2. Cetasikasaṅgahaanudīpanā

68. Evaṃ citta saṅgahassa dīpaniṃ katvā cetasika saṅgahassa dīpaniṃ karonto pathamaṃ pubbāparānu sandhiñca ādigāthāya payojana sambandhañca dassetuṃ ‘‘evaṃ’’tiādi māraddho. Tattha ‘‘anupatta’’ntiādimhi cittaṃ cetasikaṃ rūpaṃ, nibbānamitisabbathāti evaṃ anukkamo vutto. Tena anukkamena anupattaṃ. Hetu visesanañcetaṃ. Yasmā cittasaṅgahānantaraṃ cetasika saṅgaho anupatto, tasmā idāni taṃ saṅgahaṃ karotīti dīpeti. Cattāri sampayoga lakkhaṇāni ‘ekuppādatā, eka nirodhatā, ekā rammaṇatā, eka vatthukatā,ti. ‘‘Cetasi yuttā’’ti cittasmiṃ niyuttā. Cittaṃ nissāya attano attano kiccesu ussukkaṃ āpannāti attho. ‘‘Cetasā vāyuttā’’ti cittena vā sampayuttā. Cittena saha ekībhāvaṃ gatāti attho. ‘‘Sarūpadassana’’nti saṅkhyāsarūpadassanaṃ. Siddhapadaṃ nāma pakati paccayehi nipphanna padaṃ. ‘‘Pubbantato’’ti ekassasaṅkhata dhammassa pathama bhāgato. Uddhaṃ pajjanaṃ nāma katamanti āha ‘‘sarūpato pātubhavana’’nti. Dhātu pāṭhesu-janipātubhāve-ti vuttattā āha ‘‘jātīti vuttaṃ hotī’’ti. ‘‘Sarūpa vināso’’ti sarūpato pātubhavantassa bhāvassa vināso antaradhānaṃ. ‘‘Evaṃ parattha pī’’ti parasmiṃ ekālambaṇavatthukādipadepi. ‘‘Eka cittassapi bahudevā’’ti cakkhu viññāṇaṃ rūpaṃ passantaṃ ekameva rūpaṃ passatīti natthi. Anekāni evarūpāni ekato katvā passati. Sotaviññāṇādīsupi eseva nayo. Evañca katvā pāḷiyaṃ. Cakkhuñca paṭicca rūpe ca uppajjati cakkhu viññāṇaṃ. Sotañca paṭicca sadde ca uppajjati sotaviññāṇantiādinā vatthudvāresu ekavacanaṃ vatvā ārammaṇesu bahuvacanaṃ katanti. ‘‘Ekattaṃ upanetvā’’ti cakkhu viññāṇe bahūnipi rūpārammaṇāni rūpatā samaññena ekībhāvaṃ katvā ekaṃ ārammaṇantveva vuttanti adhippāyo. Saddārammaṇādīsupi eseva nayo. Taṃ na sundaraṃ. Kasmā. Attha visesassa aviññāpanato. Kopanāyaṃ attha visesoti . Yācittassa jāti, sāyeva phassādīnantiādiko attho. Tenāha ‘‘atha kho’’tiādiṃ. Adhippetā ekuppādatā. Esa nayo eka nirodhatādīsu. ‘‘Mūlaṭīkāya’’nti rūpakaṇḍamūlaṭīkāyaṃ. ‘‘Sahevā’’ti ekato eva. ‘‘Uppādādippavattito’’ti uppādassa ca jīraṇassa ca nirodhassa ca pavattito. ‘‘Uppādādayo’’ti uppāda jīraṇa nirodhā. Jātijarāmaraṇānīti vuttaṃ hoti. ‘‘Cetasikāmatā’’ti cetasikā iti viññātā. ‘‘Bhāvappadhānaṃ’’ti ekuppāda bhāvo ekuppādoti vutto. Tathā eka nirodhādīsu. Yathā idaṃpi saṅgheratanaṃ paṇīta-ntiādīsu ayaṃ ratana bhāvo paṇītoti hettha attho. ‘‘Ye’’ti ye dhammā. ‘‘Sahajāta paccayuppanna rūpāni pī’’ti sahajātapaccayato uppannāni rūpānipi. Cetasikāni nāma siyunti sambandho. ‘‘Tadā yatta vuttitāyā’’ti cittāyattavuttiyāya. ‘‘Cetoyuttānī’’ti hetu visesanaṃ. Tadeva hetumanta visesananti ca hetu anto nītavisesananti ca hetu anto gadhavisesananti ca vadanti. ‘‘Tesa’’nti cittassa sahajātapaccayuppannarūpānaṃ. ‘‘Nānubhontī’’ti napāpuṇanti. ‘‘Na hi sakkā jānituṃ’’ti etena bhūtakathana visesanāni etānīti dīpeti. Bhūtakathanaṃpi samānaṃ vatticchāvasena byavacchedakaṃpi sambhavati. ‘‘Vayopaññāyatī’’ti vināso pakāsati. ‘‘Ṭhitāyā’’ti tiṭṭha mānāya vedanāya. Añño pakāro aññathā. Aññathā bhāvo aññathattaṃ. Jarāvasena pariṇāmoti vuttaṃ hoti. Yo pathavīdhātuyā uppādo, yā ṭhiti, yā abhinibbatti, yo pātubhāvo. Eso dukkhassa uppādo, esā rogānaṃ ṭhiti, eso jarāmaraṇassa pātubhāvoti yojanā. ‘‘Itarathā’’ti ito aññathā gahite satīti attho. Ekasmiṃ rūpārūpakalāpe nānā dhammānaṃ vasena bahūsu uppādesu ca nirodhesu ca gahitesūti vuttaṃ hoti. ‘‘Vikārarūpānaṃ’’ti viññatti dvaya lahutādittayānaṃ. Sabbānipi upādārūpāni catunnaṃ mahābhūtānaṃ upādāya pavattattā mahābhūta gaṇanāya cattāri cattāri siyuṃti iminā adhippāyena ‘‘sabbesampi vā’’tiādivuttaṃ. Sabbesampi vā cakkhādīnaṃ upādārūpānaṃ ekekasmiṃ kalāpe bahubhāvo vattabbo siyāti yojanā. Kasmā bahubhāvo vattabboti āha ‘‘catunnaṃ mahābhūtāna’’ntiādiṃ.

Yadi evaṃ, ekasmiṃ cittuppāde lahutādīnipi ekekāni eva siyuṃ, atha kimatthaṃ dve dve katvā vuttānīti āha ‘‘kāyalahutā citta lahutādayopanā’’tiādiṃ. ‘‘Imamatthaṃ asallakkhetvā’’ti īdisaṃ vinicchayattaṃ acintetvāti adhippāyo. Vibhāvanipāṭhe ‘‘cittānuparivattino’’ti etena cittena uppajjitvā teneva cittena sahanirujjhanavasena cittaṃ anuparivattissa. ‘‘Pasaṅgā’’ti cetasikatā pasaṅgo. ‘‘Puretaramuppajjitvā’’ti puretaraṃ ekena cittena saha uppajjitvāti adhippāyo. ‘‘Cittassabhaṅgakkhaṇe’’ti aññassa sattara sama cittassa bhaṅgakkhaṇe. Tathā rūpadhammānaṃ pasaṅgo na sakkā nīvāretuṃ tiyojanā. ‘‘Pasaṅgo’’ti cetasikatā pasaṅgo. ‘‘Alamati papañcenā’’ti abhidhamme vedanāttikeṭīkāsu viya ati vitthārena niratthakaṃ hotīti attho. ‘‘Niratthakaṃ’’ti vibhāvaniyaṃ papañco niratthako evāti adhippāyo.

