2. Bojjhaṅgasaṃyuttaṃ

1. Pabbatavaggo

1. Himavantasuttavaṇṇanā

182. Bojjhaṅgasaṃyuttassa paṭhame nāgāti imepi mahāsamuddapiṭṭhe ūmiantaravāsinova, na vimānaṭṭhakanāgā. Tesaṃ himavantaṃ nissāya kāyavaḍḍhanādisabbaṃ heṭṭhā vuttanayeneva veditabbaṃ. Bojjhaṅgeti ettha bodhiyā, bodhissa vā aṅgāti bojjhaṅgā. Kiṃ vuttaṃ hoti? Yā hi ayaṃ dhammasāmaggī, yāya lokiyalokuttaramaggakkhaṇe uppajjamānāya līnuddhaccapatiṭṭhānāyūhana kāmasukhattakilamathānuyogaucchedasassatābhinivesādīnaṃ anekesaṃ upaddavānaṃ paṭipakkhabhūtāya satidhammavicayavīriyapītipassaddhisamādhiupekkhāsaṅkhātāya dhammasāmaggiyā ariyasāvako bujjhatīti katvā bodhīti vuccati. Bujjhatīti kilesasantānaniddāya uṭṭhahati, cattāri vā ariyasaccāni paṭivijjhati, nibbānameva vā sacchikarotīti vuttaṃ hoti. Yathāha ‘‘satta bojjhaṅge bhāvetvā anuttaraṃ sammāsambodhiṃ abhisambuddho’’ti (saṃ. ni. 5.378; dī. ni. 3.143). Tassā dhammasāmaggisaṅkhātāya bodhiyā aṅgāti bojjhaṅgā jhānaṅgamaggaṅgādayo viya. Yopesa yathāvuttappakārāya etāya dhammasāmaggiyā bujjhatīti katvā ariyasāvako bodhīti vuccati, tassa bodhissa aṅgātipi bojjhaṅgā senaṅgarathaṅgādayo viya. Tenāhu aṭṭhakathācariyā – ‘‘bujjhanakassa puggalassa aṅgāti vā bojjhaṅgā’’ti.

Apica ‘‘bojjhaṅgāti kenaṭṭhena bojjhaṅgā? Bodhāya saṃvattantīti bojjhaṅgā, bujjhantīti bojjhaṅgā, anubujjhantīti bojjhaṅgā, paṭibujjhantīti bojjhaṅgā, sambujjhantīti bojjhaṅgā’’iccādinā (paṭi. ma. 2.17) paṭisambhidānayenāpi bojjhaṅgattho veditabbo.

Satisambojjhaṅgantiādīsu pana pasattho sundaro ca bojjhaṅgoti sambojjhaṅgo. Satiyeva sambojjhaṅgoti satisambojjhaṅgo, taṃ satisambojjhaṅganti evaṃ sabbattha attho veditabbo. Bhāvetīti vaḍḍheti, attano cittasantāne punappunaṃ janeti, abhinibbattetīti attho. Vivekanissitantiādīni kosalasaṃyutte ‘‘sammādiṭṭhiṃ bhāveti vivekanissita’’nti ettha vuttanayeneva veditabbāni.

Ayaṃ pana viseso – tattha tadaṅgavivekanissitaṃ, samucchedavivekanissitaṃ, nissaraṇavivekanissitanti, vivekattayameva vuttaṃ, bojjhaṅgabhāvanaṃ patvā pana pañcavidhavivekanissitampi eke vaṇṇayanti. Te hi na kevalaṃ balavavipassanāmaggaphalakkhaṇesu eva bojjhaṅge uddharanti vipassanāpādaka-kasiṇajjhāna-ānāpānāsubha-brahmavihārajjhānesupi uddharanti, na ca paṭisiddhā aṭṭhakathācariyehi. Tasmā tesaṃ matena etesaṃ jhānānaṃ pavattikkhaṇe kiccato eva vikkhambhanavivekanissitaṃ. Yathā ca vipassanākkhaṇe ‘‘ajjhāsayato nissaraṇavivekanissita’’nti vuttaṃ, evaṃ paṭipassaddhivivekanissitampi bhāvetīti vattuṃ vaṭṭati. Sesamettha heṭṭhā vuttanayameva.

2. Kāyasuttavaṇṇanā

183. Dutiye āhāraṭṭhitikoti paccayaṭṭhitiko. Āhāraṃ paṭiccāti paccayaṃ paṭicca. Subhanimittanti subhampi subhanimittaṃ, subhassa ārammaṇampi subhanimittaṃ. Ayonisomanasikāroti anupāyamanasikāro uppathamanasikāro anicce ‘‘nicca’’nti vā, dukkhe ‘‘sukha’’nti, anattani ‘‘attā’’ti vā, asubhe ‘‘subha’’nti vā, manasikāro. Taṃ tasmiṃ subhārammaṇe bahulaṃ pavattayato kāmacchando uppajjati. Tena vuttaṃ ‘‘atthi, bhikkhave, subhanimitta’’ntiādi. Evaṃ sabbanīvaraṇesu yojanā veditabbā.

Paṭighanimittantiādīsu pana paṭighopi paṭighanimittaṃ paṭighārammaṇampi. Aratīti ukkaṇṭhitā. Yaṃ sandhāya vuttaṃ – ‘‘tattha katamā arati? Pantesu vā senāsanesu aññataraññataresu vā adhikusalesu dhammesu arati aratitā anabhirati anabhiramanā ukkaṇṭhitā paritassitā, ayaṃ vuccati aratī’’ti (vibha. 856).

Tandīti atisītādipaccayā uppannaṃ āgantukakāyālasiyaṃ. Yasmiṃ uppanne ‘‘atisītaṃ atiuṇhaṃ aticchātosmi atidhātosmi atidūramaggaṃ gatosmī’’ti vadati, yaṃ sandhāya vuttaṃ ‘‘tattha katamā tandi , yā tandī tandiyanā tandimanakatā ālasyaṃ ālasyāyanā ālasyāyitattaṃ, ayaṃ vuccati tandī’’ti (vibha. 857).

Vijambhitāti kilesavasena kāyavinamanā. Yaṃ sandhāya vuttaṃ – ‘‘tattha katamā vijambhitā? Yā kāyassa jambhanā vijambhanā ānamanā vinamanā sannamanā paṇamanā byādhiyakaṃ, ayaṃ vuccati vijambhitā’’ti (vibha. 858).

Bhattasammadoti bhattapariḷāho. Yaṃ sandhāya vuttaṃ – ‘‘tattha katamo bhattasammado? Yā bhuttāvissa bhattamucchā bhattakilamatho bhattapariḷāho kāyaduṭṭhullaṃ, ayaṃ vuccati bhattasammado’’ti (vibha. 859).

Cetaso ca līnattanti cittassa līyanākāro, yaṃ sandhāya vuttaṃ – ‘‘tattha katamaṃ cetaso līnattaṃ? Yā cittassa akalyatā akammaññatā olīyanā sallīyanā līnaṃ līyanā līyitattaṃ thinaṃ thiyanā thiyitattaṃ cittassa, idaṃ vuccati cetaso līnatta’’nti (vibha. 860).

Cetaso avūpasamoti yathā nāma vītaccikopi aṅgāro neva tāva sannisīdati patāpaṃ karotiyeva, yathā ca pattapacanaṭṭhāne neva tāva sannisīdati patāpaṃ karotiyeva, evaṃ cittassa avūpasantākāro, atthato panetaṃ uddhaccakukkuccameva hoti.

Vicikicchaṭṭhānīyā dhammāti vicikicchāya ārammaṇadhammā. Ayonisomanasikāro sabbattha vuttanayova. Evamettha kāmacchando vicikicchāti ime dve dhammā ārammaṇena kathitā, byāpādo ārammaṇena ca upanissayena ca, sesā sahajātena ca upanissayena cāti.

Satisambojjhaṅgaṭṭhānīyā dhammāti satiyā ārammaṇadhammā sattatiṃsa bodhipakkhiyā ca nava lokuttaradhammā ca. Tattha yonisomanasikārabahulīkāroti tattha upāyamanasikārassa punappunaṃ karaṇaṃ.

Kusalākusalā dhammātiādīsu kusalāti kosallasambhūtā anavajjasukhavipākā. Akusalāti akosallasambhūtā sāvajjadukkhavipākā. Sāvajjāti akusalā. Anavajjāti kusalā. Hīnapaṇītakaṇhasukkesupi eseva nayo. Sappaṭibhāgāti kaṇhasukkāyeva. Kaṇhā hi kaṇhavipākadānato , sukkā ca sukkavipākadānato sappaṭibhāgā nāma, sadisavipākakoṭṭhāsāti attho. Paṭipakkhabhūtassa vā bhāgassa atthitāya sappaṭibhāgā. Kaṇhānañhi sukkā paṭipakkhabhāgā, sukkānañca kaṇhā paṭipakkhabhāgāti evampi sappaṭibhāgā. Sappaṭibāhitaṭṭhena vā sappaṭibhāgā. Akusalañhi kusalaṃ paṭibāhitvā attano vipākaṃ deti, kusalañca akusalaṃ paṭibāhitvāti evampi kaṇhasukkā sappaṭibhāgā.

Ārambhadhātūti paṭhamārambhavīriyaṃ. Nikkamadhātūti kosajjato nikkhantattā tato balavataraṃ. Parakkamadhātūti paraṃ paraṃ ṭhānaṃ akkamanatāya tatopi balavataranti tīhipi padehi vīriyameva kathitaṃ.

Pītisambojjhaṅgaṭṭhānīyāti pītiyā ārammaṇadhammā. Kāyapassaddhīti tiṇṇaṃ khandhānaṃ darathapassaddhi. Cittapassaddhīti viññāṇakkhandhassa darathapassaddhi. Samathanimittanti samathopi samathanimittaṃ, ārammaṇampi. Abyagganimittanti tasseva vevacanaṃ.

Upekkhāsambojjhaṅgaṭṭhānīyāti upekkhāya ārammaṇadhammā, atthato pana majjhattākāro upekkhāṭṭhānīyā dhammoti veditabbo. Evamettha satidhammavicayaupekkhāsambojjhaṅgā ārammaṇena kathitā, sesā ārammaṇenapi upanissayenapi.

3. Sīlasuttavaṇṇanā

184. Tatiye sīlasampannāti ettha khīṇāsavassa lokiyalokuttarasīlaṃ kathitaṃ, tena sampannāti attho. Samādhipaññāsupi eseva nayo. Vimutti pana phalavimuttiyeva. Vimuttiñāṇadassanaṃ paccavekkhaṇañāṇaṃ. Evamettha sīlādayo tayo lokiyalokuttarā, vimutti lokuttarāva, vimuttiñāṇadassanaṃ lokiyameva.

Dassanampāhanti dassanampi ahaṃ. Taṃ panetaṃ dassanaṃ – cakkhudassanaṃ, ñāṇadassananti duvidhaṃ. Tattha pasannehi cakkhūhi ariyānaṃ dassanaṃ olokanaṃ cakkhudassanaṃ nāma. Ariyehi pana diṭṭhassa lakkhaṇassa dassanaṃ, paṭividdhassa ca paṭivijjhanaṃ jhānena vā vipassanāya vā maggaphalehi vā ñāṇadassanaṃ nāma. Imasmiṃ panettha cakkhudassanaṃ adhippetaṃ. Ariyānañhi pasannehi cakkhūhi olokanampi bahukārameva. Savananti ‘‘asuko nāma khīṇāsavo asukasmiṃ nāma raṭṭhe vā janapade vā gāme vā nigame vā vihāre vā leṇe vā vasatī’’ti kathentānaṃ sotena savanaṃ, etampi bahukārameva. Upasaṅkamananti ‘‘dānaṃ vā dassāmi, pañhaṃ vā pucchissāmi, dhammaṃ vā sossāmi, sakkāraṃ vā karissāmī’’ti evarūpena cittena ariyānaṃ upasaṅkamanaṃ. Payirupāsananti pañhāpayirupāsanaṃ. Ariyānaṃ guṇe sutvā te upasaṅkamitvā nimantetvā dānaṃ datvā ‘‘kiṃ, bhante, kusala’’ntiādinā nayena pañhapucchananti attho.

