19. Kuṭajapupphiyavaggo

open all | close all

1. Kuṭajapupphiyattheraapadānaṃ

1.

‘‘Suvaṇṇavaṇṇaṃ sambuddhaṃ, sataraṃsiṃva uggataṃ;

Disaṃ anuvilokentaṃ, gacchantaṃ anilañjase.

2.

‘‘Kuṭajaṃ pupphitaṃ disvā, saṃvitthatasamotthataṃ;

Rukkhato ocinitvāna, phussassa abhiropayiṃ.

3.

‘‘Dvenavute ito kappe, yaṃ pupphamabhiropayiṃ;

Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

4.

‘‘Ito sattarase kappe, tayo āsuṃ supupphitā;

Sattaratanasampannā, cakkavattī mahabbalā.

5.

‘‘Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā kuṭajapupphiyo thero imā gāthāyo abhāsitthāti.

Kuṭajapupphiyattherassāpadānaṃ paṭhamaṃ.

2. Bandhujīvakattheraapadānaṃ

6.

‘‘Siddhattho nāma sambuddho, sayambhū sabbhi vaṇṇito;

Samādhiṃ so samāpanno, nisīdi pabbatantare.

7.

‘‘Jātassare gavesanto, dakajaṃ pupphamuttamaṃ;

Bandhujīvakapupphāni, addasaṃ samanantaraṃ.

8.

‘‘Ubho hatthehi paggayha, upāgacchiṃ mahāmuniṃ;

Pasannacitto sumano, siddhatthassābhiropayiṃ.

9.

‘‘Catunnavutito kappe, yaṃ pupphamabhiropayiṃ;

Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

10.

‘‘Ito cātuddase kappe, eko āsiṃ janādhipo;

Samuddakappo nāmena, cakkavattī mahabbalo.

11.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā bandhujīvako thero imā gāthāyo abhāsitthāti.

Bandhujīvakattherassāpadānaṃ dutiyaṃ.

3. Koṭumbariyattheraapadānaṃ

12.

‘‘Kaṇikāraṃva jotantaṃ, nisinnaṃ pabbatantare;

Appameyyaṃva udadhiṃ, vitthataṃ dharaṇiṃ yathā.

13.

‘‘Pūjitaṃ [paretaṃ (sī.)] devasaṅghena, nisabhājāniyaṃ yathā;

Haṭṭho haṭṭhena cittena, upāgacchiṃ naruttamaṃ.

14.

‘‘Sattapupphāni paggayha, koṭumbarasamākulaṃ;

Buddhassa abhiropesiṃ, sikhino lokabandhuno.

15.

‘‘Ekattiṃse ito kappe, yaṃ pupphamabhiropayiṃ;

Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

16.

‘‘Ito vīsatikappamhi, mahānelasanāmako;

Eko āsi mahātejo, cakkavattī mahabbalo.

17.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā koṭumbariyo thero imā gāthāyo abhāsitthāti.

Koṭumbariyattherassāpadānaṃ tatiyaṃ.

4. Pañcahatthiyattheraapadānaṃ

18.

‘‘Tisso nāmāsi bhagavā, lokajeṭṭho narāsabho;

Purakkhato sāvakehi, rathiyaṃ paṭipajjatha.

19.

‘‘Pañca uppalahatthā ca, cāturā ṭhapitā mayā;

Āhutiṃ dātukāmohaṃ, paggaṇhiṃ vatasiddhiyā [puttomhi hitasiddhiyā (syā.)].

20.

‘‘Suvaṇṇavaṇṇaṃ sambuddhaṃ, gacchantaṃ antarāpaṇe;

Buddharaṃsīhi phuṭṭhosmi [buddharaṃsyābhiphuṭṭhomhi (sī.), buddharaṃsābhighuṭṭhosmi (ka.)], pūjesiṃ dvipaduttamaṃ.

21.

‘‘Dvenavute ito kappe, yaṃ pupphamabhipūjayiṃ;

Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

22.

‘‘Ito terasakappamhi, pañca susabhasammatā;

Sattaratanasampannā, cakkavattī mahabbalā.

23.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā pañcahatthiyo thero imā gāthāyo abhāsitthāti.

Pañcahatthiyattherassāpadānaṃ catutthaṃ.

