19. Atītārammaṇattikaṃ

1. Paṭiccavāro

1. Paccayānulomaṃ

1. Vibhaṅgavāro

Hetupaccayo

1. Atītārammaṇaṃ dhammaṃ paṭicca atītārammaṇo dhammo uppajjati hetupaccayā – atītārammaṇaṃ ekaṃ khandhaṃ paṭicca tayo khandhā…pe… dve khandhe paṭicca dve khandhā. Paṭisandhikkhaṇe atītārammaṇaṃ ekaṃ khandhaṃ paṭicca tayo khandhā…pe… dve khandhe paṭicca dve khandhā. (1)

2. Anāgatārammaṇaṃ dhammaṃ paṭicca anāgatārammaṇo dhammo uppajjati hetupaccayā – anāgatārammaṇaṃ ekaṃ khandhaṃ paṭicca tayo khandhā…pe… dve khandhā. (1)

3. Paccuppannārammaṇaṃ dhammaṃ paṭicca paccuppannārammaṇo dhammo uppajjati hetupaccayā – paccuppannārammaṇaṃ ekaṃ khandhaṃ paṭicca tayo khandhā…pe… dve khandhā. Paṭisandhikkhaṇe paccuppannārammaṇaṃ ekaṃ khandhaṃ paṭicca tayo khandhā…pe… dve khandhā. (1)

Ārammaṇapaccayādi

4. Atītārammaṇaṃ dhammaṃ paṭicca atītārammaṇo dhammo uppajjati ārammaṇapaccayā… adhipatipaccayā (adhipatiyā paṭisandhi natthi)… anantarapaccayā… samanantarapaccayā… sahajātapaccayā… aññamaññapaccayā… nissayapaccayā… upanissayapaccayā… purejātapaccayā… āsevanapaccayā (purejātepi āsevanepi paṭisandhi natthi)… kammapaccayā… vipākapaccayā (vipākaṃ atītārammaṇaṃ ekaṃ khandhaṃ, tissopi pañhā paripuṇṇā. Pavattipaṭisandhi kātabbā)… āhārapaccayā… indriyapaccayā… jhānapaccayā… maggapaccayā… sampayuttapaccayā… vippayuttapaccayā… atthipaccayā… natthipaccayā… vigatapaccayā… avigatapaccayā.

1. Paccayānulomaṃ

2. Saṅkhyāvāro

5. Hetuyā tīṇi, ārammaṇe tīṇi, adhipatiyā tīṇi…pe… (sabbattha tīṇi), vigate tīṇi, avigate tīṇi (evaṃ gaṇetabbaṃ).

Anulomaṃ.

2. Paccayapaccanīyaṃ

1. Vibhaṅgavāro

Nahetupaccayo

6. Atītārammaṇaṃ dhammaṃ paṭicca atītārammaṇo dhammo uppajjati nahetupaccayā – ahetukaṃ atītārammaṇaṃ ekaṃ khandhaṃ paṭicca tayo khandhā…pe… dve khandhe…pe… ahetukapaṭisandhikkhaṇe …pe… vicikicchāsahagate uddhaccasahagate khandhe paṭicca vicikicchāsahagato uddhaccasahagato moho. (1)

7. Anāgatārammaṇaṃ dhammaṃ paṭicca anāgatārammaṇo dhammo uppajjati nahetupaccayā – ahetukaṃ anāgatārammaṇaṃ ekaṃ khandhaṃ paṭicca tayo khandhā…pe… dve khandhe…pe… vicikicchāsahagate uddhaccasahagate khandhe paṭicca vicikicchāsahagato uddhaccasahagato moho. (1)

8. Paccuppannārammaṇaṃ dhammaṃ paṭicca paccuppannārammaṇo dhammo uppajjati nahetupaccayā – ahetukaṃ paccuppannārammaṇaṃ ekaṃ khandhaṃ paṭicca tayo khandhā…pe… dve khandhe…pe… ahetukapaṭisandhikkhaṇe…pe… vicikicchāsahagate uddhaccasahagate khandhe paṭicca vicikicchāsahagato uddhaccasahagato moho. (1)

Naadhipatipaccayo

9. Atītārammaṇaṃ dhammaṃ paṭicca atītārammaṇo dhammo uppajjati naadhipatipaccayā (anulomasahajātasadisaṃ).

Napurejātapaccayo

10. Atītārammaṇaṃ dhammaṃ paṭicca atītārammaṇo dhammo uppajjati napurejātapaccayā – arūpe atītārammaṇaṃ ekaṃ khandhaṃ paṭicca…pe… dve khandhe…pe… paṭisandhikkhaṇe…pe…. (1)