Anussatinti rattiṭṭhānadivāṭṭhānesu nisinnassa ‘‘idāni ariyā leṇaguhamaṇḍapādīsu jhānavipassanāmaggaphalasukhehi vītināmentī’’ti anussaraṇaṃ. Yo vā tesaṃ santike ovādo laddho hoti, taṃ āvajjitvā ‘‘imasmiṃ ṭhāne sīlaṃ kathitaṃ, imasmiṃ samādhi, imasmiṃ vipassanā, imasmiṃ maggo, imasmiṃ phala’’nti evaṃ anussaraṇaṃ. Anupabbajjanti ariyesu cittaṃ pasādetvā gharā nikkhamma tesaṃ santike pabbajjaṃ. Ariyānañhi santike cittaṃ pasādetvā tesaṃyeva santike pabbajitvā tesaṃyeva ovādānusāsaniṃ paccāsīsamānassa caratopi pabbajjā anupabbajjā nāma. Ariyesu pasādena aññattha pabbajitvā ariyānaṃ santike ovādānusāsaniṃ paccāsīsamānassa carato pabbajjāpi anupabbajjā nāma. Aññesu pana pasādena aññesaṃyeva santike pabbajitvā aññesaṃyeva ovādānusāsaniṃ paccāsīsamānassa carato pabbajjā anupabbajjā nāma na hoti.

Evaṃ pabbajitesu pana mahākassapattherassa tāva anupabbajjaṃ pabbajitā satasahassamattā ahesuṃ, tathā therasseva saddhivihārikassa ca candaguttattherassa, tassāpi saddhivihārikassa sūriyaguttattherassa, tassāpi saddhivihārikassa assaguttattherassa, tassāpi saddhivihārikassa yonakadhammarakkhitattherassa , tassa pana saddhivihāriko asokarañño kaniṭṭhabhātā tissatthero nāma ahosi, tassa anupabbajjaṃ pabbajitā aḍḍhateyyakoṭisaṅkhā ahesuṃ. Mahindattherassa anupabbajitānaṃ gaṇanaparicchedo natthi. Yāvajjadivasā laṅkādīpe satthari pasādena pabbajantā mahindattherasseva pabbajjaṃ anupabbajanti nāma.

Taṃdhammanti taṃ tesaṃ ovādānusāsanīdhammaṃ. Anussaratīti sarati. Anuvitakketīti vitakkāhataṃ karoti. Āraddho hotīti paripuṇṇo hoti. Pavicinatītiādi sabbaṃ tattha ñāṇacāravaseneva vuttaṃ. Atha vā pavicinatīti tesaṃ tesaṃ dhammānaṃ lakkhaṇaṃ vicinati. Pavicaratīti tattha ñāṇaṃ carāpeti. Parivīmaṃsamāpajjatīti vīmaṃsanaṃ olokanaṃ gavesanaṃ āpajjati.

Satta phalā sattānisaṃsāti ubhayampetaṃ atthato ekaṃ. Diṭṭheva dhamme paṭikacca aññaṃ ārādhetīti arahattaṃ ārādhento imasmiṃyeva attabhāve ārādheti, tañca kho paṭikacca, asampatteyeva maraṇakāleti attho. Atha maraṇakāleti atha maraṇassa āsannakāle.

Antarāparinibbāyīti yo āyuvemajjhaṃ anatikkamitvā parinibbāyati, so tividho hoti. Kappasahassāyukesu tāva avihesu nibbattitvā eko nibbattadivaseyeva arahattaṃ pāpuṇāti. No ce nibbattadivase pāpuṇāti, paṭhamassa pana kappasatassa matthake pāpuṇāti. Ayameko antarāparinibbāyī. Aparo evaṃ asakkonto dvinnaṃ kappasatānaṃ matthake pāpuṇāti, ayaṃ dutiyo. Aparo evampi asakkonto catunnaṃ kappasatānaṃ matthake pāpuṇāti, ayaṃ tatiyo antarāparinibbāyī.

Pañcamaṃ pana kappasataṃ atikkamitvā arahattaṃ patto upahaccaparinibbāyī nāma hoti. Atappādīsupi eseva nayo. Yattha katthaci uppanno pana sasaṅkhārena sappayogena arahattaṃ patto sasaṅkhāraparinibbāyī nāma, asaṅkhārena appayogena patto asaṅkhāraparinibbāyī nāma. Avihādīsupi nibbatto tattha yāvatāyukaṃ ṭhatvā uparūpari nibbattitvā akaniṭṭhaṃ patto uddhaṃsoto akaniṭṭhagāmī nāma.

Imasmiṃ pana ṭhāne aṭṭhacattārīsa anāgāmino kathetabbā. Avihesu hi tayo antarāparinibbāyī, eko upahaccaparinibbāyī, eko uddhaṃsoto akaniṭṭhagāmīti pañca honti. Te asaṅkhāraparinibbāyino pañca, sasaṅkhāraparinibbāyino pañcāti dasa honti, tathā atappādīsu. Akaniṭṭhesu pana uddhaṃsoto natthi, tasmā tattha cattāro sasaṅkhāraparinibbāyī, cattāro asaṅkhāraparinibbāyīti aṭṭhāti evaṃ aṭṭhacattālīsa honti. Tesaṃ uddhaṃsoto akaniṭṭhagāmī sabbajeṭṭho ceva hoti sabbakaniṭṭho ca. Kathaṃ? So hi soḷasakappasahassāyukattā āyunā sabbesaṃ jeṭṭho, sabbapacchā arahattaṃ pāpuṇīti sabbesaṃ kaniṭṭho. Imasmiṃ sutte apubbaṃ acarimaṃ ekacittakkhaṇikā nānālakkhaṇā arahattamaggassa pubbabhāgavipassanā bojjhaṅgā kathitā.

4. Vatthasuttavaṇṇanā

185. Catutthe satisambojjhaṅgo iti ce me hotīti satisambojjhaṅgoti evaṃ ce mayhaṃ hoti. Appamāṇoti me hotīti appamāṇoti evaṃ me hoti. Susamāraddhoti suparipuṇṇo. Tiṭṭhatīti ettha aṭṭhahākārehi satisambojjhaṅgo tiṭṭhati – uppādaṃ anāvajjitattā anuppādaṃ āvajjitattā satisambojjhaṅgo tiṭṭhati, pavattaṃ, appavattaṃ, nimittaṃ, animittaṃ saṅkhāre anāvajjitattā, visaṅkhāraṃ āvajjitattā satisambojjhaṅgo tiṭṭhatīti. Imehi aṭṭhahākārehi tiṭṭhatīti thero jānāti, vuttākāraviparīteheva aṭṭhahākārehi cavantaṃ cavatīti pajānāti. Sesabojjhaṅgesupi eseva nayo.

Iti imasmiṃ sutte therassa phalabojjhaṅgā kathitā. Yadā hi thero satisambojjhaṅgaṃ sīsaṃ katvā phalasamāpattiṃ samāpajjati, tadā itare cha tadanvayā honti. Yadā dhammavicayādīsu aññataraṃ, tadāpi sesā tadanvayā hontīti evaṃ phalasamāpattiyaṃ attano ciṇṇavasitaṃ dassento thero imaṃ suttaṃ kathesīti.

5. Bhikkhusuttavaṇṇanā

186. Pañcame bodhāya saṃvattantīti bujjhanatthāya saṃvattanti. Kiṃ bujjhanatthāya? Maggena asaṅkhataṃ nibbānaṃ, paccavekkhaṇāya katakiccataṃ, maggena vā kilesaniddāto pabujjhanatthāya, phalena pabujjhanabhāvatthāyātipi vuttaṃ hoti. Tenevettha nibbānasacchikiriyā kilesapahānapaccavekkhaṇāti sabbaṃ dassitaṃ.

6-7. Kuṇḍaliyasuttādivaṇṇanā

187-188. Chaṭṭhe ārāmanissayīti ārāmaṃ nissāya vasanabhāvena ārāmanissayī. Parisāvacaroti parisāya avacaro. Parisaṃ nāma bālāpi, paṇḍitāpi osaranti, yo pana parappavādaṃ madditvā attano vādaṃ dīpetuṃ sakkoti, ayaṃ parisāvacaro nāma. Ārāmena ārāmanti ārāmeneva ārāmaṃ anucaṅkamāmi, na bāhirenāti attho. Uyyānena uyyānanti etthāpi eseva nayo. Aññena vā ārāmena pavisitvā aññaṃ ārāmaṃ, aññena uyyānena aññaṃ uyyānanti ayamettha attho. Itivādappamokkhānisaṃsanti ‘‘evaṃ pucchā hoti, evaṃ vissajjanaṃ, evaṃ gahaṇaṃ, evaṃ nibbeṭhana’’nti iminā nayena itivādo hoti itivādappamokkhoti etaṃ ānisaṃsaṃ. Upārambhānisaṃsanti ‘‘ayaṃ pucchāya doso, ayaṃ vissajjane’’ti evaṃ vādadosānisaṃsaṃ.

Kathaṃ bhāvito ca, kuṇḍaliya, indriyasaṃvaroti satthā ‘‘ettakaṃ ṭhānaṃ paribbājakena pucchitaṃ, idāni pucchituṃ na sakkotī’’ti ñatvā ‘‘na tāva ayaṃ desanā yathānusandhiṃ gatā. Idāni naṃ yathānusandhiṃ pāpessāmī’’ti sayameva pucchanto imaṃ desanaṃ ārabhi. Tattha manāpaṃ nābhijjhatīti iṭṭhārammaṇaṃ nābhijjhāyati. Nābhihaṃsatīti na sāmisāya tuṭṭhiyā abhihaṃsati. Tassa ṭhito ca kāyo hoti, ṭhitaṃ cittaṃ ajjhattanti tassa nāmakāyo ca cittañca gocarajjhatte ṭhitaṃ hoti. Susaṇṭhitanti kammaṭṭhānavasena suṭṭhu saṇṭhitaṃ. Suvimuttanti kammaṭṭhānavimuttiyā suvimuttaṃ. Amanāpanti aniṭṭhārammaṇaṃ. Na maṅku hotīti tasmiṃ na maṅku hoti. Appatiṭṭhitacittoti kilesavasena aṭṭhitacitto. Adīnamānasoti domanassavasena adīnacitto. Abyāpannacetasoti dosavasena apūticitto.

Evaṃ bhāvito kho, kuṇḍaliya, indriyasaṃvaro evaṃ bahulīkato tīṇi sucaritāni paripūretīti ettha evaṃ sucaritapūraṇaṃ veditabbaṃ – imesu tāva chasu dvāresu aṭṭhārasa duccaritāni honti. Kathaṃ? Cakkhudvāre tāva iṭṭhārammaṇe āpāthagate kāyaṅgavācaṅgāni acopetvā tasmiṃ ārammaṇe lobhaṃ uppādentassa manoduccaritaṃ hoti. Lobhasahagatena cittena ‘‘aho vatidaṃ iṭṭhaṃ kantaṃ manāpa’’nti bhaṇantassa vacīduccaritaṃ, tadeva hatthena parāmasantassa kāyaduccaritaṃ. Sesadvāresupi eseva nayo.

Ayaṃ pana viseso – sotadvārasmiñhi saddārammaṇassa vatthubhūtaṃ saṅkhapaṇavāditūriyabhaṇḍaṃ anāmāsaṃ āmasantassa, ghānadvāre gandhārammaṇassa vatthubhūtaṃ gandhamālādiṃ, jivhādvāre rasārammaṇassa vatthubhūtaṃ macchamaṃsādiṃ, kāyadvāre phoṭṭhabbārammaṇassa vatthubhūtaṃ vatthatūlakapāvārādiṃ, manodvāre paññattivasena dhammārammaṇabhūtaṃ sappitelamadhuphāṇitādiṃ āmasantassa kāyaduccaritaṃ veditabbaṃ. Saṅkhepato panettha chasu dvāresu kāyavītikkamo kāyaduccaritaṃ, vacīvītikkamo vacīduccaritaṃ, manovītikkamo manoduccaritanti tīṇeva duccaritāni honti.

Ayaṃ pana bhikkhu attano bhāvanāpaṭisaṅkhāne ṭhito imāni duccaritāni sucaritaṃ katvā vipariṇāmeti. Kathaṃ? Cakkhudvāre tāva iṭṭhārammaṇe āpāthagate kāyaṅgavācaṅgāni acāletvā rūpārammaṇaṃ vipassanaṃ paṭṭhāpayato manosucaritaṃ hoti, vipassanāsahagatena cittena khayadhammaṃ vayadhammanti bhaṇantassa vacīsucaritaṃ, ‘‘anāmāsabhaṇḍaṃ eta’’nti anāmasantassa kāyasucaritaṃ. Sesadvāresupi eseva nayo. Evaṃ imāni vitthārato aṭṭhārasa sucaritāni honti. Saṅkhepato panetthāpi chasu dvāresu kāyasaṃvaro kāyasucaritaṃ, vacīsaṃvaro vacīsucaritaṃ, manosaṃvaro manosucaritanti tīṇeva sucaritāni honti. Evaṃ indriyasaṃvaro tīṇi sucaritāni paripūretīti veditabbo. Ettāvatā sīlānurakkhitaṃ indriyasaṃvarasīlaṃ kathitaṃ.