5. Isimuggadāyakattheraapadānaṃ

24.

‘‘Udentaṃ sataraṃsiṃva, pītaraṃsiṃva [sitaraṃsiṃva (sī.)] bhāṇumaṃ;

Kakudhaṃ vilasantaṃva, padumuttaranāyakaṃ.

25.

‘‘Isimuggāni pisitvā [isisuggāni piṃsetvā (sī.), isimuggaṃ nimantetvā (syā.)], madhukhudde anīḷake;

Pāsādeva ṭhito santo, adāsiṃ lokabandhuno.

26.

‘‘Aṭṭhasatasahassāni, ahesuṃ buddhasāvakā;

Sabbesaṃ pattapūrentaṃ [pattapūraṃ taṃ (sī.)], tato cāpi bahuttaraṃ.

27.

‘‘Tena cittappasādena, sukkamūlena codito;

Kappānaṃ satasahassaṃ, duggatiṃ nupapajjahaṃ.

28.

‘‘Cattālīsamhi sahasse, kappānaṃ aṭṭhatiṃsa te;

Isimuggasanāmā [mahisamantanāmā (syā.)] te, cakkavattī mahabbalā.

29.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā isimuggadāyako thero imā gāthāyo abhāsitthāti.

Isimuggadāyakattherassāpadānaṃ pañcamaṃ.

6. Bodhiupaṭṭhākattheraapadānaṃ

30.

‘‘Nagare rammavatiyā, āsiṃ murajavādako;

Niccupaṭṭhānayuttomhi, gatohaṃ bodhimuttamaṃ.

31.

‘‘Sāyaṃ pātaṃ upaṭṭhitvā, sukkamūlena codito;

Aṭṭhārasakappasate, duggatiṃ nupapajjahaṃ.

32.

‘‘Pannarase kappasate, ito āsiṃ janādhipo;

Murajo [damatho (syā.)] nāma nāmena, cakkavattī mahabbalo.

33.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā bodhiupaṭṭhāko thero imā gāthāyo abhāsitthāti.

Bodhiupaṭṭhākattherassāpadānaṃ chaṭṭhaṃ.

7. Ekacintikattheraapadānaṃ

34.

‘‘Yadā devo [devā (ka.)] devakāyā, cavate [cavanti (ka.)] āyusaṅkhayā;

Tayo saddā niccharanti, devānaṃ anumodataṃ.

35.

‘Ito bho sugatiṃ gaccha, manussānaṃ sahabyataṃ;

Manussabhūto saddhamme, labha saddhaṃ anuttaraṃ.

36.

‘‘‘Sā te saddhā niviṭṭhāssa, mūlajātā patiṭṭhitā;

Yāvajīvaṃ asaṃhīrā, saddhamme suppavedite.

37.

‘‘‘Kāyena kusalaṃ katvā, vācāya kusalaṃ bahuṃ;

Manasā kusalaṃ katvā, abyāpajjaṃ [abyāpajjhaṃ (syā.), appamāṇaṃ (itivuttake 83)] nirūpadhiṃ.

38.

‘‘‘Tato opadhikaṃ puññaṃ, katvā dānena taṃ bahuṃ;

Aññepi macce saddhamme, brahmacariye nivesaya’.

39.

‘‘Imāya anukampāya, devā devaṃ yadā vidū;

Cavantaṃ anumodanti, ehi deva punappunaṃ [devapuraṃ puna (syā.)].

40.

‘‘Saṃvego me [saṃviggohaṃ (syā.)] tadā āsi, devasaṅghe samāgate;

Kaṃsu nāma ahaṃ yoniṃ, gamissāmi ito cuto.

41.

‘‘Mama saṃvegamaññāya, samaṇo bhāvitindriyo;

Mamuddharitukāmo so, āgacchi mama santikaṃ.

42.

‘‘Sumano nāma nāmena, padumuttarasāvako;

Atthadhammānusāsitvā, saṃvejesi mamaṃ tadā.

43.

‘‘Tassāhaṃ vacanaṃ sutvā, buddhe cittaṃ pasādayiṃ;

Taṃ dhīraṃ abhivādetvā, tattha kālaṃkato ahaṃ.

44.