69. Phassavacanatthe. ‘‘Phusatī’’ti ārammaṇaṃ āhanati, saṅghaṭṭeti. Tañca saṅghaṭṭa naṃ nadosapaṭighassa viya ārammaṇassa vibādhanaṃ hoti, atha kho bhamarassa paduma pupphesu pupphara saggahaṇaṃ viya vijānana matte aṭhatvā ārammaṇa rasapātubhāvatthaṃ yathārammaṇaṃ saṃhanana mevāti dassetuṃ ‘‘phusanañcetthā’’tiādimāha. ‘‘Āhaccā’’ti āhanitvā sampāpuṇitvā. ‘‘Upahaccā’’ti tasseva vevacanaṃ. Ayamattho kathaṃ pākaṭoti āha ‘‘yato’’tiādiṃ. Tattha ‘‘yato’’ti yaṃ kāraṇā. ‘‘Tadanubhavantī’’ti taṃ ārammaṇa rasaṃ anubhavantī, vedanā pātubhavati, vedanā pātubhāvaṃ disvā ārammaṇapphusanaṃ ñāṇe pākaṭaṃ hotīti adhippāyo. Svāyaṃ phusana lakkhaṇo, saṅghaṭṭanaraso, sannipātapaccupaṭṭhāno, āpātā gatavisaya padaṭṭhāno. Tattha sannipāto nāma tiṇṇaṃ tiṇṇaṃ dvārā rammaṇa viññāṇānaṃ saṅgati samāgamo samodhānaṃ. Tathāhi vuttaṃ. Cakkhuñca paṭicca rūpe ca uppajjati cakkhu viññāṇaṃ, tiṇṇaṃ saṅgati phasso tiādi. ‘‘Saṅghaṭṭanaraso’’ti ārammaṇe sammadeva ghaṭṭana kicco. Saṅghaṭṭana kiccattā eva tiṇṇaṃ sannipāto hutvā dhamma cintāñāṇassa paṭimukhaṃ upaṭṭhāti pakāsatīti. ‘‘Sannipāta paccupaṭṭhāno’’. Paccupaṭṭhānanti vā paññāṇaṃ vuccati dhajorathassa paññāṇanti ettha viya. Sannipātākāro paccupaṭṭhānaṃ yassāti sannipātapaccupaṭṭhāno. Vedanāpaccu paṭṭhāno vā. Dhūmoviya aggissa. Vedanāphalaṃ paccupaṭṭhānaṃ yassāti viggaho. Aṭṭhasāliniyaṃ pana kasmā panettha phasso pathamaṃ vutto tipucchitvā mahāaṭṭhakathā vādotāva dassito. Cittassa pathamābhinipātattā. Ārammaṇasmiñhi cittassa pathamābhinipāto hutvā phasso ārammaṇaṃ phusamāno uppajjati. Tasmā pathamaṃ vutto. Phassena phussitvā vedanāya vedayati. Saññāya sañjānāti. Cetanāya cetati. Tena vuttaṃ phuṭṭho bhikkhave vedeti, phuṭṭho sañjānāti, phuṭṭho cetetīti. Api ca ayaṃ phasso nāma yathāpāsādaṃ patvā thambho nāma sesadabba sambhārānaṃ balavapaccayo. Evameva sahajāta sampayutta dhammānaṃ balava paccayo hoti. Tasmā pathamaṃ vuttoti. Saṅgahakārena pana idaṃ pana akāraṇaṃ, ekakkhaṇasmiñhi uppanna dhammānaṃ ayaṃ pathamaṃ uppanno ayaṃ pacchāti idaṃ vattuṃ na labbhā. Balavapaccayabhāvepi phassassakāraṇaṃ na dissatīti evaṃ taṃ vādaṃ paṭikkhipetvā idaṃ vuttaṃ desanā vāreneva phasso pathamaṃ vuttoti. Tattha ‘‘desanāvāre nevā’’ti desanakkameneva, tato aññaṃ kāraṇaṃ natthīti adhippāyo. Tesu pana dvīsu vādesu mahāaṭṭhakathā vādo eva yutto. Yañhi tattha vuttaṃ cittassa pathamābhinipāto hutvāti. Tattha pathamābhinipātoti idaṃ kiccappadhānattā vuttaṃ. Na panaññehi cetasikehi vinā visuṃ pathamaṃ uppannattā. Yathā taṃ ye keci bhikkhave dhammā akusalā akusalabhāgiyā akusalapakkhikā. Sabbe te manopubbaṅgamā, mano tesaṃ dhammānaṃ pathamaṃ uppajjatīti imasmiṃ sutte kiccappadhānattā mano tesaṃ dhammānaṃ pathamaṃ uppajjatīti vuttaṃ. Na pana sabbacetasikehi vinā visuṃ pathamaṃ uppannattāti daṭṭhabbaṃ. Balavapaccaya bhāvepi phassassakāraṇaṃ dissatiyeva. Phassohetu phasso paccayo vedanākkhandhassa paññā panāya. Phasso hetu phasso paccayo saññākkhandhassa paññā nāya . Phasso hetu phasso paccayo saṅkhārakkhandhassa paññāpanāyāti hi vuttaṃ. Tasmā sabbesaṃ cetasikānaṃ dhammānaṃ phassappadhānattā eva phassa balavapaccayattā eva ca phasso pathamaṃ vuttoti daṭṭhabbaṃ. Ettha ca cittaṃ ārammaṇa vijānanaṭṭhena phassādīnaṃ sabbacetasika dhammānaṃ pubbaṅgamaṃ hoti, padhānaṃ, jeṭṭhakaṃ. Phasso pana ārammaṇa saṅghaṭṭanaṭṭhena sabbesaṃ cetasika dhammānaṃ pubbaṅgamo hoti, padhāno, jeṭṭhakoti ayaṃ dvinnaṃ visesoti. Ettha codako phusanaṃ nāma sappaṭigharūpānaṃ eva kiccanti maññamāno ‘‘nanucā’’tiādinā codeti. ‘‘Nanucā’’ti codedhīti dīpeti. ‘‘Appaṭighasabhāvā’’ti hetuvisesanaṃ. ‘‘Kiñcī’’ti kiñcivatthuṃ. Ayaṃ pana phasso. ‘‘Cittassa vikārā pattiṃ’’ti calana kampana thambhana jeguccha bhaya tāsa chambhitattā divasena vikārā pajjanaṃ. ‘‘Vedanā visesuppattiṃ’’ti sukhavedanīyaṃ phassaṃ paṭicca sukhavedanā, dukkhavedanīyaṃ phassaṃ paṭicca dukkha vedanātiādinā nayena phassa visesānurūpaṃ vedanā visesuppattiṃ sādheti. Ettha ca phusanaṃ nāma duvidhaṃ rūpapphusanaṃ, nāmapphusana, nti. Tattha rūpapphusanaṃ nāma phoṭṭhabba dhātūnaṃ kiccaṃ. Nāmapphusanaṃ duvidhaṃ phassapphusanaṃ, ñāṇapphusana, nti. Tattha ñāṇapphusanaṃ nāma ñāṇappaṭivedho. Api ca jhānamagga phala nibbānānaṃ paṭilābhopi phusananti vuccati. Phusanti dhīrā nibbānaṃ. Yogakkhemaṃ anuttaraṃ. Phusāmi nekkhamaṃ sukhaṃ. Aputhujjana sevitanti-ādīsu. Idaṃ upamā mattaṃ siyā, kassaci manda paññassāti adhippāyo. ‘‘Ida’’nti kheḷuppāda vacanaṃ. Viññussa pana atipākaṭa phassa nidassanena appākaṭa phassa vibhāvanaṃ yuttameva. Tenāha ‘‘atipākaṭāya panā’’tiādiṃ.

70. Vedanāvacanatthe. ‘‘Taṃsamaṅgīpuggalānaṃ vā’’ti vedanā samaṅgīpuggalānaṃ vā. ‘‘Sātaṃ vā’’ti sādhurasaṃ vā. ‘‘Assātaṃ vā’’ti asādhurasaṃ vā. ‘‘Kiṃ vedayatī’’ti katamaṃ vedayati. ‘‘Sukhampi vedayatī’’ti sukhampi vedanaṃ vedayati. Athavā ‘‘kiñcavedayatī’’ti kathañcavedayati. ‘‘Sukhampi vedayatī’’ti sukhaṃ hutvāpi vedayati. Sukha bhāvena vedayatīti vuttaṃ hoti. Evaṃ sesapadesupi. ‘‘Kiccantarabyāvaṭā’’ti aññakiccabyāvaṭā. Adhipati bhāvo ādhipaccaṃ. Indriya kiccaṃ. ‘‘Evañca katvā’’ti laddhaguṇavacanaṃ. Rājāraha bhojanaṃ rājaggabhojanaṃ. ‘‘Sūdasadisatā’’ti raññobhattakārasadisatā. Tattha sūdo raññobhattaṃ pacanto rasajānanatthaṃ thokaṃ gahetvā jivhagge ṭhapetvā rasaṃ vīmaṃsati. Yathicchitaṃ pana bhuñjituṃ anissaro. Rājā eva yathicchitaṃ bhuñjituṃ issaro. Rājā viya vedanā. Sūdo viya sesacetasika dhammā.

71. Saññāvacanatthe. ‘‘Sañjānātī’’ti suṭṭhu jānāti. Suṭṭhujānanañca nāma na viññāṇassa viya vividhajānanaṃ hoti. Na ca paññāya viya yathābhūtajānanaṃ hoti. Atha kho bhūtaṃ vā hotu, abhūtaṃ vā. Yaṃ yaṃ cha hi viññāṇehi vijānāti, paññāya vā pajānāti. Tassa tassa pacchā appamussakaraṇa mevāti vuttaṃ ‘‘punajānanatthaṃ saññāṇaṃ karotī’’ti. Tattha ‘‘saññāṇa’’nti nimitta karaṇaṃ. Bhavantaraṃ patvāpi appamuṭṭhabhāvaṃ sādheti opapātika puggalānanti adhippāyo. Tehi purimaṃ attano bhavaṃ jānanti. Gabbhaseyyakāpi keci purimaṃ bhavaṃ jānanti, yejātissara puggalāti vuccanti. Tattha ‘‘appamuṭṭhabhāva’’nti anaṭṭhabhāvaṃ. Micchābhinivesa saññā nāma anicce niccantiādippavattā saññā. ‘‘Bodhetu’’nti bujjhāpetuṃ. ‘‘Dārutacchakasadisāti ca vuttā’’ti dārutacchako nāma kaṭṭhavaḍḍhakī. So kaṭṭhakkhandhesu nimittakārīhoti. Sutacchitachinditesu kaṭṭhesu nimittāni katvā ṭhapeti. Pacchātāni oloketvā kaṭṭhāni kamme upaneti. ‘‘Hatthi dassaka andhasadisā’’ti ettha eko kira rājā keḷippasuto hoti. So jaccandhānaṃṭhāne ekaṃ hatthiṃ ānetvāṭhapento jaccandhe āha jānātha bho tumhe hatthinti. Te hatthiṃ jānissāmāti parāmasitvā attano parāmasitaṃ taṃ taṃ aṅgamavahatthīti abhinivisanti. Daḷhaṃ sallakkhenti. Puna rājā te pucchi kīdiso bho hatthīti. Te rañño hatthisaṇṭhānaṃ ācikkhantā vivādaṃ āpajjanti. Ācikkhanameva raññohatthidassananti katvā te hatthidassaka andhāti vuccanti. ‘‘Upaṭṭhitavisayaggahaṇe’’ti rattiyaṃ andhakāre rajjukkhaṇḍaṃ passantassa sappasaṇṭhānaṃ upaṭṭhāti. So upaṭṭhitaṃ saṇṭhānamattaṃ sappoti gaṇhāti. Evaṃ upaṭṭhitavisayaggahaṇaṃ hoti. Migapotakānañca araññekhettamajjhepurisasaṇṭhānaṃ tiṇa rūpaṃ passantānaṃ purisasaṇṭhā naṃ upaṭṭhāti. Te upaṭṭhitaṃ saṇṭhānamattaṃ purisoti gaṇhitvā so amhe pahareyyāti palāyanti. Vuttā aṭṭhasāliniyaṃ.

72. Cetanāvacanatthe. Cetetīti cetanā. Cetanañcettha abhisandhānaṃ vā vuccati pakappanaṃ vā āyūhanaṃ vāti evaṃ tidhā atthavikappaṃ dassetuṃ ‘‘sampayutta dhamme’’tiādimāha. Tattha ‘‘abhisandahatī’’ti abhimukhaṃ sandahati, saṃyogaṃ karoti. Tenāha ‘‘punappunaṃ ghaṭetī’’ti. ‘‘Ghaṭetī’’ti sambandhati. ‘‘Pakappeti vāte’’ti athavā te sampayutta dhamme pakārato kappeti, sajjeti. Tenāha ‘‘saṃvidahatī’’ti. ‘‘Saṃvidahatī’’ti tvaṃ phusanakiccaṃ karohi, tvaṃ vedayita kiccaṃ karohi, tvaṃ sañjānanakiccaṃ karohītiādinā vadamānā viya saṃvidahati. ‘‘Āyūhativāte’’ti athavā tesampayutta dhamme bhuso byūhayati, rāsiṃ karoti. Tenāha ‘‘ārammaṇe sampiṇḍetī’’ti. ‘‘Samosarante’’ti ekato osarante. Saṅgamante. ‘‘Sā’’ti cetanā. ‘‘Tāyā’’ti cetanāya. ‘‘Tasmiṃ’’ti rūpādikevā ārammaṇe. Puññāpuñña kiccevā. Pavattamānāya satiyā. Jeṭṭhasisso nāma bahūsu sissesu jeṭṭhabhūto sisso. Tasmiṃ sajjhāyante sesā sabbe sajjhāyantiyeva. Tena so ubhayakicca sādhako hoti. Evaṃ mahāvaḍḍhakīpi.

73. Ekaggatāvacanatthe. Ekattārammaṇaṃ nāma ekārammaṇassapi bahūsu sabhāvesu ekasabhāvasaṅkhātaṃ ārammaṇaṃ. ‘‘Tasmiṃ’’ cittasmiṃ. ‘‘Nivāte’’ti vātarahite padese. ‘‘Dīpaccīnaṃ’’ti dīpajālānaṃ.

74. Jīvitindriyavacanatthe. ‘‘Issarabhāvo vuccati’’ bhāvappadhāna nayenāti adhippāyo. ‘‘Abhibhavitvā’’ti jīvana kicce attano vasaṃ vattāpetvāti vuttaṃ hoti. Citta santānaṃ jīvantaṃ hutvāti sambandho.

75. Manasīkāravacanatthe. Samāsamajjhe sakārāgamo. Karadhātuyoge īkārāgamo ca daṭṭhabbo. Alutta sattamī padanthi keci. Evaṃ sati īdīghattaṃ nasijjhati. ‘‘Asuññaṃ’’ti arittaṃ. ‘‘Paṭipādetī’’ti paṭipajjanaṃ kiccasādhanaṃ kārāpeti. Atthato niyojeti nāmāti āha ‘‘yojetī’’ti. ‘‘Idameva dvayaṃ’’ti āvajjana dvayaṃ. ‘‘Taṃ’’ti taṃ dvayaṃ. Upatthambhitaṃ hutvā ārammaṇe ninnaṃ karotīti sambandho. ‘‘Yoniso’’ti upāyena hitasukha maggena. ‘‘Ayoniso’’ti anupāyena ahita asukha maggena. ‘‘Samudāciṇṇaninnaniyāmitādīhī’’ti ettha samudāciṇṇaṃ nāma āciṇṇa kammavasena suṭṭhu punappunaṃ ācaritaṃ. Ninnaṃ nāma idaṃ nāma passāmi, idaṃ nāma karissāmīti pubbe eva ajjhāsayena ninnaṃ. Niyāmitaṃ nāma idaṃ nāma kattabbaṃ, idaṃ nāma na kattabbaṃ, kattabbaṃ karomi, akattabbaṃ nakaromīti evaṃ niyāmitaṃ. ‘‘Asati kāraṇa visese’’ti bhavaṅga cittaṃ vīthicittuppattiyā asati, vīthicittāni ca kāyacittānaṃ akallādikevā adhimattassa ārammaṇantarassa upaṭṭhānevā asati. ‘‘Sādhāraṇā’’ti ettha saṃsadde bindu lopo, dīghattañcāti āha ‘‘samaṃ dhārentīti sādhāraṇā’’ti.

76. Vitakkavacanatthe. ‘‘Tathā tathā saṅkappetvā’’ti kāmasaṅkappādīnaṃ nekkhammasaṅkappādīnañcavasena tena tena pakārena suṭṭhu cintetvā. ‘‘Taṃ’’ti ārammaṇaṃ. ‘‘Te’’ti sampayutta dhamme. ‘‘Avitakkampi cittaṃ’’ti pañcaviññāṇa cittañca dutīyā dijjhāna cittañca. ‘‘Apicā’’ti kiñci vattabbaṃ atthīti attho. ‘‘Dutīyajjhānādīni cā’’ti dutīyajjhāna cittādīni ca. ‘‘Upacāra bhāvanā vasenā’’ti samudāciṇṇa vasibhūtāya upacāra bhāvanāya vasena. ‘‘Kiṃ vā etāyayuttiyā’’ti savitakka cittasantānetiādikāya yuttiyā kiṃ payojanaṃ atthīti attho. Kiñci payojanaṃ natthīti adhippāyo. Ārammaṇaṃ ārohatiyeva ārammaṇena avinābhāvavuttikattā. ‘‘Taṃ’’ti cittaṃ. Niyāmako nāma nāvaṃ icchita disādesaniyojako. ‘‘Akusalaṃ patvā’’ti vuttaṃ. Kusalaṃ patvā pana kathaṃti. Kusalaṃ patvāpi patirūpadesāvāsādivasena samudā ciṇṇa ninnādivasena ca laddha paccaye sati cittampi saddhāsati ādayopi ārammaṇa rūhane thāmagatā eva. Aladdha paccaye pana sati akusala bhāve ṭhatvā thāmagataṃ hoti. ‘‘Manasikāra vīriya satīnaṃ’’ti bhāvanā balapattā nanti adhippāyo . Evaṃ pana sati, vitakkassa okāso natthīti. Atthi. Saṅkappana kicca visesattā. Tañhi kiccaṃ aññesaṃ asādhāraṇaṃ, vitakkasseva kiccanti dassento ‘‘vitakkopanā’’tiādimāha. ‘‘Sārammaṇa sabhāvā’’ti hetu visesanametaṃ. ‘‘Tathā vutto’’ti vitakkoti vutto.

77. Vicāravacanatthe. ‘‘Vicaratī’’ti ekamekasmiṃ eva ārammaṇe vividhena carati, pavattati. Sabhāvākāro nāma nīlapītādiko agambhīro ārammaṇa sabhāvo ca ārammaṇassa nānā pavattākāro ca. ‘‘Anumajjanavasenā’’ti punappunaṃ majjanavasena sodhanavasena. Vitakko oḷāriko ca hotītiādinā yojetabbaṃ. ‘‘Oḷāriko’’ti vicārato oḷāriko. Evaṃ sesapadesu. ‘‘Ghaṇḍābhighāto viyā’’ti ghaṇḍābhighātena pathamuppannasaddo viyāti vadanti. Tathāhi vicāro ghaṇḍassa anuravo viya vuttoti. Daṇḍakena ghaṇḍassa abhighāta kiriyā vā ghaṇḍābhighāto. Tathāhi ārammaṇe cetaso pathamābhi nipāto vitakkoti ca, āhanana pariyāhanana rasoti ca vuttaṃ. ‘‘Ghaṇḍānuravo viyā’’ti ghaṇḍassa anuravasaddo viya.

78. Adhimokkhavacanatthe. ‘‘Saṃsappanaṃ’’ti anavatthānaṃ. ‘‘Pakkhato muccanavasenā’’ti evaṃ nu khoti eko pakkho, nonu khoti dutīyo pakkho. Tādisamhā pakkhato muccanavasena.

79. Vīriyavacanatthe. ‘‘Vīrassā’’ti vissaṭṭhassa. So ca kāyavacīmano kammesu paccu paṭṭhitesu sītuṇhādi dukkha bhayato alīna vuttivasena pavattoti āha ‘‘kammasūrassā’’ti. Etena anottappiṃ nivatteti. Anottavvīhi pāpasūro, ayaṃ kamma sūroti. ‘‘Mahantaṃ pikamma’’nti kusītassa mahantanti maññitaṃ kammaṃ. Evaṃ sesesu. ‘‘Appakato gaṇhātī’’ti appakabhāvena gaṇhāti. Appakamevidanti maññatīti vuttaṃ hoti. ‘‘Atta kilamathaṃ’’ti kāyacittakkhedaṃ. ‘‘Taṃ’’ti vīriyaṃ. ‘‘Tathāpavattiyā’’ti kammasūrabhāvena pavattiyā. ‘‘Hetuce vā’’ti etena bhāvasaddassa atthaṃ vadati. ‘‘Kāyacitta kiriyābhūtaṃ’’ti etena kammasaddassa atthaṃ. ‘‘Vidhinā’’ti tassa pavattiyā pubbābhisaṅkhāra vidhānena. Tameva vidhānaṃ kammesu netabbattā nayoti ca, upetabbattā upāyoti ca vuccatīti āha ‘‘nayena upāyenā’’ti. Tameva vidhānaṃ dasseti ‘‘vīriyavato’’tiādinā. ‘‘Īrantī’’ti erayanti. ‘‘Kicca sampattiyā’’ti ārammaṇa vijānana phusanādi kicca sampatti atthāya. Byāvaṭāni kāyacittāni yesanti viggaho. ‘‘Byāvaṭānī’’ti ussāhitāni. ‘‘Thūṇūpatthambhana sadisaṃ’’ti jiṇṇassa gehassa apatanatthāya sāratthambhena upatthambhanasadisaṃ. Upatthambhakatthambhasadisantipi vadanti. ‘‘Sabba sampattīnaṃ mūlaṃ’’ti sabbāsaṃ lokiya sampattīnaṃ lokuttara sampattī nañca mūlaṃ. Kasmā, puññakamma sampattiyā ca pārami puññasampattiyā ca patiṭṭhānattā. Satihi puññakammasampattiyā sabbā lokiya sampatti sijjhati. Sati ca pārami puñña sampattiyā sabbālokuttara sampatti sijjhatīti. Etena hīna vīriyo nāma sabba sampattito paribāhiyoti dīpeti.

80. Pītivacanatthe. ‘‘Pinayatī’’ti pineti, pinaṃ karotīti āha ‘‘tappetī’’ti. Tosetīti attho. ‘‘Tuṭṭhiṃ’’ti tusitaṃ, pahaṭṭhaṃ. ‘‘Suhitaṃ’’ti sudhātaṃ, supuṇṇaṃ, vaddhitaṃ. Anekatthattā dhātūnaṃ ‘‘vaḍḍhetī’’ti vuttaṃ. ‘‘Pinantī’’ti tappanti, jotanti, virocanti, divā tappatiādiccotiādīsu viya. Khuddikā pīti nāma lomahaṃsa na mattakārikā pīti. Khaṇikā pīti nāma khaṇe khaṇe vijjuppādasadisā pīti. Okkantikā pīti nāma sarīraṃ okkamitvā okkamitvābhijjantī pīti. Ubbegāpīti nāma kāyaṃ udaggaṃ katvā ākāse ullaṅghāpentī pīti. Pharaṇā pīti nāma kappāsavattiyaṃ pharaṇakatelaṃ viya sakalakāyaṃ pharaṇavasena pavattā pīti.

81. Chandavacanatthe. ‘‘Abhisandhī’’ti abhilāso, abhikaṅkhanaṃ. ‘‘Kattusaddo’’ti karadhātu vasena vuttaṃ. ‘‘Sabbakiriyā padānī’’ti sabbāni tumicchattha kiriyā padāni. ‘‘Atthiko’’ti asiddho hutvā sādhetuṃ icchito attho assāti atthiko. Icchantotipi vadanti. ‘‘Ārādhetukāmatā vasenā’’ti sādhetu kāmatāvasena, sampādetu kāmatā vasena. Usuṃ saraṃ a santi khipantīti issāsā. Ikārassa ukāro. Dhanuggahā. ‘‘Yasena vā’’ti parivārena vā, kitti saddena vā. ‘‘Sare’’ti kaṇḍe. Vibhāvanipāṭhe nānāvāda sodhanatthaṃ ayañcātiādivuttaṃ. ‘‘Yadaggenā’’ti yena kāraṇa koṭṭhāsena. Saṅgahitāti sambandho. ‘‘Vissajjitabba yuttakenā’’ti vissajjitabba yogyena. ‘‘Tena atthiko yevā’’ti paduddhāro. ‘‘So na yujjatī’’ti so attho na yujjati. ‘‘Khipita usūnaṃ’’ti pubbabhāge khipita usūnaṃ. ‘‘Atthato panā’’ti adhippāyatthato pana. ‘‘Hatthappasāraṇaṃ viyā’’ti loke kiñci icchantassa janassa hatthappasāraṇaṃ viyāti adhippāyo. ‘‘Thāmapatto’’ti adhipati bhāva pattoti vuttaṃ hoti. Tenāha ‘‘tathāhesā’’tiādiṃ. ‘‘Taṇhāya hatthe ṭhitā’’ti upacāra vacanametaṃ. Taṇhāya pariggahitāti vuttaṃ hoti. Nasakkhissantiyeva, no nasakkhissanti. Tasmā veditabbametaṃ chandoyeva taṇhāya balavataroti. Kasmā balavataroti. Ādīnavānisaṃsa dassanaññāṇena yuttattāti.

