2. Āyatanavibhaṅgo

1. Suttantabhājanīyavaṇṇanā

152.Visesatoti āyatana-saddattho viya asādhāraṇato cakkhādisaddatthatoti attho. Assādetīti cakkhati-saddo ‘‘madhuṃ cakkhati byañjanaṃ cakkhatī’’ti rasasāyanattho atthīti tassa vasena atthaṃ vadati. ‘‘Cakkhuṃ kho, māgaṇḍiya, rūpārāmaṃ rūparataṃ rūpasammudita’’nti (ma. ni. 2.209) vacanato cakkhu rūpaṃ assādeti. Satipi sotādīnaṃ saddārammaṇādiratibhāve niruḷhattā cakkhumhiyeva cakkhu-saddo pavattati padumādīsu paṅkajādisaddā viyāti daṭṭhabbaṃ. Vibhāveti cāti saddalakkhaṇasiddhassa cakkhati-saddassa vasena atthaṃ vadati. Cakkhatīti hi ācikkhati, abhibyattaṃ vadatīti attho. Nayanassa ca vadantassa viya samavisamavibhāvanameva ācikkhananti katvā āha ‘‘vibhāveti cāti attho’’ti. Anekatthattā vā dhātūnaṃ vibhāvanatthatā cakkhu-saddassa daṭṭhabbā. Rattaduṭṭhādikālesu kakaṇṭakarūpaṃ viya uddarūpaṃ viya ca vaṇṇavikāraṃ āpajjamānaṃ rūpaṃ hadayaṅgatabhāvaṃ rūpayati rūpamiva pakāsaṃ karoti, saviggahamiva katvā dassetīti attho. Vitthāraṇaṃ vā rūpa-saddassa attho, vitthāraṇañca pakāsanamevāti āha ‘‘pakāsetī’’ti. Anekatthattā vā dhātūnaṃ pakāsanatthoyeva rūpa-saddo daṭṭhabbo, vaṇṇavācakassa rūpa-saddassa rūpayatīti nibbacanaṃ, rūpavācakassa ruppatīti ayaṃ viseso.

Udāharīyatīti vuccatīti-atthe vacanameva gahitaṃ siyā, na ca vacana-saddoyeva ettha saddo, atha kho sabbopi sotaviññeyyoti sappatīti sakehi paccayehi sappīyati sotaviññeyyabhāvaṃ gamīyatīti attho. Sūcayatīti attano vatthuṃ gandhavasena apākaṭaṃ ‘‘idaṃ sugandhaṃ duggandha’’nti pakāseti, paṭicchannaṃ vā pupphādivatthuṃ ‘‘ettha pupphaṃ atthi campakādi, phalamatthi ambādī’’ti pesuññaṃ karontaṃ viya hotīti attho. Rasaggahaṇamūlakattā āhārajjhoharaṇassa jīvitahetumhi āhārarase ninnatāya jīvitaṃ avhāyatīti jivhā vuttā niruttilakkhaṇena. Kucchitānaṃ sāsavadhammānaṃ āyoti visesena kāyo vutto anuttariyahetubhāvaṃ anāgacchantesu kāmarāganidānakammajanitesu kāmarāgassa ca visesapaccayesu ghānajivhākāyesu kāyassa visesatarasāsavapaccayattā. Tena hi phoṭṭhabbaṃ assādentā sattā methunampi sevanti. Uppattidesoti uppattikāraṇanti attho. Kāyindriyavatthukā vā cattāro khandhā balavakāmāsavādihetubhāvato visesena ‘‘sāsavā’’ti vuttā, tesaṃ uppajjanaṭṭhānanti attho. Attano lakkhaṇaṃ dhārayantīti ye visesalakkhaṇena āyatanasaddaparā vattabbā, te cakkhādayo tathā vuttāti aññe manogocarabhūtā dhammā sāmaññalakkhaṇeneva ekāyatanattaṃ upanetvā vuttā. Oḷārikavatthārammaṇamananasaṅkhātehi visayavisayibhāvehi purimāni pākaṭānīti tathā apākaṭā ca aññe manogocarā na attano sabhāvaṃ na dhārentīti imassatthassa dīpanattho dhamma-saddoti.

