18. Paṇṇāsanipāto

526. Niḷinikājātakaṃ (1)

1.

‘‘Uddayhate [uḍḍayhate (sī. pī.)] janapado, raṭṭhañcāpi vinassati;

Ehi niḷinike [niḷike (sī. syā. pī.), evamuparipi] gaccha, taṃ me brāhmaṇamānaya’’.

2.

‘‘Nāhaṃ dukkhakkhamā rāja, nāhaṃ addhānakovidā;

Kathaṃ ahaṃ gamissāmi, vanaṃ kuñjarasevitaṃ’’.

3.

‘‘Phītaṃ janapadaṃ gantvā, hatthinā ca rathena ca;

Dārusaṅghāṭayānena, evaṃ gaccha niḷinike.

4.

‘‘Hatthiassarathe pattī, gacchevādāya khattiye;

Taveva vaṇṇarūpena, vasaṃ tamānayissasi’’.

5.

‘‘Kadalīdhajapaññāṇo, ābhujīparivārito;

Eso padissati rammo, isisiṅgassa assamo.

6.

‘‘Eso aggissa saṅkhāto, eso dhūmo padissati;

Maññe no aggiṃ hāpeti, isisiṅgo mahiddhiko’’.

7.

‘‘Tañca disvāna āyantiṃ, āmuttamaṇikuṇḍalaṃ;

Isisiṅgo pāvisi bhīto, assamaṃ paṇṇachādanaṃ.

8.

‘‘Assamassa ca sā dvāre, geṇḍukenassa [bheṇḍukenassa (sī. pī.)] kīḷati;

Vidaṃsayantī aṅgāni, guyhaṃ pakāsitāni ca.

9.

‘‘Tañca disvāna kīḷantiṃ, paṇṇasālagato jaṭī;

Assamā nikkhamitvāna, idaṃ vacanamabravi.

10.

‘‘Ambho ko nāma so rukkho, yassa tevaṃgataṃ phalaṃ;

Dūrepi khittaṃ pacceti, na taṃ ohāya gacchati’’.

11.

‘‘Assamassa mama [maṃ (sī.)] brahme, samīpe gandhamādane;

Bahavo [pabbate (sī.)] tādisā rukkhā, yassa tevaṃgataṃ phalaṃ;

Dūrepi khittaṃ pacceti, na maṃ ohāya gacchati’’.

12.

‘‘Etū [etu (sī. syā. ka.)] bhavaṃ assamimaṃ adetu, pajjañca bhakkhañca paṭiccha dammi;

Idamāsanaṃ atra bhavaṃ nisīdatu, ito bhavaṃ mūlaphalāni bhuñjatu’’ [khādatu (sī.)].

13.

‘‘Kiṃ te idaṃ ūrūnamantarasmiṃ, supicchitaṃ kaṇharivappakāsati;

Akkhāhi me pucchito etamatthaṃ, kose nu te uttamaṅgaṃ paviṭṭhaṃ’’.

14.

‘‘Ahaṃ vane mūlaphalesanaṃ caraṃ, āsādayiṃ [assādayiṃ (ka.)] acchaṃ sughorarūpaṃ;

So maṃ patitvā sahasājjhapatto, panujja maṃ abbahi [abbuhi (syā. ka.)] uttamaṅgaṃ.

15.

‘‘Svāyaṃ vaṇo khajjati kaṇḍuvāyati, sabbañca kālaṃ na labhāmi sātaṃ;

Paho bhavaṃ kaṇḍumimaṃ vinetuṃ, kurutaṃ bhavaṃ yācito brāhmaṇatthaṃ’’.

16.

‘‘Gambhīrarūpo te vaṇo salohito, apūtiko vaṇagandho [pakkagandho (sī.), pannagandho (syā. pī.)] mahā ca;

Karomi te kiñci kasāyayogaṃ, yathā bhavaṃ paramasukhī bhaveyya’’.

17.

‘‘Na mantayogā na kasāyayogā, na osadhā brahmacāri [brahmacārī (sī. syā. pī.)] kamanti;

Ghaṭṭe mudukena [yaṃ te mudu tena (sī.), yaṃ te mudū tena (pī.)] vinehi kaṇḍuṃ [kaṇḍukaṃ (pī.)], yathā ahaṃ paramasukhī bhaveyyaṃ’’.

18.

‘‘Ito nu bhoto katamena assamo, kacci bhavaṃ abhiramasi [abhiramasī (pī.)] araññe;

Kacci nu te [kacci te (pī.)] mūlaphalaṃ pahūtaṃ, kacci bhavantaṃ na vihiṃsanti vāḷā’’.

19.

‘‘Ito ujuṃ uttarāyaṃ disāyaṃ, khemānadī himavatā pabhāvī [pabhāti (sī. pī.)];

Tassā tīre assamo mayha rammo, aho bhavaṃ assamaṃ mayhaṃ passe.

20.

‘‘Ambā ca sālā tilakā ca jambuyo, uddālakā pāṭaliyo ca phullā;

Samantato kimpurisābhigītaṃ, aho bhavaṃ assamaṃ mayhaṃ passe.

21.

‘‘Tālā ca mūlā ca phalā ca mettha, vaṇṇena gandhena upetarūpaṃ;

Taṃ bhūmibhāgehi upetarūpaṃ, aho bhavaṃ assamaṃ mayhaṃ passe.

21.

‘‘Phalā ca mūlā ca pahūtamettha, vaṇṇena gandhena rasenupetā;

Āyanti ca luddakā taṃ padesaṃ, mā me tato mūlaphalaṃ ahāsuṃ’’.