82. ‘‘Pakirantī’’ti pattharanti. ‘‘Samānā’’ti sāvajjehi yuttā sāvajjā, anavajjehi yuttā anavajjāti evaṃ sadisā, sādhāraṇā.

Aññasamānarāsimhianudīpanā niṭṭhitā.

83. Akusalarāsimhi. ‘‘Muyhatī’’ti ñātabbassañeyya dhammassa aññāṇa vasena sammuyhati, cittassa andhabhāvo hoti. Caturaṅgatamo nāma ‘kāḷapakkha cātuddasi divaso, aḍḍharatti samayo, tibbavanasaṇḍo, bahalameghacchanno,ti ayaṃ caturaṅgatamo. So cakkhussa andhabhāvaṃ karoti. Evaṃ tassa tamassa cakkhussa andhabhāvakaraṇaṃ viya. Ñāṇagatiko hotīti daṭṭhabbo aṭṭhakathā nayena. Tameva aṭṭhakathā nayaṃ dassetuṃ ‘‘tathā hesā’’tiādi vuttaṃ. Abhidhammaṭīkāyaṃ pana micchā ñāṇanti micchā vitakko adhippeto. So hi micchā saṅkappo hutvā nānappakāra cintā pavatti vasena ñāṇagatiko hoti. Moho pana cittassa andhī bhūto , nānācintana kicca rahito, kathaṃ ñāṇagatiko bhaveyyāti tassa adhippāyo. ‘‘Pāpa kiriyāsū’’ti duccarita kammesu. ‘‘Upāya cintāvasenā’’ti katakammassa siddhatthāya satthāvudhādividhānesu nānāupāya cintāvasena. Appaṭi pajjanaṃ appaṭi patti. Ñāṇa gatiṃ agamananti attho. Tenāha ‘‘aññāṇameva vuccatī’’ti. ‘‘Ñāṇagatikā’’ti ñāṇappavattiyā samānappavattikā. Lobho ñāṇa gatiko māyāsāṭheyya kammesu vicittappavattikattā. Vicāro ñāṇa gatiko. Tathāhi so jhānaṅgesu vicikicchāya paṭipakkhoti vutto. Cittassa ñāṇa gati katā vicittatthavācakena cittasaddena siddho. Te ca dhammā sabba sattesu ñāṇa gatikā na honti. Ñāṇūpanissayaṃ labhitvā eva hontīti dassetuṃ ‘‘tehī’’tiādimāha. Te sādhentīti sambandho. Pakatiyā viññujātikā nāma tihetukappaṭi sandhikā. Aññappaṭi sandhikāpi bodhisatta bhūmiyaṃ ṭhitā vā paññāpasuta bhavato āgatā vā. Sutapariyatti sampannā nāma dvihetukappaṭi sandhikāpi imasmiṃ bhave bahussuta sampannā ca pariyatti kamma sampannā ca.

84. Ahirikavacanatthe. ‘‘Na hirīyatī’’ti nāma dhātu padametaṃ. Harāyati lajjatīti hirī. Hare lajjāyaṃti dhātu. Na hirī ahirīti vacanattho. ‘‘Ruciṃ uppādetvā’’ti gāmasū karassa gūtharāsi dassane viya cittarocana citta khamanaṃ uppādetvā. Attānaṃ pāpakamma limpato cittassa alīnatā ajigucchanaṃ nāma. Attānaṃ asappurisa bhāvapattito cittassa alīnatā alajjā nāma.

85. Anottappavacanatthe. ‘‘Na bhāyatī’’ti pāpakammaṃ bhayato na upaṭṭhāti. ‘‘Na utrasatī’’ti pāpakamma hetu na kampati. ‘‘Tāsū’’ti pāpakiriyāsu. ‘‘Asārajjamānaṃ katvā’’ti sūraṃ vissaṭṭhaṃ katvā. Asārajjaṃ nāma sūrabhāvo. Anuttāso nāma pāpakamma hetu cittassa akampanaṃ. Gāthāyaṃ. Ajigucchanasīlo puggalo ajegucchī. ‘‘Pāpā’’ti pāpakammato. ‘‘Sūkaro’’ti gāmasūkaro. So gūthato ajegucchī. Ahiriko pāpato ajegucchīti yojanā. Abhāyanasīlo abhīrū. ‘‘Salabho’’ti paṭaṅgo. ‘‘Pāvakā’’ti dīpajālamhā. Salabho pāvakamhā abhīrū viya anottavvī pāpato abhīrūti yojanā.

86. Uddhaccavacanatthe. ‘‘Uddharatī’’ti ukkhipati. Ārammaṇasmiṃ na sanni sīdati. Vikkhipatīti vuttaṃ hoti. ‘‘Vaṭṭetvā’’ti āvaṭṭetvā. ‘‘Vissaṭṭhageṇḍuko viyā’’ti vissajjito sārageṇḍuko viya. ‘‘Dhajapaṭākā viyā’’ti vāteritā dhajapaṭākā viya.

87. Lobhavacanatthe. ‘‘Lubbhatī’’ti gijjhati, abhikaṅkhati. Abhisajjanaṃ abhilagganaṃ. Makkaṭaṃ ālimpati bandhati etenāti makkaṭā lepo. ‘‘Tatta kapāle’’ti aggināsantatte ghaṭa kapāle. Telassa vatthamhi añjanaṃ abhilagganaṃ telañjanaṃ. Rajjanaṃ paṭisajjanaṃ rāgo. Telañjana bhūto rāgo telañjana rāgo. Na kilesarāgo. Ratti divaṃ pavattanaṭṭhena taṇhā eva nadīsotasadisattā taṇhā nadī. ‘‘Sattānaṃ’’ti puthujjana sattānaṃ. ‘‘Sukkhakaṭṭhasākhāpalāsatiṇakasaṭānī’’ti sukkha kaṭṭhakasaṭāni, sukkha sākhā kasaṭānītiādinā yojetabbaṃ. Kasaṭa saddena asārabhāvaṃ dīpeti. ‘‘Nadī viyā’’ti pabbateyyā nadī viya.

88. Diṭṭhivacanatthe. ‘‘Dassanaṃ’’ti parikappanā siddhesu micchā sabhāvesu viparīta dassanaṃ. Tenāha ‘‘dhammānaṃ’’tiādiṃ. Tattha ‘‘dhammānaṃ’’ti rūpārūpa dhammānaṃ, aniccatādi dhammānañca. ‘‘Yāthāva sabhāvesū’’ti bhūtasabhāvesu. Bhūtasabhāvo hi yathā dhammaṃ avati rakkhatīti atthena yāthāvoti vuccati. Attānaṃ paṇḍitaṃ maññantīti paṇḍita mānino. Paṭivedhaññāṇaṃ nāma ariya maggaññāṇaṃ. Paramaṃ vajjanti daṭṭhabbā loke mahāsāvajjaṭṭhena taṃ sadisassa aññassa vajjassa abhāvatoti adhippāyo.

89. Mānavacanatthe. ‘‘Maññatī’’ti bhūtasabhāvaṃ atikkamma adhikaṃ katvā ahamasmītiādinā tena tena abhūtākārena maññati. Tenāha ‘‘ahaṃ loke’’tiādiṃ. Tattha ‘‘kaṭṭhakathiṅgaro viyā’’ti sukkhadārukkhandho viya. So pana upatthambhito maññatīti sambandho. ‘‘Attānaṃ accuggataṃ maññatī’’ti puggalaṃ mānena abhinnaṃ katvā vuttaṃ. ‘‘Unnati lakkhaṇo’’ti unnamana sabhāvo.

90. Dosavacanatthe . Caṇḍena kāyavacī manokammena samannāgato caṇḍiko. Caṇḍikassa bhāvo caṇḍikkaṃ. ‘‘Pahatāsīviso viyā’’ti daṇḍena pahato āsīviso viya. ‘‘Visappanaṭṭhenā’’ti sakalakāye vividhena sappanaṭṭhena, pharaṇaṭṭhena. Idañca taṃ samuṭṭhāna rūpānaṃ pharaṇa vasena vuttaṃ. ‘‘Asanipāto viyā’’ti sukkhā sanipatanaṃ viya. ‘‘Dāvaggiviyā’’ti araññaggi viya. ‘‘Sapatto viyā’’ti duṭṭhaverī viya. ‘‘Visasaṃsaṭṭhapūtimuttaṃ viyā’’ti yathā muttaṃ nāma pakatiyā eva duggandhattā paṭikulattā dūre chaṭṭanīyanti ahitameva hoti. Puna pūtibhāve sati, dūratare chaṭṭetabbaṃ. Visasaṃsaṭṭhepana vattabbamevanatthi. Sabbaso ahitarāsi hoti. Evaṃ dosopi taṃ samaṅgīno tasmiṃ khaṇe paresaṃ amanāpiyataṃ āpādeti. Attahita parahita vināsañca kāreti, parammaraṇā apāyañca pāpetīti sabbaso ahitarāsi hoti. Tena vuttaṃ ‘‘visasaṃsaṭṭhapūti muttaṃ viya daṭṭhabbo’’ti.

91. Issāvacanatthe. Duvidhā issāladdhasampatti visayā calabhitabba sampatti visayā ca. Tattha laddha sampatti visayaṃ tāvadasseti ‘‘paresaṃ pakatiyā’’tiādinā. Laddha sampattiggahaṇena atīta sampattipi saṅgahitāti daṭṭhabbā. Issāpakatikāhi keci asuko nāma pubbe evaṃ sampattiko ahosīti vā, ahaṃ pubbe evaṃ sampattiko ahosinti vā sutvā nasahantiyeva. Taṃ vacanaṃ sotuṃpi na icchantīti. Asukotiādinā labhitabbasampatti visayaṃ dasseti.

