18. Aparaaccharāsaṅghātavaggo

open all | close all

382. ‘‘Accharāsaṅghātamattampi ce, bhikkhave, bhikkhu paṭhamaṃ jhānaṃ bhāveti, ayaṃ vuccati, bhikkhave – ‘bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro, amoghaṃ raṭṭhapiṇḍaṃ bhuñjati’. Ko pana vādo ye naṃ bahulīkarontī’’ti!

383-389. ‘‘Accharāsaṅghātamattampi ce, bhikkhave, bhikkhu dutiyaṃ jhānaṃ bhāveti…pe… tatiyaṃ jhānaṃ bhāveti…pe… catutthaṃ jhānaṃ bhāveti…pe… mettaṃ cetovimuttiṃ bhāveti…pe… karuṇaṃ cetovimuttiṃ bhāveti…pe… muditaṃ cetovimuttiṃ bhāveti…pe… upekkhaṃ cetovimuttiṃ bhāveti…pe….

390-393. Kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ; vedanāsu vedanānupassī viharati…pe… citte cittānupassī viharati…pe… dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ.

394-397. Anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati vīriyaṃ [viriyaṃ (sī. syā. kaṃ. pī.)] ārabhati cittaṃ paggaṇhāti padahati; uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati; uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati.

398-401. Chandasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti… vīriyasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti… cittasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti… vīmaṃsāsamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti….

402-406. Saddhindriyaṃ bhāveti… vīriyindriyaṃ bhāveti… satindriyaṃ bhāveti… samādhindriyaṃ bhāveti… paññindriyaṃ bhāveti….

407-411. Saddhābalaṃ bhāveti… vīriyabalaṃ bhāveti… satibalaṃ bhāveti… samādhibalaṃ bhāveti… paññābalaṃ bhāveti….

412-418. Satisambojjhaṅgaṃ bhāveti… dhammavicayasambojjhaṅgaṃ bhāveti… vīriyasambojjhaṅgaṃ bhāveti… pītisambojjhaṅgaṃ bhāveti… passaddhisambojjhaṅgaṃ bhāveti… samādhisambojjhaṅgaṃ bhāveti… upekkhāsambojjhaṅgaṃ bhāveti….

419-426. Sammādiṭṭhiṃ bhāveti… sammāsaṅkappaṃ bhāveti… sammāvācaṃ bhāveti… sammākammantaṃ bhāveti… sammāājīvaṃ bhāveti… sammāvāyāmaṃ bhāveti… sammāsatiṃ bhāveti… sammāsamādhiṃ bhāveti….

427-434.[dī. ni. 2.173; ma. ni. 2.249; a. ni. 8.65] Ajjhattaṃ rūpasaññī bahiddhā rūpāni passati parittāni suvaṇṇadubbaṇṇāni. ‘Tāni abhibhuyya jānāmi passāmī’ti – evaṃsaññī hoti… ajjhattaṃ rūpasaññī bahiddhā rūpāni passati appamāṇāni suvaṇṇadubbaṇṇāni. ‘Tāni abhibhuyya jānāmi passāmī’ti – evaṃsaññī hoti… ajjhattaṃ arūpasaññī bahiddhā rūpāni passati parittāni suvaṇṇadubbaṇṇāni. ‘Tāni abhibhuyya jānāmi passāmī’ti – evaṃsaññī hoti… ajjhattaṃ arūpasaññī bahiddhā rūpāni passati appamāṇāni suvaṇṇadubbaṇṇāni. ‘Tāni abhibhuyya jānāmi passāmī’ti – evaṃsaññī hoti… ajjhattaṃ arūpasaññī bahiddhā rūpāni passati nīlāni nīlavaṇṇāni nīlanidassanāni nīlanibhāsāni. ‘Tāni abhibhuyya jānāmi passāmī’ti – evaṃsaññī hoti… ajjhattaṃ arūpasaññī bahiddhā rūpāni passati pītāni pītavaṇṇāni pītanidassanāni pītanibhāsāni. ‘Tāni abhibhuyya jānāmi passāmī’ti – evaṃsaññī hoti… ajjhattaṃ arūpasaññī bahiddhā rūpāni passati lohitakāni lohitakavaṇṇāni lohitakanidassanāni lohitakanibhāsāni. ‘Tāni abhibhuyya jānāmi passāmī’ti evaṃsaññī hoti… ajjhattaṃ arūpasaññī bahiddhā rūpāni passati odātāni odātavaṇṇāni odātanidassanāni odātanibhāsāni. ‘Tāni abhibhuyya jānāmi passāmī’ti – evaṃsaññī hoti….