Anāgatārammaṇaṃ dhammaṃ paṭicca anāgatārammaṇo dhammo uppajjati napurejātapaccayā – arūpe anāgatārammaṇaṃ ekaṃ khandhaṃ paṭicca tayo khandhā…pe… dve khandhe…pe…. (1)

Paccuppannārammaṇaṃ dhammaṃ paṭicca paccuppannārammaṇo dhammo uppajjati napurejātapaccayā – paṭisandhikkhaṇe paccuppannārammaṇaṃ ekaṃ khandhaṃ paṭicca…pe… dve khandhe…pe…. (1)

Napacchājātapaccayādi

11. Atītārammaṇaṃ dhammaṃ paṭicca atītārammaṇo dhammo uppajjati napacchājātapaccayā… naāsevanapaccayā (naadhipatisadisā)… nakammapaccayā – atītārammaṇe khandhe paṭicca atītārammaṇā cetanā. (1)

Anāgatārammaṇaṃ dhammaṃ paṭicca anāgatārammaṇo dhammo uppajjati nakammapaccayā – anāgatārammaṇe khandhe paṭicca anāgatārammaṇā cetanā. (1)

Paccuppannārammaṇaṃ dhammaṃ paṭicca paccuppannārammaṇo dhammo uppajjati nakammapaccayā – paccuppannārammaṇe khandhe paṭicca paccuppannārammaṇā cetanā. (1)

Navipākapaccayo

12. Atītārammaṇaṃ dhammaṃ paṭicca atītārammaṇo dhammo uppajjati navipākapaccayā…pe… (navipāke paṭisandhi natthi).

Najhānapaccayo

13. Paccuppannārammaṇaṃ dhammaṃ paṭicca paccuppannārammaṇo dhammo uppajjati najhānapaccayā – pañcaviññāṇasahagataṃ ekaṃ khandhaṃ paṭicca tayo khandhā…pe… dve khandhe…pe…. (1)

Namaggapaccayo

14. Atītārammaṇaṃ dhammaṃ paṭicca atītārammaṇo dhammo uppajjati namaggapaccayā – ahetukaṃ atītārammaṇaṃ ekaṃ khandhaṃ paṭicca tayo khandhā…pe… (nahetusadisā tisso pañhā, moho natthi ).

Navippayuttapaccayo

15. Atītārammaṇaṃ dhammaṃ paṭicca atītārammaṇo dhammo uppajjati navippayuttapaccayā – arūpe atītārammaṇaṃ ekaṃ khandhaṃ paṭicca tayo khandhā…pe… dve khandhe…pe…. (1)

Anāgatārammaṇaṃ dhammaṃ paṭicca anāgatārammaṇo dhammo uppajjati navippayuttapaccayā – arūpe anāgatārammaṇaṃ ekaṃ khandhaṃ paṭicca tayo khandhā…pe… dve khandhe…pe…. (1)

2. Paccayapaccanīyaṃ

2. Saṅkhyāvāro

16. Nahetuyā tīṇi, naadhipatiyā napurejāte napacchājāte naāsevane nakamme navipāke tīṇi, najhāne ekaṃ, namagge tīṇi, navippayutte dve (evaṃ gaṇetabbaṃ).

Paccanīyaṃ.

3. Paccayānulomapaccanīyaṃ

Hetudukaṃ

17. Hetupaccayā naadhipatiyā tīṇi, napurejāte napacchājāte naāsevane nakamme navipāke tīṇi, navippayutte dve (evaṃ gaṇetabbaṃ).

Anulomapaccanīyaṃ.

4. Paccayapaccanīyānulomaṃ

18. Nahetupaccayā ārammaṇe tīṇi…pe… (sabbattha tīṇi) avigate tīṇi (evaṃ gaṇetabbaṃ).

Paccanīyānulomaṃ.

Paṭiccavāro.

2-6. Sahajāta-paccaya-nissaya-saṃsaṭṭha-sampayuttavāro

(Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi sampayuttavāropi paṭiccavārasadisā.)