‘‘Upapajjiṃ sa [upapajjissaṃ (sī.)] tattheva, sukkamūlena codito;

Kappānaṃ satasahassaṃ, duggatiṃ nupapajjahaṃ.

45.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā ekacintiko thero imā gāthāyo abhāsitthāti.

Ekacintikattherassāpadānaṃ sattamaṃ.

8. Tikaṇṇipupphiyattheraapadānaṃ

46.

‘‘Devabhūto ahaṃ santo, accharāhi purakkhato;

Pubbakammaṃ saritvāna, buddhaseṭṭhaṃ anussariṃ.

47.

‘‘Tikaṇṇipupphaṃ [kiṃkaṇipupphaṃ (ka.)] paggayha, sakaṃ cittaṃ pasādayiṃ;

Buddhamhi abhiropesiṃ, vipassimhi narāsabhe.

48.

‘‘Ekanavutito kappe, yaṃ pupphamabhipūjayiṃ;

Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

49.

‘‘Tesattatimhito kappe, caturāsuṃ ramuttamā;

Sattaratanasampannā, cakkavattī mahabbalā.

50.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā tikaṇṇipupphiyo [kiṃkaṇikapupphiyo (ka.)] thero imā gāthāyo abhāsitthāti.

Tikaṇṇipupphiyattherassāpadānaṃ aṭṭhamaṃ.

9. Ekacāriyattheraapadānaṃ

51.

‘‘Tāvatiṃsesu devesu, mahāghoso tadā ahu;

Buddho ca loke nibbāti, mayañcamha sarāgino.

52.

‘‘Tesaṃ saṃvegajātānaṃ, sokasallasamaṅginaṃ;

Sabalena upatthaddho, agamaṃ buddhasantikaṃ.

53.

‘‘Mandāravaṃ gahetvāna, saṅgīti [saṇhitaṃ (sī.), saṅgitaṃ (syā.)] abhinimmitaṃ;

Parinibbutakālamhi, buddhassa abhiropayiṃ.

54.

‘‘Sabbe devānumodiṃsu, accharāyo ca me tadā;

Kappānaṃ satasahassaṃ, duggatiṃ nupapajjahaṃ.

55.

‘‘Saṭṭhikappasahassamhi, ito soḷasa te janā;

Mahāmallajanā nāma, cakkavattī mahabbalā.

56.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā ekacāriyo thero imā gāthāyo abhāsitthāti.

Ekacāriyattherassāpadānaṃ navamaṃ.

10. Tivaṇṭipupphiyattheraapadānaṃ

57.

‘‘Abhibhūtaṃ panijjhanti [abhibhūtopanijjhanti (sī.)], sabbe saṅgamma te mamaṃ [abhibhuṃ theraṃ panijjhāma, sabbe saṅgamma te mayaṃ (syā.)];

Tesaṃ nijjhāyamānānaṃ, pariḷāho ajāyatha.

58.

‘‘Sunando nāma nāmena, buddhassa sāvako tadā;

Dhammadassissa munino, āgacchi mama santikaṃ.

59.

‘‘Ye me baddhacarā āsuṃ, te me pupphaṃ aduṃ tadā;

Tāhaṃ pupphaṃ gahetvāna, sāvake abhiropayiṃ.

60.

‘‘Sohaṃ kālaṃkato tattha, punāpi upapajjahaṃ;

Aṭṭhārase kappasate, vinipātaṃ na gacchahaṃ.

61.

‘‘Teraseto kappasate, aṭṭhāsuṃ dhūmaketuno;

Sattaratanasampannā, cakkavattī mahabbalā.

62.

‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ’’.

Itthaṃ sudaṃ āyasmā tivaṇṭipupphiyo thero imā gāthāyo abhāsitthāti;

Tivaṇṭipupphiyattherassāpadānaṃ dasamaṃ.

Kuṭajapupphiyavaggo ekūnavīsatimo.

Tassuddānaṃ –

Kuṭajo bandhujīvī ca, koṭumbarikahatthiyo;

Isimuggo ca bodhi ca, ekacintī tikaṇṇiko;

Ekacārī tivaṇṭi ca, gāthā dvāsaṭṭhi kittitāti.

 

* Bài viết trích trong Khuddakanikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app