435-442. Rūpī rūpāni passati… ajjhattaṃ arūpasaññī bahiddhā rūpāni passati subhanteva adhimutto hoti… sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā ananto ākāsoti ākāsānañcāyatanaṃ upasampajja viharati… sabbaso ākāsānañcāyatanaṃ samatikkamma anantaṃ viññāṇanti viññāṇañcāyatanaṃ upasampajja viharati… sabbaso viññāṇañcāyatanaṃ samatikkamma natthi kiñcīti ākiñcaññāyatanaṃ upasampajja viharati… sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharati… sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati….

443-452. Pathavīkasiṇaṃ bhāveti… āpokasiṇaṃ bhāveti… tejokasiṇaṃ bhāveti… vāyokasiṇaṃ bhāveti… nīlakasiṇaṃ bhāveti… pītakasiṇaṃ bhāveti… lohitakasiṇaṃ bhāveti… odātakasiṇaṃ bhāveti… ākāsakasiṇaṃ bhāveti… viññāṇakasiṇaṃ bhāveti….

453-462. Asubhasaññaṃ bhāveti… maraṇasaññaṃ bhāveti… āhāre paṭikūlasaññaṃ bhāveti… sabbaloke anabhiratisaññaṃ [anabhiratasaññaṃ (sī. syā. kaṃ. pī.)] bhāveti… aniccasaññaṃ bhāveti… anicce dukkhasaññaṃ bhāveti… dukkhe anattasaññaṃ bhāveti… pahānasaññaṃ bhāveti… virāgasaññaṃ bhāveti… nirodhasaññaṃ bhāveti….

463-472. Aniccasaññaṃ bhāveti… anattasaññaṃ bhāveti… maraṇasaññaṃ bhāveti… āhāre paṭikūlasaññaṃ bhāveti… sabbaloke anabhiratisaññaṃ bhāveti… aṭṭhikasaññaṃ bhāveti… puḷavakasaññaṃ [puḷuvakasaññaṃ (ka.)] bhāveti… vinīlakasaññaṃ bhāveti… vicchiddakasaññaṃ bhāveti… uddhumātakasaññaṃ bhāveti….

473-482. Buddhānussatiṃ bhāveti… dhammānussatiṃ bhāveti… saṅghānussatiṃ bhāveti… sīlānussatiṃ bhāveti… cāgānussatiṃ bhāveti… devatānussatiṃ bhāveti… ānāpānassatiṃ bhāveti… maraṇassatiṃ bhāveti… kāyagatāsatiṃ bhāveti… upasamānussatiṃ bhāveti….

483-492. Paṭhamajjhānasahagataṃ saddhindriyaṃ bhāveti… vīriyindriyaṃ bhāveti… satindriyaṃ bhāveti… samādhindriyaṃ bhāveti… paññindriyaṃ bhāveti… saddhābalaṃ bhāveti… vīriyabalaṃ bhāveti… satibalaṃ bhāveti… samādhibalaṃ bhāveti… paññābalaṃ bhāveti….

493-562. ‘‘Dutiyajjhānasahagataṃ…pe… tatiyajjhānasahagataṃ…pe… catutthajjhānasahagataṃ…pe… mettāsahagataṃ…pe… karuṇāsahagataