18. Diṭṭhivisuddhiniddesavaṇṇanā

Nāmarūpapariggahakathāvaṇṇanā

662. Yā visuddhiyo sampādetabbāti sambandho. Imesu yathāvicāritesu khandhādīsu vipassanāya bhūmibhūtesu dhammesu. Ganthassa uggaṇhanaṃ vācuggatakaraṇaṃ uggaho, parito sabbathāpi atthassa ñātumicchā paripucchā, savanupaparikkhādivasena tadatthassa manasikāravidhi, tadubhayavasena yasmā tatthapi ñāṇaṃ svāsevitaṃ hoti, tasmā vuttaṃ ‘‘uggahaparipucchāvasena ñāṇaparicayaṃ katvā’’ti, khandhādīsu sutamayaṃ ñāṇaṃ uppādetvāti attho. Vitthāritameva, tasmā tattha vitthāritanayānusārena sīlavisuddhi sampādetabbāti adhippāyo. Upacārasamādhipi appanāsamādhi viya vipassanāya adhiṭṭhānabhāvato cittavisuddhiyevāti āha ‘‘saupacārā’’ti. Veditabbāti attano santāne nibbattanavaseneva veditabbā. Evañhi tā paccakkhato viditā nāma honti, tasmā veditabbā sampādetabbāti vuttaṃ hoti. Veditabbāti vā samāpattisukhādhigamavasena anubhavitabbāti attho. Na hi kevalena jānanamattena cittavisuddhiyaṃ patiṭṭhito nāma hoti, na ca tattha apatiṭṭhāya uparivisuddhiṃ sampādetuṃ sakkāti.

Nāmarūpānaṃ yāthāvadassananti nāmassa, rūpassa ca vibhajja yathābhūtasabhāvadassanaṃ. Nāmaggahaṇena cettha vedanādīnaṃ catunnaṃ tebhūmakānaṃ khandhānaṃ gahaṇaṃ, na ‘‘viññāṇapaccayā nāmarūpa’’nti ettha viya viññāṇaṃ vinā, nāpi ‘‘nāmañca rūpañcā’’ti (dī. ni. 3.304, 352; dha. sa. dukamātikā 109) ettha viya sanibbānehi lokuttarakkhandhehi saddhinti daṭṭhabbaṃ.

663. Yāti pajjati etenāti yānaṃ, samathova yānaṃ samathayānaṃ, taṃ etassa atthīti samathayāniko. Jhāne, jhānūpacāre vā patiṭṭhāya vipassanaṃ anuyuñjantassetaṃ nāmaṃ, tena samathayānikena. ‘‘Ṭhapetvā nevasaññānāsaññāyatana’’nti idaṃ bhavaggadhammānaṃ ādikammikassa duppariggahatāya vuttaṃ. Lakkhaṇarasādivasena pariggahetabbā ñāṇena paricchijja gahetabbā, pariggahavidhi pana khandhaniddese (visuddhi. 2.421 ādayo) vuttā evāti adhippāyo. Ārammaṇābhimukhanamanaṃ ārammaṇena vinā appavatti, tena namanaṭṭhena, nāmakaraṇaṭṭhena vā. Vedanādayo hi arūpadhammā sabbadāpi ca phassādināmakattā pathavīādayo viya kesakumbhādināmantarānāpajjanato attanāva katanāmatāya nāmakaraṇaṭṭhena ‘‘nāma’’nti vuccanti. Atha vā adhivacanasamphasso viya adhivacanaṃ nāmaṃ antarena anupacitasambhārānaṃ gahaṇaṃ na gacchantīti nāmāyattaggahaṇatāya vedanādayo ‘‘nāma’’nti vuccanti, rūpaṃ pana vināpi nāmasavanaṃ attano ruppanasabhāveneva gahaṇaṃ gacchati. Vavatthāpetabbanti asaṅkarato ṭhapetabbaṃ, aññamaññaṃ, rūpena ca amissitaṃ katvā citte ṭhapetabbanti attho.

Nāmarūpapariggaho ca nāma yāvadeva tassa paṭinissajjanatthanti tadanurūpameva nidassanaṃ dassento ‘‘yathā nāmā’’tiādimāha. Ruppanatoti ettha ruppanaṭṭho ‘‘sītādivirodhipaccayasannipāte visadisuppattī’’tiādinā (visuddhi. mahāṭī. 2.432) khandhaniddesavaṇṇanāyaṃ vuttoyeva. Evaṃ visuṃ nāmapariggahaṃ, rūpapariggahañca dassetvā idāni ekajjhaṃ nāmarūpapariggahaṃ dassetuṃ ‘‘tato namanalakkhaṇa’’ntiādi vuttaṃ.

664. Iti arūpamukhena vipassanābhinivesaṃ dassetvā idāni rūpamukhena taṃ dassento ‘‘suddhavipassanāyāniko panā’’tiādimāha. Tattha samathayānikassa samathamukhena vipassanābhiniveso, vipassanāyānikassa pana samathaṃ anissāyāti āha ‘‘suddhavipassanāyāniko’’ti, samathabhāvanāya amissitavipassanāyānavāti attho. Ayameva vā samathayānikoti yathāvutto samathayāniko eva vā. Tena samathayānikassāpi rūpamukhena vipassanābhiniveso labbhati, na arūpamukhenevāti dasseti. Tesaṃ tesaṃ dhātupariggahamukhānanti ‘‘yaṃ thaddhalakkhaṇaṃ, ayaṃ pathavīdhātū’’tiādinā (visuddhi. 1.308) saṅkhepamanasikārādivasena vuttesu terasasu dhātupariggahamukhesu. Kammasamuṭṭhāno nāma keso cammabbhantaragato. Tatthevāti tasmiṃyeva kammasamuṭṭhāne kese. Kāyappasādassa viya bhāvassāpi sakalasarīrabyāpitāya ‘‘bhāvassa atthitāyā’’ti vuttaṃ. Puna tatthevāti tasmiṃyeva kesasaññite rūpasamudāye. Aparānipīti pubbe vuttāni kammasamuṭṭhānāni vīsati, imāni āhārasamuṭṭhānādīni catuvīsati rūpānīti sabbānipi catucattālīsa, tañca kho tattha labbhamānasantatisīsasāmaññena veditabbaṃ. ‘‘Catucattālīsā’’ti ca idaṃ saddassa aniyatattā vuttaṃ. Na hi sabbakālaṃ utucittato rūpaṃ uppajjantaṃ sasaddameva uppajjatīti. Evanti yathā kese, evaṃ lomādīsu catusamuṭṭhānikesu. Catuvīsatikoṭṭhāsesūti dvattiṃsāya koṭṭhāsesu vakkhamāne aṭṭha koṭṭhāse apanetvā catuvīsatikoṭṭhāsesu. Sedādīnaṃ ātapūpatāpādinā, cittavikārena ca uppajjanato te utucittasamuṭṭhānā vuttā.

