevane ekaṃ, kamme nava, vipāke nava, āhāre nava, indriye nava, jhāne nava, magge nava, sampayutte ekaṃ, vippayutte nava, atthiyā nava, natthiyā ekaṃ, vigate ekaṃ, avigate nava.

Anulomaṃ.

2. Paccayapaccanīyaṃ

1. Vibhaṅgavāro

Nahetupaccayo

60. Sappaṭighaṃ dhammaṃ paṭicca sappaṭigho dhammo uppajjati nahetupaccayā… tīṇi.

Appaṭighaṃ dhammaṃ paṭicca appaṭigho dhammo uppajjati nahetupaccayā – ahetukaṃ appaṭighaṃ ekaṃ khandhaṃ paṭicca tayo khandhā appaṭighaṃ cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe… ahetukapaṭisandhikkhaṇe…pe… khandhe paṭicca vatthu, vatthuṃ paṭicca khandhā, āpodhātuṃ paṭicca appaṭighaṃ cittasamuṭṭhānaṃ rūpaṃ, kaṭattārūpaṃ, upādārūpaṃ, āpodhātuṃ paṭicca itthindriyaṃ…pe… kabaḷīkāro āhāro… bāhiraṃ… āhārasamuṭṭhānaṃ… utusamuṭṭhānaṃ… asaññasattānaṃ… āpodhātuṃ paṭicca appaṭighaṃ kaṭattārūpaṃ upādārūpaṃ; vicikicchāsahagate uddhaccasahagate khandhe paṭicca vicikicchāsahagato uddhaccasahagato moho. (1)

(Appaṭighamūlakaṃ itarepi dve pañhā kātabbā. Ghaṭanepi tīṇi pañhā kātabbā. Ajjhattikā bāhirā mahābhūtā sabbe jānitvā kātabbā.)

Naārammaṇapaccayādi

61. Sappaṭighaṃ dhammaṃ paṭicca sappaṭigho dhammo uppajjati naārammaṇapaccayā (sabbaṃ saṃkhittaṃ)… novigatapaccayā.

2. Paccayapaccanīyaṃ

2. Saṅkhyāvāro

Suddhaṃ

62. Nahetuyā nava, naārammaṇe nava, naadhipatiyā nava, naanantare nava, nasamanantare nava, naaññamaññe nava, naupanissaye nava, napurejāte nava, napacchājāte nava, naāsevane nava, nakamme nava, navipāke nava, naāhāre nava, naindriye nava, najhāne nava, namagge nava, nasampayutte nava, navippayutte nava, nonatthiyā nava, novigate nava.

Paccanīyaṃ.

3. Paccayānulomapaccanīyaṃ

Hetudukaṃ

63. Hetupaccayā naārammaṇe nava, naadhipatiyā nava, naanantare nava, nasamanantare nava, naaññamaññe nava, naupanissaye nava, napurejāte nava, napacchājāte nava, naāsevane nava, nakamme ekaṃ, navipāke nava, nasampayutte nava, navippayutte ekaṃ, nonatthiyā nava, novigate nava.

Anulomapaccanīyaṃ.

4. Paccayapaccanīyānulomaṃ

Nahetudukaṃ

64. Nahetupaccayā ārammaṇe ekaṃ, anantare ekaṃ, samanantare ekaṃ, sahajāte nava, aññamaññe cha, nissaye nava, upanissaye ekaṃ, purejāte ekaṃ, āsevane ekaṃ, kamme nava…pe… magge ekaṃ, sampayutte ekaṃ, vippayutte nava, atthiyā nava, natthiyā ekaṃ, vigate ekaṃ, avigate nava.

Paccanīyānulomaṃ.

2. Sahajātavāro

(Sahajātavāropi paṭiccavārasadiso.)

3. Paccayavāro

1. Paccayānulomaṃ

1. Vibhaṅgavāro

Hetupaccayo

65. Sappaṭighaṃ dhammaṃ paccayā sappaṭigho dhammo uppajjati hetupaccayā… tīṇi.

Appaṭighaṃ dhammaṃ paccayā appaṭigho dhammo uppajjati hetupaccayā – appaṭighaṃ ekaṃ khandhaṃ paccayā tayo khandhā appaṭighaṃ cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe… paṭisandhikkhaṇe …pe… āpodhātuṃ paccayā appaṭighaṃ cittasamuṭṭhānaṃ rūpaṃ, kaṭattārūpaṃ, upādārūpaṃ, āpodhātuṃ paccayā itthindriyaṃ…pe… kabaḷīkāro āhāro, vatthuṃ paccayā appaṭighā khandhā. (1)

(Avasesā pañca pañhā paṭiccavārasadisā.)

Ārammaṇapaccayādi

66. Sappaṭighaṃ dhammaṃ paccayā appaṭigho dhammo uppajjati ārammaṇapaccayā – cakkhāyatanaṃ paccayā cakkhuviññāṇaṃ…pe… kāyāyatanaṃ paccayā kāyaviññāṇaṃ. (1)

Appaṭighaṃ dhammaṃ paccayā appaṭigho dhammo uppajjati ārammaṇapaccayā – appaṭighaṃ ekaṃ khandhaṃ paccayā tayo khandhā…pe… dve khandhe…pe… paṭisandhikkhaṇe…pe… vatthuṃ paccayā appaṭighā khandhā. (1)

Sappaṭighañca appaṭighañca dhammaṃ paccayā appaṭigho dhammo uppajjati ārammaṇapaccayā – cakkhuviññāṇasahagataṃ ekaṃ khandhañca cakkhāyatanañca paccayā tayo khandhā…pe… kāyaviññāṇasahagataṃ ekaṃ khandhañca kāyāyatanañca paccayā tayo khandhā…pe… adhipatipaccayā… (saṃkhittaṃ) avigatapaccayā.

1. Paccayānulomaṃ

2. Saṅkhyāvāro

Suddhaṃ

67. Hetuyā nava, ārammaṇe tīṇi, adhipatiyā nava, anantare tīṇi, samanantare tīṇi, sahajāte nava, aññamaññe cha, nissaye nava, upanissaye tīṇi, purejāte tīṇi, āsevane ekaṃ, kamme nava…pe… avigate nava (evaṃ paccanīyagaṇanāpi kātabbā).

4. Nissayavāro

(Nissayavāropi paccayavārasadiso.)

5. Saṃsaṭṭhavāro

(Saṃsaṭṭhavārepi sabbattha ekaṃ, saṃkhittaṃ . Avigatapaccayā, ekāyeva pañhā. Dvepi vārā kātabbā.)

7. Pañhāvāro

1. Paccayānulomaṃ

1. Vibhaṅgavāro

Hetupaccayo

68. Appaṭigho dhammo appaṭighassa dhammassa hetupaccayena paccayo – appaṭighā hetū sampayuttakānaṃ khandhānaṃ appaṭighānañca cittasamuṭṭhānānaṃ rūpānaṃ hetupaccayena paccayo; paṭisandhikkhaṇe…pe…. (1)

Appaṭigho dhammo sappaṭighassa dhammassa hetupaccayena paccayo – appaṭighā hetū sappaṭighānaṃ cittasamuṭṭhānānaṃ rūpānaṃ hetupaccayena paccayo; paṭisandhikkhaṇe…pe…. (2)

Appaṭigho dhammo sappaṭighassa ca appaṭighassa ca dhammassa hetupaccayena paccayo – appaṭighā hetū sampayuttakānaṃ khandhānaṃ sappaṭighānañca appaṭighānañca cittasamuṭṭhānānaṃ rūpānaṃ hetupaccayena paccayo; paṭisandhikkhaṇe…pe…. (3)

Ārammaṇapaccayo

69. Sappaṭigho dhammo appaṭighassa dhammassa ārammaṇapaccayena paccayo – cakkhuṃ…pe… phoṭṭhabbe aniccato…pe… domanassaṃ uppajjati; dibbena cakkhunā rūpaṃ passati, dibbāya sotadhātuyā saddaṃ suṇāti. Rūpāyatanaṃ cakkhuviññāṇassa…pe… phoṭṭhabbāyatanaṃ kāyaviññāṇassa…pe… sappaṭighā khandhā iddhividhañāṇassa, pubbenivāsānussatiñāṇassa, anāgataṃsañāṇassa, āvajjanāya ārammaṇapaccayena paccayo. (1)

Appaṭigho dhammo appaṭighassa dhammassa ārammaṇapaccayena paccayo – dānaṃ…pe… sīlaṃ…pe… uposathakammaṃ katvā taṃ paccavekkhati, pubbe suciṇṇāni paccavekkhati, jhānā vuṭṭhahitvā jhānaṃ paccavekkhati, ariyā maggā vuṭṭhahitvā maggaṃ paccavekkhanti, phalaṃ paccavekkhanti, nibbānaṃ paccavekkhanti; nibbānaṃ gotrabhussa, vodānassa, maggassa, phalassa, āvajjanāya ārammaṇapaccayena paccayo; ariyā pahīne kilese paccavekkhanti, vikkhambhite kilese paccavekkhanti, pubbe samudāciṇṇe kilese jānanti; vatthuṃ…pe… itthindriyaṃ… purisindriyaṃ… jīvitindriyaṃ… āpodhātuṃ, kabaḷīkāraṃ āhāraṃ aniccato…pe… domanassaṃ uppajjati; cetopariyañāṇena appaṭighacittasamaṅgissa cittaṃ jānāti, ākāsānañcāyatanaṃ viññāṇañcāyatanassa…pe… ākiñcaññāyatanaṃ nevasaññānāsaññāyatanassa…pe… appaṭighā khandhā iddhividhañāṇassa, cetopariyañāṇassa, pubbenivāsānussatiñāṇassa yathākammūpagañāṇassa, anāgataṃsañāṇassa, āvajjanāya ārammaṇapaccayena paccayo. (1)

Adhipatipaccayo

70. Sappaṭigho dhammo appaṭighassa dhammassa adhipatipaccayena paccayo. Ārammaṇādhipati – cakkhuṃ…pe… phoṭṭhabbe garuṃ katvā assādeti abhinandati, taṃ garuṃ katvā rāgo uppajjati, diṭṭhi uppajjati. (1)

Appaṭigho dhammo appaṭighassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati. Ārammaṇādhipati – dānaṃ…pe… sīlaṃ…pe… uposathakammaṃ katvā taṃ garuṃ katvā paccavekkhati, pubbe suciṇṇāni garuṃ katvā paccavekkhati, jhānā vuṭṭhahitvā jhānaṃ garuṃ katvā paccavekkhati, ariyā maggā vuṭṭhahitvā maggaṃ garuṃ katvā paccavekkhanti, phalaṃ garuṃ katvā paccavekkhanti, nibbānaṃ garuṃ katvā paccavekkhanti; nibbānaṃ gotrabhussa, vodānassa, maggassa, phalassa adhipatipaccayena paccayo; vatthuṃ…pe… itthindriyaṃ… purisindriyaṃ… jīvitindriyaṃ… āpodhātuṃ, kabaḷīkāraṃ āhāraṃ garuṃ katvā assādeti abhinandati, taṃ garuṃ katvā rāgo uppajjati, diṭṭhi uppajjati. Sahajātādhipati – appaṭighādhipati sampayuttakānaṃ khandhānaṃ appaṭighānañca cittasamuṭṭhānānaṃ rūpānaṃ adhipatipaccayena paccayo. (1)

Appaṭigho dhammo sappaṭighassa dhammassa adhipatipaccayena paccayo. Sahajātādhipati – appaṭighādhipati sappaṭighānaṃ cittasamuṭṭhānānaṃ rūpānaṃ adhipatipaccayena paccayo. (1)

Appaṭigho dhammo sappaṭighassa ca appaṭighassa ca dhammassa adhipatipaccayena paccayo. Sahajātādhipati – appaṭighādhipati sampayuttakānaṃ khandhānaṃ sappaṭighānañca appaṭighānañca cittasamuṭṭhānānaṃ rūpānaṃ adhipatipaccayena paccayo. (3)

Anantarapaccayo

71. Appaṭigho dhammo appaṭighassa dhammassa anantarapaccayena paccayo – purimā purimā appaṭighā khandhā…pe… phalasamāpattiyā anantarapaccayena paccayo.