Kāyaduccaritaṃ pahāyātiādīsu tividhaṃ kāyaduccaritaṃ, catubbidhaṃ vacīduccaritaṃ, tividhaṃ manoduccaritaṃ. Tassa paṭipakkhavasena kāyasucaritādīni veditabbāni. Ettāvatā kāyasaṃvaravacīsaṃvarehi pātimokkhasīlaṃ, manosaṃvarena tīṇi sīlānīti catupārisuddhisīlaṃ kathitaṃ hoti. Sakale pana imasmiṃ sutte sucaritamūlakā satipaṭṭhānā lokuttaramissakā, sattannaṃ bojjhaṅgānaṃ mūlabhūtā satipaṭṭhānā pubbabhāgā, tepi satipaṭṭhānamūlakā bojjhaṅgā pubbabhāgāva. Vijjāvimuttimūlakā pana lokuttarāva kathitāti veditabbā. Sattamaṃ uttānameva.

8. Upavānasuttavaṇṇanā

189. Aṭṭhame paccattanti attanāva. Yonisomanasikārāti yoniso manasikārena. Ārabbhamānovāti kurumānoyeva. Suvimuttanti kammaṭṭhānavimuttiyā suṭṭhu vimuttaṃ. Aṭṭhiṃkatvāti atthaṃ karitvā, atthiko hutvāti vuttaṃ hoti.

9. Paṭhamauppannasuttavaṇṇanā

190. Navame nāññatra tathāgatassa pātubhāvāti tathāgatassa pātubhāvaṃ vinā na aññasmiṃ kāle uppajjantīti attho.

10. Dutiyauppannasuttavaṇṇanā

191. Dasame nāññatra sugatavinayāti sugatovādaṃ vinā na uppajjantīti.

Pabbatavaggo.

2. Gilānavaggo

1-3. Pāṇasuttādivaṇṇanā

192-194. Dutiyavaggassa paṭhame cattāro iriyāpathe kappentīti yesaṃ cattāro iriyāpathā atthi, tesaṃyeva vasenetaṃ vuttaṃ. Sīlaṃ nissāyāti catupārisuddhisīlaṃ nissayaṃ katvā. Satta bojjhaṅgeti sahavipassanake maggabojjhaṅge. Dutiyatatiyāni uttānatthāneva.

4-10. Paṭhamagilānasuttādivaṇṇanā

195-201. Catutthe tathā pahīno cāyasmato mahākassapassa so ābādho ahosīti therassa kira imaṃ bojjhaṅgabhāvanaṃ sādhukaṃ suṇantassa etadahosi ‘‘mayhaṃ pabbajitadivasato sattame divase saccāni paṭivijjhantassa ime bojjhaṅgā pātubhūtā’’ti. Athassa ‘‘niyyānikaṃ vata satthusāsana’’nti cintayato lohitaṃ pasīdi, upādārūpaṃ visuddhaṃ ahosi, pokkharapatte patitaudakabindu viya sarīrato rogo vinivattitvā gato. Tena vuttaṃ ‘‘tathā pahīno cāyasmato mahākassapassa so ābādho ahosī’’ti. Pañcamachaṭṭhesupi eseva nayo. Imesaṃ pana tiṇṇampi janānaṃ pabbatapāde pupphitavisarukkhavātasamphassena uppanno mandasītajaro ābādhoti veditabbo. Sesaṃ sabbattha uttānamevāti.

Gilānavaggo.

3. Udāyivaggo

1-2. Bodhāyasuttādivaṇṇanā

202-203. Tatiyavaggassa paṭhame kittāvatā nu kho, bhante, bojjhaṅgāti vuccantīti bhante, kittakena nu kho bujjhanakaaṅgā nāma vuccantīti pucchati. Bodhāya saṃvattantīti bujjhanatthāya saṃvattanti. Imasmiṃ sutte missakabojjhaṅgā kathitā. Dutiye dhammaparicchedo kathito.

3-5. Ṭhāniyasuttādivaṇṇanā

204-206. Tatiye kāmarāgaṭṭhāniyānanti kāmarāgassa kāraṇabhūtānaṃ ārammaṇadhammānaṃ. Byāpādaṭṭhāniyādīsupi eseva nayo. Sakalañhi idaṃ suttaṃ ārammaṇeneva kathitaṃ. Paṭhamavaggassa dutiyasutte vuttaparicchedopettha labbhateva. Catutthe missakabojjhaṅgā kathitā. Pañcame aparihāniye dhammeti aparihānikare sabhāvadhamme.

6-7. Taṇhakkhayasuttādivaṇṇanā

207-208. Chaṭṭhe etadavocāti ‘‘imissaṃ parisati nisinno udāyitthero nāma anusandhikusalo bhikkhu atthi, so maṃ pucchissatīti bhagavatā osāpitadesanaṃ ñatvā desanānusandhiṃ ghaṭessāmī’’ti pucchanto etaṃ avoca. Vipulantiādi sabbaṃ subhāvitattaṃ sandhāya vuttaṃ. Subhāvito hi satisambojjhaṅgo vipulo ca mahaggato ca appamāṇo ca abyāpajjo ca nāma hoti. So hi patthaṭattā vipulo, mahantabhāvaṃ gatattā mahaggato, vaḍḍhipamāṇattā appamāṇo, nīvaraṇānaṃ dūrībhāvena byāpādarahitattā abyāpajjho nāma hoti. Taṇhāya pahānā kammaṃ pahīyatīti yaṃ taṇhāmūlakaṃ kammaṃ uppajjeyya, taṃ taṇhāpahānena pahīyati. Kammassa pahānā dukkhanti yampi kammamūlakaṃ vaṭṭadukkhaṃ uppajjeyya, taṃ kammapahānena pahīyati. Taṇhakkhayādayo taṇhādīnaṃyeva khayā, atthato panetehi nibbānaṃ kathitanti veditabbaṃ. Sattamaṃ uttānameva.

8. Nibbedhabhāgiyasuttavaṇṇanā

209. Aṭṭhame nibbedhabhāgiyanti nibbijjhanakoṭṭhāsiyaṃ. Satisambojjhaṅgaṃ bhāvitenāti satisambojjhaṅgena bhāvitena, satisambojjhaṅgaṃ vā bhāvetvā ṭhitena, evamettha maggabojjhaṅgā missakā. Tehi bhāvitaṃ, te vā bhāvetvā ṭhitaṃ cittaṃ nibbattitalokuttarameva. Tampi pana magganissitaṃ katvā missakameva kathetuṃ vaṭṭati.

9. Ekadhammasuttavaṇṇanā

210. Navame saṃyojanavinibandhāti saṃyojanasaṅkhātā vinibandhā. Ajjhosānāti pariniṭṭhapetvā gahaṇā.

10. Udāyisuttavaṇṇanā

211. Dasame abahukatoti akatabahumāno. Ukkujjāvakujjanti ettha ukkujjaṃ vuccati udayo, avakujjaṃ vayoti udayabbayavasena parivattento sammasantoti dīpeti. Dhammo ca me, bhante, abhisamitoti vipassanādhammo abhisamāgato. Maggoti vipassanāmaggova. Sace hi thero tasmiṃ samaye sotāpanno, upari tiṇṇaṃ maggānaṃ atthāya, sace anāgāmī, arahattamaggassa atthāya ayaṃ vipassanā veditabbā. Tathā tathā viharantanti tena tenākārena viharantaṃ. Tathattāyāti tathābhāvāya. Khīṇā jātītiādīhi tathattāyāti adhippetaṃ tathābhāvaṃ dasseti. Paccavekkhaṇatthāya upanīyatīti hi ettha adhippāyo, taṃ dassento evamāha. Sesaṃ sabbattha uttānamevāti.

Udāyivaggo.

4. Nīvaraṇavaggo

3-4. Upakkilesasuttādivaṇṇanā

214-215. Catutthavaggassa tatiye na ca pabhassaranti na ca pabhāvantaṃ. Pabhaṅgu cāti pabhijjanasabhāvaṃ. Ayoti kāḷalohaṃ. Ṭhapetvā idha vuttāni cattāri avasesaṃ lohaṃ nāma. Sajjhūti rajataṃ. Cittassāti catubhūmakacittassa. Lokiyassa tāva upakkileso hotu , lokuttarassa kathaṃ hotīti? Uppajjituṃ appadānena. Yadaggena hi uppajjituṃ na denti, tadaggeneva te lokiyassāpi lokuttarassāpi upakkilesā nāma honti. Pabhaṅgu cāti ārammaṇe cuṇṇavicuṇṇabhāvūpagamanena bhijjanasabhāvaṃ. Anāvaraṇā anīvaraṇāti kusaladhamme na āvarantīti anāvaraṇā, na nīvaranti na paṭicchādentīti anīvaraṇā. Cetaso anupakkilesāti catubhūmakacittassa anupakkilesā.

8. Āvaraṇanīvaraṇasuttavaṇṇanā

219. Aṭṭhame paññāya dubbalīkaraṇāti paññāya mandabhāvakarā. Nīvaraṇānañhi abhiṇhuppāde sati antarantarā uppajjamānā paññā dubbalā hoti mandā avisadā.

Pañca nīvaraṇā tasmiṃ samaye na honti. Sattabojjhaṅgā tasmiṃ samaye bhāvanāpāripūriṃ gacchantīti ariyasāvakassa hi sappāyadhammassavanaṃ suṇantassa pañca nīvaraṇā dūre honti. So sace tasmiṃyeva ṭhāne visesaṃ nibbattetuṃ sakkoti, evamassa satta bojjhaṅgā bhāvanāpāripūriṃ gacchanti. No ce sakkoti, tato vuṭṭhāya rattiṭṭhānadivāṭṭhānaṃ gato tameva pītiṃ avijahanto pañca nīvaraṇe vikkhambhetvā visesaṃ nibbattessati. Tattha asakkontopi yāva sattadivasabbhantarā tameva pītiṃ avijahanto nīvaraṇe vikkhambhetvā visesaṃ nibbattessatīti idaṃ sandhāyetaṃ vuttaṃ. Dhammassavanavasena sakiṃ pītipāmojjapakkhiyā paṭiladdhabojjhaṅgā hi kammārāmatādīni āgamma nassanti, tathārūpaṃ pana utusappāyādiṃ labhitvā puna uppajjantāpi tasmiṃ samaye bhāvanāpāripūriṃ gacchanti icceva vuccati.

9. Rukkhasuttavaṇṇanā

220. Navame ajjhāruhāti abhiruhanakā. Kacchakoti aṭṭhikacchako. Kapitthanoti makkaṭathanasadisaphalo vijātapilakkho.

10. Nīvaraṇasuttavaṇṇanā

221. Dasame andhakaraṇāti andhabhāvakaraṇā. Acakkhukaraṇāti paññācakkhussa akaraṇā. Paññānirodhikāti paññāya nirodhanā. Vighātapakkhiyāti dukkhapakkhikā. Anibbānasaṃvattanikāti nibbānatthāya asaṃvattanikā. Sesaṃ sabbattha uttānatthameva. Sakalepi imasmiṃ vagge missakabojjhaṅgāva kathitāti.

Nīvaraṇavaggo.

5. Cakkavattivaggo

1. Vidhāsuttavaṇṇanā

222. Pañcamavaggassa paṭhame tisso vidhāti tayo mānakoṭṭhāsā, mānoyeva vā. Tathā tathā vidahanato hi mānova vidhāti vuccati.

2. Cakkavattisuttavaṇṇanā

223. Dutiye rañño, bhikkhave, cakkavattissāti ettha attano sirisampattiyā rājati, catūhi vā saṅgahavatthūhi lokaṃ rañjetīti rājā, tassa rañño. ‘‘Pavattatu bhavaṃ cakkaratana’’nti puññānubhāvena abbhuggatāya vācāya codento cakkaṃ vattetīti cakkavattī, tassa cakkavattissa. Pātubhāvāti pātubhāvena. Sattannanti gaṇanaparicchedo. Ratanānanti paricchinnaatthadassanaṃ. Vacanattho panettha ratijananaṭṭhena ratanaṃ. Apica –

‘‘Cittīkataṃ mahagghañca, atulaṃ dullabhadassanaṃ;

Anomasattaparibhogaṃ, ratanaṃ tena vuccatī’’ti.