Dvattiṃsakoṭṭhāsagatesu rūpesu pākaṭesu jātesu tadaññānipi pākaṭāni hontīti tānipi dassetuṃ ‘‘apare’’tiādi vuttaṃ. Tattha apare dasa ākārāti tejovāyokoṭṭhāsavasena apare dasa ākārā. Kammajeti bhūtakathanaṃ, na visesanaṃ asitādiparipācakassa tejassa akammajassa abhāvato. Tathā cittajeti ca ekantacittasamuṭṭhānattā assāsapassāsānanti keci, taṃ na, acittajasantāne pavattānaṃ utujabhāvato. Abbhantaraṭṭhā eva hi te cittajā, na bahiddhā, tasmā tattha ‘‘cittaje’’ti idaṃ visesanameva, ayañca attho heṭṭhā ānāpānakathāyaṃ vuttoyeva. Sesesūti santappanādivasena ceva uddhaṅgamādivasena ca pavattesu tejovāyokoṭṭhāsesu.

Cakkhudasakādīsu padhānarūpaṃ cakkhādayoti tesu labbhamānaṃ vatthudvārabhāvaṃ avayavakiccaṃ samudāye āropetvā vuttaṃ ‘‘vatthudvāravasena pañca cakkhudasakādayo’’ti. Vatthuvasena hadayavatthudasakañcāti yojetabbaṃ, ekayoganiddiṭṭhānampi ekadeso anuvattatīti. Sabbānipīti yathāvuttagaṇanāyaṃ catunnavuticatusatādhikāni sahassarūparūpāni. Koṭṭhāsāvayavānaṃ pana tadavayavakalāpānañca bhede gayhamāne ativiya tato bahutaro rūpabhedo hoti, so pana bhedo idha ādikammikassa duppariggahoti na gahetabbo.

Kāmaṃ vatthuvasenāpi arūpadhammā pākaṭā honti, dvāravasena pana pariggaho anākuloti katvā vuttaṃ ‘‘dvāravasena arūpadhammā pākaṭāhontī’’ti . Sabbasaṅgāhikavasena ‘‘ekāsīti lokiyacittānī’’ti vuttaṃ, lābhino eva pana mahaggatacittāni supākaṭāni honti. Avisesenāti sādhāraṇato. Phassādayo hi satta cetasikā cakkhuviññāṇādīhipi uppajjanato sabbacittuppādasādhāraṇā. Sabbepi teti ekāsīti lokiyacittāni, taṃsampayuttaphassādayoti sabbepi te arūpadhamme. Ārammaṇādivibhāgena pana cittuppādabhede gayhamāne tato bahutaro eva hoti, so pana idha nādhippeto.

665. Assa cakkhupasādassa nissayabhūtā pana catasso dhātuyoti sambandho. Sahajātarūpāni tassa cakkhupasādassa icceva sambandho. Tatthevāti tasmiṃyeva sasambhāracakkhupadese. Anupādinnarūpānīti pubbe vuttarūpānaṃ upādinnarūpattā vuttaṃ, akammajarūpānīti attho. Sesānīti paṭhamaṃ cakkhuno vuttattā tato sesāni, tena pana saddhiṃ catupaññāsa rūpāni honti. Cakkhudasakādīsu ekassapi aggahetabbato ‘‘avasesāni tecattālīsa rūpānī’’ti vuttaṃ. Saddassa aniyatattā taṃ aggahetvā ‘‘tecattālīsa rūpānī’’ti vatvā puna utucittasamuṭṭhāne dve sadde gahetvā ‘‘pañcacattālīsā’’ti kecivādo dassito.

Avasesarūpānīti ‘‘dasa dhātuyo’’ti vutte dvādasa rūpadhamme ṭhapetvā avasesāni cha nipphannarūpāni. Rūparūpāneva hi idha pariggayhanti, na rūpaparicchedavikāralakkhaṇāni. Cakkhusannissayarūpārammaṇabhāvasāmaññena, cittabhāvasāmaññena ca kusalākusalavipākatāya duvidhampi cakkhuviññāṇaṃ cittantveva vuttaṃ. Evanti iminā ‘‘cakkhuṃ nissāyā’’tiādinā vuttaṃ, avuttañca ‘‘sotaṃ nissāyā’’tiādikaṃ saṅgaṇhāti. Manoviññāṇadhātūti etthapi ‘‘ekā’’ti padaṃ ānetvā sambandhitabbaṃ ‘‘ekā manoviññāṇadhātū’’ti. Aḍḍhena ekādasa aḍḍhekādasa, aḍḍhaṃ vā ekādasamaṃ etāsanti aḍḍhekādasa. Aḍḍhaṭṭhamāti etthāpi eseva nayo.

666.Cakkhudhātuyaṃ vuttanayenevāti ‘‘yaṃ loko setakaṇhamaṇḍalavicitta’’ntiādinā (visuddhi. 2.665) vuttanayena.

667.Idha bhikkhu imasmiṃ sarīreti ajjhattaṃ vipassanābhinivesadassanavasena vuttaṃ. Teneva hi ekasseva bhāvassa gahitattā ‘‘sattarasarūpāni sammasanupagānī’’ti āha. Sammasituṃ sakkuṇeyyāni sammasanaṃ upagacchantīti sammasanupagāni, sammasanīyānīti attho. Ākāra-ggahaṇena viññattidvayaṃ vuttaṃ, vikāra-ggahaṇena lahutādittayaṃ, itarena ākāsadhātūti vadanti. Ākāra-ggahaṇena pana viññattidvayena saddhiṃ lakkhaṇarūpamāha. Tampi hi rūpānaṃ uppajjanādiākāramattanti. Antaraparicchedoti taṃtaṃkalāpānaṃ asaṅkarakāraṇatāya antarabhūto paricchedo . Yadi na sammasanupagāni, ākārādimattāni ca, kathaṃ rūpānīti āha ‘‘apica kho’’tiādi.

668. Evaṃ dvācattālīsāya koṭṭhāsānaṃ vasena vitthārato rūpapariggahaṃ tadanusārena vitthārato eva nāmapariggahaṃ vibhāvetvā tato saṃkhittasaṃkhittatarasaṃkhittatamavasena, aṭṭhārasadhātuvasena, dvādasāyatanavasena, pañcakkhandhavasena ca rūpārūpapariggahaṃ dassetvā atisaṃkhittanayenāpi dassetuṃ ‘‘yaṃ kiñci rūpa’’ntiādi vuttaṃ.