92. Macchariyavacanatthe. ‘‘Mama evā’’ti mamapakkhe evāti adhippāyo. ‘‘Guṇajātaṃ’’vāti attanivijjamānaṃ sippavijjādi sampatti guṇajātaṃ vā. ‘‘Vatthu vā’’ti dhanadhaññādivatthu vā. ‘‘Avipphārikatāvasenā’’ti aññena taṃ sippavijjādikaṃ vā dhanadhaññādikaṃ vā mayhaṃ dehīti vutte parahitatthāya dātabba yuttakaṃ dassāmīti evaṃ cittesati, parahitappharaṇāvasena taṃ cittaṃ vipphārikaṃ nāma hoti. Dehīti vacanampi sotuṃ anicchanto parahitatthāya avipphārika citto nāma hoti. Evaṃ avipphārikatāvasena carati pavattatīti maccharañca kārassa cha kāraṃ katvā. Tathā pavattaṃ cittaṃ. Puggalo pana maccharīti vuccati. ‘‘Taṃ’’ti laddhasampattiṃ. ‘‘Parehi sādhāraṇaṃ disvā’’tiādinā yojetabbaṃ. Sādhāraṇanti ca dvisantakaṃ vāti santakaṃ vā bhavissamānaṃ, parehi vā paribhuñjiyamānaṃ. ‘‘Nigguhanalakkhaṇaṃ’’ti rakkhāvaraṇaguttīhisaṅgopana sabhāvaṃ. Attanā laddha sampatti nāma issāya avisayo. Labhitabbasampatti pana ubhaya sādhāraṇaṃ. Tasmā tattha ubhinnaṃ viseso vattabboti taṃ dassetuṃ ‘‘ettha cā’’tiādimāha. ‘‘Yassa lābhaṃ na icchatī’’ti attanā labhatu vā māvā, kevalaṃ para sampattiṃ asahanto yassa parassa lābhaṃ na icchati. ‘‘Citta vighāto’’ti citta vihaññanaṃ. ‘‘Attanā laddhuṃ icchatī’’ti paro sampajjatu vā māvā, yattha paralābhesati, attanā na labhissati, tattha attanāva laddhuṃ icchati. Yattha attanā ca labhati, paro ca labhati, tattha vighāto natthīti adhippāyo. ‘‘Alabbhamānakaṃ cintetvā’’ti attanā alabhissamānaṃ sallakkhetvā.

93. Kukkuccavacanatthe. ‘‘Kiriyā kataṃ’’ti kata saddassabhāva sādhanamāha. Evaṃ vacanatthaṃ dassetvā abhidheyyatthaṃ dassento ‘‘atthato panā’’tiādimāha. ‘‘Anusocana vasenā’’ti pacchā punappunaṃ cittasantāpavasena. So kukatanti vuccatīti sambandho. ‘‘Kusala dhammesū’’ti puñña kiriyavatthu dhammesu citta pariyādānāya eva saṃvattati. Kukkucca samaṅgī puggalo puññakammaṃ karontopi citta sukhaṃ na labhati. Bahujana majjhe vasitvā nānākiccāni karonto nānā tiracchāna kathaṃ kathento citta sukhaṃ labhati. Tadā tassa puññakamma karaṇatthāya cittaṃ pariyādīyati, parikkhiyyati. Cittavasaṃ gacchanto vicarati. Evaṃ citta pariyādānāya eva saṃvattati. ‘‘Aṭṭhakathāyaṃ’’ti aṭṭhasāliniyaṃ. ‘‘Katā katassa sāvajjānavajjassā’’ti pubbe katassa sāvajjakammassa, akatassa anavajja kammassa. Kammatthesāmivacanaṃ. ‘‘Abhimukhagamanaṃ’’ti ārammaṇa karaṇavasena cittassa abhimukhappavattanaṃ. Etena paṭimukhaṃ saraṇaṃ cintanaṃ paṭisāroti dasseti. ‘‘Akataṃ na karotī’’ti akataṃ kātuṃ na sakkotīti adhippāyo. Evaṃ kataṃ na karotīti etthapi. ‘‘Virūpo’’ti vībhaccho asobhaṇo. ‘‘Kucchito’’ti garahitabbo. Nanu pubbe cittuppādo kucchitoti vutto. Aṭṭhakathāyaṃ pana vippaṭisāro kucchitoti vutto. Ubhayametaṃ na sametīti. No na sameti, aññathānu papattitoti dassetuṃ ‘‘ettha cā’’tiādimāha. ‘‘Yena ca kāraṇenā’’ti katākataṃ paṭicca niratthaka cittappavatti kāraṇena. So cittuppādova kukatapade gahetuṃ yutto, navibhāvaniyaṃ viya katākata duccarita sucaritanti adhippāyo. Nanu vibhāvaniyampi so cittuppādova upacāra nayena gahitoti ce. Yutti vasena ca aṭṭhakathāgamena ca mukhyato siddhe sati, kiṃ upacāra nayena. Tenāha ‘‘vibhāvaniyaṃ panā’’tiādiṃ. Kukatassabhāvo kukkuccaṃ, akārassa ukāraṃ katvāti ayaṃ aṭṭhakathānayo. Idāni saddasatthanayena aparaṃ vacanatthañca adhippāyatthañca dassetuṃ ‘‘api cā’’tiādi āraddhaṃ. Tattha ‘‘dhātupāṭhesū’’ti akkharadhātuppakāsanesu nirutti pāṭhesu. Paṭhantiyeva, no na paṭhanti. Te ca atthā cetaso vippaṭisāro mano vilekhoti evaṃ pāḷiyaṃ vuttehi kukkuccapariyāyehi samentiyeva. Tasmā ayaṃ aparonayo idha avassaṃ vattabbo yevāti dīpeti. Vippaṭi sāripuggalo ca taṃ taṃ puññakammaṃ karontopi vippaṭi sāragginā dayhamāna citto puññakamme cittappasādaṃ nalabhati. Citta sukhaṃ na vindati. Kiṃ iminā kammenāti taṃ pahāya yattha citta sukhaṃ vindati, tattha vicarati. Evaṃ vippaṭisāro puññakammato saṅkocanaṃ nāma hotīti. Kilesasallikhanaṃ nāma santuṭṭhi sallekhappaṭipattiyaṃ ṭhitassa tadaṅgappahānādivasena taṃ taṃ kilesappahānaṃ vuccati. ‘‘Anutthunanākārenā’’ti punappunaṃ vilapanākārena. Saṅkocatīti vatvā tassa ubhayaṃ atthaṃ dassento ‘‘kusalakamma samādāne’’tiādimāha. Namitumpi na deti. Kuto samādātuṃ vā vaḍḍhetuṃ vā dassatīti adhippāyo. ‘‘Tanukaraṇenā’’ti dubbalakaraṇena. Visesanaṭṭhekaraṇa vacanaṃ. ‘‘So’’ti dhammasamūho. Taṃ pana kukkuccaṃ. Keci pana kukkuccaṃ paccuppanna sucarita duccaritā rammaṇampi anāgata sucarita duccaritā rammaṇampi kappenti. Taṃ paṭikkhipanto ‘‘tenā’’tiādimāha . Mahāniddesapāṭhe dvīhākārehi uppajjati kukkuccaṃ cetaso vippaṭisāro manovilekhoti pāṭho. ‘‘Katattā cā’’ti akattabbassa katattā ca. ‘‘Akatattā cā’’ti kattabbassa akatattā ca. Keci pana ayaṃ vippaṭisāro nāma kadāci kassaci kenaci kāraṇena pubbekata sucaritampi akata duccaritampi ārabbha uppajjati. Ummattakasadisañhi puthujjana cittanti vadanti. Taṃ paṭikkhipanto ‘‘etenā’’tiādimāha. So pana kesañci vāde vippaṭisāro nāma domanassaṃ hoti, na kukkuccanti adhippāyo. Soca kho dvidhā bhāvo. Apāyabhayena tajjīyanti tāsīyantīti apāyabhaya tajjitā. ‘‘Na aññesaṃ’’ti sucarita duccaritaṃ ajānantānaṃ amanasikarontānañca na hoti. Kathaṃ viññāyatīti ce. Sucaritaduccarita nāmena anusocanākārassa dassitattāti vuttaṃ ‘‘akataṃ me’’tiādi. Yāthāvamāno nāma seyyassa seyyo hamasmīti sadisassa sadisohamasmīti hīnassa hīnohamasmītiādinā pavatto bhūtamāno. Yañcakukkuccaṃ uppajjatīti sambandho. ‘‘Akatvā’’ti taṃ kalyāṇa kammaṃ akatvā. ‘‘Katvā’’ti taṃ pāpakammaṃ katvā. Idaṃ pana pubbekatā katakāle eva ayāthāvaṃ hoti. Anusocana kālepana yāthāvameva. ‘‘Hattha kukkuccaṃ’’ti ettha saṅkocanattho na labbhati. Kucchita kiriyattho eva labbhati. Hatthalolatāhi hattha kukkuccanti vuccati. Pādalolatā ca pādakukkuccaṃ. Tenāha ‘‘asaṃyata kukkuccaṃ nāmā’’ti. Yaṃ pana kukkuccaṃ. ‘‘Taṃ’’ti taṃ vatthuṃ. Kukkuccaṃ karontīti kukkuccāyantā. Nāmadhātu padañhetaṃ. Kappati nu kho, na nu kho kappatīti evaṃ vinaya saṃsayaṃ uppādentāti attho. ‘‘Kukkuccappakatatāyā’’ti kukkuccena apakatatāya abhibhūtatāya. ‘‘Attano avisaye’’ti āṇācakkaṭhāne. Āṇācakka sāmino buddhassavisayattā attano sāvaka bhūtassa avisayeti attho. Ye pana karontiyeva kukkuccāyantā pīti adhippāyo. ‘‘Āpattiṃ’’ti dukkaṭāpattiṃ.

94-95. Thinamiddhavacanatthesu. ‘‘Cittaṃ mandamandaṃ katvā’’ti cintana kicce atimandaṃ paridubbalaṃ katvā. Cittaṃ gilānaṃ milātaṃ katvāti vuttaṃ hoti. ‘‘Ajjhottharatī’’ti abhibhavati. Ārammaṇa vijānane vā javanakicce vā parihīnathāmabalaṃ karoti. ‘‘Thiyatī’’ti padaṃ pāḷivasena siddhanti āha ‘‘thinaṃ thiyanā’’tiādiṃ. ‘‘Akammaññabhūte katvā’’ti kāyakammādīsu akammakkhame paridubbale katvā. [Muggarena pothetvā viyāti vuttaṃ hoti ]. ‘‘Te’’ti citta cetasike sampayutta dhamme. ‘‘Olīyāpetvā’’ti avalīne avasīdante katvā. Tenāha ‘‘iriyā pathaṃ pī’’tiādiṃ. Thinaṃ cittaṃ abhibhavati, vijānana kiccassa gelaññattā thinassa. Middhaṃ cetasike abhibhavati, phusanādi kiccassa gelaññattā middhassāti adhippāyo.