Cakkaratanassa ca nibbattakālato paṭṭhāya aññaṃ devaṭṭhānaṃ nāma na hoti, sabbeva gandhapupphādīhi tasseva pūjañca abhivādanādīni ca karontīti cittīkataṭṭhena ratanaṃ. Cakkaratanassa ca ‘‘ettakaṃ nāma dhanaṃ agghatī’’ti aggho natthi, iti mahagghaṭṭhenāpi ratanaṃ. Cakkaratanañca aññehi loke vijjamānaratanehi asadisanti atulaṭṭhena ratanaṃ. Yasmā pana yasmiṃ kappe buddhā uppajjanti , tasmiṃyeva cakkavattino, buddhā ca kadāci karahaci uppajjanti, tasmā dullabhadassanaṭṭhena ratanaṃ. Tadetaṃ jātirūpakulaissariyādīhi anomassa uḷārasattasseva uppajjati, na aññassāti anomasattaparibhogaṭṭhenāpi ratanaṃ. Yathā ca cakkaratanaṃ, evaṃ sesānipīti. Tena vuttaṃ –

‘‘Cittīkataṃ mahagghañca, atulaṃ dullabhadassanaṃ;

Anomasattaparibhogaṃ, ratanaṃ tena vuccatī’’ti.

Pātubhāvo hotīti nibbatti hoti. Tatrāyaṃ yojanā – cakkavattissa pātubhāvā sattannaṃ ratanānaṃ pātubhāvoti ayuttaṃ. Uppannañhi cakkaṃ vattetvā so cakkavattī nāma hotīti nāyuttaṃ. Kasmā? Cakkavattananiyamāpekkhatāya. Yo hi niyamena cakkaṃ vattessati, so paṭisandhito pabhuti ‘‘cakkavatti pātubhūto’’ti vattabbataṃ āpajjati. Laddhanāmassa ca purisassa mūluppattivacanatopi yuttamevetaṃ. Yo hi esa cakkavattīti laddhanāmo sattaviseso, tassa paṭisandhisaṅkhāto pātubhāvoti ayamettha attho. Tassa hi pātubhāvā ratanāni pātubhavanti. Pātubhūtehi pana tehi saddhiṃ paripakke puññasambhāre so saṃyujjati, tadā lokassa tesu pātubhāvacittaṃ uppajjati. Bahulavacanato cāpi yuttamevetaṃ. Yadā hi lokassa tesu pātubhāvasaññā uppajjati, tadā ekameva paṭhamaṃ, pacchā itarāni cha pātubhavantīti bahulavacanato cāpi etaṃ yuttaṃ. Pātubhāvassa ca atthabhedatopi yuttamevetaṃ. Na kevalañhi pātubhūtameva pātubhāvo, pātubhāvayatīti pātubhāvo. Ayaṃ pātubhāvassa atthabhedo. Yasmā yo so puññasambhāro rājānaṃ cakkavattiṃ paṭisandhivasena pātubhāvayati, tasmā rañño cakkavattissa pātubhāvā. Na kevalañhi cakkavattiyeva, imāni pana satta ratanānipi pātubhavantīti ayamettha attho. Yatheva hi so puññasambhāro rañño janakahetu, evaṃ ratanānampi pariyāyena upanissayahetūti yuttamevetaṃ ‘‘rañño, bhikkhave, cakkavattissa pātubhāvā sattannaṃ ratanānaṃ pātubhāvo hotī’’ti.

Idāni tesaṃ ratanānaṃ sarūpavasena dassanatthaṃ katamesaṃ sattannaṃ cakkaratanassātiādimāha. Tattha cakkaratanassātiādīsu ayaṃ saṅkhepādhippāyo – dvisahassadīpaparivārānaṃ catunnaṃ mahādīpānaṃ sirivibhavaṃ gahetvā dātuṃ samatthassa cakkaratanassa pātubhāvo hoti, tathā purebhattameva sāgarapariyantaṃ pathaviṃ anupariyāyanasamatthassa vehāsaṅgamassa hatthiratanassa, tādisasseva assaratanassa, caturaṅgasamannāgatepi andhakāre yojanappamāṇaṃ andhakāraṃ vidhamitvā ālokadassanasamatthassa maṇiratanassa, chabbidhaṃ dosaṃ vivajjetvā manāpacārino itthiratanassa, yojanappamāṇe padese antopathavigatānaṃ nidhīnaṃ dassanasamatthassa gahapatiratanassa, aggamahesiyā kucchimhi nibbattitvā sakalarajjānusāsanasamatthassa jeṭṭhaputtasaṅkhātassa pariṇāyakaratanassa ca pātubhāvo hotīti . Ayamettha saṅkhepo. Vitthārato pana tesaṃ cakkaratanādīnaṃ pātubhāvavidhānaṃ mahāsudassanādīsu suttesu āgatameva. Atthopissa tesaṃ vaṇṇanāya saṃvaṇṇitoyeva.

Satisambojjhaṅgaratanassātiādīsu sarikkhakatā evaṃ veditabbā – yatheva hi cakkavattino cakkaratanaṃ sabbaratanānaṃ purecaraṃ, evaṃ satisambojjhaṅgaratanaṃ sabbesaṃ catubhūmakadhammānaṃ purecaranti, purecaraṇaṭṭhena cakkavattirañño cakkaratanasadisaṃ hoti. Cakkavattino ca ratanesu mahākāyūpapannaṃ accuggataṃ vipulaṃ mahantaṃ hatthiratanaṃ, idampi dhammavicayasambojjhaṅgaratanaṃ mahantaṃ dhammakāyūpapannaṃ accuggataṃ vipulaṃ mahantanti hatthiratanasadisaṃ hoti. Cakkavattino assaratanaṃ sīghaṃ lahu javaṃ, idampi vīriyasambojjhaṅgaratanaṃ sīghaṃ lahu javanti imāya sīghalahujavatāya assaratanasadisaṃ hoti. Cakkavattino maṇiratanaṃ andhakāraṃ vidhamati, ālokaṃ dasseti, idampi pītisambojjhaṅgaratanaṃ tāya ekantakusalattā kilesandhakāraṃ vidhamati, sahajātapaccayādivasena ñāṇālokaṃ dassetīti iminā andhakāravidhamanaālokadassanabhāvena maṇiratanasadisaṃ hoti.

Cakkavattino itthiratanaṃ kāyacittadarathaṃ paṭipassambheti, pariḷāhaṃ vūpasameti. Idampi passaddhisambojjhaṅgaratanaṃ kāyacittadarathaṃ paṭipassambheti, pariḷāhaṃ vūpasametīti itthiratanasadisaṃ hoti. Cakkavattino gahapatiratanaṃ icchiticchitakkhaṇe dhanadānena vikkhepaṃ pacchinditvā cittaṃ ekaggaṃ karoti, idampi samādhisambojjhaṅgaratanaṃ yathicchitādivasena appanaṃ sampādeti, vikkhepaṃ pacchinditvā cittaṃ ekaggaṃ karotīti gahapatiratanasadisaṃ hoti. Cakkavattino ca pariṇāyakaratanaṃ sabbatthakiccasampādanena appossukkataṃ karoti. Idampi upekkhāsambojjhaṅgaratanaṃ cittuppādaṃ līnuddhaccato mocetvā payogamajjhatte ṭhapayamānaṃ appossukkataṃ karotīti pariṇāyakaratanasadisaṃ hoti. Iti imasmiṃ sutte catubhūmako sabbasaṅgāhikadhammaparicchedo kathitoti veditabbo.

4-10. Duppaññasuttādivaṇṇanā

225-231. Catutthe eḷamūgoti mukhena vācaṃ nicchāretuṃ sakkontopi dosehi mūgo asampannavacano. Sesaṃ sabbattha uttānatthamevāti.

Cakkavattivaggo.

6. Sākacchavaggo

1. Āhārasuttavaṇṇanā

232. Chaṭṭhavaggassa paṭhame ayamāhāro anuppannassa vā satisambojjhaṅgassa uppādāyātiādīsu ayaṃ purimanayato viseso. Na kevalañhi satisambojjhaṅgādīnaṃ ete vuttappakārāva uppādāya, uppannānaṃ vā bhāvanāya pāripūriyā paccayā honti, aññepi pana evaṃ veditabbā. Aparepi hi cattāro dhammā satisambojjhaṅgassa uppādāya saṃvattanti satisampajaññaṃ muṭṭhassatipuggalaparivajjanatā upaṭṭhitassatipuggalasevanatā tadadhimuttatāti. Abhikkantādīsu hi sattasu ṭhānesu satisampajaññena, bhattanikkhittakākasadise muṭṭhassatipuggale parivajjanena, tissadattattheraabhayattherādisadise upaṭṭhitassatipuggale sevanena, ṭhānanisajjādīsu satisamuṭṭhāpanatthaṃ ninnapoṇapabbhāracittatāya ca satisambojjhaṅgo uppajjati. Evaṃ catūhi kāraṇehi uppannassa panassa arahattamaggena bhāvanāpāripūrī hoti.

Satta dhammā dhammavicayasambojjhaṅgassa uppādāya saṃvattanti – paripucchakatā vatthuvisadakiriyā indriyasamattapaṭipādanā duppaññapuggalaparivajjanā paññavantapuggalasevanā gambhīrañāṇacariyapaccavekkhaṇā tadadhimuttatāti. Tattha paripucchakatāti khandhadhātuāyatanaindriyabalabojjhaṅgamaggaṅgajhānaṅgasamathavipassanānaṃ atthasannissitaparipucchābahulatā.

Vatthuvisadakiriyāti ajjhattikabāhirānaṃ vatthūnaṃ visadabhāvakaraṇaṃ. Yadā hissa kesanakhalomāni dīghāni honti, sarīraṃ vā ussannadosañceva sedamalamakkhitañca, tadā ajjhattikavatthu avisadaṃ hoti aparisuddhaṃ. Yadā pana cīvaraṃ jiṇṇaṃ kiliṭṭhaṃ duggandhaṃ hoti, senāsanaṃ vā uklāpaṃ, tadā bāhiravatthu avisadaṃ hoti aparisuddhaṃ. Tasmā kesādichedanena uddhaṃvirecanaadhovirecanādīhi sarīrasallahukabhāvakaraṇena ucchādananahāpanena ca ajjhattikavatthu visadaṃ kātabbaṃ. Sūcikammadhovanarajanaparibhaṇḍakaraṇādīhi bāhiravatthu visadaṃ kātabbaṃ. Etasmiñhi ajjhattikabāhire vatthumhi avisade uppannesu cittacetasikesu ñāṇampi avisadaṃ aparisuddhaṃ hoti aparisuddhāni dīpakapallakavaṭṭitelāni nissāya uppannadīpasikhāya obhāso viya. Visade pana ajjhattikabāhire vatthumhi uppannesu cittacetasikesu ñāṇampi visadaṃ hoti parisuddhāni dīpakapallakavaṭṭitelāni nissāya uppannadīpasikhāya obhāso viya. Tena vuttaṃ – ‘‘vatthuvisadakiriyā dhammavicayasambojjhaṅgassa uppādāya saṃvattatī’’ti.

Indriyasamattapaṭipādanā nāma saddhādīnaṃ indriyānaṃ samabhāvakaraṇaṃ. Sace hissa saddhindriyaṃ balavaṃ hoti, itarāni mandāni, tato vīriyindriyaṃ paggahakiccaṃ, satindriyaṃ upaṭṭhānakiccaṃ, samādhindriyaṃ avikkhepakiccaṃ, paññindriyaṃ dassanakiccaṃ kātuṃ na sakkoti . Tasmā taṃ dhammasabhāvapaccavekkhaṇena vā, yathā vā manasikaroto balavaṃ jātaṃ, tathā amanasikaraṇena hāpetabbaṃ. Vakkalittheravatthu cettha nidassanaṃ. Sace pana vīriyindriyaṃ balavaṃ hoti, atha neva saddhindriyaṃ adhimokkhakiccaṃ kātuṃ sakkoti, na itarāni itarakiccabhedaṃ. Tasmā taṃ passaddhādibhāvanāya hāpetabbaṃ. Tatthāpi soṇattherassa vatthu dassetabbaṃ. Evaṃ sesesupi ekassa balavabhāve sati itaresaṃ attano kiccesu asamatthatā veditabbā.

Visesato panettha saddhāpaññānaṃ samādhivīriyānañca samataṃ pasaṃsanti. Balavasaddho hi mandapañño mudhappasanno hoti, avatthusmiṃ pasīdati. Balavapañño pana mandasaddho kerāṭikapakkhaṃ bhajati, bhesajjasamuṭṭhito viya rogo atekiccho hoti. Cittuppādamatteneva kusalaṃ hotīti atidhāvitvā dānādīni akaronto niraye uppajjati. Ubhinnaṃ samatāya vatthusmiṃyeva pasīdati. Balavasamādhiṃ pana mandavīriyaṃ samādhissa kosajjapakkhattā kosajjaṃ abhibhavati. Balavavīriyaṃ mandasamādhiṃ vīriyassa uddhaccapakkhattā uddhaccaṃ abhibhavati. Samādhi pana vīriyena saṃyojito kosajje patituṃ na labhati, vīriyaṃ samādhinā saṃyojitaṃ uddhacce patituṃ na labhati. Tasmā tadubhayaṃ samaṃ kātabbaṃ. Ubhayasamatāya hi appanā hoti.