7. Pañhāvāro

1. Paccayānulomaṃ

1. Vibhaṅgavāro

Hetupaccayo

19. Atītārammaṇo dhammo atītārammaṇassa dhammassa hetupaccayena paccayo – atītārammaṇā hetū sampayuttakānaṃ khandhānaṃ hetupaccayena paccayo. Paṭisandhikkhaṇe atītārammaṇā hetū sampayuttakānaṃ khandhānaṃ hetupaccayena paccayo. (1)

Anāgatārammaṇo dhammo anāgatārammaṇassa dhammassa hetupaccayena paccayo – anāgatārammaṇā hetū sampayuttakānaṃ khandhānaṃ hetupaccayena paccayo. (1)

Paccuppannārammaṇo dhammo paccuppannārammaṇassa dhammassa hetupaccayena paccayo – paccuppannārammaṇā hetū sampayuttakānaṃ khandhānaṃ hetupaccayena paccayo. Paṭisandhikkhaṇe paccuppannārammaṇā hetū sampayuttakānaṃ khandhānaṃ hetupaccayena paccayo. (1)

Ārammaṇapaccayo

20. Atītārammaṇo dhammo atītārammaṇassa dhammassa ārammaṇapaccayena paccayo – atītaṃ viññāṇañcāyatanaṃ paccavekkhati, nevasaññānāsaññāyatanaṃ paccavekkhati. Atītārammaṇaṃ atītaṃ iddhividhañāṇaṃ paccavekkhati, cetopariyañāṇaṃ… pubbenivāsānussatiñāṇaṃ… yathākammūpagañāṇaṃ paccavekkhati. Ariyā atītārammaṇe pahīne kilese paccavekkhanti, vikkhambhite kilese paccavekkhanti, pubbe samudāciṇṇe kilese jānanti. Atītārammaṇe atīte khandhe aniccato dukkhato anattato vipassati, assādeti abhinandati; taṃ ārabbha atītārammaṇo rāgo uppajjati, diṭṭhi…pe… vicikicchā…pe… uddhaccaṃ…pe… domanassaṃ uppajjati. Atītārammaṇā atītā khandhā cetopariyañāṇassa, pubbenivāsānussatiñāṇassa, yathākammūpagañāṇassa, āvajjanāya ārammaṇapaccayena paccayo. (1)

Atītārammaṇo dhammo anāgatārammaṇassa dhammassa ārammaṇapaccayena paccayo – anāgataṃ viññāṇañcāyatanaṃ paccavekkhati, nevasaññānāsaññāyatanaṃ paccavekkhati. Atītārammaṇaṃ anāgataṃ iddhividhañāṇaṃ paccavekkhati, cetopariyañāṇaṃ…pe… pubbenivāsānussatiñāṇaṃ…pe… yathākammūpagañāṇaṃ paccavekkhati. Atītārammaṇe anāgate khandhe aniccato…pe… vipassati, assādeti abhinandati; taṃ ārabbha anāgatārammaṇo rāgo uppajjati…pe… domanassaṃ uppajjati. Atītārammaṇā anāgatā khandhā cetopariyañāṇassa, anāgataṃsañāṇassa, āvajjanāya ārammaṇapaccayena paccayo. (2)

Atītārammaṇo dhammo paccuppannārammaṇassa dhammassa ārammaṇapaccayena paccayo – cetopariyañāṇena atītārammaṇapaccuppannacittasamaṅgissa cittaṃ jānāti. Atītārammaṇā paccuppannā khandhā cetopariyañāṇassa, āvajjanāya ārammaṇapaccayena paccayo. (3)

21. Anāgatārammaṇo dhammo anāgatārammaṇassa dhammassa ārammaṇapaccayena paccayo – anāgatārammaṇaṃ anāgataṃ iddhividhañāṇaṃ paccavekkhati, cetopariyañāṇaṃ…pe… anāgataṃsañāṇaṃ…pe… anāgatārammaṇe anāgate khandhe aniccato…pe… vipassati, assādeti abhinandati; taṃ ārabbha anāgatārammaṇo rāgo uppajjati…pe… domanassaṃ uppajjati. Anāgatārammaṇā anāgatā khandhā cetopariyañāṇassa, anāgataṃsañāṇassa, āvajjanāya ārammaṇapaccayena paccayo. (1)

Anāgatārammaṇo dhammo atītārammaṇassa dhammassa ārammaṇapaccayena paccayo – anāgatārammaṇaṃ atītaṃ iddhividhañāṇaṃ paccavekkhati, cetopariyañāṇaṃ… anāgataṃsañāṇaṃ…pe… ariyā anāgatārammaṇe pahīne kilese paccavekkhanti, vikkhambhite kilese paccavekkhanti. Pubbe samudāciṇṇe kilese jānanti. Anāgatārammaṇe atīte khandhe aniccato…pe… vipassati , assādeti abhinandati; taṃ ārabbha atītārammaṇo rāgo uppajjati…pe… domanassaṃ uppajjati. Anāgatārammaṇā atītā khandhā cetopariyañāṇassa, pubbenivāsānussatiñāṇassa, yathākammūpagañāṇassa, āvajjanāya ārammaṇapaccayena paccayo. (2)