Vāyamantīti attano kiccaṃ karonticceva attho. Imasmiñca atthe āyatanti etthāti āyatananti adhikaraṇattho āyatana-saddo, dutiyatatiyesu kattuattho. Te cāti cittacetasikadhamme. Te hi taṃtaṃdvārārammaṇesu āyanti āgacchanti pavattantīti āyāti. Vitthārentīti pubbe anuppannattā līnāni apākaṭāni pubbantato uddhaṃ pasārenti pākaṭāni karonti uppādentīti attho.

Ruḷhīvasena āyatana-saddassatthaṃ vattuṃ ‘‘apicā’’tiādi āraddhaṃ. Taṃ nissitattāti ettha mano manoviññāṇādīnaṃ cittacetasikānaṃ nissayapaccayo na hotīti tassa nesaṃ dvārabhāvo nissayabhāvoti daṭṭhabbo. Atthatoti vacanatthato, na vacanīyatthato. Vacanattho hettha vutto ‘‘cakkhatī’’tiādinā, na vacanīyattho ‘‘yaṃ cakkhu catunnaṃ mahābhūtānaṃ upādāya pasādo’’tiādinā (dha. sa. 597) viyāti.

Tāvatvatoti anūnādhikabhāvaṃ dasseti. Tattha dvādasāyatanavinimuttassa kassaci dhammassa abhāvā adhikabhāvato codanā natthi, salakkhaṇadhāraṇaṃ pana sabbesaṃ sāmaññalakkhaṇanti ūnacodanā sambhavatīti dassento āha ‘‘cakkhādayopi hī’’tiādi. Asādhāraṇanti cakkhuviññāṇādīnaṃ asādhāraṇaṃ. Satipi asādhāraṇārammaṇabhāve cakkhādīnaṃ dvārabhāvena gahitattā dhammāyatane aggahaṇaṃ daṭṭhabbaṃ. Dvārārammaṇabhāvehi vā asādhāraṇataṃ sandhāya ‘‘asādhāraṇa’’nti vuttaṃ.

Yebhuyyasahuppattiādīhi uppattikkamādiayutti yojetabbā. Ajjhattikesu hīti etena ajjhattikabhāvena visayibhāvena ca ajjhattikānaṃ paṭhamaṃ desetabbataṃ dasseti. Tesu hi paṭhamaṃ desetabbesu pākaṭattā paṭhamataraṃ cakkhāyatanaṃ desitanti. Tato ghānāyatanādīnīti ettha bahūpakārattābhāvena cakkhusotehi purimataraṃ adesetabbāni saha vattuṃ asakkuṇeyyattā ekena kamena desetabbānīti ghānādikkamena desitānīti adhippāyo. Aññathāpi hi desitesu na na sakkā codetuṃ, na ca sakkā sodhetabbāni na desetunti. Gocaro visayo etassāti gocaravisayo, mano. Kassa pana gocaro etassa visayoti? Cakkhādīnaṃ pañcannampi. Viññāṇuppattikāraṇavavatthānatoti etena ca cakkhādianantaraṃ rūpādivacanassa kāraṇamāha.

Paccayabhedo kammādibhedo. Nirayādiko apadādigatinānākaraṇañca gatibhedo. Hatthiassādiko khattiyādiko ca nikāyabhedo. Taṃtaṃsattasantānabhedo puggalabhedo. Yā ca cakkhādīnaṃ vatthūnaṃ anantabhedatā vuttā, soyeva hadayavatthussa ca bhedo hoti. Tato manāyatanassa anantappabhedatā yojetabbā dukkhāpaṭipadādito ārammaṇādhipatiādibhedato ca. Imasmiṃ suttantabhājanīye vipassanā vuttāti vipassanupagamanañca viññāṇaṃ gahetvā ekāsītibhedatā manāyatanassa vuttā niddesavasena. Nīlaṃ nīlasseva sabhāgaṃ, aññaṃ visabhāgaṃ, evaṃ kusalasamuṭṭhānādibhedesu yojetabbaṃ. Tebhūmakadhammārammaṇavasenāti pubbe vuttaṃ cakkhādivajjaṃ dhammārammaṇaṃ sandhāya vuttaṃ.