Yathā ca dhātuādivasena, evaṃ indriyasaccapaṭiccasamuppādavasenapi rūpārūpapariggaho veditabbo. Kathaṃ? Indriyavasena tāva cakkhādīni pañca, itthipurisindriyāni cāti satta indriyāni rūpaṃ, manindriyaṃ, pañca vedanindriyāni, saddhādīni pañca cāti ekādasa nāmaṃ, jīvitindriyaṃ nāmañca rūpañca, pacchimāni tīṇi idha anadhippetāni lokuttarattā. Dukkhasaccaṃ nāmañca rūpañca, samudayasaccaṃ nāmaṃ, itarāni idha nādhippetāni lokuttarattā. Paccayākāre ādito tīṇi aṅgāni nāmaṃ, catutthapañcamāni nāmañca rūpañca, chaṭṭhasattamaaṭṭhamanavamāni nāmaṃ, dasamaṃ nāmañceva nāmarūpañca, pacchimāni dve paccekaṃ nāmañca rūpañcāti evaṃ tattha tattha vuttanayānusārena indriyasaccapaccayākāravasenapi nāmarūpapariggaho kātabbo. Evaṃ pana nāmarūpapariggahassa vibhāgena kathane payojanaṃ heṭṭhā vuttameva.

669. Kāmaṃ vedanādīsu arūpadhammesu na uttaruttarā viya purimapurimā sukhumā, tathāpi saṅghaṭṭanena vikāraāpajjanake rūpadhamme upādāya sabbepi te sukhumā evāti āha ‘‘sukhumattā arūpaṃ na upaṭṭhātī’’ti. Sammasitabbanti sammadeva lakkhaṇādito vīmaṃsitabbaṃ. Manasikātabbanti tathā citte ṭhapetabbaṃ. Pariggahetabbanti paricchedakārikāya paññāya paricchijja gahetabbaṃ. Vavatthapetabbanti aññamaññaṃ asaṅkarato vinicchitabbaṃ. Assāti yogino . Suvikkhālitanti suvisodhitaṃ. Ādikammikassa hi kammaṭṭhānaṃ pariggaṇhantassa yāva dhammā suparibyattaṃ na upatiṭṭhanti, tāva te tappaṭicchādakasammohabalena abhibhūtā avisuddhā nāma honti, asaṅkarato upaṭṭhānābhāvato aññamaññañca jaṭitā. Yadā pana sammasanādividhinā taṃ vibhūtaṃ hoti, tadā te suvikkhālitā, nijjaṭā ca nāma honti. Tenāha ‘‘yathā yathā hī’’tiādi. Ādikammikassa arūpadhammā yebhuyyena rūpadhamme ārabbha pavattanākārena gahaṇaṃ gacchantīti katvā vuttaṃ ‘‘tadārammaṇā arūpadhammā’’ti. Teneva hi heṭṭhā ‘‘tassevaṃ pariggahitarūpassa dvāravasena arūpadhammā pākaṭā hontī’’ti vuttaṃ, na vatthuvasenāti.

Idāni rūpapariggaho arūpapariggahassa upāyo, upatthambho cāti yathāvuttamatthaṃ upamāhi pakāsetuṃ ‘‘yathā hī’’tiādi vuttaṃ. Mukhanimittanti mukhassa paṭibimbaṃ. Tatridaṃ upamāsaṃsandanaṃ – cakkhumā puriso viya yogāvacaro, tassa cakkhu viya yogino kammaṭṭhānapariggāhakañāṇaṃ, ādāsaṃ viya rūpapariggaho, mukhanimittaṃ viya arūpapariggaho, ādāsassa aparisuddhakālo viya rūpapariggahassa avikkhālitakālo, tadā mukhanimittassa apaññāyanaṃ viya rūpapariggahassa avisuddhatāya arūpadhammānaṃ anupaṭṭhānaṃ, ādāsassa punappunaṃ parimajjanaṃ viya rūpapariggahassa punappunaṃ visodhanaṃ, suparimajjite ādāse subyattaṃ mukhanimittassa paññāyanaṃ viya suvikkhālite nijjaṭe rūpapariggahe arūpadhammānaṃ suṭṭhu upaṭṭhānanti. Iminā nayena telatthikopamādīsupi yathārahaṃ upamāsaṃsandanaṃ veditabbaṃ. Tilapiṭṭhanti tilacuṇṇaṃ. Katakaṭṭhinti katakabījaṃ. Kalalakaddamanti tanukaddamaṃ.

Tappaccanīkakilesāti tassa arūpadhammapariggāhakañāṇassa vibandhabhāvena paṭipakkhabhūtā sammohādikilesā. Ucchuādiupamāsu idaṃ mukhamattassa dassanaṃ – yathā ucchurasaṃ gahetukāmo ucchūni ucchuyante pakkhipitvā ekavāraṃ dvivāraṃ yantakkamanamattena ucchurase anikkhamante na ucchūni chaḍḍetvā gacchati, yathā vā core gahetvā tehi katakammaṃ jānitukāmo dvattippahāramattena tesu tamatthaṃ akathentesu na te muñcati, yathā vā pana godammako goṇaṃ dametukāmo dhure taṃ yojetvā ekavāraṃ dvivāraṃ tasmiṃ pathena agacchante na vissajjeti, yathā ca dadhiṃ manthetvā navanītaṃ gahetukāmo dadhikalasiyaṃ manthaṃ pakkhipitvā sakiṃ, dvikkhattuṃ vā manthassa bhamanamattena navanīte anuppajjante na dadhiṃ chaḍḍeti, yathā vā pana macche pacitvā khāditukāmo ekavāraṃ dvivāraṃ aggidānamattena macchesu apaccantesu na te chaḍḍeti. ‘‘Atha kho naṃ punappunaṃ parimajjatī’’ti ettha vuttanayānusārena ‘‘atha kho naṃ ucchuyante punappunaṃ uppīḷetī’’tiādinā sabbattha upamattho yojetabbo.

Arūpadhammānaṃ upaṭṭhānākārakathāvaṇṇanā

670. Ākirīyanti abhimukhā honti etehīti ākārā, arūpadhammānaṃ upaṭṭhānassa mukhabhūtā phusanānubhavanavijānanappakārāti āha ‘‘arūpadhammā tīhi ākārehi upaṭṭhahantī’’tiādi. Ārammaṇe pavattamānesu cittacetasikesu asatipi pubbāpariye phusanalakkhaṇo phasso, tattha sabbapaṭhamaṃ abhinipatanto viya hotīti vuttaṃ ‘‘paṭhamābhinipāto phasso’’ti. Tenassa phusanākārena supākaṭabhāvena upaṭṭhānaṃ dasseti. Phasse pana upaṭṭhite yasmiṃ ārammaṇe so phasso, tassa anubhavanalakkhaṇā vedanā, sañjānanalakkhaṇā saññā, āyūhanalakkhaṇā cetanā, paṭivijānanalakkhaṇaṃ viññāṇanti imepi pākaṭā hontīti āha ‘‘taṃsampayuttā vedanā’’tiādi. Evaṃ salakkhaṇasaṅkhepato catudhātuvavatthānavasena phassamukhena arūpapariggahaṃ dassetvā idāni vitthārato catudhātuvavatthānavasena taṃ dassetuṃ ‘‘tathā kese’’tiādi vuttaṃ. Tattha kese pathavīdhātūti kesasaṅkhāte pathavīkoṭṭhāse pathavīdhātu. Lakkhaṇavibhattito hi dhātuvavatthānadassanametaṃ.