Anāgatārammaṇo dhammo paccuppannārammaṇassa dhammassa ārammaṇapaccayena paccayo – cetopariyañāṇena anāgatārammaṇapaccuppannacittasamaṅgissa cittaṃ jānāti. Anāgatārammaṇā paccuppannā khandhā cetopariyañāṇassa, āvajjanāya ārammaṇapaccayena paccayo. (3)

22. Paccuppannārammaṇo dhammo paccuppannārammaṇassa dhammassa ārammaṇapaccayena paccayo – cetopariyañāṇena paccuppannārammaṇapaccuppannacittasamaṅgissa cittaṃ jānāti. Paccuppannārammaṇā paccuppannā khandhā cetopariyañāṇassa, āvajjanāya ārammaṇapaccayena paccayo. (1)

Paccuppannārammaṇo dhammo atītārammaṇassa dhammassa ārammaṇapaccayena paccayo – atītaṃ dibbaṃ cakkhuṃ paccavekkhati, dibbaṃ sotadhātuṃ paccavekkhati, paccuppannārammaṇaṃ atītaṃ iddhividhañāṇaṃ paccavekkhati, cetopariyañāṇaṃ paccavekkhati. Ariyā paccuppannārammaṇe pahīne kilese paccavekkhanti, vikkhambhite kilese paccavekkhanti, pubbe samudāciṇṇe kilese jānanti . Paccuppannārammaṇe atīte khandhe aniccato…pe… vipassati, assādeti abhinandati ; taṃ ārabbha atītārammaṇo rāgo uppajjati…pe… domanassaṃ uppajjati. Paccuppannārammaṇā atītā khandhā cetopariyañāṇassa, pubbenivāsānussatiñāṇassa, yathākammūpagañāṇassa, āvajjanāya ārammaṇapaccayena paccayo. (2)

Paccuppannārammaṇo dhammo anāgatārammaṇassa dhammassa ārammaṇapaccayena paccayo – anāgataṃ dibbaṃ cakkhuṃ paccavekkhati, dibbaṃ sotadhātuṃ paccavekkhati, paccuppannārammaṇaṃ anāgataṃ iddhividhañāṇaṃ paccavekkhati, cetopariyañāṇaṃ…pe… paccuppannārammaṇe anāgate khandhe aniccato…pe… vipassati…pe… taṃ ārabbha anāgatārammaṇo rāgo uppajjati…pe… domanassaṃ uppajjati. Paccuppannārammaṇā anāgatā khandhā cetopariyañāṇassa, anāgataṃsañāṇassa, āvajjanāya ārammaṇapaccayena paccayo. (3)

Adhipatipaccayo

23. Atītārammaṇo dhammo atītārammaṇassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati. Ārammaṇādhipati – atītaṃ viññāṇañcāyatanaṃ garuṃ katvā paccavekkhati, nevasaññānāsaññāyatanaṃ garuṃ katvā paccavekkhati. Atītārammaṇaṃ atītaṃ iddhividhañāṇaṃ garuṃ katvā paccavekkhati, cetopariyañāṇaṃ…pe… pubbenivāsānussatiñāṇaṃ…pe… yathākammūpagañāṇaṃ garuṃ katvā paccavekkhati. Atītārammaṇe atīte khandhe garuṃ katvā assādeti abhinandati, taṃ garuṃ katvā atītārammaṇo rāgo uppajjati, diṭṭhi uppajjati . Sahajātādhipati – atītārammaṇādhipati sampayuttakānaṃ khandhānaṃ adhipatipaccayena paccayo. (1)

Atītārammaṇo dhammo anāgatārammaṇassa dhammassa adhipatipaccayena paccayo. Ārammaṇādhipati – anāgataṃ viññāṇañcāyatanaṃ garuṃ katvā…pe… nevasaññānāsaññāyatanaṃ …pe… atītārammaṇaṃ anāgataṃ iddhividhañāṇaṃ garuṃ katvā…pe… cetopariyañāṇaṃ…pe… pubbenivāsānussatiñāṇaṃ…pe… yathākammūpagañāṇaṃ…pe… atītārammaṇe anāgate khandhe garuṃ katvā assādeti abhinandati; taṃ garuṃ katvā anāgatārammaṇo rāgo uppajjati, diṭṭhi uppajjati. (2)

