19. Saṭṭhinipāto

529. Soṇakajātakaṃ (1)

1.

‘‘Tassa sutvā sataṃ dammi, sahassaṃ diṭṭha [daṭṭhu (sī. pī.)] soṇakaṃ;

Ko me soṇakamakkhāti, sahāyaṃ paṃsukīḷitaṃ’’.

2.

‘‘Athabravī māṇavako, daharo pañcacūḷako;

Mayhaṃ sutvā sataṃ dehi, sahassaṃ diṭṭha [daṭṭhu (sī. pī.)] soṇakaṃ;

Ahaṃ te soṇakakkhissaṃ [ahaṃ soṇakamakkhissaṃ (sī. pī.), ahaṃ te soṇakamakkhissaṃ (syā.)], sahāyaṃ paṃsukīḷitaṃ’’.

3.

‘‘Katamasmiṃ [katarasmiṃ (sī. syā. pī.)] so janapade, raṭṭhesu nigamesu ca;

Kattha soṇakamaddakkhi [kattha te soṇako diṭṭho (sī. pī.)], taṃ me akkhāhi pucchito’’.

4.

‘‘Taveva deva vijite, tavevuyyānabhūmiyā;

Ujuvaṃsā mahāsālā, nīlobhāsā manoramā.

5.

‘‘Tiṭṭhanti meghasamānā, rammā aññoññanissitā;

Tesaṃ mūlamhi [mūlasmiṃ (sī. pī.), mūlasmi (syā.)] soṇako, jhāyatī anupādano [anupādino (syā.), anupādāno (pī.)];

Upādānesu lokesu, ḍayhamānesu nibbuto.

6.

‘‘Tato ca rājā pāyāsi, senāya caturaṅgiyā;

Kārāpetvā samaṃ maggaṃ, agamā yena soṇako.

7.

‘‘Uyyānabhūmiṃ gantvāna, vicaranto brahāvane;

Āsīnaṃ soṇakaṃ dakkhi, ḍayhamānesu nibbutaṃ’’.

8.

‘‘Kapaṇo vatayaṃ bhikkhu, muṇḍo saṅghāṭipāruto;

Amātiko apitiko, rukkhamūlasmi jhāyati’’.

9.

‘‘Imaṃ vākyaṃ nisāmetvā, soṇako etadabravi;

‘Na rāja kapaṇo hoti, dhammaṃ kāyena phassayaṃ [phusayaṃ (ka.)].

10.

‘Yo ca [yodha (sī. syā.)] dhammaṃ niraṃkatvā [nirākatvā (?)], adhammamanuvattati;

Sa rāja kapaṇo hoti, pāpo pāpaparāyano’’’.

11.

‘‘‘Arindamoti me nāmaṃ, kāsirājāti maṃ vidū;

Kacci bhoto sukhasseyyā [sukhā seyyā (pī.), sukhaseyyo (ka.)], idha pattassa soṇaka’’’.

12.

‘‘Sadāpi bhadramadhanassa, anāgārassa bhikkhuno;

Na tesaṃ koṭṭhe openti, na kumbhiṃ na khaḷopiyaṃ [na kumbhe na kaḷopiyā (syā. pī.)];

Paraniṭṭhitamesānā, tena yāpenti subbatā.

13.

‘‘Dutiyampi bhadramadhanassa, anāgārassa bhikkhuno;

Anavajjapiṇḍo [anavajjo piṇḍā (pī.)] bhottabbo, na ca kocūparodhati.

14.

‘‘Tatiyampi bhadramadhanassa, anāgārassa bhikkhuno;

Nibbuto piṇḍo bhottabbo, na ca kocūparodhati.

15.

‘‘Catutthampi [catutthaṃ (pī.)] bhadramadhanassa, anāgārassa bhikkhuno;

Muttassa raṭṭhe carato, saṅgo yassa na vijjati.

16.

‘‘Pañcamampi [pañcamaṃ (pī.)] bhadramadhanassa, anāgārassa bhikkhuno;

Nagaramhi ḍayhamānamhi, nāssa kiñci aḍayhatha.

17.

‘‘Chaṭṭhampi [chaṭṭhaṃ (pī.)] bhadramadhanassa, anāgārassa bhikkhuno;

Raṭṭhe vilumpamānamhi [viluppamānamhi (ka.)], nāssa kiñci ahīratha [ahāratha (sī. syā.)].