Saparipphandakiriyāvasena īhanaṃ īhā. Cintanavasena byāpārakaraṇaṃ byāpāro. Tattha byāpāraṃ dassento āha ‘‘na hi cakkhu rūpādīnaṃ evaṃ hotī’’ti. Īhaṃ dassento āha ‘‘na ca tānī’’tiādi. Ubhayampi pana īhā ca hoti byāpāro cāti uppaṭipāṭivacanaṃ. Dhammatāvāti sabhāvova, kāraṇasamatthatā vā. Īhābyāpārarahitānaṃ dvārādibhāvo dhammatā. Imasmiñca atthe yanti etassa yasmāti attho. Purimasmiṃ sambhavanavisesanaṃ yaṃ-saddo. ‘‘Suñño gāmoti kho, bhikkhave, channetaṃ ajjhattikānaṃ āyatanānaṃ adhivacana’’nti (saṃ. ni. 4.238) vacanato suññagāmo viya daṭṭhabbāni. Annapānasamohitanti gahite suññagāme yaññadeva bhājanaṃ parāmasīyati, taṃ taṃ rittakaṃyeva parāmasīyati, evaṃ dhuvādibhāvena gahitāni upaparikkhiyamānāni rittakāneva etāni dissantīti. Cakkhādidvāresu abhijjhādomanassuppādakabhāvena rūpādīni cakkhādīnaṃ abhighātakānīti vuttāni. Ahisusumārapakkhikukkurasiṅgālamakkaṭā cha pāṇakā. Visamabilākāsagāmasusānavanāni tesaṃ gocarā. Tattha visamādiajjhāsayehi cakkhādīhi visamabhāvabilākāsagāmasusānasannissitasadisupādinnadhammavanabhāvehi abhiramitattā rūpādīnampi visamādisadisatā yojetabbā.

Hutvā abhāvaṭṭhenāti idaṃ itaresaṃ catunnaṃ ākārānaṃ saṅgahakattā visuṃ vuttaṃ. Hutvā abhāvākāro eva hi uppādavayattākārādayoti. Tattha hutvāti etena purimantavivittatāpubbakaṃ majjhe vijjamānataṃ dasseti, taṃ vatvā abhāvavacanena majjhe vijjamānatāpubbakaṃ, aparante avijjamānataṃ, ubhayenapi sadā abhāvo aniccalakkhaṇanti dasseti. Sabhāvavijahanaṃ vipariṇāmo, jarābhaṅgehi vā parivattanaṃ, santānavikārāpatti vā. Sadā abhāvepi ciraṭṭhānaṃ siyāti taṃnivāraṇatthaṃ ‘‘tāvakālikato’’ti āha. Uppādavayaññathattarahitaṃ niccaṃ, na itarathāti niccapaṭikkhepato aniccaṃ, niccapaṭipakkhatoti adhippāyo.

Jātidhammatādīhi aniṭṭhatā paṭipīḷanaṃ. Paṭipīḷanaṭṭhenāti ca yassa taṃ pavattati, taṃ puggalaṃ paṭipīḷanato, sayaṃ vā jarādīhi paṭipīḷanattāti attho. Parittaṭṭhitikassapi attano vijjamānakkhaṇe uppādādīhi abhiṇhaṃ sampaṭipīḷanattā ‘‘abhiṇhasampaṭipīḷanato’’ti purimaṃ sāmaññalakkhaṇaṃ visesetvā vadati, puggalassa pīḷanato dukkhamaṃ. Sukhapaṭipakkhabhāvato dukkhaṃ sukhaṃ paṭikkhipati nivāreti, dukkhavacanaṃ vā atthato sukhaṃ paṭikkhipatīti āha ‘‘sukhapaṭikkhepato’’ti.

Natthi etassa vasavattanako, nāpi idaṃ vasavattanakanti avasavattanakaṃ, attano parasmiṃ parassa ca attani vasavattanabhāvo vā vasavattanakaṃ, taṃ etassa natthīti avasavattanakaṃ, avasavattanakassa avasavattanako vā attho sabhāvo avasavattanakaṭṭho, idañca sāmaññalakkhaṇaṃ. Tenāti parassa attani vasavattanākārena suññaṃ. Imasmiñca atthe suññatoti etasseva visesanaṃ ‘‘assāmikato’’ti. Atha vā ‘‘yasmā vā etaṃ…pe… mā pāpuṇātū’’ti evaṃ cintayamānassa kassaci tīsu ṭhānesu vasavattanabhāvo natthi, suññaṃ taṃ tena attanoyeva vasavattanākārenāti attho. Na idaṃ kassaci kāmakāriyaṃ, nāpi etassa kiñci kāmakāriyaṃ atthīti akāmakāriyaṃ. Etena avasavattanatthaṃ visesetvā dasseti.

Vibhavagati vināsagamanaṃ. Santatiyaṃ bhavantaruppattiyeva bhavasaṅkantigamanaṃ. Santatiyā yathāpavattākāravijahanaṃ pakatibhāvavijahanaṃ. ‘‘Cakkhu anicca’’nti vutte cakkhuanicca-saddānaṃ ekatthattā aniccānaṃ sesadhammānampi cakkhubhāvo āpajjatīti etissā codanāya nivāraṇatthaṃ visesasāmaññalakkhaṇavācakānañca saddānaṃ ekadesasamudāyabodhanavisesaṃ dīpetuṃ ‘‘apicā’’tiādimāha.

Kiṃ dassitanti vipassanācāraṃ kathentena kiṃ lakkhaṇaṃ dassitanti adhippāyo. ‘‘Katamā cānanda, anattasaññā? Idhānanda, bhikkhu araññagato vā rukkhamūlagato vā suññāgāragato vā iti paṭisañcikkhati ‘cakkhu anattā’ti…pe… ‘dhammā anattā’ti. Iti imesu chasu ajjhattikabāhiresu āyatanesu anattānupassī viharatī’’ti (a. ni. 10.60) avisesesu āyatanesu anattānupassanā vuttāti kāraṇabhūtānaṃ cakkhādīnaṃ, phalabhūtānañca cakkhuviññāṇādīnaṃ kāraṇaphalamattatāya anattatāya anattalakkhaṇavibhāvanatthāya āyatanadesanāti āha ‘‘dvādasannaṃ…pe… anattalakkhaṇa’’nti. Yadipi aniccadukkhalakkhaṇāni ettha dassitāni, tehi ca anattalakkhaṇameva visesena dassitanti adhippāyo. Veti cāti ettha iti-saddo samāpanattho. Iccassāti ettha iti-saddo yathāsamāpitassa āropetabbadosassa nidassanattho. Evanti ‘‘cakkhu attā’’ti evaṃ vāde satīti attho. Iccassāti vā iti-saddo ‘‘iti vadantassā’’ti paravādissa dosalakkhaṇākāranidassanattho. Evanti dosagamanappakāranidassanattho. Rūpe attani ‘‘evaṃ me rūpaṃ hotū’’ti attaniye viya sāminiddesāpattīti ce? Na, ‘‘mama attā’’ti gahitattā. ‘‘Mama attā’’ti hi gahitaṃ rūpaṃ vasavattitāya ‘‘evaṃ me hotū’’ti icchiyamānañca tatheva bhaveyya, icchatopi hi tassa rūpasaṅkhāto attā avasavatti cāti. Ābādhāyāti evaṃ dukkhena. Paññāpananti paresaṃ ñāpanaṃ. Anattalakkhaṇapaññāpanassa aññesaṃ avisayattā anattalakkhaṇadīpakānaṃ aniccadukkhalakkhaṇānañca paññāpanassa avisayatā dassitā hoti.