23.

‘‘Pitā mamaṃ mūlaphalesanaṃ gato, idāni āgacchati sāyakāle;

Ubhova gacchāmase assamaṃ taṃ, yāva pitā mūlaphalato etu’’.

24.

‘‘Aññe bahū isayo sādhurūpā, rājīsayo anumagge vasanti;

Te yeva pucchesi mamassamaṃ taṃ, te taṃ nayissanti mamaṃ sakāse’’.

25.

‘‘Na te kaṭṭhāni bhinnāni, na te udakamābhataṃ;

Aggīpi te na hāpito [hāsito (sī. syā.)], kiṃ nu mandova jhāyasi.

26.

‘‘Bhinnāni kaṭṭhāni huto ca aggi, tapanīpi te samitā brahmacārī [brahmacāri (?)];

Pīṭhañca mayhaṃ udakañca hoti, ramasi tuvaṃ [tvaṃ (sī.)] brahmabhūto puratthā.

27.

‘‘Abhinnakaṭṭhosi anābhatodako, ahāpitaggīsi [ahāpitaggīpi (ka.)] asiddhabhojano [asiṭṭhabhojano (ka.)];

Na me tuvaṃ ālapasī mamajja, naṭṭhaṃ nu kiṃ cetasikañca dukkhaṃ’’.

28.

‘‘Idhāgamā jaṭilo brahmacārī, sudassaneyyo sutanū vineti;

Nevātidīgho na panātirasso, sukaṇhakaṇhacchadanehi bhoto.

29.

‘‘Amassujāto apurāṇavaṇṇī, ādhārarūpañca panassa kaṇṭhe;

Dve yamā [dve passa (sī.), dvāssa (pī.)] gaṇḍā uresu jātā, suvaṇṇatindukanibhā [suvaṇṇapindūpanibhā (sī.), suvaṇṇatiṇḍusannibhā (syā.), sovannapiṇḍūpanibhā (pī.)] pabhassarā.

30.

‘‘Mukhañca tassa bhusadassaneyyaṃ, kaṇṇesu lambanti ca kuñcitaggā;

Te jotare carato māṇavassa, suttañca yaṃ saṃyamanaṃ jaṭānaṃ.

31.

‘‘Aññā ca tassa saṃyamāni [saṃyamanī (sī. pī.)] catasso, nīlā pītā [nīlāpi tā (pī.)] lohitikā [lohitakā (syā. pī. ka.)] ca setā;

Tā piṃsare [saṃsare (sī. syā.)] carato māṇavassa, tiriṭi [cirīṭi (sī. pī.)] saṅghāriva pāvusamhi.

32.

‘‘Na mikhalaṃ muñjamayaṃ dhāreti, na santhare [santace (sī.), santacaṃ (pī.), santare (ka.)] no pana pabbajassa;

Tā jotare jaghanantare [jaghanavare (sī. pī.)] vilaggā, sateratā vijjurivantalikkhe.

33.

‘‘Akhīlakāni ca avaṇṭakāni, heṭṭhā nabhyā kaṭisamohitāni;

Aghaṭṭitā niccakīḷaṃ karonti, haṃ tāta kiṃrukkhaphalāni tāni.

34.

‘‘Jaṭā ca tassa bhusadassaneyyā, parosataṃ vellitaggā sugandhā;

Dvedhā siro sādhu vibhattarūpo, aho nu kho mayha tathā jaṭāssu.

35.

‘‘Yadā ca so pakirati tā jaṭāyo, vaṇṇena gandhena upetarūpā;

Nīluppalaṃ vātasameritaṃva, tatheva saṃvāti panassamo ayaṃ.

36.

‘‘Paṅko ca tassa bhusadassaneyyo, netādiso yādiso mayhaṃ kāye [kāyo (sī. syā. pī.)];

So vāyatī erito mālutena, vanaṃ yathā aggagimhe suphullaṃ.

37.

‘‘Nihanti so rukkhaphalaṃ pathabyā, sucittarūpaṃ ruciraṃ dassaneyyaṃ;

Khittañca tassa punareti hatthaṃ, haṃ tāta kiṃrukkhaphalaṃ nu kho taṃ.

38.

‘‘Dantā ca tassa bhusadassaneyyā, suddhā samā saṅkhavarūpapannā;

Mano pasādenti vivariyamānā, na hi [na ha (sī. pī.)] nūna so sākamakhādi tehi.

39.

‘‘Akakkasaṃ aggaḷitaṃ muhuṃ muduṃ, ujuṃ anuddhataṃ acapalamassa bhāsitaṃ;

Rudaṃ manuññaṃ karavīkasussaraṃ, hadayaṅgamaṃ rañjayateva me mano.

40.

‘‘Bindussaro nātivisaṭṭhavākyo [nātivissaṭṭhavākyo (sī. syā. pī.)], na nūna sajjhāyamatippayutto;

Icchāmi bho [kho (sī. syā. pī.)] taṃ punadeva daṭṭhuṃ, mitto hi [mittaṃ hi (sī. syā. pī.)] me māṇavohu [māṇavāhu (sī. syā.), māṇavāhū (pī.)] puratthā.

41.

‘‘Susandhi sabbattha vimaṭṭhimaṃ vaṇaṃ, puthū [puthuṃ (pī.), puthu (ka.)] sujātaṃ kharapattasannibhaṃ;

Teneva maṃ uttariyāna māṇavo, vivaritaṃ ūruṃ jaghanena pīḷayi.