Samanantarapaccayo

72. Appaṭigho dhammo appaṭighassa dhammassa samanantarapaccayena paccayo…pe….

Sahajātapaccayādi

73. Sappaṭigho dhammo sappaṭighassa dhammassa sahajātapaccayena paccayo… nava… aññamaññapaccayena paccayo… cha… nissayapaccayena paccayo… nava.

Upanissayapaccayo

74. Sappaṭigho dhammo appaṭighassa dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – utuṃ, senāsanaṃ upanissāya dānaṃ deti…pe… saṅghaṃ bhindati; utu, senāsanaṃ saddhāya…pe… phalasamāpattiyā upanissayapaccayena paccayo. (1)

Appaṭigho dhammo appaṭighassa dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayoanantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – saddhaṃ upanissāya dānaṃ deti…pe… diṭṭhiṃ gaṇhāti; sīlaṃ…pe… kāyikaṃ sukhaṃ, kāyikaṃ dukkhaṃ, bhojanaṃ upanissāya dānaṃ deti…pe… saṅghaṃ bhindati; saddhā…pe… bhojanaṃ saddhāya…pe… phalasamāpattiyā upanissayapaccayena paccayo. (1)

Purejātapaccayo

75. Sappaṭigho dhammo appaṭighassa dhammassa purejātapaccayena paccayo – ārammaṇapurejātaṃ, vatthupurejātaṃ. Ārammaṇapurejātaṃ – cakkhuṃ…pe… phoṭṭhabbe aniccato…pe… domanassaṃ uppajjati; dibbena cakkhunā rūpaṃ passati, dibbāya sotadhātuyā saddaṃ suṇāti, rūpāyatanaṃ cakkhuviññāṇassa…pe… phoṭṭhabbāyatanaṃ kāyaviññāṇassa purejātapaccayena paccayo. Vatthupurejātaṃ – cakkhāyatanaṃ cakkhuviññāṇassa…pe… kāyāyatanaṃ kāyaviññāṇassa purejātapaccayena paccayo. (1)

Appaṭigho dhammo appaṭighassa dhammassa purejātapaccayena paccayo – ārammaṇapurejātaṃ, vatthupurejātaṃ. Ārammaṇapurejātaṃ – vatthuṃ…pe… itthindriyaṃ, purisindriyaṃ , jīvitindriyaṃ, āpodhātuṃ, kabaḷīkāraṃ āhāraṃ aniccato …pe… domanassaṃ uppajjati. Vatthupurejātaṃ – vatthu appaṭighānaṃ khandhānaṃ purejātapaccayena paccayo. (1)

Sappaṭigho ca appaṭigho ca dhammā appaṭighassa dhammassa purejātapaccayena paccayo – ārammaṇapurejātaṃ, vatthupurejātaṃ. Cakkhāyatanañca vatthu ca…pe… phoṭṭhabbāyatanañca vatthu ca appaṭighānaṃ khandhānaṃ purejātapaccayena paccayo. (1)

Pacchājātapaccayo

76. Appaṭigho dhammo appaṭighassa dhammassa pacchājātapaccayena paccayo – pacchājātā appaṭighā khandhā purejātassa imassa appaṭighassa kāyassa pacchājātapaccayena paccayo. (Mūlaṃ kātabbaṃ) pacchājātā appaṭighā khandhā purejātassa imassa sappaṭighassa kāyassa pacchājātapaccayena paccayo. (Mūlaṃ kātabbaṃ) pacchājātā appaṭighā khandhā purejātassa imassa sappaṭighassa ca appaṭighassa ca kāyassa pacchājātapaccayena paccayo (dvinnampi mūlā kātabbā). (3)

Āsevanapaccayo

77. Appaṭigho dhammo appaṭighassa dhammassa āsevanapaccayena paccayo – purimā purimā appaṭighā khandhā…pe… vodānaṃ maggassa āsevanapaccayena paccayo. (1)

Kammapaccayo

78. Appaṭigho dhammo appaṭighassa dhammassa kammapaccayena paccayo – sahajātā, nānākkhaṇikā. Sahajātā – appaṭighā cetanā sampayuttakānaṃ khandhānaṃ appaṭighānañca cittasamuṭṭhānānaṃ rūpānaṃ kammapaccayena paccayo; paṭisandhikkhaṇe…pe…. Nānākkhaṇikā – appaṭighā cetanā vipākānaṃ khandhānaṃ appaṭighānañca kaṭattārūpānaṃ kammapaccayena paccayo. (1)

Appaṭigho dhammo sappaṭighassa dhammassa kammapaccayena paccayo – sahajātā, nānākkhaṇikā. Sahajātā – appaṭighā cetanā sappaṭighānaṃ cittasamuṭṭhānānaṃ rūpānaṃ kammapaccayena paccayo; paṭisandhikkhaṇe…pe…. Nānākkhaṇikā – appaṭighā cetanā sappaṭighānaṃ kaṭattārūpānaṃ kammapaccayena paccayo. (2)

Appaṭigho dhammo sappaṭighassa ca appaṭighassa ca dhammassa kammapaccayena paccayo – sahajātā, nānākkhaṇikā. Sahajātā – appaṭighā cetanā sampayuttakānaṃ khandhānaṃ sappaṭighānañca appaṭighānañca cittasamuṭṭhānānaṃ rūpānaṃ kammapaccayena paccayo; paṭisandhikkhaṇe…pe…. Nānākkhaṇikā – appaṭighā cetanā vipākānaṃ khandhānaṃ sappaṭighānañca appaṭighānañca kaṭattārūpānaṃ kammapaccayena paccayo. (3)

Vipākapaccayo

79. Appaṭigho dhammo appaṭighassa dhammassa vipākapaccayena paccayo – vipāko appaṭigho…pe… tīṇi.

Āhārapaccayo

80. Appaṭigho dhammo appaṭighassa dhammassa āhārapaccayena paccayo – appaṭighā āhārā sampayuttakānaṃ khandhānaṃ appaṭighānañca cittasamuṭṭhānānaṃ rūpānaṃ āhārapaccayena paccayo; paṭisandhikkhaṇe…pe… kabaḷīkāro āhāro imassa appaṭighassa kāyassa āhārapaccayena paccayo (avasesā dvepi pañhā kātabbā, paṭisandhi kabaḷīkāro āhāro dvīsupi kātabbo agge). (3)

Indriyapaccayādi

81. Sappaṭigho dhammo appaṭighassa dhammassa indriyapaccayena paccayo – cakkhundriyaṃ cakkhuviññāṇassa…pe… kāyindriyaṃ kāyaviññāṇassa indriyapaccayena paccayo. (1)

Appaṭigho dhammo appaṭighassa dhammassa indriyapaccayena paccayo… tīṇi (tīsupi jīvitindriyaṃ agge kātabbaṃ) . (3)

Sappaṭigho ca appaṭigho ca dhammā appaṭighassa dhammassa indriyapaccayena paccayo – cakkhundriyañca cakkhuviññāṇañca cakkhuviññāṇasahagatānaṃ khandhānaṃ indriyapaccayena paccayo…pe… kāyindriyañca kāyaviññāṇañca kāyaviññāṇasahagatānaṃ khandhānaṃ indriyapaccayena paccayo… jhānapaccayena paccayo… tīṇi… maggapaccayena paccayo… tīṇi… sampayuttapaccayena paccayo… ekaṃ.

Vippayuttapaccayo

82. Sappaṭigho dhammo appaṭighassa dhammassa vippayuttapaccayena paccayo. Purejātaṃ – cakkhāyatanaṃ cakkhuviññāṇassa…pe… kāyāyatanaṃ kāyaviññāṇassa vippayuttapaccayena paccayo. (1)

Appaṭigho dhammo appaṭighassa dhammassa vippayuttapaccayena paccayo – sahajātaṃ, purejātaṃ, pacchājātaṃ. Sahajātā – appaṭighā khandhā appaṭighānaṃ cittasamuṭṭhānānaṃ rūpānaṃ vippayuttapaccayena paccayo; paṭisandhikkhaṇe…pe… khandhā vatthussa vippayuttapaccayena paccayo, vatthu khandhānaṃ vippayuttapaccayena paccayo. Purejātaṃ – vatthu appaṭighānaṃ khandhānaṃ vippayuttapaccayena paccayo. Pacchājātā – appaṭighā khandhā purejātassa imassa appaṭighassa kāyassa vippayuttapaccayena paccayo. (1)

Appaṭigho dhammo sappaṭighassa dhammassa vippayuttapaccayena paccayo – sahajātaṃ, pacchājātaṃ. Sahajātā – appaṭighā khandhā sappaṭighānaṃ cittasamuṭṭhānānaṃ rūpānaṃ vippayuttapaccayena paccayo; paṭisandhikkhaṇe…pe…. Pacchājātā – appaṭighā khandhā purejātassa imassa sappaṭighassa kāyassa vippayuttapaccayena paccayo. (2)

Appaṭigho dhammo sappaṭighassa ca appaṭighassa ca dhammassa vippayuttapaccayena paccayo – sahajātaṃ, pacchājātaṃ. Sahajātā – appaṭighā khandhā sappaṭighānañca appaṭighānañca cittasamuṭṭhānānaṃ rūpānaṃ vippayuttapaccayena paccayo; paṭisandhikkhaṇe …pe…. Pacchājātā – appaṭighā khandhā purejātassa imassa sappaṭighassa ca appaṭighassa ca kāyassa vippayuttapaccayena paccayo. (3)

Atthipaccayo

83. Sappaṭigho dhammo sappaṭighassa dhammassa atthipaccayena paccayo… ekaṃ (paṭiccasadisā paṭhamapañhā). (1)

Sappaṭigho dhammo appaṭighassa dhammassa atthipaccayena paccayo sahajātaṃ, purejātaṃ. Sahajātā – sappaṭighā mahābhūtā āpodhātuyā atthipaccayena paccayo, sappaṭighā mahābhūtā appaṭighānaṃ cittasamuṭṭhānānaṃ rūpānaṃ kaṭattārūpānaṃ upādārūpānaṃ atthipaccayena paccayo; phoṭṭhabbāyatanaṃ itthindriyassa…pe… kabaḷīkārassa āhārassa atthipaccayena paccayo ; bāhiraṃ… āhārasamuṭṭhānaṃ… utusamuṭṭhānaṃ… asaññasattānaṃ…pe…. Purejātaṃ – cakkhuṃ…pe… phoṭṭhabbe aniccato…pe… domanassaṃ uppajjati; dibbena cakkhunā rūpaṃ passati, dibbāya sotadhātuyā saddaṃ suṇāti, rūpāyatanañca cakkhāyatanañca cakkhuviññāṇassa…pe… phoṭṭhabbāyatanañca kāyāyatanañca kāyaviññāṇassa atthipaccayena paccayo . (2)

Sappaṭigho dhammo sappaṭighassa ca appaṭighassa ca dhammassa atthipaccayena paccayo – sappaṭighaṃ ekaṃ mahābhūtaṃ dvinnaṃ mahābhūtānaṃ āpodhātuyā ca atthipaccayena paccayo…pe… (paṭiccasadisaṃ yāva asaññasattā). (3)

84. Appaṭigho dhammo appaṭighassa dhammassa atthipaccayena paccayo – sahajātaṃ, purejātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ. Sahajāto – appaṭigho eko khandho tiṇṇannaṃ khandhānaṃ…pe… (yāva asaññasattā). Purejātaṃ – vatthuṃ…pe… itthindriyaṃ… purisindriyaṃ… jīvitindriyaṃ… āpodhātuṃ… kabaḷīkāraṃ āhāraṃ aniccato…pe… domanassaṃ uppajjati; vatthu appaṭighānaṃ khandhānaṃ atthipaccayena paccayo. Pacchājātā – appaṭighā khandhā purejātassa imassa appaṭighassa kāyassa atthipaccayena paccayo; kabaḷīkāro āhāro imassa appaṭighassa kāyassa atthipaccayena paccayo; rūpajīvitindriyaṃ appaṭighānaṃ kaṭattārūpānaṃ atthipaccayena paccayo. (1)