Punapi dvinnaṃ dhātuvavatthānānaṃ vasena vedanāmukhena arūpapariggahaṃ dassetuṃ ‘‘ekassā’’tiādi vuttaṃ. Tattha tassa rasānubhavanakavedanāti thaddhabhāvasaṅkhātassa phoṭṭhabbasabhāvassa anubhavanavasena pavattavedanā.

Aparassāti etthāpi vuttanayeneva sambandho veditabbo. Tattha ārammaṇapaṭivijānananti thaddhatāsaṅkhātaphoṭṭhabbārammaṇapaṭivijānanaṃ. Kāyadvārābhinihataṃ, kevalaṃ vā manodvārikajavanaviññāṇamāha. Tañhi ‘‘pathavīdhātu kakkhaḷalakkhaṇā’’ti paṭivijānāti, itaraṃ pana kakkhaḷalakkhaṇapaṭivijānanamattamevāti.

Eteneva upāyenāti yvāyaṃ salakkhaṇasaṅkhepato, salakkhaṇavibhattito ca dhātuvavatthānavasena rūpapariggahaṃ dassetvā tattha ṭhitassa phassādimukhena arūpapariggaṇhanupāyo dassito, eteneva upāyena. Kammasamuṭṭhānakeseti catusamuṭṭhānakesato niddhārite kammasamuṭṭhānakese. Kakkhaḷalakkhaṇātiādinā nayenāti ādi-saddena na kevalaṃ ‘‘paggharaṇalakkhaṇā āpodhātū’’tiādinā lakkhaṇavisesena saddhiṃ dhātvantarāniyeva, atha kho ekasamuṭṭhānādibhedāni koṭṭhāsantarānipīti daṭṭhabbaṃ. Tenevāha ‘‘dvācattālīsāya dhātukoṭṭhāsesū’’ti. Sabbaṃ nayabhedaṃ anugantvāti yvāyaṃ dvācattālīsāya dhātukoṭṭhāsesu pathavīdhātuādīnaṃ lakkhaṇādito vavatthāpanavasena nānāvidho rūpapariggahanayo vutto, taṃ sabbaṃ nayabhedaṃ nayavisesaṃ anugantvā, cakkhudhātuādīsu rūpapariggahamukhesu arūpapariggahadassanavasena yojanā kātabbāti adhippāyo. Tatridaṃ yojanāmukhamattadassanaṃ – ekassa tāva ‘‘cakkhudhātu rūpābhighātārahabhūtappasādalakkhaṇā, daṭṭhukāmatānidānakammasamuṭṭhānabhūtappasādalakkhaṇā vā’’tiādinā (dha. sa. aṭṭha. 600) nayena dhātuyo pariggaṇhantassa ‘‘paṭhamābhinipāto phasso, taṃsampayuttā vedanā’’ti sabbaṃ yojetabbaṃ. Tathā ‘‘yathāvuttalakkhaṇāya cakkhudhātuyā rasānubhavanakavedanā vedanākkhandho’’tiādi yojetabbaṃ. Tathā ‘‘yathāvuttalakkhaṇā cakkhudhātū’’ti, ‘‘ārammaṇapaṭivijānanaṃ viññāṇaṃ viññāṇakkhandho’’tiādinā sabbaṃ yojetabbaṃ. Āyatanādivasena rūpapariggahamukhesupi eseva nayo.

671. Yathā nāma heṭṭhimajhānaṃ subhāvitaṃ vasībhāvaṃ pāpitameva uparijhānassa pādakaṃ padaṭṭhānaṃ hoti, na paṭiladdhamattaṃ, evaṃ rūpapariggaho suvisuddho nijjaṭo niggumbo eva arūpapariggahassa pādakaṃ padaṭṭhānaṃ hoti, na avisuddho, tasmā rūpārūpassa ekadesepi anupaṭṭhite so avisuddho eva nāma hoti, pageva bahūsu anupaṭṭhitesūti dassento āha ‘‘sace hī’’tiādi. Pabbateyyā gāvī viya bālā abyattā akhettaññū.

Khaggenāti khaggaggena. Samugganti mañjūsāsadisaṃ mahāsamuggaṃ. Apariggahitakammaṭṭhānassa avibhattaṃ viya upaṭṭhahantampi nāmarūpaṃ vibhattasabhāvameva, tassa ca vibhāgo kammaṭṭhānapariggahesu pākaṭo hotīti ca dassanatthaṃ samuggavivaraṇaṃ, yamakatālakandaphālanañca nidassanabhāvena vuttaṃ. Yamakatālakandañhi bhinnasantānampi abhinnaṃ viya upaṭṭhāti, evaṃ rūpārūpadhammāti. Sabbepi tebhūmake dhamme nāmañca rūpañcāti dvedhā vavatthapetīti ettha kiñcāpi sabba-saddo anavasesapariyādāyako, nāmarūpabhāvo pana aññamaññavidhuroti na tadubhayaṃ samudāyavasena parisamāpayetabbaṃ, tasmā ‘‘yadettha namanalakkhaṇaṃ, taṃ nāmaṃ. Yaṃ ruppanalakkhaṇaṃ, taṃ rūpa’’nti evaṃ dvedhā vavatthapetīti attho. Evaṃ vavatthapentoyeva ca tadubhayavinimuttassa tebhūmakadhammesu kassaci dhammassa abhāvato ‘‘sabbepi tebhūmakadhamme nāmañca rūpañcāti dvedhā vavatthapetī’’ti vuccati. ‘‘Nāmañca rūpañcā’’ti eteneva tassa duvidhabhāve siddhe ‘‘dvedhā vavatthapetī’’ti idaṃ nāmarūpavinimuttassa aññassa abhāvadassanatthaṃ. Tenevāha ‘‘nāmarūpamattato uddha’’ntiādi. ‘‘Sabbepi tebhūmake dhamme’’ti pana sabbaggahaṇañcettha sammasamanupagassa dhammassa anavasesetabbatāya vuttaṃ. Tañhi anavasesato pariññeyyaṃ ekaṃsato virajjitabbaṃ, tato ca cittaṃ virājayaṃ pamocetabbaṃ. Tenāha bhagavā –

‘‘Sabbaṃ, bhikkhave, anabhijānaṃ aparijānaṃ tattha cittaṃ avirājayaṃ appajahaṃ abhabbo dukkhakkhayāya. Sabbañca kho, bhikkhave, abhijānaṃ parijānaṃ tattha cittaṃ virājayaṃ pajahaṃ bhabbo dukkhakkhayāyā’’ti (saṃ. ni. 4.26-27).