42.

‘‘Tapanti ābhanti virocare ca, sateratā vijjurivantalikkhe;

Bāhā mudū añjanalomasādisā, vicitravaṭṭaṅgulikāssa sobhare.

43.

‘‘Akakkasaṅgo na ca dīghalomo, nakhāssa dīghā api lohitaggā;

Mudūhi bāhāhi palissajanto, kalyāṇarūpo ramayaṃ [ramayhaṃ (ka.)] upaṭṭhahi.

44.

‘‘Dumassa tūlūpanibhā pabhassarā, suvaṇṇakambutalavaṭṭasucchavī;

Hatthā mudū tehi maṃ saṃphusitvā, ito gato tena maṃ dahanti tāta.

45.

‘‘Na nūna [na ha nūna (sī. pī.)] so khārividhaṃ ahāsi, na nūna so kaṭṭhāni sayaṃ abhañji;

Na nūna so hanti dume kuṭhāriyā [kudhāriyā (ka.)], na hissa [na pissa (sī. syā. pī.)] hatthesu khilāni atthi.

46.

‘‘Accho ca kho tassa vaṇaṃ akāsi, so maṃbravi sukhitaṃ maṃ karohi;

Tāhaṃ kariṃ tena mamāsi sokhyaṃ, so cabravi sukhitosmīti brahme.

47.

‘‘Ayañca te māluvapaṇṇasanthatā, vikiṇṇarūpāva mayā ca tena ca;

Kilantarūpā udake ramitvā, punappunaṃ paṇṇakuṭiṃ vajāma.

48.

‘‘Na majja mantā paṭibhanti tāta, na aggihuttaṃ napi yaññatantaṃ [yaññatantraṃ (sī.), yaññaṃ tatra (pī. ka.), yaññatatra (syā.)];

Na cāpi te mūlaphalāni bhuñje, yāva na passāmi taṃ brahmacāriṃ.

49.

‘‘Addhā pajānāsi tuvampi tāta, yassaṃ disaṃ [disāyaṃ (syā. pī. ka.)] vasate brahmacārī;

Taṃ maṃ disaṃ pāpaya tāta khippaṃ, mā te ahaṃ amarimassamamhi.

50.

‘‘Vicitraphullaṃ [vicitrapupphaṃ (sī. pī.)] hi vanaṃ sutaṃ mayā, dijābhighuṭṭhaṃ dijasaṅghasevitaṃ;

Taṃ maṃ vanaṃ pāpaya tāta khippaṃ, purā te pāṇaṃ vijahāmi assame’’.

51.

‘‘Imasmāhaṃ jotirase vanamhi, gandhabbadevaccharasaṅghasevite;

Isīnamāvāse sanantanamhi, netādisaṃ aratiṃ pāpuṇetha.

52.

‘‘Bhavanti mittāni atho na honti, ñātīsu mittesu karonti pemaṃ;

Ayañca jammo kissa vā niviṭṭho, yo neva jānāti kutomhi āgato.

53.

‘‘Saṃvāsena hi mittāni, sandhiyanti [sandhīyanti (sī. pī.)] punappunaṃ;

Sveva mitto [sā ca metti (pī.)] asaṃgantu, asaṃvāsena jīrati.

54.

‘‘Sace tuvaṃ dakkhasi brahmacāriṃ, sace tuvaṃ sallape [sallapi (sī.)] brahmacārinā;

Sampannasassaṃva mahodakena, tapoguṇaṃ khippamimaṃ pahissasi [pahassasi (sī. syā. pī.)].

55.

‘‘Punapi [punappi (pī.)] ce dakkhasi brahmacāriṃ, punapi [punappi (pī.)] ce sallape brahmacārinā;

Sampannasassaṃva mahodakena, usmāgataṃ khippamimaṃ pahissasi.

56.

‘‘Bhūtāni hetāni [etāni (pī.)] caranti tāta, virūparūpena manussaloke;

Na tāni sevetha naro sapañño, āsajja naṃ nassati brahmacārī’’ti.

Niḷinikājātakaṃ [naḷinījātakaṃ (sī.), naḷinijātakaṃ (pī.)] paṭhamaṃ.

527. Ummādantījātakaṃ (2)

57.

‘‘Nivesanaṃ kassa nudaṃ sunanda, pākārena paṇḍumayena guttaṃ;

Kā dissati aggisikhāva dūre, vehāyasaṃ [vehāsayaṃ (sī. pī.)] pabbataggeva acci.

58.

‘‘Dhītā nvayaṃ [nayaṃ (sī. pī.), nvāyaṃ (syā.)] kassa sunanda hoti, suṇisā nvayaṃ [nayaṃ (sī. pī.), nvāyaṃ (syā.)] kassa athopi bhariyā;

Akkhāhi me khippamidheva puṭṭho, avāvaṭā yadi vā atthi bhattā’’.

59.

‘‘Ahañhi jānāmi janinda etaṃ, matyā ca petyā ca athopi assā;

Taveva so puriso bhūmipāla, rattindivaṃ appamatto tavatthe.

60.

‘‘Iddho ca phīto ca suvaḍḍhito [subāḷhiko (pī.)] ca, amacco ca te aññataro janinda;

Tassesā bhariyābhipārakassa [ahipārakassa (sī. pī.), abhipādakassa (ka.)], ummādantī [ummādantīti (ka.)] nāmadheyyena rāja’’.

61.