Evaṃ pana duppaññāpanatā etesaṃ durūpaṭṭhānatāya hotīti tesaṃ anupaṭṭhahanakāraṇaṃ pucchanto āha ‘‘imāni panā’’tiādi. Ṭhānādīsu nirantaraṃ pavattamānassa heṭṭhā vuttassa abhiṇhasampaṭipīḷanassa. Dhātumattatāya cakkhādīnaṃ samūhato vinibbhujjanaṃ nānādhātuvinibbhogo. Ghanenāti cattāripi ghanāni ghanabhāvena ekattaṃ upanetvā vadati. Paññāyeva santativikopanāti daṭṭhabbaṃ. Yāthāvasarasatoti aviparītasabhāvato. Sabhāvo hi rasiyamāno aviraddhapaṭivedhena assādiyamāno ‘‘raso’’ti vuccati. Aniccādīhi aniccalakkhaṇādīnaṃ aññattha vacanaṃ ruppanādivasena pavattarūpādiggahaṇato visiṭṭhassa aniccādiggahaṇassa sabbhāvā. Na hi nāmarūpaparicchedamattena kiccasiddhi hoti, aniccādayo ca rūpādīnaṃ ākārā daṭṭhabbā. Te panākārā paramatthato avijjamānā rūpādīnaṃ ākāramattāyevāti katvā aṭṭhasāliniyaṃ (dha. sa. aṭṭha. 350) lakkhaṇārammaṇikavipassanāya khandhārammaṇatā vuttāti adhippāyamatte ṭhātuṃ yuttaṃ, nātidhāvituṃ. ‘‘Anicca’’nti ca gaṇhanto ‘‘dukkhaṃ anattā’’ti na gaṇhāti, tathā dukkhādiggahaṇe itarassāgahaṇaṃ. Aniccādiggahaṇāni ca niccasaññādinivattanakāni saddhāsamādhipaññindriyādhikāni tividhavimokkhamukhabhūtāni. Tasmā etesaṃ ākārānaṃ pariggayhamānānaṃ aññamaññaṃ viseso ca atthīti tīṇi lakkhaṇāni vuttāni.

Suttantabhājanīyavaṇṇanā niṭṭhitā.

2. Abhidhammabhājanīyavaṇṇanā

167. Nāmarūpaparicchedakathā abhidhammakathāti suttante viya paccayayugaḷavasena akathetvā ajjhattikabāhiravasena abhiññeyyāni āyatanāni abbokārato abhidhammabhājanīye kathitāni. Āgammāti sabbasaṅkhārehi nibbindassa visaṅkhāraninnassa gotrabhunā vivaṭṭitamānasassa maggena sacchikaraṇenāti attho. Sacchikiriyamānañhi taṃ adhigantvā ārammaṇapaccayabhūtañca paṭicca adhipatipaccayabhūte ca tamhi paramassāsabhāvena vinimuttasaṅkhārassa ca gatibhāvena patiṭṭhānabhūte patiṭṭhāya khayasaṅkhāto maggo rāgādayo khepetīti taṃsacchikaraṇābhāve rāgādīnaṃ anuppattinirodhagamanābhāvā ‘‘taṃ āgamma rāgādayo khīyantī’’ti vuttaṃ. Suttato muñcitvāti suttapadāni muñcitvā. Añño suttassa attho ‘‘mātaraṃ pitaraṃ hantvā’’tiādīsu (dha. pa. 294-295) viya āharitabbo, natthi suttapadeheva nīto atthoti attho.

Ekaṃ nānanti cuṇṇitaṃ khuddakaṃ vā karaṇaṃ, cuṇṇīkaraṇanti abahumānena vadati. Na tvaṃ ekaṃ nānaṃ jānāsīti kiṃ ettakaṃ tvameva na jānāsīti attho. Nanu ñāteti ‘‘yadipi pubbe na ñātaṃ, adhunāpi ñāte nanu sādhu hotī’’ti attano jānanaṃ paṭicchādetvā vikkhepaṃ karontaṃ nibandhati. Vibhajitvāti akkharatthamatte aṭṭhatvā līnaṃ atthaṃ vibhajitvā uddharitvā nīharitvā kathitanti attho. Rāgādīnaṃ khayo nāma abhāvamatto, na ca abhāvassa bahubhāvo atthi attano abhāvattāti vadantassa vacanapacchindanatthaṃ pucchati ‘‘rāgakkhayo nāma rāgasseva khayo’’tiādi. Yadi hi rāgakkhayo dosādīnaṃ khayo na hoti, dosakkhayādayo ca rāgādīnaṃ khayā, aññamaññavisiṭṭhā bhinnā āpannā hontīti bahunibbānatā āpannā eva hoti, aññamaññaviseso ca nāma nissabhāvassa natthīti sasabhāvatā ca nibbānassa. Nava taṇhāmūlakā ‘‘taṇhaṃ paṭicca pariyesanā’’ti (dī. ni. 2.103; 3.359; a. ni. 9.23; vibha. 963) ādayo, tesu pariyesanādayo ca pariyesanādikarakilesā daṭṭhabbā. Diyaḍḍhakilesasahassaṃ nidānakathāyaṃ vuttaṃ.