Yadi tebhūmakaṃ dhammajātaṃ anavasesato gahitaṃ ‘‘nāmarūpa’’nti, yaṃ ito bāhirakehi padatthabhāvena parikappitaṃ, seyyathidaṃ – pakatiādi drabyādi jīvādi kāyādi. Tattha kathaṃ paṭipajjitabbanti? Ummattakavipallāsasadise asammāsambuddhapavedite kā tattha aññā paṭipatti aññatra ajjhupekkhanato. Atha vā tepi nāmarūpantogadhabhāvābhāvavasena nicchitā evāti veditabbā. Kathaṃ? Pakati, mahā, ahaṃkāro, tammattāni, indriyāni, bhūtāni, purisoti ete pakatiādayo. Tattha samabhāvena pavattamānānaṃ sattarajatamasaṅkhātānaṃ sukhadukkhamohānaṃ samudāyo pakati, padhānanti ca vuccati. Sattamattasampavedanīyo mahā, buddhīti keci. Sattarajādīsu abhimāno ahaṃkāro, asmimattāti keci. Saddaphassarūparasagandhā tammattāni aññamaññavisiṭṭhānaṃ pathavīādīnaṃ ekuttaratādassanato ekuttarāni tammattānīti vijjhavāsiekalakkhaṇehi tammattehi ekalakkhaṇā visesā sajiyanti, sukhumabhāvena pana nesaṃ sampavesanato ekuttaratāti keci. Sotādīni pañca savanādivuttikāni buddhindriyāni, vacanādānavicaraṇussaggānandakiccāni vācādīni pañca kammindriyāni. Mano antokaraṇaṃ, itaraṃ bāhirakaraṇaṃ. Gandhādīhi āraddhāni pathavīudakaaggivāyuākāsāni bhūtāni, cetanāsabhāvo purisoti evaṃ pakatiādīni sarūpato veditabbāni.

Tattha hi pakati tāva sukhadukkhamohamattatāya nāmaṃ, samavisamabhāvāpattito aniccā, dukkhā, saṅkhatā ca āpannā. Mahāpi ‘‘tasmā aliṅgato liṅgavisesāmatto mahā uppajjatī’’ti vacanato, buddhibhāvānujānanato ca nāmaṃ, aniccaṃ, saṅkhatameva ca āpannaṃ. ‘‘Tasmā mahato cha visesā sajiyantī’’ti sakkate vacanato ‘‘asmī’’ti gahaṇanimittabhāvānujānanena ahaṃkāro abhimānoti katvā nāmaṃ, tato eva aniccasaṅkhatabhāvāpatti cassa siddhā. Itaraṃ tammattapañcakaṃ gandharasarūpaphassasaddabhāvānujānanato rūpaṃ, arūpanti pana kāpilānaṃ micchābhinivesamattaṃ. Te hi soḷasa visesā pañca bhūtāni, ekādasindriyāni bhūtehi bhūtavisesānīti gandhāditammattehi tannissayāni pathavīāpotejovāyoākāsasaṅkhātāni bhūtāni icchitāni. ‘‘Tabbisesā ca nānājātikā ahaṃkārato ca indriyānī’’ti vacanato sotakāyacakkhujivhāghānavācāpāṇipādapāyūpatthāni ceva mano cāti ekādasindriyāni.

Tattha mano nāmaṃ, itarāni sabbāni rūpaṃ. Vācāti cettha atthāvajotakassa akkharasamudāyassa gahaṇaṃ. Imesaṃ pana dhammino dhammassa anaññatthassa icchitattā siddhāva aniccatā pariṇāmapakkhe, abhibyattipakkhepi yadi tabbisayañāṇuppādena abhibyañjanaṃ siddhāva aniccatā, atha tato pubbepi ñāṇaṃ attheva. Akkhabyattivādo pana siyāti idamettha disāmattaṃ. Drabyaguṇakammasāmaññavisesasamavāyā drabyādikā. Tattha pathavī āpo tejo vāyu ākāso kālo disā attā manoti nava drabyāni. Sadda rūpa rasa gandha phassa saṅkhā parimāṇāni puthūtva saṃyoga viyoga paratvā paratva buddhi sukha dukkha icchā dosa payatta gurutva dravatva sneha vegā saṅkhārā diṭṭhā ceti evamete tevīsati guṇā. Ukkhepanaṃ avakkhepanamākucanaṃ pasāraṇaṃ gamanamiti pañca kammāni. Aññamaññavisiṭṭhesu avisiṭṭhamabhidhānaṃ paccayo hoti. Saṃ-iti yato drabyaguṇakammesu sā atthi evāti etaṃ mahāsāmaññaṃ. Pathavīādīsu anuvattibyāvuttibuddhinimittaṃ drabyatvādi, taṃ yathā drabyatva guṇatva kammatva ghaṭatvādi, eso sāmaññaviseso. Iha tantesu paṭo, kapālesu ghaṭoti iheti yato hetuhetuphalānaṃ sambandho samavāyoti vutto, samavāyoti evamete drabyādikā.

Tattha pathavī āpa teja vāyū bhūtarūpaṃ, ākāsaṃ tesaṃ abhāvamattaṃ, paricchedo vā, candasūriyādiparivattanaṃ, dhammappavattiñca upādāya paññattimattaṃ kālo. Tathā disā, attā ca. Mano nāmaṃ. Saddarūparasagandhā rūpameva. Tathā phasso bhūtattayasabhāvato. Saṅkhā ekādikā taṃ taṃ upādāya paññattimattaṃ. Tathā avayavasamudāye guṇavisesavasena, saṇṭhānavisesavasena vā mahantaṃ dīghaṃ, tabbipariyāyato aṇu rassanti bhinnalakkhaṇadesesu puthutvanti. Bhinnadesajānaṃ sahabhāve saṃyogoti. Tadapāye viyogoti. Samānadisādesagatānaṃ rūpānaṃ mahadabbantarānaṃ vasena paramaparanti paññattimattaṃ. Buddhisukhadukkhaicchādosapayattā nāmameva. Gurutva dravatva snehavegā rūpadhammānaṃ pavattivisesato gahetabbākārā. Itaro saṅkhāro ñāṇassa pavattiviseso. Adiṭṭhopi dhammādhammabhāvato nāmameva. Ukkhepanaṃ avakkhepanaṃ ākucanaṃ pasāraṇaṃ gamananti rūpadhammānaṃ pavattimattaṃ. Sadisāsadisatāyaṃ sāmaññavisesasaññā, ayuttasambandhe samavāyasamaññāti drabyādīnampi nāmarūpantogadhatā daṭṭhabbā.