Appaṭigho dhammo sappaṭighassa dhammassa atthipaccayena paccayo – sahajātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ. Sahajātā – appaṭighā khandhā sappaṭighānaṃ cittasamuṭṭhānānaṃ rūpānaṃ atthipaccayena paccayo; paṭisandhikkhaṇe…pe… āpodhātu sappaṭighānaṃ mahābhūtānaṃ atthipaccayena paccayo; āpodhātu sappaṭighānaṃ cittasamuṭṭhānānaṃ rūpānaṃ kaṭattārūpānaṃ upādārūpānaṃ atthipaccayena paccayo; āpodhātu cakkhāyatanassa…pe… phoṭṭhabbāyatanassa atthipaccayena paccayo; bāhiraṃ, āhārasamuṭṭhānaṃ, utusamuṭṭhānaṃ, asaññasattānaṃ…pe…. Pacchājātā – appaṭighā khandhā purejātassa imassa sappaṭighassa kāyassa atthipaccayena paccayo; kabaḷīkāro āhāro imassa sappaṭighassa kāyassa atthipaccayena paccayo; rūpajīvitindriyaṃ sappaṭighānaṃ kaṭattārūpānaṃ atthipaccayena paccayo. (2)

Appaṭigho dhammo sappaṭighassa ca appaṭighassa ca dhammassa atthipaccayena paccayo – sahajātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ. Sahajāto – appaṭigho eko khandho tiṇṇannaṃ khandhānaṃ sappaṭighānañca appaṭighānañca…pe… (paṭiccasadisaṃ yāva asaññasattā). Pacchājātā – appaṭighā khandhā purejātassa imassa sappaṭighassa ca appaṭighassa ca kāyassa atthipaccayena paccayo; kabaḷīkāro āhāro imassa sappaṭighassa ca appaṭighassa ca kāyassa atthipaccayena paccayo; rūpajīvitindriyaṃ sappaṭighānañca appaṭighānañca kaṭattārūpānaṃ atthipaccayena paccayo. (3)

85. Sappaṭigho ca appaṭigho ca dhammā sappaṭighassa dhammassa atthipaccayena paccayo (paṭiccasadisaṃ yāva asaññasattā). (1)

Sappaṭigho ca appaṭigho ca dhammā appaṭighassa dhammassa atthipaccayena paccayo – sahajātaṃ, purejātaṃ. Sahajātā – appaṭighā khandhā ca mahābhūtā ca appaṭighānaṃ cittasamuṭṭhānānaṃ rūpānaṃ…pe… (paṭiccasadisaṃ yāva asaññasattā). Sahajāto – cakkhuviññāṇasahagato eko khandho ca cakkhāyatanañca tiṇṇannaṃ khandhānaṃ…pe… dve khandhā ca…pe… kāyaviññāṇasahagato eko khandho ca kāyāyatanañca tiṇṇannaṃ khandhānaṃ atthipaccayena paccayo…pe… dve khandhā ca…pe…. (2)

Sappaṭigho ca appaṭigho ca dhammā sappaṭighassa ca appaṭighassa ca dhammassa atthipaccayena paccayo (paṭiccasadisaṃ). (3)

1. Paccayānulomaṃ

2. Saṅkhyāvāro

Suddhaṃ

86. Hetuyā tīṇi, ārammaṇe dve, adhipatiyā cattāri, anantare ekaṃ, samanantare ekaṃ, sahajāte nava, aññamaññe cha, nissaye nava, upanissaye dve, purejāte tīṇi, pacchājāte tīṇi, āsevane ekaṃ, kamme tīṇi, vipāke tīṇi, āhāre tīṇi, indriye pañca, jhāne tīṇi, magge tīṇi, sampayutte ekaṃ, vippayutte cattāri, atthiyā nava, natthiyā ekaṃ, vigate ekaṃ, avigate nava (evaṃ gaṇetabbaṃ).

Anulomaṃ.

2. Paccanīyuddhāro

87. Sappaṭigho dhammo sappaṭighassa dhammassa sahajātapaccayena paccayo. (1)

Sappaṭigho dhammo appaṭighassa dhammassa ārammaṇapaccayena paccayo, sahajātapaccayena paccayo… upanissayapaccayena paccayo… purejātapaccayena paccayo. (2)

Sappaṭigho dhammo sappaṭighassa ca appaṭighassa ca dhammassa sahajātapaccayena paccayo. (3)

88. Appaṭigho dhammo appaṭighassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… purejātapaccayena paccayo… pacchājātapaccayena paccayo… kammapaccayena paccayo… āhārapaccayena paccayo… indriyapaccayena paccayo. (1)

Appaṭigho dhammo sappaṭighassa dhammassa sahajātapaccayena paccayo … pacchājātapaccayena paccayo… kammapaccayena paccayo… āhārapaccayena paccayo… indriyapaccayena paccayo. (2)

Appaṭigho dhammo sappaṭighassa ca appaṭighassa ca dhammassa sahajātapaccayena paccayo… pacchājātapaccayena paccayo… kammapaccayena paccayo… āhārapaccayena paccayo… indriyapaccayena paccayo. (3)

89. Sappaṭigho ca appaṭigho ca dhammā sappaṭighassa dhammassa sahajātapaccayena paccayo. (1)

Sappaṭigho ca appaṭigho ca dhammā appaṭighassa dhammassa sahajātaṃ, purejātaṃ. (2)

Sappaṭigho ca appaṭigho ca dhammā sappaṭighassa ca appaṭighassa ca dhammassa sahajātapaccayena paccayo. (3)

2. Paccayapaccanīyaṃ

2. Saṅkhyāvāro

Suddhaṃ

90. Nahetuyā nava…pe… naanantare nava, nasamanantare nava, nasahajāte cattāri, naaññamaññe nava, nanissaye cattāri, naupanissaye nava, napurejāte nava…pe… nasampayutte nava, navippayutte nava, noatthiyā cattāri, nonatthiyā nava, novigate nava, noavigate cattāri.

Paccanīyaṃ.

3. Paccayānulomapaccanīyaṃ

Hetudukaṃ

91. Hetupaccayā naārammaṇe tīṇi…pe… naanantare tīṇi, naaññamaññe tīṇi, naupanissaye tīṇi…pe… nasampayutte tīṇi, navippayutte ekaṃ, nonatthiyā tīṇi, novigate tīṇi.

Anulomapaccanīyaṃ.

4. Paccayapaccanīyānulomaṃ

Nahetudukaṃ

92. Nahetupaccayā ārammaṇe dve, adhipatiyā cattāri (anulomamātikā gaṇetabbā), avigate nava.

Paccanīyānulomaṃ.

Sappaṭighadukaṃ niṭṭhitaṃ.

11. Rūpīdukaṃ

1. Paṭiccavāro

1. Paccayānulomaṃ

1. Vibhaṅgavāro

Hetupaccayo

93. Rūpiṃ dhammaṃ paṭicca rūpī dhammo uppajjati hetupaccayā – ekaṃ mahābhūtaṃ paṭicca tayo mahābhūtā…pe… dve mahābhūte…pe… mahābhūte paṭicca cittasamuṭṭhānaṃ rūpaṃ kaṭattārūpaṃ upādārūpaṃ. (1)

Rūpiṃ dhammaṃ paṭicca arūpī dhammo uppajjati hetupaccayā – paṭisandhikkhaṇe vatthuṃ paṭicca arūpino khandhā. (2)

Rūpiṃ dhammaṃ paṭicca rūpī ca arūpī ca dhammā uppajjanti hetupaccayā – paṭisandhikkhaṇe vatthuṃ paṭicca arūpino khandhā, mahābhūte paṭicca kaṭattārūpaṃ. (3)

94. Arūpiṃ dhammaṃ paṭicca arūpī dhammo uppajjati hetupaccayā – arūpiṃ ekaṃ khandhaṃ paṭicca tayo khandhā…pe… dve khandhe…pe… paṭisandhikkhaṇe…pe…. (1)

Arūpiṃ dhammaṃ paṭicca rūpī dhammo uppajjati hetupaccayā – arūpino khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ; paṭisandhikkhaṇe…pe…. (2)

Arūpiṃ dhammaṃ paṭicca rūpī ca arūpī ca dhammā uppajjanti hetupaccayā – arūpiṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe… paṭisandhikkhaṇe…pe…. (3)

95. Rūpiñca arūpiñca dhammaṃ paṭicca rūpī dhammo uppajjati hetupaccayā – arūpino khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ; paṭisandhikkhaṇe…pe…. (1)

Rūpiñca arūpiñca dhammaṃ paṭicca arūpī dhammo uppajjati hetupaccayā – paṭisandhikkhaṇe arūpiṃ ekaṃ khandhañca vatthuñca paṭicca tayo khandhā…pe… dve khandhe…pe…. (2)

Rūpiñca arūpiñca dhammaṃ paṭicca rūpī ca arūpī ca dhammā uppajjanti hetupaccayā – paṭisandhikkhaṇe arūpiṃ ekaṃ khandhañca vatthuñca paṭicca tayo khandhā…pe… dve khandhe…pe… arūpino khandhe ca mahābhūte ca paṭicca kaṭattārūpaṃ (saṃkhittaṃ). (3)

1. Paccayānulomaṃ

2. Saṅkhyāvāro

Suddhaṃ

96. Hetuyā nava, ārammaṇe tīṇi, adhipatiyā pañca, anantare tīṇi, samanantare tīṇi, sahajāte nava, aññamaññe cha, nissaye nava, upanissaye tīṇi, purejāte ekaṃ, āsevane ekaṃ, kamme nava, vipāke nava, āhāre nava, indriye nava, jhāne nava, magge nava, sampayutte tīṇi, vippayutte nava, atthiyā nava, natthiyā tīṇi, vigate tīṇi, avigate nava.

Anulomaṃ.

2. Paccayapaccanīyaṃ

1. Vibhaṅgavāro

Nahetupaccayo

97. Rūpiṃ dhammaṃ paṭicca rūpī dhammo uppajjati nahetupaccayā… tīṇi.

Arūpiṃ dhammaṃ paṭicca arūpī dhammo uppajjati nahetupaccayā – ahetukaṃ arūpiṃ ekaṃ khandhaṃ paṭicca tayo khandhā…pe… dve khandhe…pe… ahetukapaṭisandhikkhaṇe…pe… vicikicchāsahagate uddhaccasahagate khandhe paṭicca vicikicchāsahagato uddhaccasahagato moho (nahetupaccayā nava pañhā, ahetukanti niyāmetabbaṃ).

2. Paccayapaccanīyaṃ

2. Saṅkhyāvāro

Suddhaṃ

98. Nahetuyā nava, naārammaṇe tīṇi, naadhipatiyā nava, naanantare tīṇi, nasamanantare tīṇi, naaññamaññe tīṇi, naupanissaye tīṇi, napurejāte nava, napacchājāte nava, naāsevane nava, nakamme dve, navipāke pañca, naāhāre ekaṃ, naindriye ekaṃ, najhāne dve, namagge nava, nasampayutte tīṇi, navippayutte dve, nonatthiyā tīṇi, novigate tīṇi.

Paccanīyaṃ.

3. Paccayānulomapaccanīyaṃ

Hetudukaṃ

99. Hetupaccayā naārammaṇe tīṇi, naadhipatiyā nava, naanantare tīṇi, nasamanantare tīṇi, naaññamaññe tīṇi, naupanissaye tīṇi, napurejāte nava, napacchājāte nava, naāsevane nava, nakamme ekaṃ, navipāke pañca, nasampayutte tīṇi, navippayutte ekaṃ, nonatthiyā tīṇi, novigate tīṇi.

Anulomapaccanīyaṃ.