‘‘Ambho ambho nāmamidaṃ imissā, matyā ca petyā ca kataṃ susādhu;

Tadā [tathā (sī. syā. pī.)] hi mayhaṃ avalokayantī, ummattakaṃ ummadantī akāsi’’.

62.

‘‘Yā puṇṇamāse [puṇṇamāye (ka.)] migamandalocanā, upāvisi puṇḍarīkattacaṅgī;

Dve puṇṇamāyo tadahū amaññahaṃ, disvāna pārāvatarattavāsiniṃ.

63.

‘‘Aḷārapamhehi subhehi vaggubhi, palobhayantī maṃ yadā udikkhati;

Vijambhamānā harateva me mano, jātā vane kimpurisīva pabbate.

64.

‘‘Tadā hi brahatī sāmā, āmuttamaṇikuṇḍalā;

Ekaccavasanā nārī, migī bhantāvudikkhati.

65.

‘‘Kadāssu maṃ tambanakhā sulomā, bāhāmudū candanasāralittā;

Vaṭṭaṅgulī sannatadhīrakuttiyā, nārī upaññissati sīsato subhā.

66.

‘‘Kadāssu maṃ kañcanajāluracchadā, dhītā tirīṭissa vilaggamajjhā;

Mudūhi bāhāhi palissajissati, brahāvane jātadumaṃva māluvā.

67.

‘‘Kadāssu [kadāssu maṃ (syā. ka.)] lākhārasarattasucchavī, bindutthanī puṇḍarīkattacaṅgī;

Mukhaṃ mukhena upanāmayissati, soṇḍova soṇḍassa surāya thālaṃ.

68.

‘‘Yadāddasaṃ [yathāddasaṃ (pī.)] taṃ tiṭṭhantiṃ, sabbabhaddaṃ [sabbagattaṃ (sī. syā. pī.)] manoramaṃ;

Tato sakassa cittassa, nāvabodhāmi kañcinaṃ [kiñcinaṃ (ka.), kiñcanaṃ (pī.)].

69.

‘‘Ummādantimahaṃ daṭṭhā [diṭṭhā (sī. syā. pī. ka.)], āmuttamaṇikuṇḍalaṃ;

Na supāmi divārattiṃ, sahassaṃva parājito.

70.

‘‘Sakko ce [ca (sī. pī.)] me varaṃ dajjā, so ca labbhetha me varo;

Ekarattaṃ dvirattaṃ [dirattaṃ (pī.)] vā, bhaveyyaṃ abhipārako;

Ummādantyā ramitvāna, sivirājā tato siyaṃ’’ [siyā (syā. pī.)].

71.

‘‘Bhūtāni me bhūtapatī namassato, āgamma yakkho idametadabravi;

Rañño mano ummadantyā niviṭṭho, dadāmi te taṃ paricārayassu’’.

72.

‘‘Puññā vidhaṃse amaro na camhi, jano ca me pāpamidañca [pāpamidanti (sī. pī.)] jaññā;

Bhuso ca tyassa manaso vighāto, datvā piyaṃ ummadantiṃ adaṭṭhā’’.

73.

‘‘Janinda nāññatra tayā mayā vā, sabbāpi kammassa katassa jaññā;

Yaṃ te mayā ummadantī padinnā, bhusehi rājā vanathaṃ sajāhi’’.

74.

‘‘Yo pāpakaṃ kamma karaṃ manusso, so maññati māyida [māyidha (ka.)] maññiṃsu aññe;

Passanti bhūtāni karontametaṃ, yuttā ca ye honti narā pathabyā.

75.

‘‘Añño nu te koci [kodha (pī.)] naro pathabyā, saddheyya [saddaheyya (sī.)] lokasmi na me piyāti;

Bhuso ca tyassa manaso vighāto, datvā piyaṃ ummadantiṃ adaṭṭhā’’.

76.

‘‘Addhā piyā mayha janinda esā, na sā mamaṃ appiyā bhūmipāla;

Gaccheva tvaṃ ummadantiṃ bhadante, sīhova selassa guhaṃ upeti’’.

77.

‘‘Na pīḷitā attadukhena dhīrā, sukhapphalaṃ kamma pariccajanti;

Sammohitā vāpi sukhena mattā, na pāpakammañca [pāpakaṃ kamma (pī.)] samācaranti’’.

78.

‘‘Tuvañhi mātā ca pitā ca mayhaṃ, bhattā patī posako devatā ca;

Dāso ahaṃ tuyha saputtadāro, yathāsukhaṃ sāmi [sibba (sī.), sīvi (syā.)] karohi kāmaṃ’’.

79.

‘‘Yo issaromhīti karoti pāpaṃ, katvā ca so nuttasate [nuttapate (pī.)] paresaṃ;

Na tena so jīvati dīghamāyu [dīghamāyuṃ (sī. syā.)], devāpi pāpena samekkhare naṃ.

80.

‘‘Aññātakaṃ sāmikehī padinnaṃ, dhamme ṭhitā ye paṭicchanti dānaṃ;

Paṭicchakā dāyakā cāpi tattha, sukhapphalaññeva karonti kammaṃ’’.

81.

‘‘Añño nu te koci naro pathabyā, saddheyya lokasmi na me piyāti;

Bhuso ca tyassa manaso vighāto, datvā piyaṃ ummadantiṃ adaṭṭhā’’.

82.

‘‘Addhā piyā mayha janinda esā, na sā mamaṃ appiyā bhūmipāla;

Yaṃ te mayā ummadantī padinnā, bhusehi rājā vanathaṃ sajāhi’’.