18.

‘‘Sattamampi [sattamaṃ (pī.)] bhadramadhanassa, anāgārassa bhikkhuno;

Corehi rakkhitaṃ maggaṃ, ye caññe paripanthikā;

Pattacīvaramādāya, sotthiṃ gacchati subbato.

19.

‘‘Aṭṭhamampi [aṭṭhamaṃ (pī.)] bhadramadhanassa, anāgārassa bhikkhuno;

Yaṃ yaṃ disaṃ pakkamati, anapekkhova gacchati’’.

20.

‘‘Bahūpi bhadrā [bahūni samaṇabhadrāni (sī.), bahūpi bhadrakā ete (pī.)] etesaṃ, yo tvaṃ bhikkhu pasaṃsasi;

Ahañca giddho kāmesu, kathaṃ kāhāmi soṇaka.

21.

‘‘Piyā me mānusā kāmā, atho dibyāpi me piyā;

Atha kena nu vaṇṇena, ubho loke labhāmase’’.

22.

‘‘Kāme giddhā [kāmesu giddhā (sī. pī.)] kāmaratā, kāmesu adhimucchitā;

Narā pāpāni katvāna, upapajjanti duggatiṃ.

23.

‘‘Ye ca kāme pahantvāna [pahatvāna (sī. pī.)], nikkhantā akutobhayā;

Ekodibhāvādhigatā, na te gacchanti duggatiṃ.

24.

‘‘Upamaṃ te karissāmi, taṃ suṇohi arindama;

Upamāya midhekacce [pidhekacce (sī. pī.)], atthaṃ jānanti paṇḍitā.

25.

‘‘Gaṅgāya kuṇapaṃ disvā, vuyhamānaṃ mahaṇṇave;

Vāyaso samacintesi, appapañño acetaso.

26.

‘‘‘Yānañca vatidaṃ laddhaṃ, bhakkho cāyaṃ anappako’;

Tattha rattiṃ tattha divā, tattheva nirato mano.

27.

‘‘Khādaṃ nāgassa maṃsāni, pivaṃ bhāgīrathodakaṃ [bhāgirasodakaṃ (sī. syā. pī. ka.)];

Sampassaṃ vanacetyāni, na palettha [paletvā (ka.)] vihaṅgamo.

28.

‘‘Tañca [taṃva (pī.)] otaraṇī gaṅgā, pamattaṃ kuṇape rataṃ;

Samuddaṃ ajjhagāhāsi [ajjhagāhayi (pī.)], agatī yattha pakkhinaṃ.

29.

‘‘So ca bhakkhaparikkhīṇo, udapatvā [uppatitvā (sī. syā.), udāpatvā (pī.)] vihaṅgamo.

Na pacchato na purato, nuttaraṃ nopi dakkhiṇaṃ.

30.

‘‘Dīpaṃ so najjhagāgañchi [na ajjhagañchi (sī.), na ajjhagacchi (pī.)], agatī yattha pakkhinaṃ;

So ca tattheva pāpattha, yathā dubbalako tathā.

31.

‘‘Tañca sāmuddikā macchā, kumbhīlā makarā susū;

Pasayhakārā khādiṃsu, phandamānaṃ vipakkhakaṃ [vipakkhinaṃ (sī. pī.), vipakkhikaṃ (syā.)].

32.

‘‘Evameva tuvaṃ rāja, ye caññe kāmabhogino;

Giddhā ce na vamissanti, kākapaññāva [kākapaññāya (sī. syā. pī.)] te vidū.

33.

‘‘Esā te upamā rāja, atthasandassanī katā;

Tvañca paññāyase tena, yadi kāhasi vā na vā.

34.

‘‘Ekavācampi dvivācaṃ, bhaṇeyya anukampako;

Tatuttariṃ na bhāseyya, dāsovayyassa [dāso ayyassa (sī.), dāso ayirassa (pī.)] santike’’.

35.

‘‘Idaṃ vatvāna pakkāmi, soṇako amitabuddhimā [soṇako’mitabuddhimā (?)];

Vehāse antalikkhasmiṃ, anusāsitvāna khattiyaṃ’’.

36.

‘‘Ko nume rājakattāro, suddā veyyattamāgatā [sūtā veyyattimāgatā (sī. syā. pī.)];

Rajjaṃ niyyādayissāmi, nāhaṃ rajjena matthiko.