4. Paccayapaccanīyānulomaṃ

Nahetudukaṃ

100. Nahetupaccayā ārammaṇe tīṇi, anantare tīṇi, samanantare tīṇi, sahajāte nava, aññamaññe cha, nissaye nava, upanissaye tīṇi, purejāte ekaṃ, āsevane ekaṃ, kamme nava, vipāke nava, āhāre nava, indriye nava, jhāne nava, magge ekaṃ, sampayutte tīṇi, vippayutte nava, atthiyā nava, natthiyā tīṇi, vigate tīṇi, avigate nava.

Paccanīyānulomaṃ.

2. Sahajātavāro

(Sahajātavāropi paṭiccavārasadiso).

3. Paccayavāro

1. Paccayānulomaṃ

1. Vibhaṅgavāro

Hetupaccayo

101. Rūpiṃ dhammaṃ paccayā rūpī dhammo uppajjati hetupaccayā – ekaṃ mahābhūtaṃ…pe… (paṭiccasadisaṃ). (1)

Rūpiṃ dhammaṃ paccayā arūpī dhammo uppajjati hetupaccayā – vatthuṃ paccayā arūpino khandhā; paṭisandhikkhaṇe…pe…. (2)

Rūpiṃ dhammaṃ paccayā rūpī ca arūpī ca dhammā uppajjanti hetupaccayā – vatthuṃ paccayā arūpino khandhā, mahābhūte paccayā cittasamuṭṭhānaṃ rūpaṃ; paṭisandhikkhaṇe…pe… (evaṃ avasesā pañhā, pavattipaṭisandhi vibhajitabbā). (3)

Ārammaṇapaccayo

102. Rūpiṃ dhammaṃ paccayā arūpī dhammo uppajjati ārammaṇapaccayā – cakkhāyatanaṃ paccayā cakkhuviññāṇaṃ…pe… kāyāyatanaṃ paccayā kāyaviññāṇaṃ, vatthuṃ paccayā arūpino khandhā; paṭisandhikkhaṇe…pe…. (1)

Arūpiṃ dhammaṃ paccayā arūpī dhammo uppajjati ārammaṇapaccayā – arūpiṃ ekaṃ khandhaṃ…pe… dve khandhe…pe…. (2)

Rūpiñca arūpiñca dhammaṃ paccayā arūpī dhammo uppajjati ārammaṇapaccayā – cakkhuviññāṇasahagataṃ ekaṃ khandhañca cakkhāyatanañca paccayā tayo khandhā…pe… dve khandhe …pe… kāyaviññāṇasahagataṃ…pe… arūpiṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā…pe… dve khandhe…pe… (saṃkhittaṃ). (3)

1. Paccayānulomaṃ

2. Saṅkhyāvāro

Suddhaṃ

103. Hetuyā nava, ārammaṇe tīṇi, adhipatiyā nava, anantare tīṇi, samanantare tīṇi, sahajāte nava, aññamaññe cha, nissaye nava, upanissaye tīṇi, purejāte tīṇi, āsevane tīṇi, kamme nava…pe… magge nava, sampayutte tīṇi, vippayutte nava, atthiyā nava, natthiyā tīṇi, vigate tīṇi, avigate nava.

Anulomaṃ.

2. Paccayapaccanīyaṃ

1. Vibhaṅgavāro

Nahetupaccayo

104. Rūpiṃ dhammaṃ paccayā rūpī dhammo uppajjati nahetupaccayā – ekaṃ mahābhūtaṃ…pe… asaññasattānaṃ ekaṃ mahābhūtaṃ…pe…. (1)

Rūpiṃ dhammaṃ paccayā arūpī dhammo uppajjati nahetupaccayā – cakkhāyatanaṃ paccayā cakkhuviññāṇaṃ…pe… kāyāyatanaṃ paccayā kāyaviññāṇaṃ, vatthuṃ paccayā ahetukā arūpino khandhā; ahetukapaṭisandhikkhaṇe…pe… vatthuṃ paccayā vicikicchāsahagato uddhaccasahagato moho. (2)

Rūpiṃ dhammaṃ paccayā rūpī ca arūpī ca dhammā uppajjanti nahetupaccayā (pavattipaṭisandhi kātabbā). (3)

105. Arūpiṃ dhammaṃ paccayā arūpī dhammo uppajjati nahetupaccayā – ahetukaṃ arūpiṃ ekaṃ khandhaṃ…pe… paṭisandhikkhaṇe…pe… vicikicchāsahagate uddhaccasahagate khandhe paccayā vicikicchāsahagato uddhaccasahagato moho. (1)

Arūpiṃ dhammaṃ paccayā rūpī dhammo uppajjati nahetupaccayā – ahetuke arūpino khandhe paccayā cittasamuṭṭhānaṃ rūpaṃ; paṭisandhikkhaṇe…pe…. (2)

Arūpiṃ dhammaṃ paccayā rūpī ca arūpī ca dhammā uppajjanti nahetupaccayā – ahetukaṃ arūpiṃ ekaṃ khandhaṃ paccayā tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe… paṭisandhikkhaṇe…pe…. (3)

106. Rūpiñca arūpiñca dhammaṃ paccayā rūpī dhammo uppajjati nahetupaccayā – ahetuke arūpino khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ; paṭisandhikkhaṇe…pe…. (1)

Rūpiñca arūpiñca dhammaṃ paccayā arūpī dhammo uppajjati nahetupaccayā – cakkhuviññāṇasahagataṃ ekaṃ khandhañca cakkhāyatanañca paccayā tayo khandhā…pe… dve khandhe…pe… kāyaviññāṇasahagataṃ…pe… arūpiṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā…pe… dve khandhe…pe… paṭisandhikkhaṇe…pe… vicikicchāsahagate uddhaccasahagate khandhe ca vatthuñca paccayā vicikicchāsahagato uddhaccasahagato moho. (2)

Rūpiñca arūpiñca dhammaṃ paccayā rūpī ca arūpī ca dhammā uppajjanti nahetupaccayā – ahetukaṃ arūpiṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā…pe… dve khandhe…pe… arūpino khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ; paṭisandhikkhaṇe…pe…. (3)

2. Paccayapaccanīyaṃ

2. Saṅkhyāvāro

Suddhaṃ

107. Nahetuyā nava, naārammaṇe tīṇi, naadhipatiyā nava, naanantare tīṇi, nasamanantare tīṇi, naaññamaññe tīṇi, naupanissaye tīṇi, napurejāte nava, napacchājāte nava, naāsevane nava, nakamme cattāri, navipāke nava, naāhāre ekaṃ, naindriye ekaṃ, najhāne cattāri, namagge nava, nasampayutte tīṇi, navippayutte dve, nonatthiyā tīṇi, novigate tīṇi.

Paccanīyaṃ.

3. Paccayānulomapaccanīyaṃ

Hetudukaṃ

108. Hetupaccayā naārammaṇe tīṇi (saṃkhittaṃ, sabbe kātabbā), nakamme tīṇi, navipāke nava, nasampayutte tīṇi, navippayutte ekaṃ, nonatthiyā tīṇi, novigate tīṇi.

Anulomapaccanīyaṃ.

4. Paccayapaccanīyānulomaṃ

Nahetudukaṃ

109. Nahetupaccayā ārammaṇe tīṇi (sabbe kātabbā)…pe… jhāne nava, magge tīṇi…pe… avigate nava.

Paccanīyānulomaṃ.

4. Nissayavāro

(Nissayavāropi paccayavārasadiso).

5. Saṃsaṭṭhavāro

1-4. Paccayānulomādi

110. Arūpiṃ dhammaṃ saṃsaṭṭho arūpī dhammo uppajjati hetupaccayā – arūpiṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā…pe… dve khandhe…pe… paṭisandhikkhaṇe…pe….

Hetuyā ekaṃ…pe… avigate ekaṃ. (Evaṃ paccanīyādīni gaṇanāpi sampayuttavārepi sabbe kātabbā. Ekoyeva pañho).

11. Rūpīdukaṃ

7. Pañhāvāro

1. Paccayānulomaṃ

1. Vibhaṅgavāro

Hetupaccayo

111. Arūpī dhammo arūpissa dhammassa hetupaccayena paccayo – arūpī hetū sampayuttakānaṃ khandhānaṃ hetupaccayena paccayo; paṭisandhikkhaṇe…pe…. (1)

Arūpī dhammo rūpissa dhammassa hetupaccayena paccayo – arūpī hetū cittasamuṭṭhānānaṃ rūpānaṃ hetupaccayena paccayo; paṭisandhikkhaṇe…pe…. (2)

Arūpī dhammo rūpissa ca arūpissa ca dhammassa hetupaccayena paccayo – arūpī hetū sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo; paṭisandhikkhaṇe…pe…. (3)

Ārammaṇapaccayo

112. Rūpī dhammo arūpissa dhammassa ārammaṇapaccayena paccayo – cakkhuṃ…pe… vatthuṃ… itthindriyaṃ… purisindriyaṃ… jīvitindriyaṃ… āpodhātuṃ… kabaḷīkāraṃ āhāraṃ aniccato…pe… domanassaṃ uppajjati, dibbena cakkhunā rūpaṃ passati, dibbāya sotadhātuyā saddaṃ suṇāti. Rūpāyatanaṃ cakkhuviññāṇassa ārammaṇapaccayena paccayo…pe… phoṭṭhabbāyatanaṃ kāyaviññāṇassa ārammaṇapaccayena paccayo; rūpino khandhā iddhividhañāṇassa, pubbenivāsānussatiñāṇassa , anāgataṃsañāṇassa, āvajjanāya ārammaṇapaccayena paccayo. (1)

113. Arūpī dhammo arūpissa dhammassa ārammaṇapaccayena paccayo – dānaṃ…pe… sīlaṃ…pe… uposathakammaṃ katvā taṃ paccavekkhati, pubbe suciṇṇāni paccavekkhati, jhānā…pe… ariyā maggā vuṭṭhahitvā maggaṃ paccavekkhanti, phalaṃ paccavekkhanti, nibbānaṃ paccavekkhanti; nibbānaṃ gotrabhussa, vodānassa, maggassa, phalassa, āvajjanāya ārammaṇapaccayena paccayo; ariyā pahīne kilese…pe… vikkhambhite kilese…pe… pubbe…pe… arūpino khandhe aniccato…pe… domanassaṃ uppajjati, cetopariyañāṇena arūpicittasamaṅgissa cittaṃ jānāti, ākāsānañcāyatanaṃ…pe… nevasaññānāsaññāyatanassa…pe… arūpino khandhā iddhividhañāṇassa, cetopariyañāṇassa, pubbenivāsānussatiñāṇassa, yathākammūpagañāṇassa, anāgataṃsañāṇassa, āvajjanāya ārammaṇapaccayena paccayo. (1)

Adhipatipaccayo

114. Rūpī dhammo arūpissa dhammassa adhipatipaccayena paccayo. Ārammaṇādhipati – cakkhuṃ…pe… kabaḷīkāraṃ āhāraṃ garuṃ katvā assādeti abhinandati, taṃ garuṃ katvā rāgo uppajjati, diṭṭhi uppajjati. (1)

Arūpī dhammo arūpissa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati. Ārammaṇādhipati – dānaṃ…pe… (saṃkhittaṃ) nibbānaṃ maggassa, phalassa adhipatipaccayena paccayo; arūpino khandhe garuṃ katvā assādeti…pe… rāgo uppajjati, diṭṭhi uppajjati. Sahajātādhipati – arūpī adhipati sampayuttakānaṃ khandhānaṃ adhipatipaccayena paccayo. (1)

Arūpī dhammo rūpissa dhammassa adhipatipaccayena paccayo. Sahajātādhipati – arūpī adhipati cittasamuṭṭhānānaṃ rūpānaṃ adhipatipaccayena paccayo. (2)

Arūpī dhammo rūpissa ca arūpissa ca dhammassa adhipatipaccayena paccayo. Sahajātādhipati – arūpī adhipati sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo. (3)

Anantarapaccayādi

115. Arūpī dhammo arūpissa dhammassa anantarapaccayena paccayo – purimā purimā arūpino khandhā pacchimānaṃ pacchimānaṃ arūpīnaṃ khandhānaṃ…pe… phalasamāpattiyā anantarapaccayena paccayo, samanantarapaccayena paccayo.