83.

‘‘Yo attadukkhena parassa dukkhaṃ, sukhena vā attasukhaṃ dahāti;

Yathevidaṃ mayha tathā paresaṃ, yo [so (pī.)] evaṃ jānāti [pajānāti (ka.)] sa vedi dhammaṃ.

84.

‘‘Añño nu te koci naro pathabyā, saddheyya lokasmi na me piyāti;

Bhuso ca tyassa manaso vighāto, datvā piyaṃ ummadantiṃ adaṭṭhā’’.

85.

‘‘Janinda jānāsi piyā mamesā, na sā mamaṃ appiyā bhūmipāla;

Piyena te dammi piyaṃ janinda, piyadāyino deva piyaṃ labhanti’’.

86.

‘‘So nūnāhaṃ vadhissāmi, attānaṃ kāmahetukaṃ;

Na hi dhammaṃ adhammena, ahaṃ vadhitumussahe’’.

87.

‘‘Sace tuvaṃ mayha satiṃ [santi (ka.)] janinda, na kāmayāsi naravīra seṭṭha;

Cajāmi naṃ sabbajanassa sibyā [sibba (sī. pī.), majjhe (syā.)], mayā pamuttaṃ tato avhayesi [avhayāsi (ka.)] naṃ’’.

88.

‘‘Adūsiyaṃ ce abhipāraka tvaṃ, cajāsi katte ahitāya tyassa;

Mahā ca te upavādopi assa, na cāpi tyassa nagaramhi pakkho’’.

89.

‘‘Ahaṃ sahissaṃ upavādametaṃ, nindaṃ pasaṃsaṃ garahañca sabbaṃ;

Mametamāgacchatu bhūmipāla, yathāsukhaṃ sivi [sibba (sī. pī.)] karohi kāmaṃ’’.

90.

‘‘Yo neva nindaṃ na panappasaṃsaṃ, ādiyati garahaṃ nopi pūjaṃ;

Sirī ca lakkhī ca apeti tamhā, āpo suvuṭṭhīva yathā thalamhā’’.

91.

‘‘Yaṃ kiñci dukkhañca sukhañca etto, dhammātisārañca manovighātaṃ;

Urasā ahaṃ paccuttarissāmi [paṭicchissāmi (sī. syā.), paccupadissāmi (pī.)] sabbaṃ, pathavī yathā thāvarānaṃ tasānaṃ’’.

92.

‘‘Dhammātisārañca manovighātaṃ, dukkhañca nicchāmi ahaṃ paresaṃ;

Ekovimaṃ hārayissāmi bhāraṃ, dhamme ṭhito kiñci ahāpayanto’’.

93.

‘‘Saggūpagaṃ puññakammaṃ janinda, mā me tuvaṃ antarāyaṃ akāsi;

Dadāmi te ummadantiṃ pasanno, rājāva yaññe dhanaṃ brāhmaṇānaṃ’’.

94.

‘‘Addhā tuvaṃ katte hitesi mayhaṃ, sakhā mamaṃ ummadantī tuvañca;

Nindeyyu devā pitaro ca sabbe, pāpañca passaṃ abhisamparāyaṃ’’.

95.

‘‘Na hetadhammaṃ sivirāja vajjuṃ, sanegamā jānapadā ca sabbe;

Yaṃ te mayā ummadantī padinnā, bhusehi rājā vanathaṃ sajāhi’’.

96.

‘‘Addhā tuvaṃ katte hitesi mayhaṃ, sakhā mamaṃ ummadantī tuvañca;

Satañca dhammāni sukittitāni, samuddavelāva duraccayāni’’.

97.

‘‘Āhuneyyo mesi hitānukampī, dhātā vidhātā casi kāmapālo;

Tayī hutā rāja mahapphalā hi [mahapphalā hi me (pī.)], kāmena me ummadantiṃ paṭiccha’’.

98.

‘‘Addhā hi sabbaṃ abhipāraka tvaṃ, dhammaṃ acārī mama kattuputta;

Añño nu te ko idha sotthikattā, dvipado naro aruṇe jīvaloke’’.

99.

‘‘Tuvaṃ nu seṭṭho tvamanuttarosi, tvaṃ dhammagū [dhammagutto (sī.)] dhammavidū sumedho;

So dhammagutto cirameva jīva, dhammañca me desaya dhammapāla’’.

100.

‘‘Tadiṅgha abhipāraka, suṇohi vacanaṃ mama;

Dhammaṃ te desayissāmi, sataṃ āsevitaṃ ahaṃ.

101.

‘‘Sādhu dhammaruci rājā, sādhu paññāṇavā naro;

Sādhu mittānamaddubbho, pāpassākaraṇaṃ sukhaṃ.

102.

‘‘Akkodhanassa vijite, ṭhitadhammassa rājino;

Sukhaṃ manussā āsetha, sītacchāyāya saṅghare.

103.

‘‘Na cāhametaṃ abhirocayāmi, kammaṃ asamekkhakataṃ asādhu;

Ye vāpi ñatvāna sayaṃ karonti, upamā imā mayhaṃ tuvaṃ suṇohi.

104.

‘‘Gavaṃ ce taramānānaṃ, jimhaṃ gacchati puṅgavo;

Sabbā tā jimhaṃ gacchanti, nette jimhaṃ gate sati.

105.

‘‘Evameva [evamevaṃ (pī.)] manussesu, yo hoti seṭṭhasammato;

So ce adhammaṃ carati, pageva itarā pajā;

Sabbaṃ raṭṭhaṃ dukhaṃ seti, rājā ce hoti adhammiko.