Api ca samādhikammikassa balavatīpi saddhā vaṭṭati. Evaṃ saddahanto okappento appanaṃ pāpuṇissati. Samādhipaññāsu pana samādhikammikassa ekaggatā balavatī vaṭṭati. Evañhi so appanaṃ pāpuṇāti. Vipassanākammikassa paññā balavatī vaṭṭati. Evañhi so lakkhaṇapaṭivedhaṃ pāpuṇāti. Ubhinnaṃ pana samatāyapi appanā hotiyeva. Sati pana sabbattha balavatī vaṭṭati. Sati hi cittaṃ uddhaccapakkhikānaṃ saddhāvīriyapaññānaṃ vasena uddhaccapātato , kosajjapakkhikena ca samādhinā kosajjapātato rakkhati. Tasmā sā loṇadhūpanaṃ viya sabbabyañjanesu, sabbakammikaamacco viya ca sabbarājakiccesu sabbattha icchitabbā. Tenāha ‘‘sati ca pana sabbatthikā vuttā bhagavatā. Kiṃ kāraṇā? Cittañhi satipaṭisaraṇaṃ, ārakkhapaccupaṭṭhānā ca sati, na vinā satiyā cittassa paggahaniggaho hotī’’ti.

Duppaññapuggalaparivajjanā nāma khandhādibhede anogāḷhapaññānaṃ dummedhapuggalānaṃ ārakā parivajjanaṃ. Paññavantapuggalasevanā nāma samapaññāsalakkhaṇapariggāhikāya udayabbayapaññāya samannāgatapuggalasevanā. Gambhīrañāṇacariyapaccavekkhaṇā nāma gambhīresu khandhādīsu pavattāya gambhīrapaññāya pabhedapaccavekkhaṇā. Tadadhimuttatā nāma ṭhānanisajjādīsu dhammavicayasambojjhaṅgasamuṭṭhāpanatthaṃ ninnapoṇapabbhāracittatā. Evaṃ uppannassa panassa arahattamaggena bhāvanāpāripūrī hoti.

Ekādasa dhammā vīriyasambojjhaṅgassa uppādāya saṃvattanti – apāyabhayapaccavekkhaṇatā, ānisaṃsadassāvitā, gamanavīthipaccavekkhaṇatā, piṇḍapātāpacāyanatā, dāyajjamahattapaccavekkhaṇatā, satthumahattapaccavekkhaṇatā, jātimahattapaccavekkhaṇatā, sabrahmacārimahattapaccavekkhaṇatā, kusītapuggalaparivajjanatā, āraddhavīriyapuggalasevanatā, tadadhimuttatāti.

Tattha ‘‘nirayesu pañcavidhabandhanakammakāraṇato paṭṭhāya mahādukkhaṃ anubhavanakālepi, tiracchānayoniyaṃ jālakhipanakumīnādīhi gahitakālepi, pājanakaṇṭakādippahāratunnassa pana sakaṭavahanādikālepi, pettivisaye anekānipi vassasahassāni ekaṃ buddhantarampi khuppipāsāhi āturībhūtakālepi, kālakañcikaasuresu saṭṭhihatthaasītihatthappamāṇena aṭṭhicammamatteneva attabhāvena vātātapādidukkhānubhavanakālepi na sakkā vīriyasambojjhaṅgaṃ uppādetuṃ. Ayameva te bhikkhu kālo’’ti evaṃ apāyabhayaṃ paccavekkhantassāpi vīriyasambojjhaṅgo uppajjati.

‘‘Na sakkā kusītena navalokuttaradhammaṃ laddhuṃ, āraddhavīriyeneva sakkā ayamānisaṃso vīriyassā’’ti evaṃ ānisaṃsadassāvinopi uppajjati. ‘‘Sabbabuddha-paccekabuddha-mahāsāvakeheva gatamaggo te gantabbo. So ca na sakkā kusītena gantu’’nti evaṃ gamanavīthiṃ paccavekkhantassāpi uppajjati.

‘‘Ye taṃ piṇḍapātādīhi upaṭṭhahanti, ime te manussā neva ñātakā, na dāsakammakarā, nāpi ‘taṃ nissāya jīvissāmā’ti te paṇītāni piṇḍapātādīni denti. Atha kho attano kārānaṃ mahapphalataṃ paccāsīsamānā denti. Satthārāpi ‘‘ayaṃ ime paccaye paribhuñjitvā kāyadaḷhibahulo sukhaṃ viharissatī’’ti na evaṃ sampassatā tuyhaṃ paccayā anuññātā, atha kho ‘‘ayaṃ ime paribhuñjamānova samaṇadhammaṃ katvā vaṭṭadukkhato muccissatī’ti te paccayā anuññātā, so dāni tvaṃ kusīto viharanto na taṃ piṇḍaṃ apacāyissasi, āraddhavīriyasseva hi piṇḍapātāpacāyanaṃ nāma hotī’’ti evaṃ piṇḍapātāpacāyanaṃ paccavekkhantassāpi uppajjati mahāmittattherassa viya.

Thero kira kassakaleṇe nāma paṭivasati. Tasseva gocaragāme ekā mahāupāsikā theraṃ puttaṃ katvā paṭijaggati. Sā ekadivasaṃ araññaṃ gacchantī dhītaraṃ āha – ‘‘amma, asukasmiṃ ṭhāne purāṇataṇḍulā, asukasmiṃ khīraṃ, asukasmiṃ sappi, asukasmiṃ phāṇitaṃ, tava bhātikassa ayyamittassa āgatakāle bhattaṃ pacitvā khīrasappiphāṇitehi saddhiṃ dehi, tvañca bhuñjeyyāsi, ahaṃ pana hiyyo pakkaṃ pārivāsikabhattaṃ kañjiyena bhuttāmhī’’ti. ‘‘Divā kiṃ bhuñjissasi, ammā’’ti? ‘‘Sākapaṇṇaṃ pakkhipitvā kaṇataṇḍulehi ambilayāguṃ pacitvā ṭhapehi, ammā’’ti.

Thero cīvaraṃ pārupitvā pattaṃ nīharantova taṃ saddaṃ sutvā attānaṃ ovadi ‘‘mahāupāsikā kira kañjiyena pārivāsikabhattaṃ bhuñjitvā divāpi kaṇapaṇṇambilayāguṃ bhuñjissati, tuyhaṃ atthāya pana purāṇataṇḍulādīni ācikkhati, taṃ nissāya kho panesā neva khettaṃ na vatthuṃ na bhattaṃ na vatthaṃ paccāsīsati, tisso pana sampattiyo patthayamānā deti, tvaṃ etissā tā sampattiyo dātuṃ sakkhissasi , na sakkhissasīti, ayaṃ kho pana piṇḍapāto tayā sarāgena sadosena samohena na sakkā gaṇhitu’’nti pattaṃ thavikāya pakkhipitvā gaṇṭhikaṃ muñcitvā nivattitvā kassakaleṇameva gantvā pattaṃ heṭṭhāmañce, cīvaraṃ cīvaravaṃse ṭhapetvā ‘‘arahattaṃ apāpuṇitvā na nikkhamissāmī’’ti vīriyaṃ adhiṭṭhahitvā nisīdi . Dīgharattaṃ appamatto hutvā nivutthabhikkhu vipassanaṃ vaḍḍhetvā purebhattameva arahattaṃ patvā vikasamānamiva padumaṃ mahākhīṇāsavo sitaṃ karontova nikkhami. Leṇadvāre rukkhamhi adhivatthā devatā –

‘‘Namo te purisājañña, namo te purisuttama;

Yassa te āsavā khīṇā, dakkhiṇeyyosi mārisā’’ti. –

Udānaṃ udānetvā ‘‘bhante, piṇḍāya paviṭṭhānaṃ tumhādisānaṃ arahantānaṃ bhikkhaṃ datvā mahallakitthiyo dukkhā muccissantī’’ti āha. Thero uṭṭhahitvā dvāraṃ vivaritvā kālaṃ olokento ‘‘pātoyevā’’ti ñatvā pattacīvaraṃ ādāya gāmaṃ pāvisi.

Dārikāpi bhattaṃ sampādetvā ‘‘idāni me bhātā āgamissati, idāni āgamissatī’’ti dvāraṃ olokayamānā nisīdi. Sā there gharadvāraṃ sampatte pattaṃ gahetvā sappiphāṇitayojitassa khīrapiṇḍapātassa pūretvā hatthe ṭhapesi. Thero ‘‘sukhaṃ hotū’’ti anumodanaṃ katvā pakkāmi. Sāpi taṃ olokayamānāva aṭṭhāsi. Therassa hi tadā ativiya parisuddho chavivaṇṇo ahosi, vippasannāni indriyāni, mukhaṃ bandhanā muttatālapakkaṃ viya ativiya virocittha.

Mahāupāsikā araññato āgantvā ‘‘kiṃ, amma, bhātiko te āgato’’ti pucchi. Sā sabbaṃ taṃ pavattiṃ ārocesi. Upāsikā ‘‘ajja me puttassa pabbajitakiccaṃ matthakaṃ patta’’nti ñatvā ‘‘abhiramati te, amma, bhātā buddhasāsane, na ukkaṇṭhatī’’ti āha.

‘‘Mahantaṃ kho panetaṃ satthudāyajjaṃ, yadidaṃ satta ariyadhanāni nāma, taṃ na sakkā kusītena gahetuṃ. Yathā hi vippaṭipannaṃ puttaṃ mātāpitaro ‘ayaṃ amhākaṃ aputto’ti paribāhiraṃ karonti, so tesaṃ accayena dāyajjaṃ na labhati, evaṃ kusītopi idaṃ ariyadhanadāyajjaṃ na labhati , āraddhavīriyova labhatī’’ti dāyajjamahattaṃ paccavekkhatopi uppajjati.

‘‘Mahā kho pana te satthā, satthuno hi te mātukucchismiṃ paṭisandhiggahaṇakālepi abhinikkhamanepi abhisambodhiyampi dhammacakkappavattana-yamakapāṭihāriya-devorohana-āyusaṅkhāravossajjanesupi parinibbānakālepi dasasahassilokadhātu akampittha. Yuttaṃ nu kho te evarūpassa satthu sāsane pabbajitvā kusītena bhavitu’’nti evaṃ satthumahattaṃ paccavekkhatopi uppajjati.

‘‘Jātiyāpi tvaṃ idāni na lāmakajātiko, asambhinnāya mahāsammatapaveṇiyā āgataukkākarājavaṃse jātosi, suddhodanamahārājassa ca mahāmāyādeviyā ca nattā, rāhulabhaddassa kaniṭṭho, tayā nāma evarūpena jinaputtena hutvā na yuttaṃ kusītena viharitu’’nti evaṃ jātimahattaṃ paccavekkhatopi uppajjati.

‘‘Sāriputtamoggallānā ceva asīti mahāsāvakā ca vīriyeneva lokuttaradhammaṃ paṭivijjhiṃsu. Tvaṃ pana etesaṃ sabrahmacārīnaṃ maggaṃ paṭipajjasi, na paṭipajjasī’’ti evaṃ sabrahmacārimahattaṃ paccavekkhatopi uppajjati.

Kucchiṃ pūretvā ṭhitaajagarasadise vissaṭṭhakāyikacetasikavīriye kusītapuggale parivajjentassāpi, āraddhavīriye pahitatte puggale sevantassāpi ṭhānanisajjādīsu vīriyuppādanatthaṃ ninnapoṇapabbhāracittassāpi uppajjati. Evaṃ uppannassa panassa arahattamaggena bhāvanāpāripūrī hoti.

Ekādasa dhammā pītisambojjhaṅgassa uppādāya saṃvattanti – buddhānussati dhammo, saṅgho, sīlaṃ, cāgo, devatānussati, upasamānussati, lūkhapuggalaparivajjanatā, siniddhapuggalasevanatā, pasādanīyasuttantapaccavekkhaṇatā, tadadhimuttatāti.