(Sahajātapaccaye satta, iha ghaṭanā natthi. Aññamaññapaccaye cha, nissayapaccaye satta pañhā, iha ghaṭanā natthi).

Upanissayapaccayo

116. Rūpī dhammo arūpissa dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – utuṃ… bhojanaṃ… senāsanaṃ upanissāya dānaṃ deti…pe… saṅghaṃ bhindati, utu… bhojanaṃ… senāsanaṃ saddhāya…pe… phalasamāpattiyā upanissayapaccayena paccayo. (1)

Arūpī dhammo arūpissa dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – saddhaṃ upanissāya dānaṃ deti, sīlaṃ…pe… kāyikaṃ dukkhaṃ upanissāya dānaṃ deti…pe… saṅghaṃ bhindati, saddhā…pe… kāyikaṃ dukkhaṃ… saddhāya…pe… phalasamāpattiyā upanissayapaccayena paccayo. (1)

Purejātapaccayo

117. Rūpī dhammo arūpissa dhammassa purejātapaccayena paccayo – ārammaṇapurejātaṃ, vatthupurejātaṃ. Ārammaṇapurejātaṃ – cakkhuṃ…pe… vatthuṃ…pe… kabaḷīkāraṃ āhāraṃ aniccato …pe… domanassaṃ uppajjati. Dibbena cakkhunā rūpaṃ passati, dibbāya sotadhātuyā saddaṃ suṇāti. Rūpāyatanaṃ cakkhuviññāṇassa…pe… phoṭṭhabbāyatanaṃ kāyaviññāṇassa…pe…. Vatthupurejātaṃ – cakkhāyatanaṃ cakkhuviññāṇassa…pe… kāyāyatanaṃ kāyaviññāṇassa…pe… vatthu arūpīnaṃ khandhānaṃ purejātapaccayena paccayo. (1)

Pacchājātapaccayo

118. Arūpī dhammo rūpissa dhammassa pacchājātapaccayena paccayo – pacchājātā arūpino khandhā purejātassa imassa kāyassa pacchājātapaccayena paccayo. (1)

Āsevanapaccayo

119. Arūpī dhammo arūpissa dhammassa āsevanapaccayena paccayo – purimā purimā arūpino khandhā pacchimānaṃ pacchimānaṃ arūpīnaṃ khandhānaṃ āsevanapaccayena paccayo.

Kammapaccayo

120. Arūpī dhammo arūpissa dhammassa kammapaccayena paccayo – sahajātā, nānākkhaṇikā. Sahajātā – arūpī cetanā sampayuttakānaṃ khandhānaṃ kammapaccayena paccayo; paṭisandhikkhaṇe…pe…. Nānākkhaṇikā – arūpī cetanā vipākānaṃ khandhānaṃ kammapaccayena paccayo. (1)

Arūpī dhammo rūpissa dhammassa kammapaccayena paccayo – sahajātā, nānākkhaṇikā. Sahajātā – arūpī cetanā cittasamuṭṭhānānaṃ rūpānaṃ kammapaccayena paccayo; paṭisandhikkhaṇe…pe…. Nānākkhaṇikā – arūpī cetanā kaṭattārūpānaṃ kammapaccayena paccayo. (2)

Arūpī dhammo rūpissa ca arūpissa ca dhammassa kammapaccayena paccayo – sahajātā, nānākkhaṇikā. Sahajātā – arūpī cetanā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ kammapaccayena paccayo; paṭisandhikkhaṇe…pe…. Nānākkhaṇikā – arūpī cetanā vipākānaṃ khandhānaṃ kaṭattā ca rūpānaṃ kammapaccayena paccayo. (3)

Vipākāhārapaccayā

121. Arūpī dhammo arūpissa dhammassa vipākapaccayena paccayo… tīṇi.

Rūpī dhammo rūpissa dhammassa āhārapaccayena paccayo – kabaḷīkāro āhāro imassa kāyassa āhārapaccayena paccayo. (1)

Arūpī dhammo arūpissa dhammassa āhārapaccayena paccayo… tīṇi.

Indriyapaccayo

122. Rūpī dhammo rūpissa dhammassa indriyapaccayena paccayo – rūpajīvitindriyaṃ kaṭattārūpānaṃ indriyapaccayena paccayo. (1)

Rūpī dhammo arūpissa dhammassa indriyapaccayena paccayo – cakkhundriyaṃ…pe… kāyindriyaṃ kāyaviññāṇassa indriyapaccayena paccayo. (2)

Arūpī dhammo arūpissa dhammassa indriyapaccayena paccayo… tīṇi.

Rūpī ca arūpī ca dhammā arūpissa dhammassa indriyapaccayena paccayo – cakkhundriyañca cakkhuviññāṇañca cakkhuviññāṇasahagatānaṃ khandhānaṃ indriyapaccayena paccayo…pe… kāyindriyañca…pe….

Jhānapaccayādi

123. Arūpī dhammo arūpissa dhammassa jhānapaccayena paccayo… tīṇi… maggapaccayena paccayo… tīṇi… sampayuttapaccayena paccayo… ekaṃ.

Vippayuttapaccayo

124. Rūpī dhammo arūpissa dhammassa vippayuttapaccayena paccayo – sahajātaṃ, purejātaṃ. Sahajātaṃ – paṭisandhikkhaṇe vatthu arūpīnaṃ khandhānaṃ vippayuttapaccayena paccayo. Purejātaṃ – cakkhāyatanaṃ cakkhuviññāṇassa…pe… kāyāyatanaṃ kāyaviññāṇassa…pe… vatthu arūpīnaṃ khandhānaṃ vippayuttapaccayena paccayo. (1)

Arūpī dhammo rūpissa dhammassa vippayuttapaccayena paccayo – sahajātaṃ, pacchājātaṃ. Sahajātā – arūpino khandhā cittasamuṭṭhānānaṃ rūpānaṃ vippayuttapaccayena paccayo; paṭisandhikkhaṇe arūpino khandhā kaṭattārūpānaṃ vippayuttapaccayena paccayo; arūpino khandhā vatthussa vippayuttapaccayena paccayo. Pacchājātā – arūpino khandhā purejātassa imassa kāyassa vippayuttapaccayena paccayo. (1)

Atthipaccayādi

125. Rūpī dhammo rūpissa dhammassa atthipaccayena paccayo – sahajātaṃ, āhāraṃ, indriyaṃ. Sahajātaṃ – ekaṃ mahābhūtaṃ…pe… (yāva asaññasattā), kabaḷīkāro āhāro imassa kāyassa atthipaccayena paccayo; rūpajīvitindriyaṃ kaṭattārūpānaṃ atthipaccayena paccayo. (1)

Rūpī dhammo arūpissa dhammassa atthipaccayena paccayo – sahajātaṃ, purejātaṃ. Sahajātaṃ – paṭisandhikkhaṇe vatthu arūpīnaṃ khandhānaṃ atthipaccayena paccayo. Purejātaṃ – cakkhuṃ…pe… kabaḷīkāraṃ āhāraṃ aniccato…pe… domanassaṃ uppajjati; dibbena cakkhunā rūpaṃ passati, dibbāya sotadhātuyā saddaṃ suṇāti. Rūpāyatanaṃ cakkhuviññāṇassa…pe… phoṭṭhabbāyatanaṃ kāyaviññāṇassa…pe… cakkhāyatanaṃ cakkhuviññāṇassa …pe… kāyāyatanaṃ kāyaviññāṇassa…pe… vatthu arūpīnaṃ khandhānaṃ atthipaccayena paccayo. (2)

126. Arūpī dhammo arūpissa dhammassa atthipaccayena paccayo – arūpī eko khandho tiṇṇannaṃ khandhānaṃ…pe… dve khandhā…pe… paṭisandhikkhaṇe…pe…. (1)

Arūpī dhammo rūpissa dhammassa atthipaccayena paccayo – sahajātaṃ, pacchājātaṃ. Sahajātā – arūpino khandhā cittasamuṭṭhānānaṃ rūpānaṃ atthipaccayena paccayo; paṭisandhikkhaṇe…pe… pacchājātā – arūpino khandhā purejātassa imassa kāyassa atthipaccayena paccayo. (2)

Arūpī dhammo rūpissa ca arūpissa ca dhammassa atthipaccayena paccayo – arūpī eko khandho tiṇṇannaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ atthipaccayena paccayo…pe… dve khandhā…pe… paṭisandhikkhaṇe…pe…. (3)

127. Rūpī ca arūpī ca dhammā rūpissa dhammassa atthipaccayena paccayo – sahajātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ. Sahajātā – arūpī khandhā ca mahābhūtā ca cittasamuṭṭhānānaṃ rūpānaṃ atthipaccayena paccayo; paṭisandhikkhaṇe…pe…. Pacchājātā – arūpino khandhā ca kabaḷīkāro āhāro ca imassa kāyassa atthipaccayena paccayo. Pacchājātā – arūpino khandhā ca rūpajīvitindriyañca kaṭattārūpānaṃ atthipaccayena paccayo. (1)

Rūpī ca arūpī ca dhammā arūpissa dhammassa atthipaccayena paccayo – sahajātaṃ, purejātaṃ. Sahajāto – cakkhuviññāṇasahagato eko khandho ca cakkhāyatanañca tiṇṇannaṃ khandhānaṃ atthipaccayena paccayo…pe… dve khandhā ca…pe… kāyaviññāṇasahagato…pe… arūpī eko khandho ca vatthu ca tiṇṇannaṃ khandhānaṃ atthipaccayena paccayo…pe… dve khandhā ca…pe… paṭisandhikkhaṇe arūpī eko khandho ca vatthu ca tiṇṇannaṃ khandhānaṃ…pe… dve khandhā ca…pe…. (2)

Natthipaccayena paccayo… vigatapaccayena paccayo… avigatapaccayena paccayo.

1. Paccayānulomaṃ

2. Saṅkhyāvāro

Suddhaṃ

128. Hetuyā tīṇi, ārammaṇe dve, adhipatiyā cattāri, anantare ekaṃ, samanantare ekaṃ, sahajāte satta, aññamaññe cha, nissaye satta, upanissaye dve, purejāte ekaṃ, pacchājāte ekaṃ āsevane ekaṃ, kamme tīṇi, vipāke tīṇi, āhāre cattāri, indriye cha, jhāne tīṇi, magge tīṇi, sampayutte ekaṃ, vippayutte dve, atthiyā satta, natthiyā ekaṃ , vigate ekaṃ, avigate satta.

Anulomaṃ.

Paccanīyuddhāro

129. Rūpī dhammo rūpissa dhammassa sahajātapaccayena paccayo… āhārapaccayena paccayo… indriyapaccayena paccayo. (1)

Rūpī dhammo arūpissa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… purejātapaccayena paccayo. (2)

Arūpī dhammo arūpissa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… kammapaccayena paccayo. (1)

Arūpī dhammo rūpissa dhammassa sahajātapaccayena paccayo… pacchājātapaccayena paccayo… kammapaccayena paccayo. (2)

Arūpī dhammo rūpissa ca arūpissa ca dhammassa sahajātapaccayena paccayo… kammapaccayena paccayo. (3)

Rūpī ca arūpī ca dhammā rūpissa dhammassa sahajātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ. (1)

Rūpī ca arūpī ca dhammā arūpissa dhammassa sahajātaṃ, purejātaṃ. (2)

2. Paccayapaccanīyaṃ

2. Saṅkhyāvāro

Suddhaṃ

130. Nahetuyā satta, naārammaṇe satta, naadhipatiyā satta, naanantare satta, nasamanantare satta, nasahajāte cha, naaññamaññe cha, nanissaye cha, naupanissaye satta, napurejāte satta …pe… namagge satta, nasampayutte cha, navippayutte pañca, noatthiyā cattāri, nonatthiyā satta, novigate satta, noavigate cattāri.

Paccanīyaṃ.

3. Paccayānulomapaccanīyaṃ

Hetudukaṃ

131. Hetupaccayā naārammaṇe tīṇi, naadhipatiyā tīṇi, naanantare tīṇi, nasamanantare tīṇi, naaññamaññe ekaṃ, naupanissaye tīṇi (sabbattha tīṇi), nasampayutte ekaṃ, navippayutte ekaṃ, nonatthiyā tīṇi, novigate tīṇi.