96. Vicikicchāvacanatthe. ‘‘Cikicchanaṃ’’ti rogāpanaya natthe kitadhātuvasena siddhaṃ saṅkhata kiriyā padanti āha ‘‘ñāṇappaṭikāroti attho’’ti. ‘‘Paṭikāro’’ti ca rogassa paṭipakkha kammaṃ. ‘‘Etāyā’’ti nissakkavacanaṃ. Vicinanti dhammaṃ vicinantīti vicino. Dhamma vīmaṃsakā. Kicchati kilamati etāyāti kicchā. Vicinaṃ kicchāti vicikicchāti imamatthaṃ dassento ‘‘sabhāvaṃ’’tiādimāha. ‘‘Vicikicchatī’’ti saṅkhatadhātupadaṃ. Tañca kaṅkhāyaṃ vattatīti dassetuṃ ‘‘vicikicchati vā’’tiādi vuttaṃ. Dvidhā eḷayati kampatīti dveḷakaṃ. Tathā pavattaṃ cittaṃ. Dveḷakassa bhāvoti viggaho. ‘‘Buddhādīsu aṭṭhasū’’ti buddhe kaṅkhati, dhamme kaṅkhati, saṅghe kaṅkhati, sikkhāya kaṅkhati, pubbante kaṅkhati, aparante kaṅkhati, pubbantā parante kaṅkhati, idappaccayatā paṭicca samuppannesu dhammesu kaṅkhatīti evaṃ vuttesu aṭṭhasu saddheyya vatthūsu. Tattha ‘‘buddhe kaṅkhatī’’ti itipi so bhagavā arahaṃtiādinā vuttesu buddhaguṇesu asaddahanto buddhe kaṅkhati nāma. Svākkhāto bhagavatā dhammotiādinā vuttesu dhamma guṇesu asaddahanto dhamme kaṅkhati nāma. Suppaṭipanno bhagavato sāvakasaṅghotiādinā vuttesu saṅghaguṇesu asaddahanto saṅghe kaṅkhati nāma. Tissannaṃ sikkhānaṃ vaṭṭa dukkhato niyyānaṭṭhesu asaddahanto sikkhāya kaṅkhati nāma. Attano atīta bhavassa atthi natthibhāve kaṅkhanto pubbante kaṅkhati nāma. Attano parammaraṇā anāgata bhavassa atthi natthibhāve kaṅkhanto aparante kaṅkhati nāma. Tadubhayassa atthi natthi bhāve kaṅkhanto pubbantā parante kaṅkhati nāma. Imasmiṃ bhave attano khandhānaṃ paṭicca samuppāde ca paṭicca samuppannabhāve ca kaṅkhanto idappaccayatā paṭicca samuppannesu dhammesu kaṅkhati nāma. ‘‘Vimati vasenā’’ti vematikabhāvena. Pavattamānā vicikicchā. Vicikicchā paṭirūpakā nāma sabba dhammesu appaṭihatabuddhīnaṃ sabbaññu buddhānaṃ eva natthīti vuttaṃ ‘‘asabbaññūnaṃ’’tiādi.

Akusalarāsimhianudīpanā niṭṭhitā.

97. Saddhāvacanatthe. ‘‘Sannisinnaṃ’’ti acalitaṃ. ‘‘Suṭṭhū’’ti anassantaṃ acalantañca katvā. ‘‘Dhāretī’’ti evameva hotīti sallakkhaṇavasena dhāreti. Tathā ṭhapetīti. Saddahanti vā saddhā sampannā sattā. Saddhātuṃ arahantīti saddheyyāni. Akālussaṃ vuccati anāvilaṃ cittaṃ. Akālussaṃ eva akālussiyaṃ. Tassa bhāvoti viggaho. ‘‘Okappanā’’ti ahosādhu ahosuṭṭhūti adhimuccanavasena cintanā. ‘‘Micchādhimokkho yevā’’ti diṭṭhisampayutto adhimokkhoyeva. ‘‘Vitte asatī’’ti dhane asati. Dhanañhi vittanti vuccati. Yaṃ yaṃ icchati, taṃ taṃ vindanti etenāti katvā. ‘‘Tesaṃ’’ti manussānaṃ.

98. Sativacanatthe. ‘‘Saratī’’ti anussarati. ‘‘Katānī’’ti pubbekatāni. ‘‘Kattabbānī’’ti idāni vā pacchā vā kattabbāni. Kalyāṇa kammaṃ nāmapakatiyā cittassa ratiṭṭhānaṃ na hoti. Pāpa kammameva cittassa ratiṭṭhānaṃ hoti. Tasmā kalyāṇa kamme eva appamajjituṃ visuṃ satināma icchitabbā. Pāpakamme pana visuṃ satiyā kiccaṃ natthi. Sabbepi cittacetasikā dhammā apamatta rūpā honti. Tenāha ‘‘itarāpanā’’tiādiṃ. ‘‘Satiyeva na hotī’’ti visuṃ sati nāmako eko cetasikoyeva na hoti. Katamā pana sā hotīti āha ‘‘katassā’’tiādiṃ. Tattha katassa appamajjanaṃ nāma kesañci anumodanavasena kesañci anusocanavasena appamajjanaṃ. Kattabbassa appamajjanaṃ nāma niccakālampi kātuṃ abhimukhatā. ‘‘Katassā’’ti vā bhummatthe sāmivacanaṃ. Tathā sesesu dvīsu padesu. Sabbesu rājakammesu niyutto sabbakammiko. ‘‘Niyutto’’ti appamatto hutvā byāvaṭakāya citto. Sabbesu ṭhānesu icchitabbāti sabbatthikā. Sā hi chasu dvāresu cittassa ārakkha kiccā hoti indriya saṃvaraṇa dhammattā. Tasmā chasu dvāresu iṭṭhārammaṇe lobhamūlacittassa anuppajjanatthāya sā icchitabbā, aniṭṭhā rammaṇe dosamūla cittassa, majjhattārammaṇe mohamūla cittassāti. Api ca, bojjhaṅga bhāvanā ṭhānesu idaṃ sutta padaṃ vuttaṃ. Tasmā bhāvanā cittassa līnaṭṭhānepi sā icchitabbā līnapakkhato cittassa nīvāraṇatthāyātiādinā yojetabbā.

99-100. Hiriottappavacanatthesu. ‘‘Kāyaduccaritādīhi lajjatī’’ti tānikātuṃ lajjati. Tāni hīnakammāni lāmakakammānīti hīḷetvā tato attānaṃ rakkhituṃ icchati. Tenāha ‘‘jigucchatī’’ti. ‘‘Ukkaṇṭhatī’’ti virujjhati, viyogaṃ icchati. ‘‘Tehi yevā’’ti kāya duccaritādīhiyeva. ‘‘Ubbijjatī’’ti uttasati, bhayato upaṭṭhāti. Gāthāsu. ‘‘Alajjiyesū’’ti alajjitabbesu kalyāṇa kammesu. ‘‘Lajjare’’ti lajjanti. ‘‘Abhaye’’ti abhāyitabbe kalyāṇakamme. Yasmā pana sappurisā attānaṃ pariharantīti sambandho. ‘‘Hiriyā attani gāravaṃ uppādetvā’’ti attano jātiguṇādikaṃ vā sīla guṇādikaṃ vā garuṃ katvā mādisassa eva rūpaṃ pāpakammaṃ ayuttaṃ kātuṃ. Yadi kareyyaṃ, pacchā attānaṃ asuddhaṃ ñatvā dukkhīdummano bhaveyyanti evaṃ hiriyā attani gāravaṃ uppādetvā. ‘‘Ottappena paresu gāravaṃ uppādetvā’’ti parānuvādabhayaṃ bhāyitvāti adhippāyo. Tattha parānuvādabhayaṃ nāma paresaṃ sādhu janānaṃ garahā bhayaṃ. Aññampi apāyabhayaṃ saṃsāra vaṭṭabhayañca ettha saṅgayhatiyeva. Lokaṃpālentīti lokapālā. ‘‘Lokaṃ’’ti sattalokaṃ. ‘‘Pālentī’’ti apāya bhayato rakkhanti.

101. Alobhavacanatthe. Akāro viruddhatthotiāha ‘‘lobhappaṭipakkho’’ti. Lobhassa paṭiviruddhoti attho. Paṭiviruddhatā ca pahāyaka pahātabba bhāvena veditabbāti dassetuṃ ‘‘sohī’’tiādimāha . Tattha so nekkhammadhātuvasena hutvā pavattatīti sambandho. ‘‘Hita saññitesū’’ti idaṃ me atthāya hitāya sukhāyāti evaṃ saññitesu. ‘‘Lagganavasenā’’ti amuñcitukāmatāvasena. Tesveva pavattatīti sambandho. ‘‘Bhavabhoga sampattiyo gūtharāsiṃ viya hīḷetvā’’ti idaṃ bodhisattānaṃ vasena nidassana vacanaṃ. Tattha ‘‘hīḷetvā’’ti garahitvā. Nikkhamanti etenāti nekkhammo. So eva dhātūti nekkhammadhātu.

102. Ayaṃ nayo dosappaṭipakkho, mohappaṭipakkhotiādīsupi netabbo.

103. Tatra majjhattatāyaṃ. ‘‘Līnuddhaccānaṃ’’ti cittassa līnatā eko visamapakkho. Uddhaṭatā dutīyo visamapakkho. Līnaṃ cittaṃ kosajje visamapakkhe patati. Uddhaṭaṃ cittaṃ uddhacce visamapakkhe patati. Tadubhayampi akusala pakkhikaṃ hoti. Tathā cittassa ati lūkhatā eko visama pakkho. Atipahaṭṭhatā ekotiādinā sabbaṃ bojjhaṅgavidhānaṃ vitthāretabbaṃ. Tatra majjhattatā pana sampayutta dhamme ubhosu antesu pātetuṃ adatvā sayaṃ majjhimappaṭipadāyaṃ daḷhaṃ tiṭṭhati.

104. Passaddhādīsu. ‘‘Tattha taṃ vīndantī’’ti tesu puñña kammesu taṃ citta sukhaṃ paṭilabhanti.

105. Lahutā dvaye. ‘‘Tattapāsāṇe’’ti santatte pāsāṇapiṭṭhe. ‘‘Tatthā’’ti puññakammesu.

106-110. Mudutā dvayādīsu sabbaṃ suviññeyyaṃ.