106.

‘‘Gavaṃ ce taramānānaṃ, ujuṃ gacchati puṅgavo;

Sabbā gāvī ujuṃ yanti, nette ujuṃ gate sati.

107.

‘‘Evameva manussesu, yo hoti seṭṭhasammato;

So sace dhammaṃ carati, pageva itarā pajā;

Sabbaṃ raṭṭhaṃ sukhaṃ seti, rājā ce hoti dhammiko.

108.

‘‘Na cāpāhaṃ adhammena, amarattamabhipatthaye;

Imaṃ vā pathaviṃ sabbaṃ, vijetuṃ abhipāraka.

109.

‘‘Yañhi kiñci manussesu, ratanaṃ idha vijjati;

Gāvo dāso hiraññañca, vatthiyaṃ haricandanaṃ.

110.

‘‘Assitthiyo [assitthiyo ca (sī.)] ratanaṃ maṇikañca, yañcāpi me candasūriyā abhipālayanti;

Na tassa hetu visamaṃ careyyaṃ, majjhe sivīnaṃ usabhomhi jāto.

111.

‘‘Netā hitā [netābhi tā (sī.)] uggato raṭṭhapālo, dhammaṃ sivīnaṃ apacāyamāno;

So dhammamevānuvicintayanto, tasmā sake cittavase na vatto’’.

112.

‘‘Addhā tuvaṃ mahārāja, niccaṃ abyasanaṃ sivaṃ;

Karissasi ciraṃ rajjaṃ, paññā hi tava tādisī.

113.

‘‘Etaṃ te anumodāma, yaṃ dhammaṃ nappamajjasi;

Dhammaṃ pamajja khattiyo, raṭṭhā [ṭhānā (sī.)] cavati issaro.

114.

‘‘Dhammaṃ cara mahārāja, mātāpitūsu khattiya;

Idha dhammaṃ caritvāna, rāja saggaṃ gamissasi.

115.

‘‘Dhammaṃ cara mahārāja, puttadāresu khattiya…pe….

116.

‘‘Dhammaṃ cara mahārāja, mittāmaccesu khattiya…pe….

117.

‘‘Dhammaṃ cara mahārāja, vāhanesu balesu ca…pe….

118.

‘‘Dhammaṃ cara mahārāja, gāmesu nigamesu ca…pe….

119.

‘‘Dhammaṃ cara mahārāja, raṭṭhesu janapadesu ca…pe….

120.

‘‘Dhammaṃ cara mahārāja, samaṇabrāhmaṇesu ca…pe….

121.

‘‘Dhammaṃ cara mahārāja, migapakkhīsu khattiya…pe….

122.

‘‘Dhammaṃ cara mahārāja, dhammo ciṇṇo sukhāvaho;

Idha dhammaṃ caritvāna, rāja saggaṃ gamissasi.

123.

‘‘Dhammaṃ cara mahārāja, saindā devā sabrahmakā;

Suciṇṇena divaṃ pattā, mā dhammaṃ rāja pāmado’’ti.

Ummādantījātakaṃ dutiyaṃ.

528. Mahābodhijātakaṃ (3)

124.

‘‘Kiṃ nu daṇḍaṃ kimajinaṃ, kiṃ chattaṃ kimupāhanaṃ;

Kimaṅkusañca pattañca, saṅghāṭiñcāpi brāhmaṇa;

Taramānarūpohāsi [gaṇhāsi (sī. syā. pī.)], kiṃ nu patthayase disaṃ’’.

125.

‘‘Dvādasetāni vassāni, vusitāni tavantike;

Nābhijānāmi soṇena, piṅgalenābhikūjitaṃ.

126.

‘‘Svāyaṃ dittova nadati, sukkadāṭhaṃ vidaṃsayaṃ;

Tava sutvā sabhariyassa, vītasaddhassa maṃ pati’’.

127.

‘‘Ahu esa kato doso, yathā bhāsasi brāhmaṇa;

Esa bhiyyo pasīdāmi, vasa brāhmaṇa māgamā’’.

128.

‘‘Sabbaseto pure āsi, tatopi sabalo ahu;

Sabbalohitako dāni, kālo pakkamituṃ mama.

129.

‘‘Abbhantaraṃ pure āsi, tato majjhe tato bahi;

Purā niddhamanā hoti, sayameva vajāmahaṃ.

130.

‘‘Vītasaddhaṃ na seveyya, udapānaṃvanodakaṃ;

Sacepi naṃ anukhaṇe, vāri kaddamagandhikaṃ.

131.

‘‘Pasannameva seveyya, appasannaṃ vivajjaye;

Pasannaṃ payirupāseyya, rahadaṃ vudakatthiko.

132.

‘‘Bhaje bhajantaṃ purisaṃ, abhajantaṃ na bhajjaye [bhājaye (pī.)];

Asappurisadhammo so, yo bhajantaṃ na bhajjati [bhājati (pī.)].

133.

‘‘Yo bhajantaṃ na bhajati, sevamānaṃ na sevati;

Sa ve manussapāpiṭṭho, migo sākhassito yathā.

134.

‘‘Accābhikkhaṇasaṃsaggā, asamosaraṇena ca;

Etena mittā jīranti, akāle yācanāya ca.

135.

‘‘Tasmā nābhikkhaṇaṃ gacche, na ca gacche cirāciraṃ;

Kālena yācaṃ yāceyya, evaṃ mittā na jīyare [jīrare (syā. pī.)].