Anulomapaccanīyaṃ.

4. Paccayapaccanīyānulomaṃ

Nahetudukaṃ

132. Nahetupaccayā ārammaṇe dve, adhipatiyā cattāri (anulomamātikā kātabbā), avigate satta.

Paccanīyānulomaṃ.

Rūpīdukaṃ niṭṭhitaṃ.

12. Lokiyadukaṃ

1. Paṭiccavāro

1. Paccayānulomaṃ

1. Vibhaṅgavāro

Hetupaccayo

133. Lokiyaṃ dhammaṃ paṭicca lokiyo dhammo uppajjati hetupaccayā – lokiyaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe… paṭisandhikkhaṇe…pe… khandhe paṭicca vatthu, vatthuṃ paṭicca khandhā, ekaṃ mahābhūtaṃ…pe… mahābhūte paṭicca cittasamuṭṭhānaṃ rūpaṃ, kaṭattārūpaṃ, upādārūpaṃ. (1)

134. Lokuttaraṃ dhammaṃ paṭicca lokuttaro dhammo uppajjati hetupaccayā – lokuttaraṃ ekaṃ khandhaṃ paṭicca tayo khandhā…pe… dve khandhe…pe…. (1)

Lokuttaraṃ dhammaṃ paṭicca lokiyo dhammo uppajjati hetupaccayā – lokuttare khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ. (2)

Lokuttaraṃ dhammaṃ paṭicca lokiyo ca lokuttaro ca dhammā uppajjanti hetupaccayā – lokuttaraṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe…. (3)

Lokiyañca lokuttarañca dhammaṃ paṭicca lokiyo dhammo uppajjati hetupaccayā – lokuttare khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ (saṃkhittaṃ). (1)

1. Paccayānulomaṃ

2. Saṅkhyāvāro

Suddhaṃ

135. Hetuyā pañca, ārammaṇe dve, adhipatiyā pañca, anantare dve, samanantare dve, sahajāte pañca, aññamaññe dve, nissaye pañca, upanissaye dve, purejāte dve, āsevane dve, kamme pañca, vipāke pañca, āhāre pañca, indriye pañca, jhāne pañca, magge pañca, sampayutte dve, vippayutte pañca, atthiyā pañca, natthiyā dve, vigate dve, avigate pañca.

Anulomaṃ.

2. Paccayapaccanīyaṃ

1. Vibhaṅgavāro

Nahetupaccayo

136. Lokiyaṃ dhammaṃ paṭicca lokiyo dhammo uppajjati nahetupaccayā – ahetukaṃ lokiyaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe… ahetukapaṭisandhikkhaṇe…pe… (yāva asaññasattā) vicikicchāsahagate uddhaccasahagate khandhe paṭicca vicikicchāsahagato uddhaccasahagato moho (saṃkhittaṃ).

2. Paccayapaccanīyaṃ

2. Saṅkhyāvāro

Suddhaṃ

137. Nahetuyā ekaṃ, naārammaṇe tīṇi, naadhipatiyā dve, naanantare tīṇi, nasamanantare tīṇi, naaññamaññe tīṇi, naupanissaye tīṇi, napurejāte cattāri, napacchājāte pañca, naāsevane pañca (naāsevanamūlake lokuttare suddhake vipākoti niyāmetabbaṃ, avasesā pakatikāyeva), nakamme dve, navipāke pañca, naāhāre ekaṃ, naindriye ekaṃ, najhāne ekaṃ, namagge ekaṃ, nasampayutte tīṇi, navippayutte dve, nonatthiyā tīṇi, novigate tīṇi.

Paccanīyaṃ.

3. Paccayānulomapaccanīyaṃ

Hetudukaṃ

138. Hetupaccayā naārammaṇe tīṇi, naadhipatiyā dve (naanantarapadādī paccanīyasadisā)…pe… navipāke pañca, nasampayutte tīṇi, navippayutte dve, nonatthiyā tīṇi, novigate tīṇi.

Anulomapaccanīyaṃ.

4. Paccayapaccanīyānulomaṃ

Nahetudukaṃ

139. Nahetupaccayā ārammaṇe ekaṃ, anantare ekaṃ…pe… avigate ekaṃ.

Paccanīyānulomaṃ.

2. Sahajātavāro

(Sahajātavāro paṭiccavārasadiso).

3. Paccayavāro

1. Paccayānulomaṃ

1. Vibhaṅgavāro

Hetupaccayo

140. Lokiyaṃ dhammaṃ paccayā lokiyo dhammo uppajjati hetupaccayā – lokiyaṃ ekaṃ khandhaṃ paccayā…pe… ekaṃ mahābhūtaṃ…pe… mahābhūte paccayā cittasamuṭṭhānaṃ rūpaṃ, kaṭattārūpaṃ, upādārūpaṃ, vatthuṃ paccayā lokiyā khandhā. (1)

Lokiyaṃ dhammaṃ paccayā lokuttaro dhammo uppajjati hetupaccayā – vatthuṃ paccayā lokuttarā khandhā. (2)

Lokiyaṃ dhammaṃ paccayā lokiyo ca lokuttaro ca dhammā uppajjanti hetupaccayā – vatthuṃ paccayā lokuttarā khandhā, mahābhūte paccayā cittasamuṭṭhānaṃ rūpaṃ. (3)

141. Lokuttaraṃ dhammaṃ paccayā lokuttaro dhammo uppajjati hetupaccayā… tīṇi.

Lokiyañca lokuttarañca dhammaṃ paccayā lokiyo dhammo uppajjati hetupaccayā – lokuttare khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ. (1)

Lokiyañca lokuttarañca dhammaṃ paccayā lokuttaro dhammo uppajjati hetupaccayā – lokuttaraṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā…pe… dve khandhe…pe…. (2)

Lokiyañca lokuttarañca dhammaṃ paccayā lokiyo ca lokuttaro ca dhammā uppajjanti hetupaccayā – lokuttaraṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā…pe… dve khandhe…pe… lokuttare khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ (saṃkhittaṃ). (3)

1. Paccayānulomaṃ

2. Saṅkhyāvāro

Suddhaṃ

142. Hetuyā nava, ārammaṇe cattāri, adhipatiyā nava, anantare cattāri, samanantare cattāri, sahajāte nava, aññamaññe cattāri, nissaye nava, upanissaye cattāri, purejāte cattāri, āsevane cattāri, kamme nava, vipāke nava…pe… magge nava, sampayutte cattāri, vippayutte nava, atthiyā nava, natthiyā cattāri, vigate cattāri, avigate nava.

Anulomaṃ.

2. Paccayapaccanīyaṃ

1. Vibhaṅgavāro

Nahetupaccayo

143. Lokiyaṃ dhammaṃ paccayā lokiyo dhammo uppajjati nahetupaccayā – ahetukaṃ lokiyaṃ ekaṃ khandhaṃ…pe… (yāva asaññasattā) cakkhāyatanaṃ paccayā cakkhuviññāṇaṃ…pe… kāyāyatanaṃ paccayā kāyaviññāṇaṃ, vatthuṃ paccayā ahetukā lokiyā khandhā, vicikicchāsahagate uddhaccasahagate khandhe ca vatthuñca paccayā vicikicchāsahagato uddhaccasahagato moho (saṃkhittaṃ).

2. Paccayapaccanīyaṃ

2. Saṅkhyāvāro

Suddhaṃ

144. Nahetuyā ekaṃ, naārammaṇe tīṇi, naadhipatiyā cattāri, naanantare tīṇi…pe… naupanissaye tīṇi, napurejāte cattāri, napacchājāte nava, naāsevane nava (lokuttare arūpe vipākanti niyāmetabbaṃ), nakamme cattāri, navipāke nava, naāhāre ekaṃ, naindriye ekaṃ, najhāne ekaṃ, namagge ekaṃ, nasampayutte tīṇi, navippayutte dve, nonatthiyā tīṇi, novigate tīṇi.

Paccanīyaṃ.

3. Paccayānulomapaccanīyaṃ

Hetudukaṃ

145. Hetupaccayā naārammaṇe tīṇi, naadhipatiyā cattāri, naanantare tīṇi (nasamanantarapadādī paccanīyasadisā), navipāke nava, nasampayutte tīṇi, navippayutte dve, nonatthiyā tīṇi, novigate tīṇi.

Anulomapaccanīyaṃ.

4. Paccayapaccanīyānulomaṃ

Nahetudukaṃ

146. Nahetupaccayā ārammaṇe ekaṃ, anantare ekaṃ…pe… avigate ekaṃ.

Paccanīyānulomaṃ.

4. Nissayavāro

(Nissayavāro paccayavārasadiso).

5. Saṃsaṭṭhavāro

1. Paccayānulomaṃ

1. Vibhaṅgavāro

Hetupaccayo

147. Lokiyaṃ dhammaṃ saṃsaṭṭho lokiyo dhammo uppajjati hetupaccayā – lokiyaṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā…pe… dve khandhe…pe… paṭisandhikkhaṇe…pe…. (1)

Lokuttaraṃ dhammaṃ saṃsaṭṭho lokuttaro dhammo uppajjati hetupaccayā – lokuttaraṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā…pe… dve khandhe…pe…. (1)

(Saṃsaṭṭhavāro evaṃ vitthāretabbo, saha gaṇanāhi dve pañhā).

6. Sampayuttavāro

(Sampayuttavāro saṃsaṭṭhavārasadiso).

7. Pañhāvāro

1. Paccayānulomaṃ

1. Vibhaṅgavāro

Hetupaccayo

148. Lokiyo dhammo lokiyassa dhammassa hetupaccayena paccayo – lokiyā hetū sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo; paṭisandhikkhaṇe…pe…. (1)

Lokuttaro dhammo lokuttarassa dhammassa hetupaccayena paccayo… tīṇi.

Ārammaṇapaccayo

149. Lokiyo dhammo lokiyassa dhammassa ārammaṇapaccayena paccayo – dānaṃ…pe… sīlaṃ…pe… uposathakammaṃ katvā taṃ paccavekkhati, pubbe suciṇṇāni paccavekkhati, jhānā…pe… ariyā gotrabhuṃ paccavekkhanti, vodānaṃ paccavekkhanti, pahīne kilese paccavekkhanti, vikkhambhite kilese…pe… pubbe samudāciṇṇe kilese jānanti; cakkhuṃ…pe… vatthuṃ lokiye khandhe aniccato…pe… domanassaṃ uppajjati; dibbena cakkhunā rūpaṃ passati, dibbāya sotadhātuyā saddaṃ suṇāti. Cetopariyañāṇena lokiyacittasamaṅgissa cittaṃ jānāti, ākāsānañcāyatanaṃ viññāṇañcāyatanassa…pe… ākiñcaññāyatanaṃ nevasaññānāsaññāyatanassa…pe… rūpāyatanaṃ cakkhuviññāṇassa…pe… phoṭṭhabbāyatanaṃ kāyaviññāṇassa, lokiyā khandhā iddhividhañāṇassa, cetopariyañāṇassa, pubbenivāsānussatiñāṇassa, yathākammūpagañāṇassa, anāgataṃsañāṇassa, āvajjanāya ārammaṇapaccayena paccayo. (1)

150. Lokuttaro dhammo lokuttarassa dhammassa ārammaṇapaccayena paccayo – nibbānaṃ maggassa, phalassa ārammaṇapaccayena paccayo. (1)

Lokuttaro dhammo lokiyassa dhammassa ārammaṇapaccayena paccayo – ariyā maggā vuṭṭhahitvā maggaṃ paccavekkhanti, phalaṃ paccavekkhanti, nibbānaṃ paccavekkhanti; nibbānaṃ gotrabhussa, vodānassa, āvajjanāya ārammaṇapaccayena paccayo; ariyā cetopariyañāṇena lokuttaracittasamaṅgissa cittaṃ jānanti, lokuttarā khandhā cetopariyañāṇassa, pubbenivāsānussatiñāṇassa , anāgataṃsañāṇassa, āvajjanāya ārammaṇapaccayena paccayo. (2)

Adhipatipaccayo

151. Lokiyo dhammo lokiyassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati. Ārammaṇādhipati – dānaṃ datvā sīlaṃ…pe… uposathakammaṃ …pe… pubbe…pe… jhānā…pe… sekkhā gotrabhuṃ garuṃ katvā paccavekkhanti, vodānaṃ garuṃ katvā paccavekkhanti; cakkhuṃ…pe… vatthuṃ lokiye khandhe garuṃ katvā assādeti abhinandati, taṃ garuṃ katvā rāgo uppajjati, diṭṭhi uppajjati. Sahajātādhipati – lokiyādhipati sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo. (1)

152. Lokuttaro dhammo lokuttarassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati. Ārammaṇādhipati – nibbānaṃ maggassa, phalassa adhipatipaccayena paccayo. Sahajātādhipati – lokuttarādhipati sampayuttakānaṃ khandhānaṃ adhipatipaccayena paccayo. (1)

Lokuttaro dhammo lokiyassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati. Ārammaṇādhipati – ariyā maggā vuṭṭhahitvā maggaṃ garuṃ katvā paccavekkhanti, phalaṃ garuṃ katvā paccavekkhanti, nibbānaṃ garuṃ katvā paccavekkhanti; nibbānaṃ gotrabhussa, vodānassa adhipatipaccayena paccayo. Sahajātādhipati – lokuttarādhipati cittasamuṭṭhānānaṃ rūpānaṃ adhipatipaccayena paccayo. (2)

Lokuttaro dhammo lokiyassa ca lokuttarassa ca dhammassa adhipatipaccayena paccayo. Sahajātādhipati – lokuttarādhipati sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo. (3)

Anantarapaccayo

153. Lokiyo dhammo lokiyassa dhammassa anantarapaccayena paccayo – purimā purimā lokiyā khandhā pacchimānaṃ pacchimānaṃ lokiyānaṃ khandhānaṃ…pe… anulomaṃ gotrabhussa… anulomaṃ vodānassa anantarapaccayena paccayo. (1)

Lokiyo dhammo lokuttarassa dhammassa anantarapaccayena paccayo – gotrabhu maggassa… vodānaṃ maggassa… anulomaṃ phalasamāpattiyā… nirodhā vuṭṭhahantassa nevasaññānāsaññāyatanaṃ phalasamāpattiyā anantarapaccayena paccayo. (2)

154. Lokuttaro dhammo lokuttarassa dhammassa anantarapaccayena paccayo – purimā purimā lokuttarā khandhā pacchimānaṃ pacchimānaṃ lokuttarānaṃ khandhānaṃ anantarapaccayena paccayo; maggo phalassa, phalaṃ phalassa anantarapaccayena paccayo. (1)

Lokuttaro dhammo lokiyassa dhammassa anantarapaccayena paccayo – phalaṃ vuṭṭhānassa anantarapaccayena paccayo. (2)

Samanantarapaccayādi

155. Lokiyo dhammo lokiyassa dhammassa samanantarapaccayena paccayo… sahajātapaccayena paccayo (pañca pañhā, ghaṭanā natthi) aññamaññapaccayena paccayo… dve… nissayapaccayena paccayo.

Upanissayapaccayo

156. Lokiyo dhammo lokiyassa dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – lokiyaṃ saddhaṃ upanissāya dānaṃ deti…pe… vipassanaṃ uppādeti, abhiññaṃ uppādeti, samāpattiṃ uppādeti, mānaṃ jappeti, diṭṭhiṃ gaṇhāti; lokiyaṃ sīlaṃ…pe… senāsanaṃ upanissāya dānaṃ deti…pe… saṅghaṃ bhindati; lokiyā saddhā…pe… senāsanaṃ lokiyāya saddhāya…pe… kāyikassa dukkhassa upanissayapaccayena paccayo; kusalākusalaṃ kammaṃ vipākassa upanissayapaccayena paccayo. (1)

Lokiyo dhammo lokuttarasa dhammassa upanissayapaccayena paccayo – anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – paṭhamassa maggassa parikammaṃ paṭhamassa maggassa upanissayapaccayena paccayo…pe… catutthassa maggassa parikammaṃ catutthassa maggassa upanissayapaccayena paccayo. (2)

157. Lokuttaro dhammo lokuttarassa dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – paṭhamo maggo dutiyassa maggassa upanissayapaccayena paccayo…pe… tatiyo maggo catutthassa maggassa upanissayapaccayena paccayo. (1)

Lokuttaro dhammo lokiyassa dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – ariyā maggaṃ upanissāya anuppannaṃ samāpattiṃ uppādenti, uppannaṃ samāpajjanti, saṅkhāre aniccato dukkhato anattato vipassanti, ariyānaṃ maggo…pe… ṭhānāṭhānakosallassa upanissayapaccayena paccayo; phalasamāpatti kāyikassa sukhassa upanissayapaccayena paccayo. (2)

Purejātapaccayo

158. Lokiyo dhammo lokiyassa dhammassa purejātapaccayena paccayo – ārammaṇapurejātaṃ, vatthupurejātaṃ. Ārammaṇapurejātaṃ – cakkhuṃ…pe… vatthuṃ aniccato dukkhato anattato…pe… domanassaṃ uppajjati; dibbena cakkhunā rūpaṃ passati, dibbāya sotadhātuyā saddaṃ suṇāti. Rūpāyatanaṃ cakkhuviññāṇassa…pe… phoṭṭhabbāyatanaṃ kāyaviññāṇassa purejātapaccayena paccayo. Vatthupurejātaṃ – cakkhāyatanaṃ cakkhuviññāṇassa…pe… kāyāyatanaṃ kāyaviññāṇassa…pe… vatthu lokiyānaṃ khandhānaṃ purejātapaccayena paccayo. (1)

Lokiyo dhammo lokuttarassa dhammassa purejātapaccayena paccayo. Vatthupurejātaṃ – vatthu lokuttarānaṃ khandhānaṃ purejātapaccayena paccayo. (2)

Pacchājātapaccayo

159. Lokiyo dhammo lokiyassa dhammassa pacchājātapaccayena paccayo – pacchājātā lokiyā khandhā purejātassa imassa kāyassa pacchājātapaccayena paccayo. (1)

Lokuttaro dhammo lokiyassa dhammassa pacchājātapaccayena paccayo – pacchājātā lokuttarā khandhā purejātassa imassa kāyassa pacchājātapaccayena paccayo. (1)

Āsevanapaccayo

160. Lokiyo dhammo lokiyassa dhammassa āsevanapaccayena paccayo – purimā purimā lokiyā khandhā pacchimānaṃ pacchimānaṃ lokiyānaṃ khandhānaṃ āsevanapaccayena paccayo; anulomaṃ gotrabhussa… anulomaṃ vodānassa āsevanapaccayena paccayo. (1)

Lokiyo dhammo lokuttarassa dhammassa āsevanapaccayena paccayo – gotrabhu maggassa… vodānaṃ maggassa āsevanapaccayena paccayo. (2)

Kammapaccayo

161. Lokiyo dhammo lokiyassa dhammassa kammapaccayena paccayo – sahajātā, nānākkhaṇikā. Sahajātā – lokiyā cetanā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ kammapaccayena paccayo; paṭisandhikkhaṇe…pe…. Nānākkhaṇikā – lokiyā cetanā vipākānaṃ khandhānaṃ kaṭattā ca rūpānaṃ kammapaccayena paccayo. (1)

Lokuttaro dhammo lokuttarassa dhammassa kammapaccayena paccayo – sahajātā, nānākkhaṇikā. Sahajātā – lokuttarā cetanā sampayuttakānaṃ khandhānaṃ kammapaccayena paccayo. Nānākkhaṇikā – lokuttarā cetanā vipākānaṃ khandhānaṃ kammapaccayena paccayo. (1)

Lokuttaro dhammo lokiyassa dhammassa kammapaccayena paccayo – lokuttarā cetanā cittasamuṭṭhānānaṃ rūpānaṃ kammapaccayena paccayo. (2)

Lokuttaro dhammo lokiyassa ca lokuttarassa ca dhammassa kammapaccayena paccayo – lokuttarā cetanā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ kammapaccayena paccayo. (3)

Vipākapaccayo

162. Lokiyo dhammo lokiyassa dhammassa vipākapaccayena paccayo – vipāko lokiyo eko khandho tiṇṇannaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ vipākapaccayena paccayo…pe… dve khandhā…pe… paṭisandhikkhaṇe…pe…. (1)

Lokuttaro dhammo lokuttarassa dhammassa vipākapaccayena paccayo… tīṇi.

Āhārapaccayo

163. Lokiyo dhammo lokiyassa dhammassa āhārapaccayena paccayo – lokiyā āhārā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ āhārapaccayena paccayo; paṭisandhikkhaṇe…pe… kabaḷīkāro āhāro imassa kāyassa āhārapaccayena paccayo. (1)

Lokuttaro dhammo lokuttarassa dhammassa āhārapaccayena paccayo… tīṇi.

Indriyapaccayo

164. Lokiyo dhammo lokiyassa dhammassa indriyapaccayena paccayo (paṭisandhi kātabbā); cakkhundriyaṃ cakkhuviññāṇassa…pe… kāyindriyaṃ kāyaviññāṇassa indriyapaccayena paccayo; rūpajīvitindriyaṃ kaṭattārūpānaṃ indriyapaccayena paccayo. (1)

Lokuttaro dhammo lokuttarassa dhammassa indriyapaccayena paccayo… tīṇi.

Jhānapaccayādi

165. Lokiyo dhammo lokiyassa dhammassa jhānapaccayena paccayo… ekaṃ, lokuttaro dhammo…pe… tīṇi… maggapaccayena paccayo, lokiye ekaṃ, lokuttare tīṇi.

Lokiyo dhammo lokiyassa dhammassa sampayuttapaccayena paccayo… ekaṃ, lokuttaro dhammo…pe… ekaṃ.

Vippayuttapaccayo

166. Lokiyo dhammo lokiyassa dhammassa vippayuttapaccayena paccayo – sahajātaṃ, purejātaṃ, pacchājātaṃ. Sahajātā – lokiyā khandhā cittasamuṭṭhānānaṃ rūpānaṃ vippayuttapaccayena paccayo; paṭisandhikkhaṇe…pe… khandhā vatthussa vippayuttapaccayena paccayo; vatthu khandhānaṃ vippayuttapaccayena paccayo. Purejātaṃ – cakkhāyatanaṃ cakkhuviññāṇassa…pe… kāyāyatanaṃ kāyaviññāṇassa…pe… vatthu lokiyānaṃ khandhānaṃ vippayuttapaccayena paccayo. Pacchājātā – lokiyā khandhā purejātassa imassa kāyassa vippayuttapaccayena paccayo. (1)

Lokiyo dhammo lokuttarassa dhammassa vippayuttapaccayena paccayo. Purejātaṃ – vatthu lokuttarānaṃ khandhānaṃ vippayuttapaccayena paccayo. (2)

Lokuttaro dhammo lokiyassa dhammassa vippayuttapaccayena paccayo – sahajātaṃ, pacchājātaṃ. Sahajātā – lokuttarā khandhā cittasamuṭṭhānānaṃ rūpānaṃ vippayuttapaccayena paccayo. Pacchājātā – lokuttarā khandhā purejātassa imassa kāyassa vippayuttapaccayena paccayo. (1)

Atthipaccayādi

167. Lokiyo dhammo lokiyassa dhammassa atthipaccayena paccayo – sahajātaṃ, purejātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ. Sahajāto – lokiyo eko khandho tiṇṇannaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ…pe… (yāva asaññasattā). Purejātaṃ – cakkhuṃ…pe… vatthuṃ …pe… (purejātasadisaṃ). Vatthu lokiyānaṃ khandhānaṃ atthipaccayena paccayo. Pacchājātā – lokiyā khandhā purejātassa imassa kāyassa atthipaccayena paccayo; kabaḷīkāro āhāro imassa kāyassa atthipaccayena paccayo; rūpajīvitindriyaṃ kaṭattārūpānaṃ atthipaccayena paccayo. (1)