Oḷārikatāya kāretabboti atisukhumassa nibbānassa oḷārikabhāvadosāpattiyā bodhetabbo, niggahetabbo vā. Vatthunti upādinnakaphoṭṭhabbaṃ methunaṃ. Acchādīnampi nibbānappatti kasmā vuttā, nanu ‘‘kilesānaṃ accantaṃ anuppattinirodho nibbāna’’nti icchantassa kilesānaṃ vināso kañci kālaṃ appavatti nibbānaṃ na hotīti? Na, abhāvasāmaññato. Accantāpavatti hi kañci kālañca appavatti abhāvoyevāti natthi viseso. Savisesaṃ vā vadantassa abhāvatā āpajjatīti. Tiracchānagatehipi pāpuṇitabbattā tesampi pākaṭaṃ piḷandhanaṃ viya oḷārikaṃ thūlaṃ. Kevalaṃ pana kaṇṇe piḷandhituṃ na sakkoti, piḷandhanatopi vā thūlattā na sakkāti uppaṇḍento viya niggaṇhāti.

Nibbānārammaṇakaraṇena gotrabhukkhaṇe kilesakkhayappatti panassa āpannāti maññamāno āha ‘‘tvaṃ akhīṇesuyevā’’tiādi. Nanu ārammaṇakaraṇamattena kilesakkhayo anuppattoti na sakkā vattuṃ. Cittañhi atītānāgatādisabbaṃ ālambeti, na nipphannamevāti gotrabhupi maggena kilesānaṃ yā anuppattidhammatā kātabbā, taṃ ārabbha pavattissatīti? Na, appattanibbānassa nibbānārammaṇañāṇābhāvato. Na hi aññadhammā viya nibbānaṃ, taṃ pana atigambhīrattā appattena ālambituṃ na sakkā. Tasmā tena gotrabhunā pattabbena tikālikasabhāvātikkantagambhīrabhāvena bhavitabbaṃ, kilesakkhayamattataṃ vā icchato gotrabhuto puretaraṃ nipphannena kilesakkhayena. Tenāha ‘‘tvaṃ akhīṇesuyeva kilesesu kilesakkhayaṃ nibbānaṃ paññapesī’’ti. Appattakilesakkhayārammaṇakaraṇe hi sati gotrabhuto puretaracittānipi ālambeyyunti.

Maggassa kilesakkhayaṃ nibbānanti maggassa ārammaṇabhūtaṃ nibbānaṃ katamanti attho. Maggotiādinā purimapucchādvayameva vivarati.

Na ca kiñcīti rūpādīsu nibbānaṃ kiñci na hoti, na ca kadāci hoti, atītādibhāvena na vattabbanti vadanti, taṃ āgamma avijjātaṇhānaṃ kiñci ekadesamattampi na hoti, tadeva taṃ āgamma kadāci na ca hotīti attho yutto.

Abhidhammabhājanīyavaṇṇanā niṭṭhitā.

3. Pañhapucchakavaṇṇanā

168.Na…pe… navattabbadhammārammaṇattāti yathā sārammaṇā parittādibhāvena navattabbaṃ kiñci ārammaṇaṃ karonti, evaṃ kiñci ālambanato na navattabbakoṭṭhāsaṃ bhajatīti attho.

Pañhapucchakavaṇṇanā niṭṭhitā.

Āyatanavibhaṅgavaṇṇanā niṭṭhitā.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app