111. Viratittaye. ‘‘Kathā, cetanā, virati, vasenā’’ti ‘kathāsammāvācā, cetanā sammāvācā, virati sammāvācā, vasena. Taṃ kathāvācaṃ samuṭṭhāpetīti taṃ samuṭṭhāpikā. Yā pana pāpa viramaṇākārena cittassa pavattīti yojanā. ‘‘Samādiyantassa vā’’ti musāvādā viramāmītiādinā vacībhedaṃ katvā samādiyantassa vā. ‘‘Adhiṭṭhahantassa vā’’ti vacībhedaṃ akatvā citteneva tathā adhiṭṭhahantassa vā. Imehi dvīhi padehi samādāna viratippavattiṃ vadati . ‘‘Avītikkamantassa vā’’ti etena sampatta viratippavattiṃ vadati. ‘‘Etāyā’’ti sammāvācā viratiyā. Sā pana kattunā ca kriyāya ca sahabhāvinī hutvā samādāna kriyaṃ suṭṭhutaraṃ sādheti. Tasmā sā karaṇa sādhanaṃ nāma hoti. Tenāha ‘‘karaṇatthevākaraṇa vacana’’nti. Bahūsujavanavāresu pavattamānesu purima purima javanavārapariyāpannā sammāvācā pacchima pacchima javanavārasamuṭṭhitāya samādāna kriyāya paccayo hoti. Sā pana tāya kriyāya asahabhāvittā karaṇalakkhaṇaṃ na sampajjati. Hetu lakkhaṇe tiṭṭhati. Tenāha ‘‘hetu atthevā karaṇavacana’’nti. Idañca atthato labbhamānattā vuttaṃ. Sammāvācāti padaṃ pana kitasādhana padattākaraṇatthe evasiddhaṃ. Na hi akāraka bhūto hetu attho sādhanaṃ nāma sambhavati. ‘‘Samādāna vacanānī’’ti sammāvācā samuṭṭhitāni samādāna vacanāni. ‘‘Tato’’ti tatoparaṃ. ‘‘Tesaṃ’’ti te saṃvadamānānaṃ. Idañca sabbaṃ sammāvācāti vacane vacībhedavācaṃ padhānaṃ katvā vuttaṃ. Sampattavirati samuccheda viratibhūtāya pana sammāvācāya vacībhedena kiccaṃ natthi. Virati kicca mevapadhānanti dassetuṃ ‘‘apicā’’tiādi vuttaṃ. ‘‘Pavattamānā’’ti pavattamānattā. Visesana hetu padametaṃ.

112-113. Sammākammantepi sammāājīvepi vattabbaṃ natthi.

114. ‘‘Sampattaṃ vatthuṃ’’ti pāṇāti pātādikammassa vatthuṃ. Sāpaccuppannārammaṇāyeva. Kasmā, attano paccakkhe sampatta vasenavatthussadharamānattā. ‘‘Samādiyantassa vā uppannā’’ti pāṇāti pātāpaṭiviramādhītiādinā samādiyantassayā samādānakkhaṇe uppannā virati. ‘‘Sā pana paccuppannārammaṇā hotī’’ti ettha kathaṃ paccuppannā rammaṇā hotīti. Pāṇāti pātāpaṭiviramādhīti vadantassa cittaṃ anukkamena pāṇasaddādīnaṃ atthaṃ ārammaṇaṃ katvā pavattati. Tattha ‘‘pāṇo’’ti vohārato satto. Paramatthato jīvitindriyaṃ. So ca satto tañcajīvitindriyaṃ loke sabbakālampi saṃvijjatiyeva. Evarūpaṃ jīvitindriya sāmaññaṃ sandhāya paccuppannārammaṇāti vuttaṃ. Adinnādānā paṭiviramādhītiādīsupi eseva nayo. ‘‘Anāgatā rammaṇāvā’’ti ettha ekadivasaṃ niyametvā samādiyantassa tasmiṃ divase dharamāna sattāpi atthi. Uppajjissamānasattāpi atthi. Tadubhayampi pāṇavacane saṅgahitameva. Pāṇupetaṃ katvā samādiyantassa vattabbameva natthi. Api ca anāgatakālikampi samādānaṃ atthiyeva. Ahaṃ asukadivasato paṭṭhāya yāvajīvampi pāṇātipātā viramādhītiādi. Evaṃ samādāna virati anāgatā rammaṇāpi hotīti. ‘‘Paccayasamucchedavasenā’’ti taṃ taṃ kilesānusaya saṅkhātassa paccayassa samucchedavasena. Sesamettha suviññeyyaṃ.

115-116. Appamaññādvaye. Apicātiādīsu. ‘‘Kalisambhavebhave’’ti dukkhuppattipaccayabhūte saṃsārabhave. ‘‘Pāpekali parājaye’’ti kalisaddo pāpe ca parājaye ca vattatīti attho. Sattehi kaliṃ avanti rakkhanti etāyāti karuṇā. Sattehīti ca rakkhaṇatthayoge icchitasmiṃ atthe apādāna vacanaṃ. Yathā-kāke rakkhanti taṇḍulā-ti. Sattevā kalito avanti rakkhanti etāyāti karuṇā. Kalitoti ca rakkhaṇattha yoge anicchitasmimpi apādānavacanaṃ. Yathā-pāpācittaṃ nivārayeti. Ekasmiṃ satte pavattāpi appamaññā eva nāma honti. Yathā taṃ sabbaññutaññāṇaṃ ekasmiṃ ārammaṇe pavattampi sabbaññutaññāṇameva hotīti.

117. Paññindriye vattabbaṃ natthi.

Sobhaṇarāsimhianudīpanā niṭṭhitā.

118. Etaṃ parimāṇaṃ assāti ettāvaṃ. ‘‘Ettāvatā’’ti ettāvantena-phasso, vedanā, saññā,tiādivacanakkamena. ‘‘Cittuppādesū’’ti ettha-katame dhammā dassanena pahātabbā. Cattāro diṭṭhigatasampayutta cittuppādā-tiādīsu cittacetasika samūho cittuppādoti vuccati. Idha pana cittāni eva cittuppādāti vuccantīti āha ‘‘cittuppādesūti cittesu icceva attho’’ti. ‘‘Sabbadubbalattā’’ti sabbacittehi dubbalatarattā. ‘‘Bhāvanā balenā’’ti vitakka virāgasatti yuttena upacāra bhāvanā balena, vuṭṭhāna gāmini vipassanā bhāvanā balena ca. ‘‘Balanāyakattā’’ti bala dhammānaṃ nāyakattā, jeṭṭhakattā.

119. Akusala cetasikesu. ‘‘Pacchimaṃ’’ti sabbesupi dvādasā kusala cittesūti vacanaṃ. ‘‘Purimassā’’ti sabbā kusala sādhāraṇā nāmāti vacanassa. ‘‘Samattana vacanaṃ’’ti-kasmā sabbākusala sādhāraṇā nāmāti. Yasmā sabbesupi. La. Cittesu labbhanti, tasmā sabbā kusala sādhāraṇā nāmā-ti evaṃ sādhana vacanaṃ. Yasmā pana imehi catūhi vinānuppajjanti, tasmā te sabbesu tesu labbhantīti yojanā. Kasmā vinā nuppajjantīti āha ‘‘na hitānī’’tiādiṃ. ‘‘Tehī’’ti pāpehi. Sabba pāpa dhammatoti attho. ‘‘Tathā tathā āmasitvā’’ti diṭṭhi khandhesu nicco dhuvo sassatotiādinā āmasati. Māno ahanti vā seyyo sadisotiādinā vā āmasati. Evaṃ tathā tathā āmasitvā. ‘‘Tesū’’ti diṭṭhimānesu. Niddhāraṇe bhummaṃ. Diṭṭhi parāmasantī pavattatīti yojanā. ‘‘Taṃ gahitākāra’’nti taṃ ahanti gahitaṃ nimittākāraṃ. Sakkāya diṭṭhi eva gati yesaṃ te diṭṭhi gatikā. Avikkhambhita sakkāya diṭṭhikā. ‘‘Ahanti gaṇhantī’’ti mānena gaṇhanti. ‘‘Na hi mānassa viyā’’ti yathā mānassa attasampaggahaṇe byāpāro atthi, na tathā diṭṭhiyā attasampaggahaṇe byāpāro atthīti yojanā. Ettha ca attasampaggahaṇaṃ nāma parehi saddhiṃ attānaṃ seyyādivasena suṭṭhupaggahaṇaṃ. ‘‘Na ca diṭṭhiyā viyā’’ti yathā diṭṭhiyā dhammānaṃ ayāthāvapakkhaparikappane byāpāro atthīti yojanā. Tattha ayāthāvapakkho nāma attā sassato ucchinnotiādi. Macchariyaṃ attasampattīsu lagganalobhasamuṭṭhitattā lobhasampayuttameva siyāti codanaṃ pariharanto ‘‘macchariyaṃ panā’’tiādimāha. Tattha ‘‘tāsaṃ’’ti attasampattīnaṃ. Sesamettha suviññeyyaṃ.