Buddhaguṇe anussarantassāpi hi yāva upacārā sakalasarīraṃ pharamāno pītisambojjhaṅgo uppajjati, dhammasaṅghaguṇe anussarantassāpi, dīgharattaṃ akhaṇḍaṃ katvā rakkhitaṃ catupārisuddhisīlaṃ paccavekkhantassāpi, gihino dasasīlapañcasīlāni paccavekkhantassāpi, dubbhikkhabhayādīsu paṇītaṃ bhojanaṃ sabrahmacārīnaṃ datvā ‘‘evaṃ nāma adamhā’’ti cāgaṃ paccavekkhantassāpi, gihinopi evarūpe kāle sīlavantānaṃ dinnadānaṃ paccavekkhantassāpi, yehi guṇehi samannāgatā devattaṃ pattā, tathārūpānaṃ attani atthitaṃ paccavekkhantassāpi, samāpattiyā vikkhambhitā kilesā saṭṭhipi sattatipi vassāni na samudācarantīti paccavekkhantassāpi, cetiyadassanabodhidassanatheradassanesu asakkaccakiriyāya saṃsūcitalūkhabhāve buddhādīsu pasādasinehābhāvena gadrabhapiṭṭharajasadise lūkhapuggale parivajjentassāpi, buddhādīsu pasādabahule muducitte siniddhapuggale sevantassāpi, ratanattayaguṇaparidīpake pasādanīye suttante paccavekkhantassāpi, ṭhānanisajjādīsu pītiuppādanatthaṃ ninnapoṇapabbhāracittassāpi uppajjati. Evaṃ uppannassa panassa arahattamaggena bhāvanāpāripūrī hoti.

Satta dhammā passaddhisambojjhaṅgassa uppādāya saṃvattanti – paṇītabhojanasevanatā, utusukhasevanatā, iriyāpathasukhasevanatā, majjhattapayogatā, sāraddhakāyapuggalaparivajjanatā, passaddhakāya-puggalasevanatā, tadadhimuttatāti.

Paṇītañhi siniddhaṃ bhojanaṃ bhuñjantassāpi, sītuṇhesu utūsu ṭhānādīsu ca iriyāpathesu sappāyaṃ utuñca iriyāpathañca sevantassāpi passaddhi uppajjati. Yo pana mahāpurisajātiko sabbautuiriyāpathakkhamova hoti, na taṃ sandhāyetaṃ vuttaṃ. Yassa sabhāgavisabhāgatā atthi, tasseva visabhāge utuiriyāpathe vajjetvā sabhāge sevantassa uppajjati. Majjhattapayogo vuccati attano ca parassa ca kammassakatapaccavekkhaṇā. Iminā majjhattapayogena uppajjati. Yo leḍḍudaṇḍādīhi paraṃ viheṭhayamānova vicarati, evarūpaṃ sāraddhakāyapuggalaṃ parivajjentassāpi, saṃyatapādapāṇiṃ passaddhakāyaṃ puggalaṃ sevantassāpi, ṭhānanisajjādīsu passaddhiuppādanatthāya ninnapoṇapabbhāracittassāpi uppajjati. Evaṃ uppannassa panassa arahattamaggena bhāvanāpāripūrī hoti.

Dasa dhammā samādhisambojjhaṅgassa uppādāya saṃvattanti – vatthuvisadakiriyatā, indriyasamattapaṭipādanatā, nimittakusalatā, samaye cittassa paggaṇhanatā, samaye cittassa niggaṇhanatā, samaye sampahaṃsanatā, samaye ajjhupekkhanatā, asamāhitapuggalaparivajjanatā, samāhitapuggalasevanatā, tadadhimuttatāti. Tattha vatthuvisadakiriyatā ca indriyasamattapaṭipādanatā ca vuttanayeneva veditabbā.

Nimittakusalatā nāma kasiṇanimittassa uggahaṇakusalatā. Samaye cittassa paggaṇhanatāti yasmiṃ samaye atisithilavīriyatādīhi līnaṃ cittaṃ hoti, tasmiṃ samaye dhammavicayavīriyapītisambojjhaṅgasamuṭṭhāpanena tassa paggaṇhanaṃ. Samaye cittassa niggaṇhanatāti yasmiṃ samaye accāraddhavīriyatādīhi uddhataṃ cittaṃ hoti, tasmiṃ samaye passaddhisamādhiupekkhāsambojjhaṅgasamuṭṭhāpanena tassa niggaṇhanaṃ. Samaye sampahaṃsanatāti yasmiṃ samaye cittaṃ paññāpayogamandatāya vā upasamasukhānaṃ vigamena vā nirassādaṃ hoti, tasmiṃ samaye aṭṭhasaṃvegavatthupaccavekkhaṇena saṃvejeti. Aṭṭha saṃvegavatthūni nāma jātijarābyādhimaraṇāni cattāri, apāyadukkhaṃ pañcamaṃ, atīte vaṭṭamūlakaṃ dukkhaṃ, anāgate vaṭṭamūlakaṃ dukkhaṃ, paccuppanne āhārapariyeṭṭhimūlakaṃ dukkhanti. Ratanattayaguṇānussaraṇena ca pasādaṃ janeti, ayaṃ vuccati ‘‘samaye sampahaṃsanatā’’ti.

Samaye ajjhupekkhanatā nāma yasmiṃ samaye sammāpaṭipattiṃ āgamma alīnaṃ anuddhataṃ anirassādaṃ ārammaṇe samappavattaṃ samathavīthipaṭipannaṃ cittaṃ hoti, tadāssa paggahaniggahasampahaṃsanesu na byāpāraṃ āpajjati sārathi viya samappavattesu assesu. Ayaṃ vuccati ‘‘samaye ajjhupekkhanatā’’ti. Asamāhitapuggalaparivajjanatā nāma upacāraṃ vā appanaṃ vā appattānaṃ vikkhittacittānaṃ puggalānaṃ ārakā parivajjanaṃ. Samāhitapuggalasevanatā nāma upacārena vā appanāya vā samāhitacittānaṃ sevanā bhajanā payirupāsanā. Tadadhimuttatā nāma ṭhānanisajjādīsu samādhiuppādanatthameva ninnapoṇapabbhāracittatā. Evañhi paṭipajjato esa uppajjati. Evaṃ uppannassa panassa arahattamaggena bhāvanāpāripūrī hoti.

Pañca dhammā upekkhāsambojjhaṅgassa uppādāya saṃvattanti – sattamajjhattatā, saṅkhāramajjhattatā, sattasaṅkhārakelāyanapuggalaparivajjanatā, sattasaṅkhāramajjhattapuggalasevanatā, tadadhimuttatāti. Tattha dvīhākārehi sattamajjhattataṃ samuṭṭhāpeti – ‘‘tvaṃ attanova kammena āgantvā attanova kammena gamissasi, esopi attano kammena āgantvā attanova kammena gamissati, tvaṃ kaṃ kelāyasī’’ti evaṃ kammassakatapaccavekkhaṇena ca – ‘‘paramatthato sattoyeva natthi, so tvaṃ kaṃ kelāyasī’’ti evaṃ nissattapaccavekkhaṇena ca. Dvīhevākārehi saṅkhāramajjhattataṃ samuṭṭhāpeti – ‘‘idaṃ cīvaraṃ anupubbena vaṇṇavikāratañceva jiṇṇabhāvañca upagantvā pādapuñchanacoḷakaṃ hutvā yaṭṭhikoṭiyā chaḍḍanīyaṃ bhavissati, sace panassa sāmiko bhaveyya , nāyaṃ evaṃ vinassituṃ dadeyyā’’ti evaṃ assāmikabhāvapaccavekkhaṇena ca, ‘‘anaddhaniyaṃ idaṃ tāvakālika’’nti evaṃ tāvakālikabhāvapaccavekkhaṇena ca. Yathā ca cīvare, evaṃ pattādīsupi yojanā kātabbā.

Sattasaṅkhārakelāyanapuggalaparivajjanatāti ettha yo puggalo gihi vā attano puttadhītādike, pabbajito vā attano antevāsikasamānupajjhāyakādike mamāyati, sahatthāva nesaṃ kesacchedana-sūcikamma-cīvaradhovana-rajana-pattapacanādīni karoti, muhuttampi apassanto ‘‘asuko sāmaṇero kuhiṃ, asuko daharo kuhi’’nti bhantamigo viya ito cito ca āloketi, aññena kesacchedanādīnaṃ atthāya ‘‘muhuttaṃ tāva asukaṃ pesethā’’ti yāciyamānopi ‘‘amhepi taṃ attano kammaṃ na kārema, tumhe naṃ gahetvā kilamessathā’’ti na deti, ayaṃ sattakelāyano nāma. Yo pana cīvarapattathālakakattarayaṭṭhiādīni mamāyati, aññassa hatthena parāmasitumpi na deti, tāvakālikaṃ yācitopi ‘‘mayampi imaṃ dhanāyantā na paribhuñjāma, tumhākaṃ kiṃ dassāmā’’ti vadati, ayaṃ saṅkhārakelāyano nāma. Yo pana tesu dvīsupi vatthūsu majjhatto udāsino, ayaṃ sattasaṅkhāramajjhatto nāma. Iti ayaṃ upekkhāsambojjhaṅgo evarūpaṃ sattasaṅkhārakelāyanapuggalaṃ ārakā parivajjentassāpi, sattasaṅkhāramajjhattapuggalaṃ sevantassāpi, ṭhānanisajjādīsu taduppādanatthaṃ ninnapoṇapabbhāracittassāpi uppajjati. Evaṃ uppannassa panassa arahattamaggena bhāvanāpāripūrī hoti.

Asubhanimittanti uddhumātakādibhedā dasa asubhārammaṇā dhammā. Yonisomanasikārabahulīkāroti ettha pana yonisomanasikāro nāma upāyamanasikāro, pathamanasikāro, uppādakamanasikāro. Apica cha dhammā kāmacchandassa pahānāya saṃvattanti – asubhanimittassa uggaho, asubhabhāvanānuyogo, indriyesu guttadvāratā, bhojane mattaññutā, kalyāṇamittatā, sappāyakathāti.

Dasavidhañhi asubhanimittaṃ uggaṇhantassāpi kāmacchando pahīyati, bhāventassāpi, indriyesu guttadvārassāpi, catunnaṃ pañcannaṃ ālopānaṃ okāse sati udakaṃ pivitvā yāpanasīlatāya bhojane mattaññunopi. Tenetaṃ vuttaṃ –

‘‘Cattāro pañca ālope, abhutvā udakaṃ pive;

Alaṃ phāsuvihārāya, pahitattassa bhikkhuno’’ti. (theragā. 983);

Asubhakammikatissattherasadise asubhabhāvanārate kalyāṇamitte sevantassāpi kāmacchando pahīyati, ṭhānanisajjādīsu dasaasubhanimittāya-sappāyakathāyapi pahīyati. Tena vuttaṃ ‘‘cha dhammā kāmacchandassa pahānāya saṃvattantī’’ti . Imehi pana chahi dhammehi pahīnassa kāmacchandassa arahattamaggena āyatiṃ anuppādo hoti.

Mettā cetovimuttīti ettha mettāti vutte appanāpi upacāropi vaṭṭati, cetovimuttīti appanāyeva. Yonisomanasikāro vuttalakkhaṇova. Apica cha dhammā byāpādassa pahānāya saṃvattanti – mettānimittassa uggaho, mettābhāvanānuyogo, kammassakatāpaccavekkhaṇatā, paṭisaṅkhānabahulatā, kalyāṇamittatā, sappāyakathāti.

Odissakaanodissakadisāpharaṇānañhi aññataravasena mettaṃ uggaṇhantassāpi byāpādo pahīyati, tathā odhisoanodhisodisāpharaṇavasena mettaṃ bhāventassāpi. ‘‘Tvaṃ etassa kuddho kiṃ karissasi? Kimassa sīlādīni nāsetuṃ sakkhissasi? Nanu tvaṃ attano kammena āgantvā attano kammeneva gamissasi? Parassa kujjhanaṃ nāma vītaccikaṅgāratattaayasalākagūthādīni gahetvā paraṃ paharitukāmatāsadisaṃ hoti. Esopi tava kuddho kiṃ karissati? Kiṃ te sīlādīni vināsetuṃ sakkhissati? Esa attano kammena āgantvā attano kammeneva gamissati? Appaṭicchitapaheṇakaṃ viya paṭivātaṃ khittarajomuṭṭhi viya ca etassevesa kodho matthake patissatī’’ti evaṃ attano ca parassa ca kammassakataṃ paccavekkhatopi, ubhayakammassakataṃ paccavekkhitvā paṭisaṅkhāne ṭhitassāpi, assaguttattherasadise mettābhāvanārate kalyāṇamitte sevantassāpi byāpādo pahīyati, ṭhānanisajjādīsu mettānissitasappāyakathāyapi pahīyati. Tena vuttaṃ ‘‘cha dhammā byāpādassa pahānāya saṃvattantī’’ti . Imehi pana chahi dhammehi pahīnassa byāpādassa anāgāmimaggena āyatiṃ anuppādo hoti.