Jīvājīvabandha puñña pāpāsava saṃvaranijjaravimokkhā jīvādikā. Tattha jīvoti attā. Puggaladhammādhammākāsakālesu ajīvasaññā. Tesu saddaphassarūparasagandhasaṇṭhānabandhabhedasukhumaparaaparāghātappabhācchāyojjākatamāni puggalalakkhaṇanti puggalo rūpaṃ rūpadhammānaṃ pavattiākāramattato. Dhammādhammā jīvapuggalānaṃ gatiṭṭhitimattatāya tadavisiṭṭhā . Ākāsakālā paññattimattaṃ. Bandho ‘‘kammapuggalantarasaṃyogo’’ti vacanato tehi anañño. Puññapāpāni nāmanti pākaṭameva. ‘‘Kammapuggalānamāsavo’’ti vacanato puññāpuññasambhave āsavasamaññāti tato avisiṭṭho āsavo. ‘‘Āsavanirodho saṃvaro’’ti vacanato paṭipakkhena puññāpuññanirodho saṃvaro. ‘‘Kammaphalappavattiyā pakatiyā appavatti nijjaro’’ti vacanato vipākanirodhanimittaṃ nijjaro. Mokkhopi ‘‘sabbakammavimokkho’’ti vacanato kammapuggalajīvaviyogo. Tattha kammapuggalānaṃ saddādilakkhaṇatāya rūpamattatā puññāpuññamattatāya arūpatā. Jīvo ca arūpamattamevāti ayaṃ drabyamokkho. Bhāvamokkho pana jīvassa rāgādibhāvāpariṇāmo rāgādayo nāmamevāti jīvādayopi nāmarūpantogadhā eva.

Kāyappavattigatijātibandhāpavaggā kāyādikā. Tattha pathavīāpatejavāyuattasukhadukkhesu kāyasamaññā. Tadavisiṭṭhā pavattigatijātibandhāpavaggā, ‘‘bhāvoti attho, kāyoti anatthantara’’nti vacanato kāyato aññaṃ kiñci natthi. ‘‘Pavattisaññā kiriyāsaṃyogavibhāgesū’’ti vacanato gatiādippakārena pavattā pathavīādayo eva pavatti upacāro. ‘‘Tasmiṃ anatthantara’’nti vacanato kāyato anaññā suramanujapetatiracchānanarakūpapattiyo gatiyo. Tāsu purimāpurimāvisiṭṭho gatīsu jātassa nicchayopi pavattimattanti tato anaññā kaṇhanīlarattapītasukkaatisukkasaṅkhātā jātiyo. Tā uttaruttaravisiṭṭhā aññāṇamoharāgadosatatvāsandassanappāyā sukkajāti, antā accantavimuttā avagāhitatvā cāti sukkajāti. ‘‘Dosesu bandhasamaññā’’ti vacanato aññāṇādilakkhaṇassa bandhassa jīvato anaññatā. Aññāṇādidosābhāvato apavaggasiddhīti kāyādayopi nāmarūpamattameva.

Yopi tattha tattha ‘‘puriso attā jīvo’’tiādipariyāyehi vutto attapadattho, sopi yathārahaṃ nāmarūpamattaṃ upādāya paññatto, nāmarūpamattameva vā. Tena vuttaṃ ‘‘tepi nāmarūpantogadhabhāvābhāvavasena nicchitā evā’’ti.

Sambahulasuttantasaṃsandanākathāvaṇṇanā

672.Soti so vipassanākammiko yogāvacaro. Evanti vuttappakāraparāmasanaṃ. Yāthāvasarasatoti yathābhūtasabhāvato. Nāmarūpaṃ vavatthapetvā etamatthaṃ saṃsandetvā vavatthapetīti sambandho. Lokasamaññāyapi pahānatthāya, pageva ‘‘satto jīvo’’ti pavattanakamicchābhinivesassāti adhippāyo. Nāmarūpamattatāya avinicchatattā, santānādighanabhedassa ca akatattā abhinivesena vinā samūhekattaggahaṇavasena ‘‘satto’’ti pavatto sammoho sattasammoho. Tassa vikkhambhanā asammohabhūmi. Sambahulasuttantavasenāti ‘‘yathāpī’’tiādinā idha vuttānaṃ, avuttānañca ‘‘rūpañca hidaṃ, mahāli, attā abhavissa, nayidaṃ rūpaṃ ābādhāya saṃvatteyyā’’ti (saṃ. ni. 3.59; mahāva. 20) evamādinā sambahulānaṃ suttantānaṃ vasena. ‘‘Nāmarūpamattamevā’’tiādinā vuttamevatthaṃ sandhāyāha ‘‘etamattha’’nti.

Aṅgasambhārāti aṅgasambhārahetu. Tannimittaṃ taṃ amuñcitvā sati eva tasmiṃ ‘‘satto’’ti vohāro.

Agārantvevāti yathā kaṭṭhādīni paṭicca upādāya tesaṃ nāmaṃ vissajjetvā agāramicceva saṅkhaṃ samaññaṃ gacchati, evaṃ aṭṭhiādīni paṭicca upādāya tesaṃ nāmaṃ vissajjetvā rūpaṃ sarīramicceva saṅkhaṃ gacchatīti yojanā.

Dukkhameva sambhotīti dukkhadukkhatādibhedaṃ tividhaṃ dukkhameva sambhavati, yathāpaccayaṃ uppajjati, tadeva dukkhaṃ khaṇaṭṭhitipabandhaṭṭhitivasena tiṭṭhati ceva khaṇanirodhaāyukkhayanirodhādivasena nirujjhati cāti attho. Idāni dukkhamevāti evakārena nivattitamatthaṃ dassetuṃ ‘‘nāññatrā’’tiādi vuttaṃ. Tassattho – yathāvuttaṃ dukkhaṃ ṭhapetvā tato aññaṃ kiñci dhammajātaṃ na sambhavati, yo ‘‘satto’’ti vā ‘‘jīvo’’ti vā vucceyya, sabbena sabbaṃ abhāvā kuto tassa nirodhoti.

Upamāhināmarūpavibhāvanākathāvaṇṇanā

673.Ekenākārena saṇṭhitesūti yena pakārena akkhādīsu sanniviṭṭhesu rathasamaññā, tena ekena ākārena samavaṭṭhitesu ekajjhaṃ rāsikatesu . Evamevanti sannivesavisiṭṭhe avayavasamudāye santānavasena pavattamāne yathā ‘‘ratho gehaṃ muṭṭhi vīṇā senā nagaraṃ rukkho’’ti vohāramattaṃ, paramatthato pana rathādi nāma kiñci natthi, evamevaṃ. Upādānakkhandhesūti upādānakkhandhasaññitesu rūpārūpadhammesu samuditesu santānavasena pavattamānesu ‘‘satto jīvo’’ti vohāramattaṃ, paramatthato pana satto vā jīvo vā natthīti yāthāvato jānanaṃ. Idaṃ yathābhūtadassanaṃ ‘‘diṭṭhivisuddhī’’ti vuccati.