120. Sobhaṇacetasikesu. ‘‘Tīsu khandhesu’’ti sīlakkhandha samādhikkhandha paññākkhandhesu ca. ‘‘Sammādiṭṭhi pacchimako’’ti sammādiṭṭhiyā pacchato anubandhakoti attho. Sammādiṭṭhiyā parivā ramattoti vuttaṃ hoti. ‘‘Tasmiṃ asati pī’’ti dutīyajjhānika maggādīsu tasmiṃ sammāsaṅkappe asantepi. ‘‘Sīlasamādhikkhandha dhammesu panā’’ti ‘sammāvācā, sammākammanto, sammāājīvo,ti ime tayo dhammā sīlakkhandha dhammā nāma. Sammā vāyāmo, sammāsati, sammāsamādhī,ti ime tayo dhammā samādhikkhandhā nāma. Imesu sīlakkhandha samādhikkhandhesu. ‘‘Eko ekassa kiccaṃ na sādhetī’’ti tesu sammāvācā sammākammantassa kiccaṃ na sādheti. Sammā ājīvassa kiccaṃ na sādheti. Sammākammanto ca sammāvācāya kiccaṃ na sādhetītiādinā sabbaṃ vattabbaṃ. ‘‘Sīlesu paripūrakāritā vasenā’’ti sīlappaṭipakkha dhammānaṃ samucchindakāritā vasenāti adhippāyo. Musāvāda virati musāvādameva pajahituṃ sakkoti. Na itarāni pisuṇavācādīnīti yojanā. Ettha siyā. Musāvādavirati nāma kusala dhammo hoti. Kusala dhammo ca nāma sabbassa akusala dhammassa paṭipakkho. Ekasmimpi kusala dhamme uppajjamāne tasmiṃ santāne sabbāni akusalāni pajahituṃ sakkontīti vattabbāni. Atha ca pana musāvāda virati musāvādameva pajahituṃ sakkoti, na itarānīti vuttaṃ. Kathamidaṃ daṭṭhabbanti. Vuccate. Pajahituṃ sakkotīti idaṃ pañcasu pahānesu tadaṅgappahāna vacanaṃ. Tadaṅgappahānanti ca tena tena kusalaṅgena tassa tassa akusalaṅgassa pahānaṃ tadaṅgappahānaṃ nāma. Idaṃ vuttaṃ hoti, idha sappuriso pāṇātipātā paṭiviramāmītiādinā visuṃ visuṃ sikkhāpadāni samādiyitvā pāṇāti pātavirati saṅkhātena kusalaṅgena pāṇātipāta saṅkhātaṃ akusalaṅgaṃ pajahati. Adinnādāna virati saṅkhātena kusalaṅgena adinnādāna saṅkhātaṃ akusalaṅgaṃ pajahatītiādinā vitthāretabbaṃ. Ekasmimpi kusala dhamme uppajjamāne tasmiṃ santāne sabbāni akusalāni na uppajjantīti ettha pana anokāsattā eva na uppajjanti, na pahānattā. Na hi tasmiṃ santāne tasmiṃ khaṇe tāni akusalāni eva na uppajjanti. Athakho sabbāni aññāni kusala cittāni ca na uppajjanti. Sabbāni abyākata cittāni ca na uppajjanti. Tāni anokā sattā eva na uppajjanti. Na pahānattā na uppajjanti. Tadaṅgappahānādi vasena pana pahānaṃ sandhāya idha pajahituṃ sakkoti-na sakkotīti vuttaṃ. Ettāvatā tadaṅgappahānaṃ nāma supākaṭaṃ hoti. Musāvāda virati musāvādameva pajahituṃ sakkoti. Na itarānīti idañca suṭṭhu upapannaṃ hotīti. ‘‘Ettha cā’’tiādīsu kāyaṅgacopanatthāya vācaṅgacopanatthāya ca pavattāni kāyavacīco pana bhāgiyāni nāma. Kāmāvacara kusalesveva viratiyo sandissanti. ‘‘Kāmāvacara kusalesu pī’’ti niddhāraṇe bhummavacanaṃ. Kāmabhūmiyaṃ uppannesu eva kāmāvacara kusalesu sandissanti. Tividha kuhanavatthūni ca viramitabbavatthuṭṭhāneṭhitāni. Ettha ca kuhanaṃ nāma vimhāpanaṃ lābhasakkāra silokatthāya manussānaṃ nānāmāyāsāṭheyya kammāni katvā acchariyabbhuta bhāvakaraṇanti vuttaṃ hoti. Taṃ pana tividhaṃ ‘paccayappaṭisevanakuhanañca, sāmantajappana kuhanañca, iriyā pathasaṇṭhā pana kuhanañca. Tattha mahicchoyeva samāno appicchākāraṃ dassetvā ādito āgatā gate catupaccaye paṭikkhipitvā pacchā bahuṃ bahuṃ āgate paccaye paṭiggaṇhāti. Idaṃ paccayappaṭisevana kuhanaṃ nāma. Pāpicchoyeva samāno ayaṃ jhānalābhīti vā abhiññālābhīti vā arahāti vā jano maṃ sambhāvetūti sambhāvanaṃ icchanto attānaṃ uttari manussa dhammānaṃ santike te vā attano santike katvā vañceti. Idaṃ sāmantajappana kuhanaṃ nāma. Pāpicchoyeva samāno ayaṃ santavutti samāhito āraddhavīriyoti jano maṃ sambhāvetūti sambhāvanaṃ icchanto iriyā patha nissitaṃ nānāvañcanaṃ karoti. Idaṃ iriyā patha saṇṭhāpana kuhanaṃ nāma. ‘‘Sikkhāpadassa vatthūnī’’ti surā pāna vikāla bhojana naccagītavādita dassana savanādīni. Surāmerayapānā viramādhīti samādiyantassa surāmerayapāna cetanā viramitabba vatthu nāma. Vikāla bhojanā viramāmīti samādiyantassa vikāle yāvakālika vatthussa paribhuñjana cetanā viramitabba vatthu nāma. Sesesupi eseva nayo. Lokuttara cittesu. ‘Sabbathāpī,ti ca ‘niyatā’ti ca ‘ekato vā’ti ca tīṇi visesanāni. Lokiyesu pana ‘kadācī’ti ca ‘visuṃ visuṃ’ti ca dve dve visesanāni. Tattha lokuttaresu ‘sabbathāpī’ti idaṃ samucchedappahāna dassanaṃ lokiyesupi tabbiparītaṃ tadaṅgappahāna dassanaṃ adhippetanti katvā ‘‘ekeka duccaritappahānavasene vā’’ti vuttaṃ.

121. Appamaññāsu. ‘‘Vibhaṅge’’ti appamaññā vibhaṅge. ‘‘Kāruññappakatikassā’’ti kāruññasabhāvassa. ‘‘Anissukino’’ti issādhammarahitassa. Thāmagatā karuṇā dosa samuṭṭhitaṃ vihiṃsaṃ pajahati. Thāmagatā muditā dosasamuṭṭhitaṃ aratiṃ pajahatīti vuttaṃ ‘‘vihiṃsā aratīnaṃ nissaraṇa bhūtā’’ti. Ettha ca arati nāma suññāgāresu ca bhāvanā kammesu ca nibbidā. Dosa nissaraṇe sati domanassanissaraṇampi siddhameva. Nissaraṇañca nāma paṭipakkha dhamma saṇṭhānena hoti. Tasmā pubbabhāgepi appamaññāsu niccaṃ somanassa saṇṭhānaṃ veditabbanti adhippāyena ‘‘domanassappaṭipakkhañcā’’tiādimāha. ‘‘Aṭṭhakathāyapi saha viruddho’’ti aṭṭhasāliniyaṃ upekkhā sahagata kāmāvacara kusala cittesu karuṇā muditā parikammakālepi hi imesaṃ uppatti mahāaṭṭhakathāyaṃ anuññātā evā-ti vuttaṃ. Tāya aṭṭhakathāyapi saha viruddho. Sesamettha suviññeyyaṃ. ‘‘Paṭikūlā rammaṇesu pana…pe… vattabbameva natthī’’ti paṭikūlā rammaṇāni nāma somanassena dūre honti, tathā dukkhita sattā ca, tasmā tadā rammaṇāni asubha bhāvanā cittāni ca karuṇā bhāvanā cittāni ca ādito upekkhā sahagatā nevāti vattabbameva natthi. ‘‘Sāhivedanupekkhā nāmā’’ti kāmāvacara vedanupekkhā vuttā. Vibhāvanipāṭhe, ‘‘aññavihitassa pī’’ti aññaṃ ārammaṇaṃ manasikarontassapi. Sajjhāyanaṃ sampajjati, sammasanaṃ sampajjatīti pāṭhaseso. Iti tasmā. Ettha siyā ‘‘taṃ paṭikkhittaṃ hotī’’ti kasmā vuttaṃ. Na nu tampi upekkhā sahagata cittesu karuṇā muditānaṃ sambhavaṃ sādheti yevāti. Saccaṃ sādhetiyeva. Tena pana paricaya vasena tesu tāsaṃ sambhavaṃ dīpeti. Idha pana ‘‘ettha cā’’tiādinā ‘‘paṭikūlā rammaṇesū’’tiādinā ca paricayena vinā pakatiyā tāsaṃ upekkhā vedanāya eva saha pavatti bahulatā vuttāti. ‘‘Yogakamma balenā’’ti yuñjana vīriya kamma balena.

122. Ceto yuttānaṃ citta cetasikānaṃ. ‘‘Ettha cā’’tiādīsu. Heṭṭhā ca vutto ‘kadāci sandissanti visuṃ visuṃ, kadāci nānā hutvā jāyantī’ti. Upari ca vakkhati ‘appamaññā viratiyo panettha pañcapi paccekameva yojetabbā’ti. Issādīnañca nānā kadāci yogo upari ‘issāmacchera kukkuccāni panettha paccekameva yojetabbānī’ti vakkhati. Mānathina middhānaṃ pana nānā kadāci yogo idha vattabbo. ‘‘Kadācī’’ti vatvā tadatthaṃ vivarati ‘‘tesaṃ’’tiādinā. ‘‘Tesaṃ’’ti diṭṭhi vippayuttānaṃ. ‘‘Niddābhibhūta vasenā’’ti nidassana vacanametaṃ. Tena kosajjādīnampi gahaṇaṃ veditabbaṃ. ‘‘Akammaññatāyā’’ti akammaññabhāvena. Tehi issāmacchariya kukkuccehi. Tena ca mānena. Kicca virodhe vā ārammaṇa virodhe vā nānābhāvo. Avirodhe sahabhāvo.

123. ‘‘Yogaṭṭhānaparicchindana vasenā’’ti sabbacitta sādhāraṇā tāva sabbesupi ekūnanavuticittuppādesu, vitakko pañcapaññā sacittesūtiādinā yuttaṭṭhāna bhūtānaṃ cittānaṃ gaṇanasaṅkhyāparicchedavasena. ‘‘Yutta dhammarāsi paricchindana vasenā’’ti anuttare chattiṃsa, mahaggate pañcatiṃsātiādinā yutta dhammarāsīnaṃ gaṇana saṅkhyā pariccheda vasena. Sesaṃ suviññeyyaṃ. ‘‘Pāḷiyaṃ’’ti dhammasaṅgaṇi pāḷiyaṃ. ‘‘Tesaṃ nayānaṃ’’ti catukka pañcaka nayānaṃ.

124. ‘‘Kāyavacī visodhana kiccā’’ti kāyadvāravacīdvāra sodhana kiccā.

125. Lokuttara viratīnaṃ lokuttara vipākesupi uppajjanato ‘‘idañca…pe… daṭṭhabba’’nti. Tāsaṃ appamaññānaṃ. Tesu mahāvipākesu. Sattapaññattādīni ārammaṇāni yassāti viggaho. ‘‘Tenā’’ti kusalena. ‘‘Vikappa rahitattā’’ti vividhākāra cintana rahitattā. Appanāpatta kamma visesehi nibbattā appanāpattakamma visesa nibbattā. Paññatti visesāni nāma pathavīkasiṇa nimittādīni. ‘‘Api cā’’tiādīsu. Na paññatti dhammehi atthi. Evañca sati, kāmavipākāni kāmataṇhāya ārammaṇabhūtā paññattiyopi ālambeyyunti. ‘‘Saṅgahanayabhedakārakā’’ti patha majjhānika cittesu chattiṃsa. Dutīyajjhānika cittesu pañcatiṃsātiādinā saṅgahanayabhedassa kārakā.

126. ‘‘Ettha cā’’tiādīsu. ‘‘Pañcasu asaṅkhārikesū’’ti niddhāraṇe bhummavacanaṃ. Tathā pañcasu sasaṅkhārikesūti. Sesamettha suviññeyyaṃ.

128. ‘‘Bhūmi jāti sampayogādibhedenā’’ti phassotāva catubbidho hoti kāmāvacaro, rūpāvacaro, arūpāvacaro cāti. Ayaṃ bhūmibhedo.

Dvādasākusalā phassā, kusalā ekavīsati;

Chattiṃseva vipākā ca, vīsati kriyā matā.

Iti ayaṃ jātibhedo. Somanassa sahagato, diṭṭhigata sampayutto, asaṅkhāriko ca, sasaṅkhāriko cātiādinā sampayogādibhedo vattabbo. ‘‘Cittena samaṃ bheda’’nti attanā vā sampayuttena cittabhedena samaṃ bhedaṃ. Ekūnana vutiyā cittesu vā. Ettha ca vicikicchā cetasikaṃ ekasmiṃ citte yuttanti ekameva hoti. Doso, issā, macchariyaṃ, kukkuccanti ime cattāro dvīsu cittesu yuttāti visuṃ visuṃ dve dve honti. Tathā diṭṭhimānā paccekaṃ cattāro. Thinamiddhaṃ paccekaṃ pañcātiādinā sabbaṃ vattabbanti.

Cetasikasaṅgahadīpaniyāanudīpanā niṭṭhitā.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app