37.

‘‘Ajjeva pabbajissāmi, ko jaññā maraṇaṃ suve;

Māhaṃ kākova dummedho, kāmānaṃ vasamanvagaṃ’’ [vasamannagā (pī.)].

38.

‘‘Atthi te daharo putto, dīghāvu raṭṭhavaḍḍhano;

Taṃ rajje abhisiñcassu, so no rājā bhavissati’’.

39.

‘‘Khippaṃ kumāramānetha, dīghāvuṃ raṭṭhavaḍḍhanaṃ;

Taṃ rajje abhisiñcissaṃ, so vo rājā bhavissati’’.

40.

‘‘Tato kumāramānesuṃ, dīghāvuṃ raṭṭhavaḍḍhanaṃ;

Taṃ disvā ālapī rājā, ekaputtaṃ manoramaṃ.

41.

‘‘Saṭṭhi gāmasahassāni, paripuṇṇāni sabbaso;

Te putta paṭipajjassu, rajjaṃ niyyādayāmi te.

42.

‘‘Ajjeva pabbajissāmi, ko jaññā maraṇaṃ suve;

Māhaṃ kākova dummedho, kāmānaṃ vasamanvagaṃ [vasamannagā (pī.)].

43.

‘‘Saṭṭhi nāgasahassāni, sabbālaṅkārabhūsitā;

Suvaṇṇakacchā mātaṅgā, hemakappanavāsasā.

44.

‘‘Ārūḷhā gāmaṇīyehi, tomaraṅkusapāṇibhi;

Te putta paṭipajjassu, rajjaṃ niyyādayāmi te.

45.

‘‘Ajjeva pabbajissāmi, ko jaññā maraṇaṃ suve;

Māhaṃ kākova dummedho, kāmānaṃ vasamanvagaṃ.

46.

‘‘Saṭṭhi assasahassāni, sabbālaṅkārabhūsitā;

Ājānīyāva jātiyā, sindhavā sīghavāhino.

47.

‘‘Ārūḷhā gāmaṇīyehi, illiyācāpadhāribhi [indiyācāpadhāribhi (ka.)];

Te putta paṭipajjassu, rajjaṃ niyyādayāmi te.

48.

‘‘Ajjeva pabbajissāmi, ko jaññā maraṇaṃ suve;

Māhaṃ kākova dummedho, kāmānaṃ vasamanvagaṃ.

49.

‘‘Saṭṭhi rathasahassāni, sannaddhā ussitaddhajā;

Dīpā athopi veyyagghā, sabbālaṅkārabhūsitā.

50.

‘‘Ārūḷhā gāmaṇīyehi, cāpahatthehi vammibhi;

Te putta paṭipajjassu, rajjaṃ niyyādayāmi te.

51.

‘‘Ajjeva pabbajissāmi, ko jaññā maraṇaṃ suve;

Māhaṃ kākova dummedho, kāmānaṃ vasamanvagaṃ.

52.

‘‘Saṭṭhi dhenusahassāni, rohaññā puṅgavūsabhā;

Tā putta paṭipajjassu, rajjaṃ niyyādayāmi te.

53.

‘‘Ajjeva pabbajissāmi, ko jaññā maraṇaṃ suve;

Māhaṃ kākova dummedho, kāmānaṃ vasamanvagaṃ.

54.

‘‘Soḷasitthisahassāni , sabbālaṅkārabhūsitā;

Vicitravatthābharaṇā, āmuttamaṇikuṇḍalā;

Tā putta paṭipajjassu, rajjaṃ niyyādayāmi te.

55.

‘‘Ajjeva pabbajissāmi, ko jaññā maraṇaṃ suve;

Māhaṃ kākova dummedho, kāmānaṃ vasamanvagaṃ’’.

56.

‘‘Daharasseva me tāta, mātā matāti me sutaṃ;

Tayā vinā ahaṃ tāta, jīvitumpi na ussahe.

57.

‘‘Yathā āraññakaṃ nāgaṃ, poto anveti pacchato;

Jessantaṃ giriduggesu, samesu visamesu ca.

58.

‘‘Evaṃ taṃ anugacchāmi, puttamādāya [pattamādāya (pī.)] pacchato;

Subharo te bhavissāmi, na te hessāmi dubbharo’’.

59.

‘‘Yathā sāmuddikaṃ nāvaṃ, vāṇijānaṃ dhanesinaṃ;

Vohāro tattha gaṇheyya, vāṇijā byasanī [byasanaṃ (ka.)] siyā.

60.

‘‘Evamevāyaṃ puttakali [puttaka (syā.)], antarāyakaro mama [mamaṃ (pī.)];

Imaṃ kumāraṃ pāpetha, pāsādaṃ rativaḍḍhanaṃ.

61.

‘‘Tattha kambusahatthāyo, yathā sakkaṃva accharā;

Tā naṃ tattha ramessanti [ramissanti (syā. ka.)], tāhi ceso [meso (pī.)] ramissati.

62.

‘‘Tato kumāraṃ pāpesuṃ, pāsādaṃ rativaḍḍhanaṃ;

Taṃ disvā avacuṃ kaññā, dīghāvuṃ raṭṭhavaḍḍhanaṃ.

63.

‘‘Devatā nusi gandhabbo, adu [ādu (sī. pī.)] sakko purindado;

Ko vā tvaṃ kassa vā putto, kathaṃ jānemu taṃ mayaṃ’’.

64.

‘‘Namhi devo na gandhabbo, nāpi [namhi (ka.)] sakko purindado;

Kāsirañño ahaṃ putto, dīghāvu raṭṭhavaḍḍhano;

Mamaṃ [mama (pī.)] bharatha bhaddaṃ vo [bhaddante (ka.)], ahaṃ bhattā bhavāmi vo’’.

65.

‘‘Taṃ tattha avacuṃ kaññā, dīghāvuṃ raṭṭhavaḍḍhanaṃ;

‘Kuhiṃ rājā anuppatto, ito rājā kuhiṃ gato’’’.

66.

‘‘Paṅkaṃ rājā atikkanto, thale rājā patiṭṭhito;

Akaṇṭakaṃ agahanaṃ, paṭipanno mahāpathaṃ.

67.

‘‘Ahañca paṭipannosmi, maggaṃ duggatigāminaṃ;

Sakaṇṭakaṃ sagahanaṃ, yena gacchanti duggatiṃ’’.

68.

‘‘Tassa te svāgataṃ rāja, sīhasseva giribbajaṃ;

Anusāsa mahārāja, tvaṃ no sabbāsamissaro’’ti.

Soṇakajātakaṃ paṭhamaṃ.

530. Saṃkiccajātakaṃ (2)

69.

‘‘Disvā nisinnaṃ rājānaṃ, brahmadattaṃ rathesabhaṃ;

Athassa paṭivedesi, yassāsi anukampako.

70.

‘‘Saṃkiccāyaṃ anuppatto, isīnaṃ sādhusammato;

Taramānarūpo niyyāhi, khippaṃ passa mahesinaṃ.

71.

‘‘Tato ca rājā taramāno, yuttamāruyha sandanaṃ;

Mittāmaccaparibyūḷho [paribbūḷho (sī. pī.)], agamāsi rathesabho.

72.

‘‘Nikkhippa pañca kakudhāni, kāsīnaṃ raṭṭhavaḍḍhano;

Vāḷabījani [vā ḷavījanī (sī. pī.)] muṇhīsaṃ, khaggaṃ chattañcupāhanaṃ;

73.

‘‘Oruyha rājā yānamhā, ṭhapayitvā paṭicchadaṃ;

Āsīnaṃ dāyapassasmiṃ, saṃkiccamupasaṅkami.

74.

‘‘Upasaṅkamitvā so rājā, sammodi isinā saha;

Taṃ kathaṃ vītisāretvā, ekamantaṃ upāvisi.

75.

‘‘Ekamantaṃ nisinnova, atha kālaṃ amaññatha;

Tato pāpāni kammāni, pucchituṃ paṭipajjatha.

76.

‘‘Isiṃ pucchāma [pucchāmi (sī. pī.)] saṃkiccaṃ, isīnaṃ sādhusammataṃ;

Āsīnaṃ dāyapassasmiṃ, isisaṅghapurakkhataṃ [purakkhitaṃ (ka.)].

77.

‘‘Kaṃ gatiṃ pecca gacchanti, narā dhammāticārino;

Aticiṇṇo mayā dhammo, taṃ me akkhāhi pucchito.

78.