674.Tassāti sattoti gahitassa attano. Vināsanti niruddhassa vināsaṃ. Avināsanti avinassanaṃ, niccatanti attho. Dvayavaseneva hi attavādino ṭhitā, sassato attā, ucchijjatīti vā, ekaccasassatavādopi ettheva samavaruddhoti. Avināsaṃ anujānantoti buddhiādīnaṃ dhammānaṃ vināsaṃ icchantopi ‘‘dhammī nicco kūṭaṭṭho’’ti attano vināsābhāvaṃ anujānanto. Sassateti sassatagāhe. Patati katavināsaakatabbhāgamādidosappasaṅgatoti adhippāyo. Khīranvayassāti khīrassa anvayabhūtassa, phalabhūtassāti attho. Tadanvayassāti tassa attano anvayabhūtassa aññassa kassaci abhāvato. Olīyati nāmāti ‘‘sassato attā’’ti abhinivesena bhavābhirato hutvā bhavanirodhato saṅkocanaṃ āpajjanto bhaveyeva nilīyati nāma. Atidhāvati nāmāti tattha tattheva hi bhave attā ucchijjatīti ucchedavādī ‘‘ucchijjati attā’’ti gaṇhanto paraṃ maraṇā santaṃ bhavaṃ ‘‘natthī’’ti atikkamanto atidhāvati nāmāti vadanti. Kilesanirodhe pana kammassa avipaccanato bhavanirodhe icchitabbe tathā aggahetvā ‘‘taṃ taṃ bhavavisesaṃ āgamma attā ucchijjatīti evaṃ bhavanirodho hotī’’ti gaṇhanto taṃ atidhāvati nāma.

Pariyuṭṭhitāti abhibhūtā. Cakkhumantoti yathābhūtadassanasaṅkhātena ñāṇacakkhunā cakkhumanto.

Kāmabhavādibhedo bhavo āramitabbaṭṭhena ārāmo etesanti bhavārāmā. Tasmiṃ bhave ratā abhiratāti bhavaratā. Bhave sammodaṃ āpannāti bhavasammuditā. Tīhipi padehi bhavassādagadhitatāva vuttā. Cittaṃ na pakkhandatīti bhavassādagadhitattā eva bhavanirodhāvahe dhamme cittaṃ na anuppavisati. Nappasīdatīti na okappati. Na santiṭṭhatīti na patiṭṭhahati. Nādhimuccatīti na adhimuccati.

Aṭṭīyamānāti dukkhāpiyamānā. Harāyamānāti lajjamānā. Jigucchamānāti hīḷentā. Vibhavanti ucchedaṃ. Abhinandantīti vuttaabhinandanākāradassanaṃ ‘‘yato kira bho’’tiādi.

Bhūtanti khandhapañcakaṃ. Tañhi yathāsakaṃ paccayehi jātattā, paramatthato vijjamānattā ca bhūtanti vuccati. Bhūtatoti yathābhūtasabhāvato, salakkhaṇato, sāmaññalakkhaṇato ca.

675. Evaṃ sattagāhato avalīyanātidhāvanadose, yathābhūtadassanato nibbidādiguṇe ca suttavaseneva dassetvā idāni nāmarūpamattepi gamanādiattakiccasiddhiṃ dassetuṃ ‘‘tasmā’’tiādi vuttaṃ. Tattha tasmāti yasmā ‘‘asmī’’ti vā ‘‘aha’’nti vā gāhassa vatthubhūto satto nāma natthi, paramatthato nāmarūpamattameva, tasmā. Sace koci attā nāma natthi, kathamidha nāmarūpamatte gamanādiattakiccasiddhīti codanaṃ sandhāyāha ‘‘dāruyanta’’ntiādi. ‘‘Khāyatī’’ti etena yathā nijjīve dārumayayante abbhantare vattamānassa jīvassa vasena saīhassa sabyāpārassa viya upaṭṭhānamattaṃ paccayavisesato, evaṃ nijjīve nāmarūpamatte paccayavisesato gamanādiattakiccasiddhīti saīhassa sabyāpārassa viya upaṭṭhānanti dasseti.

Saccatoti bhūtato, paramatthatoti attho. Suññaṃ jīvena yantamiva abhisaṅkhataṃ paccayavasena pavattīti adhippāyo. Dukkhassa puñjo niccāturatāya tiṇakaṭṭhasadiso attasuññatāyāti attho. Etaṃ nāmarūpaṃ.

Yamakanti yugaḷakaṃ. So ca kho yamakabhāvo aññamaññasannissitabhāvenāti āha ‘‘ubho aññoññanissitā’’ti. Tato eva ca ekasmiṃ bhijjamānasmiṃ ubho bhijjanti. Na hi kadāci pañcavokārabhave rūpe nirujjhante arūpaṃ anirujjhantaṃ, arūpe vā nirujjhante rūpaṃ anirujjhantaṃ atthi. Svāyaṃ bhaṅgo paccayā paccayanirodheneva, nāmarūpanirodhoti attho. Paccayāti vā paccayabhūtā, aññamaññassa paccayā hontāpi ubho bhijjantiyevāti attho.

676.Daṇḍābhihatanti visesanena daṇḍaṃ, daṇḍābhighātassa paccayaṃ purisavāyāmañca dasseti, bheriyā pana visesitabbatā saddassa asādhāraṇakāraṇatāya. Teneva hi ‘‘aññā bherī’’ti bherīyeva gahitā, na daṇḍādayo. Adissamānarūpatāya saddaṃ nāmaṭṭhāniyaṃ katvā ‘‘evameva’’ntiādinā upamāsaṃsandanaṃ karoti.

Na cakkhuto jāyareti na cakkhāyatanato niggacchanavasena jāyanti. Na hi cakkhāyatanassa paccayabhāvūpagamanato pubbe phassapañcamakā labbhanti, na ca padesavanto, yena te tato niggaccheyyuṃ. Tenevāha ‘‘puñjo natthi anāgate’’ti (mahāni. 10). Na rūpatoti etthāpi eseva nayo. ‘‘No ca ubhinnamantarā’’ti idaṃ pana tesaṃ arūpadhammattā appadesatāya vuttaṃ. Kevalaṃ pana yasmiṃ khaṇe paccayasamavāyo, tadā uppajjanamattamevāti āha ‘‘hetuṃ paṭicca pabhavanti saṅkhatā’’ti, cakkhurūpālokamanasikārādibhedaṃ dhammajātaṃ nissāya paccayabhūtaṃ kāraṇaṃ labhitvā tehi samecca sambhūya katattā saṅkhatā phassādayo dhammā uppajjantīti attho. Tassā pana dhammānaṃ uppattiyā pākaṭaṃ rūpadhammapavattiṃ dassento ‘‘yathāpi saddo pahaṭāya bheriyā’’ti āha. Phassapañcamaggahaṇañcettha pākaṭaarūpadhammānaṃ dassanaṃ. Sesagāthāsupi eseva nayo.