Atthi bhikkhave aratītiādi vuttatthameva. Api ca cha dhammā thinamiddhassa pahānāya saṃvattanti – atibhojane nimittaggāho, iriyāpathasamparivattanatā, ālokasaññāmanasikāro, abbhokāsavāso, kalyāṇamittatā, sappāyakathāti.

Āharahatthakaṃ, bhuttavamitakaṃ, tatravaṭṭakaṃ, alaṃsāṭakaṃ, kākamāsakabhojanaṃ bhuñjitvā rattiṭṭhānadivāṭṭhāne nisinnassa hi samaṇadhammaṃ karoto thinamiddhaṃ mahāhatthī viya ottharantaṃ āgacchati, catupañcaālopaokāsaṃ pana ṭhapetvā pānīyaṃ pivitvā yāpanasīlassa bhikkhuno taṃ na hotīti evaṃ atibhojane nimittaṃ gaṇhantassapi thinamiddhaṃ pahīyati. Yasmiṃ iriyāpathe thinamiddhaṃ okkamati, tato aññaṃ parivattentassāpi, rattiṃ candālokadīpālokaukkāloke divā sūriyālokaṃ manasikarontassāpi, abbhokāse vasantassāpi, mahākassapattherasadise pahīnathinamiddhe kalyāṇamitte sevantassāpi thinamiddhaṃ pahīyati, ṭhānanisajjādīsu dhutaṅganissitasappāyakathāyapi pahīyati. Tena vuttaṃ ‘‘cha dhammā thinamiddhassa pahānāya saṃvattantī’’ti. Imehi pana chahi dhammehi pahīnassa thinamiddhassa arahattamaggena āyatiṃ anuppādo hoti.

Atthi bhikkhave cetaso vūpasamotiādīni vuttatthāneva. Apica cha dhammā uddhaccakukkuccassa pahānāya saṃvattanti – bahussutatā, paripucchakatā, vinaye pakataññutā, vuddhasevitatā, kalyāṇamittatā, sappāyakathāti.

Bāhusaccenapi hi ekaṃ vā dve vā tayo vā cattāro vā pañca vā nikāye pāḷivasena ca atthavasena ca uggaṇhantassāpi uddhaccakukkuccaṃ pahīyati, kappiyākappiyaparipucchābahulassāpi, vinayapaññattiyaṃ ciṇṇavasībhāvatāya pakataññunopi, vuddhe mahallakatthere upasaṅkamantassāpi, upālittherasadise vinayadhare kalyāṇamitte sevantassāpi, uddhaccakukkuccaṃ pahīyati, ṭhānanisajjādīsu kappiyākappiyanissitasappāyakathāyapi pahīyati. Tena vuttaṃ ‘‘cha dhammā uddhaccakukkuccassa pahānāya saṃvattantī’’ti. Imehi pana chahi dhammehi pahīne uddhaccakukkucce uddhaccassa arahattamaggena, kukkuccassa anāgāmimaggena āyatiṃ anuppādo hotīti.

Kusalākusalā dhammātiādīnipi vuttatthāneva. Apica cha dhammā vicikicchāya pahānāya saṃvattanti – bahussutatā, paripucchakatā, vinaye pakataññutā, adhimokkhabahulatā, kalyāṇamittatā, sappāyakathāti.

Bāhusaccenapi hi ekaṃ vā…pe… pañca vā nikāye pāḷivasena ca atthavasena ca uggaṇhantassāpi vicikicchā pahīyati, tīṇi ratanāni ārabbha paripucchābahulassāpi , vinaye ciṇṇavasībhāvassāpi, tīsu ratanesu okappaniyasaddhāsaṅkhātaadhimokkhabahulassāpi, saddhādhimutte vakkalittherasadise kalyāṇamitte sevantassāpi vicikicchā pahīyati, ṭhānanisajjādīsu tiṇṇaṃ ratanānaṃ guṇanissitasappāyakathāyapi pahīyati. Tena vuttaṃ ‘‘cha dhammā vicikicchāya pahānāya saṃvattantī’’ti. Imehi pana chahi dhammehi pahīnāya vicikicchāya sotāpattimaggena āyatiṃ anuppādo hoti. Iti bhagavā imasmiṃ sutte desanaṃ tīhi bhavehi nivattetvā arahattena kūṭaṃ gaṇhi. Desanāpariyosāne pañcasatā bhikkhū arahattaṃ pāpuṇiṃsu.

2. Pariyāyasuttavaṇṇanā

233. Dutiye sambahulāti vinayapariyāyena tayo janā sambahulāti vuccanti, tato paraṃ saṅgho. Suttantapariyāyena tayo tayo eva, tato uddhaṃ sambahulā. Idha suttantapariyāyena sambahulāti veditabbā. Piṇḍāya pavisiṃsūti piṇḍāya paviṭṭhā. Te pana na tāva paviṭṭhā, ‘‘pavisissāmā’’ti nikkhantattā pana pavisiṃsūti vuttā. Yathā kiṃ? Yathā ‘‘gāmaṃ gamissāmī’’ti nikkhantapuriso taṃ gāmaṃ apattopi ‘‘kahaṃ itthannāmo’’ti vutte ‘‘gāmaṃ gato’’ti vuccati, evaṃ. Paribbājakānaṃ ārāmoti jetavanassa avidūre aññatitthiyānaṃ paribbājakānaṃ ārāmo atthi, taṃ sandhāyetaṃ vuttaṃ. Samaṇo āvusoti āvuso tumhākaṃ satthā samaṇo gotamo.

Mayampi kho āvuso sāvakānaṃ evaṃ dhammaṃ desemāti titthiyānaṃ samaye ‘‘pañca nīvaraṇā pahātabbā, satta bojjhaṅgā bhāvetabbā’’ti etaṃ natthi . Te pana ārāmaṃ gantvā parisapariyante ṭhatvā aññaṃ olokento viya aññavihitakā viya hutvā bhagavato dhammadesanaṃ suṇanti. Tato ‘‘samaṇo gotamo ‘idaṃ pajahatha idaṃ bhāvethā’ti vadatī’’ti sallakkhetvā attano ārāmaṃ gantvā ārāmamajjhe āsanaṃ paññāpetvā upaṭṭhāyakaupaṭṭhāyikāhi parivutā sīsaṃ ukkhipitvā kāyaṃ unnāmetvā attano sayambhūñāṇena paṭividdhākāraṃ dassentā – ‘‘pañca nīvaraṇā nāma pahātabbā, satta bojjhaṅgā nāma bhāvetabbā’’ti kathenti.

Idha no āvusoti ettha idhāti imasmiṃ paññāpane. Ko visesoti kiṃ adhikaṃ? Ko adhippayāsoti ko adhikappayogo? Kiṃ nānākaraṇanti kiṃ nānattaṃ? Dhammadesanāya vā dhammadesananti yadidaṃ samaṇassa vā gotamassa dhammadesanāya saddhiṃ amhākaṃ dhammadesanaṃ, amhākaṃ vā dhammadesanāya saddhiṃ samaṇassa gotamassa dhammadesanaṃ ārabbha nānākaraṇaṃ vucceyya, taṃ kinnāmāti vadanti. Dutiyapadepi eseva nayo.

Neva abhinandiṃsūti ‘‘evameva’’nti na sampaṭicchiṃsu. Nappaṭikkosiṃsūti ‘‘nayidaṃ eva’’nti na paṭisedhiṃsu. Kiṃ pana te pahontā evaṃ akaṃsu, udāhu appahontāti? Pahontā. Na hi te ettakaṃ kathaṃ kathetuṃ na sakkonti ‘‘āvuso tumhākaṃ samaye pañca nīvaraṇā pahātabbā nāma natthi, satta bojjhaṅgā bhāvetabbā nāma natthī’’ti. Evaṃ pana tesaṃ ahosi – ‘‘atthi no etaṃ kathāpābhataṃ, mayaṃ etaṃ satthu ārocessāma, atha no satthā madhuradhammadesanaṃ desessatī’’ti.

Pariyāyoti kāraṇaṃ. Na ceva sampāyissantīti sampādetvā kathetuṃ na sakkhissanti. Uttariñca vighātanti asampāyanato uttarimpi dukkhaṃ āpajjissanti. Sampādetvā kathetuṃ asakkontānañhi dukkhaṃ uppajjati. Yathā taṃ, bhikkhave, avisayasminti ettha tanti nipātamattaṃ, yathāti kāraṇavacanaṃ, yasmā avisaye pañho pucchitoti attho. Sadevaketi saha devehi sadevake. Samārakādīsupi eseva nayo. Evaṃ tīṇi ṭhānāni loke pakkhipitvā dve pajāyāti, pañcahipi sattalokameva pariyādiyitvā etasmiṃ sadevakādibhede loke devaṃ vā manussaṃ vā na samanupassāmīti dīpeti. Ito vā pana sutvāti ito vā pana mama sāsanato sutvā. Ito sutvā hi tathāgato tathāgatasāvakopi ārādheyya, paritoseyya, aññathā ārādhanā nāma natthīti dasseti.

Idāni attano tesaṃ pañhānaṃ veyyākaraṇena cittārādhanaṃ dassento katamo ca bhikkhave pariyāyotiādimāha. Tattha ajjhattaṃ kāmacchandoti attano pañcakkhandhe ārabbha uppannachandarāgo . Bahiddhā kāmacchandoti paresaṃ pañcakkhandhe ārabbha uppannachandarāgo. Uddesaṃ gacchatīti gaṇanaṃ gacchati. Ajjhattaṃ byāpādoti attano hatthapādādīsu uppannapaṭigho. Bahiddhā byāpādoti paresaṃ tesu uppannapaṭigho. Ajjhattaṃ dhammesu vicikicchāti attano khandhesu vimati. Bahiddhā dhammesu vicikicchāti bahiddhā aṭṭhasu ṭhānesu mahāvicikicchā. Ajjhattaṃ dhammesu satīti ajjhattike saṅkhāre paṭiggaṇhantassa uppannā sati. Bahiddhā dhammesu satīti bahiddhā saṅkhāre pariggaṇhantassa uppannā sati. Dhammavicayasambojjhaṅgepi eseva nayo.

Kāyikanti caṅkamaṃ adhiṭṭhahantassa uppannavīriyaṃ. Cetasikanti – ‘‘na tāvāhaṃ imaṃ pallaṅkaṃ bhindissāmi, yāva me anupādāya āsavehi cittaṃ vimuccissatī’’ti evaṃ kāyapayogaṃ vinā uppannavīriyaṃ. Kāyappassaddhīti tiṇṇaṃ khandhānaṃ darathapassaddhi. Cittappassaddhīti viññāṇakkhandhassa darathapassaddhi. Upekkhāsambojjhaṅge satisambojjhaṅgasadisova vinicchayo.

Imasmiṃ sutte missakasambojjhaṅgā kathitā. Etesu hi ajjhattadhammesu sati, pavicayo, upekkhāti ime attano khandhārammaṇattā lokiyāva honti, tathā maggaṃ apattaṃ kāyikavīriyaṃ. Avitakkaavicārā pana pītisamādhī kiñcāpi rūpāvacarā honti, rūpāvacare pana bojjhaṅgā na labbhantīti lokuttarāva honti. Ye ca therā brahmavihāravipassanāpādakajjhānādīsu bojjhaṅge uddharanti, tesaṃ matena rūpāvacarāpi arūpāvacarāpi honti. Bojjhaṅgesu hi arūpāvacare pītiyeva ekantena na labbhati, sesā cha missakāva hontīti. Desanāpariyosāne keci bhikkhū sotāpannā jātā, keci sakadāgāmī, keci anāgāmī, keci arahantoti.

3. Aggisuttavaṇṇanā

234. Tatiye satiñca khvāhaṃ, bhikkhave, sabbatthikaṃ vadāmīti loṇadhūpanaṃ viya sabbakammikāmaccaṃ viya ca sabbattha icchitabbaṃ vadāmīti attho. Yathā hi loṇadhūpanaṃ sabbabyañjanesupi nivisati, yathā ca sabbakammiko amacco yodhakammampi karoti mantakammampi paṭihārakammampīti sabbakiccāni sādheti, evaṃ uddhatassa cittassa niggaṇhanaṃ, līnassa paggaṇhananti sabbametaṃ satiyā ijjhati, na sakkā vinā satiyā etaṃ sampādetuṃ, tasmā evamāha. Imasmiṃ sutte pubbabhāgavipassanā bojjhaṅgāva kathitā.