24. Anāgatārammaṇo dhammo anāgatārammaṇassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati. Ārammaṇādhipati – anāgatārammaṇaṃ anāgataṃ iddhividhañāṇaṃ garuṃ katvā…pe… cetopariyañāṇaṃ…pe… anāgataṃsañāṇaṃ garuṃ katvā paccavekkhati. Anāgatārammaṇe anāgate khandhe garuṃ katvā assādeti abhinandati; taṃ garuṃ katvā anāgatārammaṇo rāgo uppajjati, diṭṭhi uppajjati. Sahajātādhipati – anāgatārammaṇādhipati sampayuttakānaṃ khandhānaṃ adhipatipaccayena paccayo. (1)

Anāgatārammaṇo dhammo atītārammaṇassa dhammassa adhipatipaccayena paccayo. Ārammaṇādhipati – anāgatārammaṇaṃ atītaṃ iddhividhañāṇaṃ garuṃ katvā…pe… cetopariyañāṇaṃ…pe… anāgataṃsañāṇaṃ garuṃ katvā…pe… anāgatārammaṇe atīte khandhe garuṃ katvā assādeti abhinandati; taṃ garuṃ katvā atītārammaṇo rāgo uppajjati, diṭṭhi uppajjati. (2)

25. Paccuppannārammaṇo dhammo paccuppannārammaṇassa dhammassa adhipatipaccayena paccayo. Sahajātādhipati – paccuppannārammaṇādhipati sampayuttakānaṃ khandhānaṃ adhipatipaccayena paccayo. (1)

Paccuppannārammaṇo dhammo atītārammaṇassa dhammassa adhipatipaccayena paccayo. Ārammaṇādhipati – atītaṃ dibbaṃ cakkhuṃ garuṃ katvā paccavekkhati, dibbaṃ sotadhātuṃ garuṃ katvā paccavekkhati, paccuppannārammaṇaṃ atītaṃ iddhividhañāṇaṃ garuṃ katvā…pe… cetopariyañāṇaṃ garuṃ katvā…pe… paccuppannārammaṇe atīte khandhe garuṃ katvā assādeti abhinandati; taṃ garuṃ katvā atītārammaṇo rāgo uppajjati, diṭṭhi uppajjati. (2)

Paccuppannārammaṇo dhammo anāgatārammaṇassa dhammassa adhipatipaccayena paccayo. Ārammaṇādhipati – anāgataṃ dibbaṃ cakkhuṃ garuṃ katvā paccavekkhati, dibbaṃ sotadhātuṃ garuṃ katvā …pe… paccuppannārammaṇaṃ anāgataṃ iddhividhañāṇaṃ garuṃ katvā…pe… cetopariyañāṇaṃ garuṃ katvā…pe… paccuppannārammaṇe anāgate khandhe garuṃ katvā assādeti abhinandati; taṃ garuṃ katvā anāgatārammaṇo rāgo uppajjati, diṭṭhi uppajjati. (3)

Anantarapaccayo

26. Atītārammaṇo dhammo atītārammaṇassa dhammassa anantarapaccayena paccayo – purimā purimā atītārammaṇā khandhā pacchimānaṃ pacchimānaṃ atītārammaṇānaṃ khandhānaṃ anantarapaccayena paccayo. (1)

Atītārammaṇo dhammo anāgatārammaṇassa dhammassa anantarapaccayena paccayo – atītārammaṇaṃ bhavaṅgaṃ anāgatārammaṇāya āvajjanāya anantarapaccayena paccayo. (2)

Atītārammaṇo dhammo paccuppannārammaṇassa dhammassa anantarapaccayena paccayo – atītārammaṇaṃ cuticittaṃ paccuppannārammaṇassa paṭisandhicittassa anantarapaccayena paccayo. Atītārammaṇaṃ bhavaṅgaṃ paccuppannārammaṇāya āvajjanāya anantarapaccayena paccayo. (3)

27. Anāgatārammaṇo dhammo anāgatārammaṇassa dhammassa anantarapaccayena paccayo – purimā purimā anāgatārammaṇā khandhā pacchimānaṃ pacchimānaṃ anāgatārammaṇānaṃ khandhānaṃ anantarapaccayena paccayo. (1)