136.

‘‘Aticiraṃ nivāsena, piyo bhavati appiyo;

Āmanta kho taṃ gacchāma, purā te homa appiyā’’.

137.

‘‘Evaṃ ce yācamānānaṃ, añjaliṃ nāvabujjhasi;

Paricārakānaṃ sataṃ [paricārikānaṃ sattānaṃ (sī. syā. pī.)], vacanaṃ na karosi no;

Evaṃ taṃ abhiyācāma, puna kayirāsi pariyāyaṃ’’.

138.

‘‘Evaṃ ce no viharataṃ, antarāyo na hessati;

Tuyhaṃ vāpi [tumhañcāpi (sī.), tuyhañcāpi (pī.)] mahārāja, mayhaṃ vā [amhaṃ vā (sī.), mayhañca (pī.)] raṭṭhavaddhana;

Appeva nāma passema, ahorattānamaccaye’’.

139.

‘‘Udīraṇā ce saṃgatyā, bhāvāya manuvattati;

Akāmā akaraṇīyaṃ vā, karaṇīyaṃ vāpi kubbati;

Ākāmākaraṇīyamhi, kvidha pāpena lippati [limpati (syā. ka.)].

140.

‘‘So ce attho ca dhammo ca, kalyāṇo na ca pāpako;

Bhoto ce vacanaṃ saccaṃ, suhato vānaro mayā.

141.

‘‘Attano ce hi vādassa, aparādhaṃ vijāniyā [vijāniya (sī. syā. pī.)];

Na maṃ tvaṃ garaheyyāsi, bhoto vādo hi tādiso’’.

142.

‘‘Issaro sabbalokassa, sace kappeti jīvitaṃ;

Iddhiṃ [iddhi (pī. ka.)] byasanabhāvañca, kammaṃ kalyāṇapāpakaṃ;

Niddesakārī puriso, issaro tena lippati.

143.

‘‘So ce attho ca dhammo ca, kalyāṇo na ca pāpako;

Bhoto ce vacanaṃ saccaṃ, suhato vānaro mayā.

144.

‘‘Attano ce hi vādassa, aparādhaṃ vijāniyā;

Na maṃ tvaṃ garaheyyāsi, bhoto vādo hi tādiso’’.

145.

‘‘Sace pubbekatahetu, sukhadukkhaṃ nigacchati;

Porāṇakaṃ kataṃ pāpaṃ, tameso muccate [muñcate (sī. syā.)] iṇaṃ;

Porāṇakaiṇamokkho, kvidha pāpena lippati.

146.

‘‘So ce attho ca dhammo ca, kalyāṇo na ca pāpako;

Bhoto ce vacanaṃ saccaṃ, suhato vānaro mayā.

147.

‘‘Attano ce hi vādassa, aparādhaṃ vijāniyā;

Na maṃ tvaṃ garaheyyāsi, bhoto vādo hi tādiso’’.

148.

‘‘Catunnaṃyevupādāya, rūpaṃ sambhoti pāṇinaṃ;

Yato ca rūpaṃ sambhoti, tatthevānupagacchati;

Idheva jīvati jīvo, pecca pecca vinassati.

149.

Ucchijjati ayaṃ loko, ye bālā ye ca paṇḍitā;

Ucchijjamāne lokasmiṃ, kvidha pāpena lippati.

150.

‘‘So ce attho ca dhammo ca, kalyāṇo na ca pāpako;

Bhoto ce vacanaṃ saccaṃ, suhato vānaro mayā.

151.

‘‘Attano ce hi vādassa, aparādhaṃ vijāniyā;

Na maṃ tvaṃ garaheyyāsi, bhoto vādo hi tādiso’’.

152.

‘‘Āhu khattavidā [khattavidhā (sī. syā. pī.)] loke, bālā paṇḍitamānino.

Mātaraṃ pitaraṃ haññe, atho jeṭṭhampi bhātaraṃ;

Haneyya putta [putte ca (pī.)] dāre ca, attho ce tādiso siyā.

153.

‘‘Yassa rukkhassa chāyāya, nisīdeyya sayeyya vā;

Na tassa sākhaṃ bhañjeyya, mittadubbho [mittadūbhī (pī.)] hi pāpako.

154.

‘‘Atha atthe samuppanne, samūlamapi abbahe [abbhahe (syā. ka.)];

Attho me sambalenāpi, suhato vānaro mayā.

155.

[ayaṃ gāthā sīhaḷapotthake natthi] ‘‘So ce attho ca dhammo ca, kalyāṇo na ca pāpako;

Bhoto ce vacanaṃ saccaṃ, suhato vānaro mayā [ayaṃ gāthā sīhaḷapotthake natthi].

156.

‘‘Attano ce hi vādassa, aparādhaṃ vijāniyā;

Na maṃ tvaṃ garaheyyāsi, bhoto vādo hi tādiso.

157.

‘‘Ahetuvādo puriso, yo ca issarakuttiko;

Pubbekatī ca ucchedī, yo ca khattavido naro.

158.

‘‘Ete asappurisā loke, bālā paṇḍitamānino;

Kareyya tādiso pāpaṃ, atho aññampi kāraye;

Asappurisasaṃsaggo , dukkhanto [dukkaṭo (sī.)] kaṭukudrayo.

159.