‘‘Isī avaca saṃkicco, kāsīnaṃ raṭṭhavaḍḍhanaṃ;

Āsīnaṃ dāyapassasmiṃ, mahārāja suṇohi me.

79.

‘‘Uppathena vajantassa, yo maggamanusāsati;

Tassa ce vacanaṃ kayirā, nāssa maggeyya kaṇṭako.

80.

‘‘Adhammaṃ paṭipannassa, yo dhammamanusāsati;

Tassa ce vacanaṃ kayirā, na so gaccheyya duggatiṃ.

81.

‘‘Dhammo patho mahārāja, adhammo pana uppatho;

Adhammo nirayaṃ neti, dhammo pāpeti suggatiṃ.

82.

‘‘Adhammacārino rāja, narā visamajīvino;

Yaṃ gatiṃ pecca gacchanti, niraye te suṇohi me.

83.

‘‘Sañjīvo kāḷasutto ca, saṅghāto [saṅkhāṭo (syā. ka.)] dve ca roruvā;

Athāparo mahāvīci, tāpano [tapano (sī. pī.)] ca patāpano.

84.

‘‘Iccete aṭṭha nirayā, akkhātā duratikkamā;

Ākiṇṇā luddakammehi, paccekā soḷasussadā.

85.

‘‘Kadariyatāpanā [kadariyatapanā (sī. pī.)] ghorā, accimanto [accimantā (pī.)] mahabbhayā;

Lomahaṃsanarūpā ca, bhesmā paṭibhayā dukhā.

86.

‘‘Catukkaṇṇā catudvārā, vibhattā bhāgaso mitā;

Ayopākārapariyantā, ayasā paṭikujjitā.

87.

‘‘Tesaṃ ayomayā bhūmi, jalitā tejasā yutā;

Samantā yojanasataṃ, phuṭā [pharitvā (a. ni. 3.36; pe. va. 71)] tiṭṭhanti sabbadā.

88.

‘‘Ete patanti niraye, uddhaṃpādā avaṃsirā;

Isīnaṃ ativattāro, saññatānaṃ tapassinaṃ.

89.

‘‘Te bhūnahuno paccanti, macchā bilakatā yathā;

Saṃvacchare asaṅkheyye, narā kibbisakārino.

90.

‘‘Ḍayhamānena gattena, niccaṃ santarabāhiraṃ;

Nirayā nādhigacchanti, dvāraṃ nikkhamanesino.

91.

‘‘Puratthimena dhāvanti, tato dhāvanti pacchato;

Uttarenapi dhāvanti, tato dhāvanti dakkhiṇaṃ;

Yaṃ yañhi dvāraṃ gacchanti, taṃ tadeva pidhīyare [pithiyyati (sī.), pithiyyare (syā.), pithīyare (pī.)].

92.

‘‘Bahūni vassasahassāni, janā nirayagāmino;

Bāhā paggayha kandanti, patvā dukkhaṃ anappakaṃ.

93.

‘‘Āsīvisaṃva kupitaṃ, tejassiṃ duratikkamaṃ;

Na sādhurūpe āsīde, saññatānaṃ tapassinaṃ.

94.

‘‘Atikāyo mahissāso, ajjuno kekakādhipo;

Sahassabāhu ucchinno, isimāsajja gotamaṃ.

95.

‘‘Arajaṃ rajasā vacchaṃ, kisaṃ avakiriya daṇḍakī;

Tālova mūlato [samūlo (ka.)] chinno, sa rājā vibhavaṅgato.

96.

‘‘Upahacca manaṃ majjho [mejjho (ka.)], mātaṅgasmiṃ yasassine;

Sapārisajjo ucchinno, majjhāraññaṃ tadā ahu.

97.

‘‘Kaṇhadīpāyanāsajja, isiṃ andhakaveṇḍayo [veṇhuyo (sī. pī.), piṇhayo (?)];

Aññoññaṃ [aññamaññaṃ (sī. pī.)] musalā [musale (sī. syā. pī.)] hantvā, sampattā yamasādhanaṃ [yamasādanaṃ (pī.)].

98.

‘‘Athāyaṃ isinā satto, antalikkhacaro pure;

Pāvekkhi pathaviṃ [paṭhaviṃ (sī. syā. pī.)] cecco, hīnatto pattapariyāyaṃ.

99.

‘‘Tasmā hi chandāgamanaṃ, nappasaṃsanti paṇḍitā;

Aduṭṭhacitto bhāseyya, giraṃ saccūpasaṃhitaṃ.