Anāgatārammaṇo dhammo atītārammaṇassa dhammassa anantarapaccayena paccayo – anāgatārammaṇaṃ iddhividhañāṇaṃ atītārammaṇassa vuṭṭhānassa…pe… cetopariyañāṇaṃ atītārammaṇassa vuṭṭhānassa…pe… anāgataṃsañāṇaṃ atītārammaṇassa vuṭṭhānassa…pe… anāgatārammaṇā khandhā atītārammaṇassa vuṭṭhānassa anantarapaccayena paccayo. (2)

28. Paccuppannārammaṇo dhammo paccuppannārammaṇassa dhammassa anantarapaccayena paccayo – purimā purimā paccuppannārammaṇā khandhā pacchimānaṃ pacchimānaṃ paccuppannārammaṇānaṃ khandhānaṃ anantarapaccayena paccayo. Paccuppannārammaṇaṃ paṭisandhicittaṃ paccuppannārammaṇassa bhavaṅgassa…pe… paccuppannārammaṇaṃ bhavaṅgaṃ paccuppannārammaṇassa bhavaṅgassa anantarapaccayena paccayo. (1)

Paccuppannārammaṇo dhammo atītārammaṇassa dhammassa anantarapaccayena paccayo – paccuppannārammaṇaṃ paṭisandhicittaṃ atītārammaṇassa bhavaṅgassa…pe… paccuppannārammaṇaṃ bhavaṅgaṃ atītārammaṇassa bhavaṅgassa…pe… paccuppannārammaṇā khandhā atītārammaṇassa vuṭṭhānassa anantarapaccayena paccayo. (2)

Samanantarapaccayo

29. Atītārammaṇo dhammo atītārammaṇassa dhammassa samanantarapaccayena paccayo (anantarasadisaṃ).

Sahajātapaccayādi

30. Atītārammaṇo dhammo atītārammaṇassa dhammassa sahajātapaccayena paccayo… aññamaññapaccayena paccayo… nissayapaccayena paccayo…(tayopi paccayā paṭiccavārasadisā).

Upanissayapaccayo

31. Atītārammaṇo dhammo atītārammaṇassa dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – atītārammaṇā aniccānupassanā, dukkhānupassanā, anattānupassanā atītārammaṇāya aniccānupassanāya, dukkhānupassanāya, anattānupassanāya upanissayapaccayena paccayo. (1)

Atītārammaṇo dhammo anāgatārammaṇassa dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – atītārammaṇā aniccānupassanā, dukkhānupassanā, anattānupassanā anāgatārammaṇāya aniccānupassanāya, dukkhānupassanāya, anattānupassanāya upanissayapaccayena paccayo. (2)

Atītārammaṇo dhammo paccuppannārammaṇassa dhammassa upanissayapaccayena paccayo – anantarūpanissayopakatūpanissayo…pe…. Pakatūpanissayo – atītārammaṇā aniccānupassanā, dukkhānupassanā, anattānupassanā paccuppannārammaṇāya aniccānupassanāya, dukkhānupassanāya, anattānupassanāya upanissayapaccayena paccayo. (3)

32. Anāgatārammaṇo dhammo anāgatārammaṇassa dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – anāgatārammaṇā aniccānupassanā, dukkhānupassanā, anattānupassanā anāgatārammaṇāya aniccānupassanāya, dukkhānupassanāya, anattānupassanāya upanissayapaccayena paccayo. (1)

Anāgatārammaṇo dhammo atītārammaṇassa dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – anāgatārammaṇā aniccānupassanā, dukkhānupassanā, anattānupassanā atītārammaṇāya aniccānupassanāya , dukkhānupassanāya, anattānupassanāya upanissayapaccayena paccayo. (2)

Anāgatārammaṇo dhammo paccuppannārammaṇassa dhammassa upanissayapaccayena paccayo. Pakatūpanissayo – anāgatārammaṇā aniccānupassanā, dukkhānupassanā, anattānupassanā paccuppannārammaṇāya aniccānupassanāya, dukkhānupassanāya, anattānupassanāya upanissayapaccayena paccayo. (3)

33. Paccuppannārammaṇo dhammo paccuppannārammaṇassa dhammassa upanissayapaccayena paccayo – anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – paccuppannārammaṇā aniccānupassanā, dukkhānupassanā, anattānupassanā paccuppannārammaṇāya aniccānupassanāya, dukkhānupassanāya, anattānupassanāya upanissayapaccayena paccayo. (1)