Lokiyo dhammo lokuttarassa dhammassa atthipaccayena paccayo. Purejātaṃ – vatthu lokuttarānaṃ khandhānaṃ atthipaccayena paccayo. (2)

168. Lokuttaro dhammo lokuttarassa dhammassa atthipaccayena paccayo – lokuttaro eko khandho tiṇṇannaṃ khandhānaṃ atthipaccayena paccayo…pe… dve khandhā…pe…. (1)

Lokuttaro dhammo lokiyassa dhammassa atthipaccayena paccayo – sahajātaṃ, pacchājātaṃ. Sahajātā – lokuttarā khandhā cittasamuṭṭhānānaṃ rūpānaṃ atthipaccayena paccayo. Pacchājātā – lokuttarā khandhā purejātassa imassa kāyassa atthipaccayena paccayo. (2)

Lokuttaro dhammo lokiyassa ca lokuttarassa ca dhammassa atthipaccayena paccayo – lokuttaro eko khandho tiṇṇannaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ atthipaccayena paccayo…pe… dve khandhā…pe…. (3)

169. Lokiyo ca lokuttaro ca dhammā lokiyassa dhammassa atthipaccayena paccayo – sahajātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ. Sahajātā – lokuttarā khandhā ca mahābhūtā ca cittasamuṭṭhānānaṃ rūpānaṃ atthipaccayena paccayo. Pacchājātā – lokuttarā khandhā ca kabaḷīkāro āhāro ca imassa kāyassa atthipaccayena paccayo. Pacchājātā – lokuttarā khandhā ca rūpajīvitindriyañca kaṭattārūpānaṃ atthipaccayena paccayo. (1)

Lokiyo ca lokuttaro ca dhammā lokuttarassa dhammassa atthipaccayena paccayo – sahajātaṃ, purejātaṃ. Sahajāto – lokuttaro eko khandho ca vatthu ca tiṇṇannaṃ khandhānaṃ atthipaccayena paccayo…pe… dve khandhā ca…pe…. (2)

Natthipaccayena paccayo… vigatapaccayena paccayo… avigatapaccayena paccayo. (2)

1. Paccayānulomaṃ

2. Saṅkhyāvāro

Suddhaṃ

170. Hetuyā cattāri, ārammaṇe tīṇi, adhipatiyā cattāri, anantare cattāri, samanantare cattāri, sahajāte pañca, aññamaññe dve, nissaye satta, upanissaye cattāri, purejāte dve, pacchājāte dve, āsevane dve, kamme cattāri, vipāke cattāri, āhāre cattāri, indriye cattāri, jhāne cattāri, magge cattāri, sampayutte dve, vippayutte tīṇi, atthiyā satta, natthiyā cattāri, vigate cattāri, avigate satta.

Anulomaṃ.

Paccanīyuddhāro

171. Lokiyo dhammo lokiyassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… purejātapaccayena paccayo… pacchājātapaccayena paccayo… kammapaccayena paccayo… āhārapaccayena paccayo… indriyapaccayena paccayo. (1)

Lokiyo dhammo lokuttarassa dhammassa upanissayapaccayena paccayo… purejātapaccayena paccayo. (2)

172. Lokuttaro dhammo lokuttarassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo. (1)

Lokuttaro dhammo lokiyassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… pacchājātapaccayena paccayo. (2)

Lokuttaro dhammo lokiyassa ca lokuttarassa ca dhammassa sahajātapaccayena paccayo. (3)

Lokiyo ca lokuttaro ca dhammā lokiyassa dhammassa sahajātaṃ… pacchājātaṃ… āhāraṃ… indriyaṃ. (1)

Lokiyo ca lokuttaro ca dhammā lokuttarassa dhammassa sahajātaṃ… purejātaṃ. (2)

2. Paccayapaccanīyaṃ

2. Saṅkhyāvāro

Suddhaṃ

173. Nahetuyā satta…pe… nasamanantare satta, nasahajāte pañca, naaññamaññe pañca, nanissaye pañca, naupanissaye satta, napurejāte cha, napacchājāte satta…pe… namagge satta, nasampayutte pañca, navippayutte cattāri, noatthiyā cattāri, nonatthiyā satta, novigate satta, noavigate cattāri.

Paccanīyaṃ.

3. Paccayānulomapaccanīyaṃ

Hetudukaṃ

174. Hetupaccayā naārammaṇe cattāri…pe… nasamanantare cattāri, naaññamaññe dve , naupanissaye cattāri…pe… namagge cattāri, nasampayutte dve, navippayutte dve, nonatthiyā cattāri, novigate cattāri.

Anulomapaccanīyaṃ.

4. Paccayapaccanīyānulomaṃ

Nahetudukaṃ

175. Nahetupaccayā ārammaṇe tīṇi, adhipatiyā cattāri (anulomamātikā kātabbā), avigate satta.

Paccanīyānulomaṃ.

Lokiyadukaṃ niṭṭhitaṃ.

13. Kenaciviññeyyadukaṃ

1. Paṭiccavāro

1. Paccayānulomaṃ

1. Vibhaṅgavāro

Hetupaccayo

176. Kenaci viññeyyaṃ dhammaṃ paṭicca kenaci viññeyyo dhammo uppajjati hetupaccayā – kenaci viññeyyaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe… paṭisandhikkhaṇe…pe… khandhe paṭicca vatthu, vatthuṃ paṭicca khandhā, ekaṃ mahābhūtaṃ paṭicca tayo mahābhūtā…pe… mahābhūte paṭicca cittasamuṭṭhānaṃ rūpaṃ kaṭattārūpaṃ upādārūpaṃ. (1)

Kenaci viññeyyaṃ dhammaṃ paṭicca kenaci naviññeyyo dhammo uppajjati hetupaccayā – kenaci viññeyyaṃ ekaṃ khandhaṃ paṭicca kenaci naviññeyyā tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe… paṭisandhikkhaṇe…pe… khandhe paṭicca vatthu, vatthuṃ paṭicca khandhā, ekaṃ mahābhūtaṃ…pe… mahābhūte paṭicca cittasamuṭṭhānaṃ rūpaṃ kaṭattārūpaṃ upādārūpaṃ. (2)

Kenaci viññeyyaṃ dhammaṃ paṭicca kenaci viññeyyo ca kenaci naviññeyyo ca dhammā uppajjanti hetupaccayā – kenaci viññeyyaṃ ekaṃ khandhaṃ paṭicca kenaci viññeyyā ca kenaci naviññeyyā ca tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe… paṭisandhikkhaṇe…pe… khandhe paṭicca vatthu, vatthuṃ paṭicca khandhā, ekaṃ mahābhūtaṃ…pe… mahābhūte paṭicca cittasamuṭṭhānaṃ rūpaṃ kaṭattārūpaṃ upādārūpaṃ. (3)

177. Kenaci naviññeyyaṃ dhammaṃ paṭicca kenaci naviññeyyo dhammo uppajjati hetupaccayā – kenaci naviññeyyaṃ ekaṃ khandhaṃ paṭicca kenaci naviññeyyā tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe… paṭisandhikkhaṇe…pe… khandhe paṭicca vatthu, vatthuṃ paṭicca khandhā, ekaṃ mahābhūtaṃ…pe… mahābhūte paṭicca cittasamuṭṭhānaṃ rūpaṃ kaṭattārūpaṃ upādārūpaṃ. (1)

Kenaci naviññeyyaṃ dhammaṃ paṭicca kenaci viññeyyo dhammo uppajjati hetupaccayā – kenaci naviññeyyaṃ ekaṃ khandhaṃ paṭicca kenaci viññeyyā tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe… paṭisandhikkhaṇe…pe… khandhe paṭicca vatthu, vatthuṃ paṭicca khandhā, ekaṃ mahābhūtaṃ…pe… mahābhūte paṭicca cittasamuṭṭhānaṃ rūpaṃ kaṭattārūpaṃ upādārūpaṃ. (2)

Kenaci naviññeyyaṃ dhammaṃ paṭicca kenaci viññeyyo ca kenaci naviññeyyo ca dhammā uppajjanti hetupaccayā – kenaci naviññeyyaṃ ekaṃ khandhaṃ paṭicca kenaci viññeyyā ca kenaci naviññeyyā ca tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe… paṭisandhikkhaṇe…pe… khandhe paṭicca vatthu, vatthuṃ paṭicca khandhā, ekaṃ mahābhūtaṃ…pe… mahābhūte paṭicca cittasamuṭṭhānaṃ rūpaṃ kaṭattārūpaṃ upādārūpaṃ. (3)

178. Kenaci viññeyyañca kenaci naviññeyyañca dhammaṃ paṭicca kenaci viññeyyo dhammo uppajjati hetupaccayā – kenaci viññeyyañca kenaci naviññeyyañca ekaṃ khandhaṃ paṭicca kenaci viññeyyā tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe… paṭisandhikkhaṇe…pe… khandhe paṭicca vatthu, vatthuṃ paṭicca khandhā , ekaṃ mahābhūtaṃ …pe… mahābhūte paṭicca cittasamuṭṭhānaṃ rūpaṃ kaṭattārūpaṃ upādārūpaṃ. (1)

Kenaci viññeyyañca kenaci naviññeyyañca dhammaṃ paṭicca kenaci naviññeyyo dhammo uppajjati hetupaccayā – kenaci viññeyyañca kenaci naviññeyyañca ekaṃ khandhaṃ paṭicca kenaci naviññeyyā tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe… paṭisandhikkhaṇe…pe… khandhe paṭicca vatthu, vatthuṃ paṭicca khandhā, ekaṃ mahābhūtaṃ…pe… mahābhūte paṭicca cittasamuṭṭhānaṃ rūpaṃ kaṭattārūpaṃ upādārūpaṃ. (2)

Kenaci viññeyyañca kenaci naviññeyyañca dhammaṃ paṭicca kenaci viññeyyo ca kenaci naviññeyyo ca dhammā uppajjanti hetupaccayā – kenaci viññeyyañca kenaci naviññeyyañca ekaṃ khandhaṃ paṭicca kenaci viññeyyā ca kenaci naviññeyyā ca tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… dve khandhe…pe… paṭisandhikkhaṇe…pe… khandhe paṭicca vatthu, vatthuṃ paṭicca khandhā, ekaṃ mahābhūtaṃ…pe… mahābhūte paṭicca cittasamuṭṭhānaṃ rūpaṃ kaṭattārūpaṃ upādārūpaṃ (saṃkhittaṃ). (3)

1. Paccayānulomaṃ

2. Saṅkhyāvāro

179. Hetuyā nava, ārammaṇe nava…pe… avigate nava.

Anulomaṃ.

2. Paccayapaccanīyaṃ

2. Saṅkhyāvāro

180. Nahetuyā nava, naārammaṇe nava…pe… novigate nava (evaṃ cattāripi gaṇanā paripuṇṇā).

2-6. Sahajāta-paccaya-nissaya-saṃsaṭṭha-sampayuttavāro

(Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi sampayuttavāropi evaṃ vitthāretabbā . Paccayavāre vatthu ca pañcāyatanāni ca dassetabbāni. Yathā yathā labbhati taṃ taṃ kātabbaṃ).

7. Pañhāvāro

1-4. Paccayānulomādi

181. Kenaci viññeyyo dhammo kenaci viññeyyassa dhammassa hetupaccayena paccayo – kenaci viññeyyā hetū sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo; paṭisandhikkhaṇe…pe… (saṃkhittaṃ).

Hetuyā nava, ārammaṇe nava…pe… avigate nava.

Anulomaṃ.

Nahetuyā nava…pe… novigate nava (evaṃ cattāripi gaṇanā paripuṇṇā).

Paccanīyaṃ.

Kenaciviññeyyadukaṃ niṭṭhitaṃ.

Cūḷantaradukaṃ niṭṭhitaṃ.

 

* Bài viết trích trong Paṭṭhānapāḷi-3 >> Abhidhammapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

 

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app