100.

‘‘Manasā ce paduṭṭhena, yo naro pekkhate muniṃ;

Vijjācaraṇasampannaṃ, gantā so nirayaṃ adho.

101.

‘‘Ye vuḍḍhe [vaddhe (ka.)] paribhāsanti, pharusūpakkamā janā;

Anapaccā adāyādā, tālavatthu [tālavatthū (syā.), tālāvatthu (pī.)] bhavanti te.

102.

‘‘Yo ca pabbajitaṃ hanti, katakiccaṃ mahesinaṃ;

Sa kāḷasutte niraye, cirarattāya paccati.

103.

‘‘Yo ca rājā adhammaṭṭho, raṭṭhaviddhaṃsano mago [cuto (sī.)];

Tāpayitvā janapadaṃ, tāpane pecca paccati.

104.

‘‘So ca vassasahassāni [vassasahassānaṃ (sī. syā.)], sataṃ dibbāni paccati;

Accisaṅghapareto so, dukkhaṃ vedeti vedanaṃ.

105.

‘‘Tassa aggisikhā kāyā, niccharanti pabhassarā;

Tejobhakkhassa gattāni, lomehi ca [lomaggehi ca (sī. syā. pī.)] nakhehi ca.

106.

‘‘Ḍayhamānena gattena, niccaṃ santarabāhiraṃ;

Dukkhābhitunno nadati, nāgo tuttaṭṭito [tuttaddito (sī.)] yathā.

107.

‘‘Yo lobhā pitaraṃ hanti, dosā vā purisādhamo;

Sa kāḷasutte niraye, cirarattāya paccati.

108.

‘‘Sa tādiso paccati lohakumbhiyaṃ, pakkañca sattīhi hananti nittacaṃ;

Andhaṃ karitvā muttakarīsabhakkhaṃ, khāre nimujjanti tathāvidhaṃ naraṃ.

109.

‘‘Tattaṃ pakkuthitamayoguḷañca [pakkudhitamayoguḷañca (ka.)], dīghe ca phāle cirarattatāpite;

Vikkhambhamādāya vibandha [vibaddha (sī.), vibhajja (syā. pī.)] rajjubhi, vivaṭe mukhe sampavisanti [saṃcavanti (sī. syā. pī.)] rakkhasā.

110.

‘‘Sāmā ca soṇā sabalā ca gijjhā, kākoḷasaṅghā ca dijā ayomukhā;

Saṅgamma khādanti vipphandamānaṃ, jivhaṃ vibhajja vighāsaṃ salohitaṃ.

111.

‘‘Taṃ daḍḍhatālaṃ paribhinnagattaṃ, nippothayantā anuvicaranti rakkhasā;

Ratī hi nesaṃ dukhino panītare, etādisasmiṃ niraye vasanti;

Ye keci loke idha pettighātino.

112.

‘‘Putto ca mātaraṃ hantvā, ito gantvā yamakkhayaṃ;

Bhusamāpajjate dukkhaṃ, attakammaphalūpago.

113.

‘‘Amanussā atibalā, hantāraṃ janayantiyā;

Ayomayehi vāḷehi [phālehi (pī.)], pīḷayanti punappunaṃ.

114.

‘‘Tamassavaṃ [taṃ passavaṃ (sī. syā.), taṃ passutaṃ (pī.)] sakā gattā, ruhiraṃ [rudhiraṃ (sī. syā.)] attasambhavaṃ;

Tambalohavilīnaṃva, tattaṃ pāyenti mattighaṃ [mattiyaṃ (sī.)].

115.

‘‘Jigucchaṃ kuṇapaṃ pūtiṃ, duggandhaṃ gūthakaddamaṃ;

Pubbalohitasaṅkāsaṃ, rahadamogayha [rahadoggayha (ka.)] tiṭṭhati.

116.

‘‘Tamenaṃ kimayo tattha, atikāyā ayomukhā;

Chaviṃ bhetvāna [chetvāna (sī. pī.)] khādanti, saṃgiddhā [pagiddhā (sī. syā. pī.)] maṃsalohite.

117.

‘‘So ca taṃ nirayaṃ patto, nimuggo sataporisaṃ;

Pūtikaṃ kuṇapaṃ vāti, samantā satayojanaṃ.

118.