Paccuppannārammaṇo dhammo atītārammaṇassa dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – paccuppannārammaṇā aniccānupassanā, dukkhānupassanā, anattānupassanā atītārammaṇāya aniccānupassanāya, dukkhānupassanāya, anattānupassanāya upanissayapaccayena paccayo. (2)

Paccuppannārammaṇo dhammo anāgatārammaṇassa dhammassa upanissayapaccayena paccayo – ārammaṇūpanissayo, pakatūpanissayo…pe…. Pakatūpanissayo – paccuppannārammaṇā aniccānupassanā, dukkhānupassanā, anattānupassanā anāgatārammaṇāya aniccānupassanāya, dukkhānupassanāya, anattānupassanāya upanissayapaccayena paccayo. (3)

Āsevanapaccayo

34. Atītārammaṇo dhammo atītārammaṇassa dhammassa āsevanapaccayena paccayo – purimā purimā atītārammaṇā khandhā pacchimānaṃ pacchimānaṃ atītārammaṇānaṃ khandhānaṃ āsevanapaccayena paccayo. (1)

Anāgatārammaṇo dhammo anāgatārammaṇassa dhammassa āsevanapaccayena paccayo – purimā purimā anāgatārammaṇā khandhā pacchimānaṃ pacchimānaṃ anāgatārammaṇānaṃ khandhānaṃ āsevanapaccayena paccayo. (1)

Paccuppannārammaṇo dhammo paccuppannārammaṇassa dhammassa āsevanapaccayena paccayo – purimā purimā paccuppannārammaṇā khandhā pacchimānaṃ pacchimānaṃ paccuppannārammaṇānaṃ khandhānaṃ āsevanapaccayena paccayo. (1)

Kammapaccayo

35. Atītārammaṇo dhammo atītārammaṇassa dhammassa kammapaccayena paccayo – sahajātā, nānākkhaṇikā. Sahajātā – atītārammaṇā cetanā sampayuttakānaṃ khandhānaṃ kammapaccayena paccayo. Paṭisandhikkhaṇe…pe…. Nānākkhaṇikā – atītārammaṇā cetanā vipākānaṃ atītārammaṇānaṃ khandhānaṃ kammapaccayena paccayo. (1)

Atītārammaṇo dhammo anāgatārammaṇassa dhammassa kammapaccayena paccayo. Nānākkhaṇikā – atītārammaṇā cetanā vipākānaṃ anāgatārammaṇānaṃ khandhānaṃ kammapaccayena paccayo. (2)

Atītārammaṇo dhammo paccuppannārammaṇassa dhammassa kammapaccayena paccayo. Nānākkhaṇikā – atītārammaṇā cetanā vipākānaṃ paccuppannārammaṇānaṃ khandhānaṃ kammapaccayena paccayo. (3)

36. Anāgatārammaṇo dhammo anāgatārammaṇassa dhammassa kammapaccayena paccayo – sahajātā, nānākkhaṇikā. Sahajātā – anāgatārammaṇā cetanā sampayuttakānaṃ khandhānaṃ kammapaccayena paccayo. Nānākkhaṇikā – anāgatārammaṇā cetanā vipākānaṃ anāgatārammaṇānaṃ khandhānaṃ kammapaccayena paccayo. (1)

Anāgatārammaṇo dhammo atītārammaṇassa dhammassa kammapaccayena paccayo. Nānākkhaṇikā – anāgatārammaṇā cetanā vipākānaṃ atītārammaṇānaṃ khandhānaṃ kammapaccayena paccayo. (2)

Anāgatārammaṇo dhammo paccuppannārammaṇassa dhammassa kammapaccayena paccayo. Nānākkhaṇikā – anāgatārammaṇā cetanā vipākānaṃ paccuppannārammaṇānaṃ khandhānaṃ kammapaccayena paccayo. (3)

37. Paccuppannārammaṇo dhammo paccuppannārammaṇassa dhammassa kammapaccayena paccayo – sahajātā, nānākkhaṇikā. Sahajātā – paccuppannārammaṇā cetanā sampayuttakānaṃ khandhānaṃ kammapaccayena paccayo. Paṭisandhikkhaṇe…pe… nānākkhaṇikā – paccuppannārammaṇā cetanā vipākānaṃ paccuppannārammaṇānaṃ khandhānaṃ kammapaccayena paccayo. (1)

Paccuppannārammaṇo dhammo atītārammaṇassa dhammassa kammapaccayena paccayo. Nānākkhaṇikā – paccuppannārammaṇā cetanā vipākānaṃ atītārammaṇānaṃ khandhānaṃ kammapaccayena paccayo. (2)