4. Mettāsahagatasuttavaṇṇanā

235. Catutthe mettāsahagatena cetasātiādi sabbaṃ sabbākārena visuddhimagge (visuddhi. 1.240-241) vitthāritameva. Mayampi kho, āvuso, sāvakānaṃ evaṃ dhammaṃ desemāti idampi te purimanayeneva satthu dhammadesanaṃ sutvā vadanti. Titthiyānañhi samaye pañcanīvaraṇappahānaṃ vā mettādibrahmavihārabhāvanā vā natthi. Kiṃ gatikā hotīti kiṃ nipphatti hoti. Kiṃ paramāti kiṃ uttamā. Kiṃ phalāti kiṃ ānisaṃsā. Kiṃ pariyosānāti kiṃ niṭṭhā. Mettāsahagatanti mettāya sahagataṃ saṃsaṭṭhaṃ sampayuttaṃ. Eseva nayo sabbattha. Vivekanissitādīni vuttatthāneva.

Appaṭikūlanti duvidhaṃ appaṭikūlaṃ – sattaappaṭikūlañca, saṅkhāraappaṭikūlañca. Tasmiṃ appaṭikūle iṭṭhe vatthusminti attho. Paṭikūlasaññīti aniṭṭhasaññī. Kathaṃ panettha evaṃ viharati? Asubhapharaṇaṃ vā aniccanti manasikāraṃ vā karonto. Vuttañhetaṃ paṭisambhidāyaṃ ‘‘kathaṃ appaṭikūle paṭikūlasaññī viharati. Iṭṭhasmiṃ vatthusmiṃ asubhāya vā pharati, aniccato vā upasaṃharatī’’ti. Paṭikūle pana aniṭṭhe vatthusmiṃ mettāpharaṇaṃ vā dhātumanasikāraṃ vā karonto appaṭikūlasaññī viharati nāma. Yathāha ‘‘kathaṃ paṭikūle appaṭikūlasaññī viharati. Aniṭṭhasmiṃ vatthusmiṃ mettāya vā pharati, dhātuto vā upasaṃharatī’’ti (paṭi. ma. 2.17). Ubhayamissakapadesupi eseva nayo. Appaṭikūlappaṭikūlesu hi tadeva asubhapharaṇaṃ vā aniccanti manasikāraṃ vā karonto paṭikūlasaññī viharati nāma. Paṭikūlāpaṭikūlesu ca tadeva mettāpharaṇaṃ vā dhātumanasikāraṃ vā karonto appaṭikūlasaññī viharati nāma. ‘‘Cakkhunā rūpaṃ disvā neva sumano hotī’’tiādinā (paṭi. ma. 2.17) nayena vuttaṃ pana chaḷaṅgupekkhaṃ pavattayamāno ‘‘appaṭikūle ca paṭikūle ca tadubhayaṃ abhinivajjetvā upekkhako tattha viharati sato sampajāno’’ti veditabbo.

Ettāvatā ca imassa bhikkhuno mettāya tikacatukkajjhānaṃ nibbattetvā tadeva pādakaṃ katvā vipassanaṃ vaḍḍhetvā arahattaṃ pattassa saha vipassanāya maggasambojjhaṅgānaṃ ariyiddhiyā ca dassitattā desanā vinivaṭṭetabbā siyā. Idaṃ pana mettājhānaṃ pādakaṃ katvā saṅkhāre sammasantopi yo arahattaṃ pāpuṇituṃ na sakkoti, yasmā tassa arahattaparamā mettā na hoti. Yaṃparamā pana hoti, taṃ dassetabbaṃ. Tasmā tassa dassanatthaṃ ayaṃ desanā āraddhā. Parato sabbaso vā pana rūpasaññānaṃ samatikkamātiādīsupi iminā nayena puna desanārambhapayojanaṃ veditabbaṃ.

Subhaparamanti subhaniṭṭhaṃ, subhakoṭikaṃ, subhanipphattiṃ. Idhapaññassāti idheva paññā assa, nayimaṃ lokaṃ atikkamatīti idhapañño, tassa idhapaññassa, lokiyapaññassāti attho. Uttarivimuttiṃ appaṭivijjhatoti lokuttaradhammaṃ appaṭivijjhantassa. Yo pana paṭivijjhituṃ sakkoti, tassa arahattaparamāva mettā hotīti attho. Karuṇādīsupi eseva nayo.

Kasmā panetāsaṃ mettādīnaṃ subhaparamāditā vuttā bhagavatāti? Sabhāgavasena tassa tassa upanissayattā. Mettāvihārissa hi sattā appaṭikūlā honti, athassa appaṭikūlaparicayā appaṭikūlesu parisuddhavaṇṇesu nīlādīsu cittaṃ upasaṃharato appakasireneva tattha cittaṃ pakkhandati. Iti mettā subhavimokkhassa upanissayo hoti, na tato paraṃ, tasmā subhaparamāti vuttā.

Karuṇāvihārissa uṇhābhighātādirūpanimittaṃ sattadukkhaṃ samanupassantassa karuṇāya pavattisambhavato rūpe ādīnavo parividito hoti , athassa parividitarūpādīnavattā pathavīkasiṇādīsu aññataraṃ ugghāṭetvā rūpanissaraṇe ākāse cittaṃ upasaṃharato appakasireneva tattha cittaṃ pakkhandati. Iti karuṇā ākāsānañcāyatanassa upanissayo hoti, na tato paraṃ, tasmā ākāsānañcāyatanaparamāti vuttā.

Muditāvihārissa pana tena tena pāmojjakāraṇena uppannapāmojjasattānaṃ viññāṇaṃ samanupassantassa muditāya pavattisambhavato viññāṇaggahaṇaparicitaṃ hoti, athassa anukkamādhigataṃ ākāsānañcāyatanaṃ atikkamma ākāsanimittagocare viññāṇe cittaṃ upasaṃharato appakasireneva tattha cittaṃ pakkhandati. Iti muditā viññāṇañcāyatanassa upanissayo hoti, na tato paraṃ, tasmā viññāṇañcāyatanaparamāti vuttā.

Upekkhāvihārissa pana ‘‘sattā sukhitā vā hontu, dukkhato vā vimuccantu, sampattasukhato vā mā vigacchantū’’ti ābhogābhāvato sukhadukkhādiparamatthagāhavimukhasambhavato avijjamānaggahaṇadukkhacittaṃ hoti. Athassa paramatthagāhato vimukhabhāvaparicitacittassa paramatthato avijjamānaggahaṇadukkhacittassa ca anukkamādhigataṃ viññāṇāñcāyatanaṃ samatikkammasambhavato avijjamāne paramatthabhūtassa viññāṇassa abhāve cittaṃ upasaṃharato appakasireneva tattha cittaṃ pakkhandati. Iti upekkhā ākiñcaññāyatanassa upanissayo hoti, na tato paraṃ, tasmā ākiñcaññāyatanaparamāti vuttā. Desanāpariyosāne pañcasatā bhikkhū arahattaṃ pattāti.

5. Saṅgāravasuttavaṇṇanā

236. Pañcame pagevāti paṭhamaññeva. Kāmarāgapariyuṭṭhitenāti kāmarāgagahitena. Kāmarāgaparetenāti kāmarāgānugatena. Nissaraṇanti tividhaṃ kāmarāgassa nissaraṇaṃ vikkhambhananissaraṇaṃ tadaṅganissaraṇaṃ samucchedanissaraṇanti . Tattha asubhe paṭhamajjhānaṃ vikkhambhananissaraṇaṃ nāma, vipassanā tadaṅganissaraṇaṃ nāma, arahattamaggo samucchedanissaraṇaṃ nāma. Taṃ tividhampi nappajānātīti attho. Attatthampītiādīsu arahattasaṅkhāto attano attho attattho nāma, paccayadāyakānaṃ attho parattho nāma, sveva duvidhopi ubhayattho nāma. Iminā nayena sabbavāresu attho veditabbo.

Ayaṃ pana viseso – byāpādassa nissaraṇantiādīsu hi dveva nissaraṇāni vikkhambhananissaraṇañca samucchedanissaraṇañca. Tattha byāpādassa tāva mettāya paṭhamajjhānaṃ vikkhambhananissaraṇaṃ, anāgāmimaggo samucchedanissaraṇaṃ. Thinamiddhassa ālokasaññā vikkhambhananissaraṇaṃ, arahattamaggo samucchedanissaraṇaṃ. Uddhaccakukkuccassa yo koci samatho vikkhambhananissaraṇaṃ, uddhaccassa panettha arahattamaggo, kukkuccassa anāgāmimaggo samucchedanissaraṇaṃ. Vicikicchāya dhammavavatthānaṃ vikkhambhananissaraṇaṃ, paṭhamamaggo samucchedanissaraṇaṃ.

Yā panettha seyyathāpi brāhmaṇa udapatto saṃsaṭṭho lākhāya vātiādikā upamā vuttā, tāsu udapattoti udakabharitā pāti. Saṃsaṭṭhoti vaṇṇabhedakaraṇavasena saṃsaṭṭho. Pakkuthitoti kuthito. Usmudakajātoti usumajāto. Sevālapaṇakapariyonaddhoti tilabījakādibhedena sevālena vā nīlamaṇḍūkapiṭṭhivaṇṇena vā udakapiṭṭhiṃ chādetvā nibbattapaṇakena pariyonaddho. Vāteritoti vātena erito kampito. Āviloti appasanno. Luḷitoti asannisinno. Kalalībhūtoti kaddamībhūto. Andhakāre nikkhittoti koṭṭhantarādibhede anālokaṭṭhāne ṭhapito. Imasmiṃ sutte bhagavā tīhi bhavehi desanaṃ nivattetvā arahattanikūṭena desanaṃ niṭṭhāpesi, brāhmaṇo pana saraṇamatte patiṭṭhito.

6. Abhayasuttavaṇṇanā

237. Chaṭṭhe aññāṇāya adassanāyāti aññāṇatthāya adassanatthāya. Taggha bhagavā nīvaraṇāti ekaṃsena bhagavā nīvaraṇā. Kāyakilamathoti kāyadaratho. Cittakilamathoti cittadaratho. Sopi me paṭippassaddhoti tassa kira satthu santike sītalaṃ utusappāyaṭṭhānaṃ pavisitvā nisinnassa kāyadaratho paṭipassambhi, tasmiṃ paṭipassaddhe tadanvayeneva cittadarathopi. Apica maggenevassa etaṃ ubhayampi passaddhanti veditabbaṃ.

7. Ānāpānavaggo

1. Aṭṭhikamahapphalasuttādivaṇṇanā

238. Sattamādīsu aṭṭhikasaññāti aṭṭhikaṃ aṭṭhikanti bhāventassa uppannasaññā. Taṃ panetaṃ bhāvayato yāva nimittaṃ na uppajjati, tāva chavipi cammampi upaṭṭhāti. Nimitte pana uppanne chavicammāni neva upaṭṭhahanti, saṅkhavaṇṇo suddhaaṭṭhikasaṅghāṭova upaṭṭhāti hatthikkhandhagataṃ dhammikatissarājānaṃ olokentassa sāmaṇerassa viya, paṭimagge hasamānaṃ itthiṃ olokentassa cetiyapabbatavāsino tissattherassa viya cāti. Vatthūni visuddhimagge (visuddhi. 1.15) vitthāritāni. Sati vā upādiseseti gahaṇasese upādānasese vijjamānamhi.

2-10. Puḷavakasuttādivaṇṇanā

239-247.Puḷavakasaññāti puḷavaṃ puḷavanti bhāventassa uppannasaññā. Vinīlakasaññādīsupi eseva nayo. Vinicchayakathā panettha saddhiṃ bhāvanānayena visuddhimagge (visuddhi. 1.102) vuttā. Mettādayo tikacatukkajjhānavasena veditabbā, upekkhā catutthajjhānavaseneva.

8. Nirodhavaggo

1-10. Asubhasuttādivaṇṇanā

248-257.Asubhasaññāti asubhe paṭhamajjhānasaññā. Maraṇasaññāti ‘‘avassaṃ maritabbaṃ, maraṇapaṭibaddhaṃ me jīvita’’nti abhiṇhaṃ paccavekkhantassa uppannasaññā . Āhāre paṭikūlasaññāti odanakummāsādimhi ajjhoharaṇīye paṭikūlasaññā. Sabbaloke anabhiratisaññāti sakalalokasmiṃ anabhiratiṃ uppādentassa uppannasaññā. Pahānasaññāvirāgasaññāti dve pubbabhāgā. Nirodhasaññā missakā. Evametāni aṭṭhikasaññādīni vīsati kammaṭṭhānāni niddiṭṭhāni. Tesaṃ navasu appanā honti, ekādasa upacārajjhānikā. Sesā panettha vinicchayakathā visuddhimagge (visuddhi. 1.294) āgatāva. Gaṅgāpeyyālādayo maggasaṃyutte vuttanayeneva veditabbā.

Bojjhaṅgasaṃyuttavaṇṇanā niṭṭhitā.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app