‘‘Urabbharūpena vakassu [bakāsu (sī. syā.), vakāsu (pī.)] pubbe, asaṃkito ajayūthaṃ upeti;

Hantvā uraṇiṃ ajikaṃ [ajiyaṃ (sī. syā. pī.)] ajañca, utrāsayitvā [citrāsayitvā (sī. pī.)] yena kāmaṃ paleti.

160.

‘‘Tathāvidheke samaṇabrāhmaṇāse, chadanaṃ katvā vañcayanti manusse;

Anāsakā thaṇḍilaseyyakā ca, rajojallaṃ ukkuṭikappadhānaṃ;

Pariyāyabhattañca apānakattā, pāpācārā arahanto vadānā.

161.

‘‘Ete asappurisā loke, bālā paṇḍitamānino;

Kareyya tādiso pāpaṃ, atho aññampi kāraye;

Asappurisasaṃsaggo, dukkhanto kaṭukudrayo.

162.

‘‘Yamāhu natthi vīriyanti, ahetuñca pavadanti [hetuñca apavadanti (sī. syā. pī.)] ye;

Parakāraṃ attakārañca, ye tucchaṃ samavaṇṇayuṃ.

163.

‘‘Ete asappurisā loke, bālā paṇḍitamānino;

Kareyya tādiso pāpaṃ, atho aññampi kāraye;

Asappurisasaṃsaggo, dukkhanto kaṭukudrayo.

164.

‘‘Sace hi vīriyaṃ nāssa, kammaṃ kalyāṇapāpakaṃ;

Na bhare vaḍḍhakiṃ rājā, napi yantāni kāraye.

165.

‘‘Yasmā ca vīriyaṃ atthi, kammaṃ kalyāṇapāpakaṃ;

Tasmā yantāni kāreti, rājā bharati vaḍḍhakiṃ.

166.

‘‘Yadi vassasataṃ devo, na vasse na himaṃ pate;

Ucchijjeyya ayaṃ loko, vinasseyya ayaṃ pajā.

167.

‘‘Yasmā ca vassatī devo, himañcānuphusāyati;

Tasmā sassāni paccanti, raṭṭhañca pālite [pallate (sī. pī.), polayate (syā.)] ciraṃ.

168.

‘‘Gavaṃ ce taramānānaṃ, jimhaṃ gacchati puṅgavo;

Sabbā tā jimhaṃ gacchanti, nette jimhaṃ [jimha (pī.)] gate sati.

169.

‘‘Evameva [evamevaṃ (pī.)] manussesu, yo hoti seṭṭhasammato;

So ce adhammaṃ carati, pageva itarā pajā;

Sabbaṃ raṭṭhaṃ dukhaṃ seti, rājā ce hoti adhammiko.

170.

‘‘Gavaṃ ce taramānānaṃ, ujuṃ gacchati puṅgavo;

Sabbā gāvī ujuṃ yanti, nette ujuṃ [ujū (pī.)] gate sati.

171.

‘‘Evameva manussesu, yo hoti seṭṭhasammato;

So sace [ceva (sī.), cepi (ka.)] dhammaṃ carati, pageva itarā pajā;

Sabbaṃ raṭṭhaṃ sukhaṃ seti, rājā ce hoti dhammiko.

172.

‘‘Mahārukkhassa phalino, āmaṃ chindati yo phalaṃ;

Rasañcassa na jānāti, bījañcassa vinassati.

173.

‘‘Mahārukkhūpamaṃ raṭṭhaṃ, adhammena pasāsati;

Rasañcassa na jānāti, raṭṭhañcassa vinassati.

174.

‘‘Mahārukkhassa phalino, pakkaṃ chindati yo phalaṃ;

Rasañcassa vijānāti, bījañcassa na nassati.

175.

‘‘Mahārukkhūpamaṃ raṭṭhaṃ, dhammena yo pasāsati;

Rasañcassa vijānāti, raṭṭhañcassa na nassati.

176.

‘‘Yo ca rājā janapadaṃ, adhammena pasāsati;

Sabbosadhīhi so rājā, viruddho hoti khattiyo.

177.

‘‘Tatheva negame hiṃsaṃ, ye yuttā kayavikkaye;

Ojadānabalīkāre, sa kosena virujjhati.

178.

‘‘Pahāravarakhettaññū , saṅgāme katanissame [kataniyame (ka.)];

Ussite hiṃsayaṃ rājā, sa balena virujjhati.

179.

‘‘Tatheva isayo hiṃsaṃ, saññate [saṃyame (syā. ka.)] brahmacāriyo [brahmacārino (sī.)];

Adhammacārī khattiyo, so saggena virujjhati.

180.

‘‘Yo ca rājā adhammaṭṭho, bhariyaṃ hanti adūsikaṃ;

Luddaṃ pasavate ṭhānaṃ [pāpaṃ (sī.)], puttehi ca virujjhati.

181.

‘‘Dhammaṃ care jānapade, negamesu [nigamesu (sī.)] balesu ca;

Isayo ca na hiṃseyya, puttadāre samaṃ care.

182.

‘‘Sa tādiso bhūmipati, raṭṭhapālo akodhano;

Sapatte [sāmante (sī. syā. pī.)] sampakampeti, indova asurādhipo’’ti.

Mahābodhijātakaṃ tatiyaṃ.

Paṇṇāsanipātaṃ niṭṭhitaṃ.

Tassuddānaṃ –

Saniḷīnikamavhayano paṭhamo, dutiyo pana saummadantivaro;

Tatiyo pana bodhisirīvhayano, kathitā pana tīṇi jinena subhāti.

 

 

 * Bài viết trích trong Khuddakanikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app