Vatthurūpāti hadayavatthuto. Tannissayānaṃ arūpadhammānaṃ bahubhedattā sāmaññavohārena te dassetuṃ ‘‘saṅkhatā’’ti vuttaṃ.

677.Nittejanti tejahīnaṃ ānubhāvarahitaṃ. Yathā pana taṃ nittejaṃ, taṃ dassetuṃ ‘‘na khādatī’’tiādi vuttaṃ. Na hi aññathā saddahanussahanādīsu nāmaṃ ‘‘nitteja’’nti sakkā vattuṃ, nāpi rūpaṃ sandhāraṇābandhanādīsu. Teneva hi ‘‘rūpaṃ nitteja’’nti vatvā ‘‘na hi tassa khāditukāmatā’’tiādi vuttaṃ. ‘‘Atha kho’’tiādinā byatirekavasenāpi nāmarūpānaṃ nittejataṃyeva vibhāveti. Aññamaññasannissayena hi nāmarūpassa attakiccasiddhipi paccekaṃ asamatthatāvibhāvanameva. Tathā hi nāmarūpassa attasuññatā, nirīhatā, byāpāravirahatā ca suṭṭhutaraṃ pākaṭā honti.

Kathaṃ pana paccekaṃ asamatthānaṃ samuditabhāve samatthatā hoti? Asāmaggiyaṃ ahetūnaṃ sāmaggiyampi ahetubhāvāpattito. Na hi paccekaṃ daṭṭhuṃ asakkontānaṃ andhānaṃ satampi sahassampi samuditaṃ daṭṭhuṃ sakkotīti codanaṃ sandhāyāha ‘‘imassa panatthassā’’tiādi. Imaṃ upamaṃ udāharanti aṭṭhakathācariyā upamāyapi asiddhassa atthassa sādhetabbato. Tenevāha ‘‘upamaṃ te karissāmi, upamāyapidhekacce viññū purisā bhāsitassa atthaṃ jānantī’’ti (saṃ. ni. 2.67). Tuṭṭhahaṭṭhoti yadipāhaṃ cakkhukaraṇīyaṃ kātuṃ na sakkomi, pādakaraṇīyaṃ pana kātuṃ sakkomi, tvañca cakkhukaraṇīyaṃ, tasmā amhākaṃ ubhinnaṃ sahitānañca vasena icchitadesasampatti sijjhatīti tuṭṭhahaṭṭho jaccandho. Tattha jaccandhotiādi upamopameyyasaṃsandanaṃ. Dhammānaṃ attalābho parapaṭibaddhoti vattabbameva natthi tato pubbe avijjamānattā, paṭiladdhattalābhassāpi parapaṭibaddhameva atthakiccanti dassetuṃ ‘‘na sakena tejena uppajjati, na tāsu tāsu kiriyāsu pavattatī’’ti vuttaṃ. Tesaṃ nāmarūpānaṃ aññamaññaṃ nissāya uppatti vā pavatti vā na ca na hotīti jaccandhapīṭhasappiupamāya sādhitamatthaṃ nigamento ‘‘asāmaggiyaṃ ahetūnaṃ sāmaggiyampi ahetukabhāvāpattito’’ti yathāvuttassa hetuno anekantikabhāvaṃ vibhāveti.

Paradhammavasānuvattinoti paresaṃ attato aññesaṃ hetupaccayasaṅkhātānaṃ dhammānaṃ vasena anuvattanasīlā. Attadubbalāti attanā dubbalā asamatthā. Parapaccayatoti paresaṃ dhammānaṃ paccayabhāvato. Etena janakapaccayaṃ vadati. Tenevāha ‘‘jāyare’’ti. Paraārammaṇatoti paresaṃ dhammānaṃ ārammaṇabhāvato. Etena upatthambhakapaccayaṃ vadati. Paccayaggahaṇaṃ vā rūpāpekkhaṃ, ārammaṇaggahaṇaṃ nāmāpekkhaṃ. ‘‘Paradhammehī’’ti idaṃ ārammaṇapaccayānaṃ visesanaṃ. Purimatthena hi vuttamevatthaṃ pacchimatthena pākaṭaṃ karoti. Pabhāvitāti uppāditā.

Nāvāyantikūpamāyapi nāmarūpānaṃ avasavattitaṃ vibhāvetuṃ ‘‘yathāpī’’tiādinā tisso gāthā vuttā. Nissāyāti patiṭṭhāya. Yantīti gacchanti. Manusse nissāyāti netubhūte niyāmakakammakārakādimanusse apassāya. Na hi tesaṃ araṇaggahaṇalaṅkārasaṇṭhāpanaudakussiñcanādikiriyāya vinā nāvā icchitadesaṃ pāpuṇāti. Ubhoti aññamaññaṃ nāvaṃ nissāya manussā, manusse nissāya nāvāti attho.

Evanti vuttappakārena. Nānānayehīti paṭhamādīnaṃ sattannaṃ jhānānaṃ, tesaṃ upacārānañca vasena cuddasa arūpapariggahamukhāni, catudhātuvavatthāne vuttānaṃ terasannaṃ dhātupariggahamukhānaṃ dhātāyatanakhandhamahābhūtavasena, idha vuttānaṃ avuttānañca indriyasaccapaṭiccasamuppannānaṃ vasena samavīsati rūpapariggahamukhāni, tāni paccekaṃ ‘‘phasso vedanā citta’’nti imesaṃ sammukhabhāvena upaṭṭhitānaṃ tiṇṇaṃ arūpadhammānaṃ vasena tiguṇitāni samasaṭṭhi, cuddasa arūpapariggahamukhāni, tāni cāti catusattatiyā nāmarūpapariggahanayehi ceva sambahulasuttantarathagehamuṭṭhivīṇāsenārukkhadāruyantanaḷakalāpibherijaccandhapaṅguḷanāvāmanussūpamāhi ca nāmarūpapamattatāvavatthāpananayehi ca. Sattasaññaṃ abhibhavitvāti anādikālabhāvitaṃ khandhapañcake attagāhaṃ vikkhambhetvā. Nāmarūpānaṃ yāthāvadassananti ‘‘idaṃ nāmaṃ, ettakaṃ nāmaṃ, na ito bhiyyo. Idaṃ rūpaṃ, ettakaṃ rūpaṃ, na ito bhiyyo’’ti ca tesaṃ lakkhaṇasallakkhaṇamukhena dhammamattabhāvadassanaṃ. Attadiṭṭhimalavisodhanato diṭṭhivisuddhīti veditabbaṃ. Etassevāti nāmarūpassa yāthāvadassanasseva.

Diṭṭhivisuddhiniddesavaṇṇanā niṭṭhitā.

Iti aṭṭhārasamaparicchedavaṇṇanā.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app