Paccuppannārammaṇo dhammo anāgatārammaṇassa dhammassa kammapaccayena paccayo. Nānākkhaṇikā – paccuppannārammaṇā cetanā vipākānaṃ anāgatārammaṇānaṃ khandhānaṃ kammapaccayena paccayo. (3)

Vipākapaccayādi

38. Atītārammaṇo dhammo atītārammaṇassa dhammassa vipākapaccayena paccayo… āhārapaccayena paccayo… indriyapaccayena paccayo… jhānapaccayena paccayo… maggapaccayena paccayo… sampayuttapaccayena paccayo… atthipaccayena paccayo… natthipaccayena paccayo… vigatapaccayena paccayo… avigatapaccayena paccayo.

1. Paccayānulomaṃ

2. Saṅkhyāvāro

Suddhaṃ

39. Hetuyā tīṇi, ārammaṇe nava, adhipatiyā satta, anantare satta, samanantare satta, sahajāte aññamaññe nissaye tīṇi, upanissaye nava, āsevane tīṇi, kamme nava, vipāke tīṇi, āhāre tīṇi, indriye jhāne magge sampayutte tīṇi, atthiyā tīṇi, natthiyā satta, vigate satta, avigate tīṇi (evaṃ gaṇetabbaṃ).

Anulomaṃ.

Paccanīyuddhāro

40. Atītārammaṇo dhammo atītārammaṇassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… kammapaccayena paccayo. (1)

Atītārammaṇo dhammo anāgatārammaṇassa dhammassa ārammaṇapaccayena paccayo… upanissayapaccayena paccayo… kammapaccayena paccayo. (2)

Atītārammaṇo dhammo paccuppannārammaṇassa dhammassa ārammaṇapaccayena paccayo… upanissayapaccayena paccayo… kammapaccayena paccayo. (3)

41. Anāgatārammaṇo dhammo anāgatārammaṇassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… kammapaccayena paccayo. (1)

Anāgatārammaṇo dhammo atītārammaṇassa dhammassa ārammaṇapaccayena paccayo… upanissayapaccayena paccayo… kammapaccayena paccayo. (2)

Anāgatārammaṇo dhammo paccuppannārammaṇassa dhammassa ārammaṇapaccayena paccayo… upanissayapaccayena paccayo… kammapaccayena paccayo. (3)

42. Paccuppannārammaṇo dhammo paccuppannārammaṇassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… kammapaccayena paccayo. (1)

Paccuppannārammaṇo dhammo atītārammaṇassa dhammassa ārammaṇapaccayena paccayo… upanissayapaccayena paccayo… kammapaccayena paccayo. (2)

Paccuppannārammaṇo dhammo anāgatārammaṇassa dhammassa ārammaṇapaccayena paccayo… upanissayapaccayena paccayo… kammapaccayena paccayo. (3)

2. Paccayapaccanīyaṃ

2. Saṅkhyāvāro

43. Nahetuyā nava, naārammaṇe nava, naadhipatiyā nava, naanantare nava, nasamanantare nava (saṃkhittaṃ, sabbattha nava), novigate nava, noavigate nava (evaṃ gaṇetabbaṃ).

Paccanīyaṃ.

3. Paccayānulomapaccanīyaṃ

Hetudukaṃ

44. Hetupaccayā naārammaṇe tīṇi, naadhipatiyā naanantare nasamanantare naupanissaye napurejāte napacchājāte naāsevane nakamme navipāke tīṇi (sabbattha tīṇi, saṃkhittaṃ), nonatthiyā novigate tīṇi (evaṃ gaṇetabbaṃ).

Anulomapaccanīyaṃ.

4. Paccayapaccanīyānulomaṃ

Nahetudukaṃ

45. Nahetupaccayā ārammaṇe nava, adhipatiyā satta, anantare satta, samanantare satta, sahajāte tīṇi, aññamaññe tīṇi, nissaye tīṇi, upanissaye nava, āsevane tīṇi, kamme nava, vipāke tīṇi , āhāre indriye jhāne magge sampayutte atthiyā tīṇi, natthiyā satta, vigate satta, avigate tīṇi (evaṃ gaṇetabbaṃ).

Paccanīyānulomaṃ.

Pañhāvāro.

Atītārammaṇattikaṃ niṭṭhitaṃ.

 

* Bài viết trích trong Paṭṭhānapāḷi-2 >> Abhidhammapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

 

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app