‘‘Cakkhumāpi hi cakkhūhi, tena gandhena jīyati;

Etādisaṃ brahmadatta, mātugho labhate dukhaṃ.

119.

‘‘Khuradhāramanukkamma, tikkhaṃ durabhisambhavaṃ;

Patanti gabbhapātiyo [gabbhapātiniyo (sī. syā. pī.)], duggaṃ vetaraṇiṃ [vettaraṇiṃ (syā. ka.)] nadiṃ.

120.

‘‘Ayomayā simbaliyo, soḷasaṅgulakaṇṭakā;

Ubhato abhilambanti, duggaṃ vetaraṇiṃ [vettaraṇiṃ (syā. ka.)] nadiṃ.

121.

‘‘Te accimanto tiṭṭhanti, aggikkhandhāva ārakā;

Ādittā jātavedena, uddhaṃ yojanamuggatā.

122.

‘‘Ete vajanti [sajanti (sī. pī.), pajjanti (syā.)] niraye, tatte tikhiṇakaṇṭake;

Nāriyo ca aticārā [aticāriniyo (sī. syā. pī.)], narā ca paradāragū.

123.

‘‘Te patanti adhokkhandhā, vivattā vihatā puthū;

Sayanti vinividdhaṅgā, dīghaṃ jagganti sabbadā [saṃvariṃ (sī. pī.)].

124.

‘‘Tato ratyā vivasāne [vivasane (sī. syā. pī.)], mahatiṃ pabbatūpamaṃ;

Lohakumbhiṃ pavajjanti, tattaṃ aggisamūdakaṃ.

125.

‘‘Evaṃ divā ca ratto ca, dussīlā mohapārutā;

Anubhonti sakaṃ kammaṃ, pubbe dukkaṭamattano.

126.

‘‘Yā ca bhariyā dhanakkītā, sāmikaṃ atimaññati;

Sassuṃ vā sasuraṃ vāpi, jeṭṭhaṃ vāpi nanandaraṃ [nanandanaṃ (syā. ka.)].

127.

‘‘Tassā vaṅkena jivhaggaṃ, nibbahanti sabandhanaṃ;

Sa byāmamattaṃ kiminaṃ, jivhaṃ passati attani [attano (sī. syā.)];

Viññāpetuṃ na sakkoti, tāpane pecca paccati.

128.

‘‘Orabbhikā sūkarikā, macchikā migabandhakā;

Corā goghātakā luddā, avaṇṇe vaṇṇakārakā.

129.

‘‘Sattīhi lohakūṭehi, nettiṃsehi usūhi ca;

Haññamānā khāranadiṃ, papatanti [sampatanti (ka.)] avaṃsirā.

130.

‘‘Sāyaṃ pāto kūṭakārī, ayokūṭehi haññati;

Tato vantaṃ durattānaṃ, paresaṃ bhuñjare [bhuñjate (sī. syā. pī.)] sadā.

131.

‘‘Dhaṅkā bheraṇḍakā [bhedaṇḍakā (ka.)] gijjhā, kākoḷā ca ayomukhā;

Vipphandamānaṃ khādanti, naraṃ kibbisakārakaṃ [kibbisakārinaṃ (pī.)].

132.

‘‘Ye migena migaṃ hanti, pakkhiṃ vā pana pakkhinā;

Asanto rajasā channā, gantā [gatā (ka.)] te nirayussadaṃ [nirayaṃ adho (pī.)].

133.

‘‘Santo ca [santova (syā.)] uddhaṃ gacchanti, suciṇṇenidha kammunā;

Suciṇṇassa phalaṃ passa, saindā [sahindā (sī.)] devā sabrahmakā.

134.

‘‘Taṃ taṃ brūmi mahārāja, dhammaṃ raṭṭhapatī cara;

Tathā [tathā tathā (sī. syā. pī.)] rāja carāhi dhammaṃ, yathā taṃ suciṇṇaṃ nānutappeyya pacchā’’ti.

Saṃkiccajātakaṃ dutiyaṃ.

Saṭṭhinipātaṃ niṭṭhitaṃ.

Tassuddānaṃ –

Atha saṭṭhinipātamhi, suṇātha mama bhāsitaṃ;

Jātakasavhayano pavaro, soṇakaarindamasavhayano;

Tathā vuttarathesabhakiccavaroti.

 

 

* Bài viết trích trong Khuddakanikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app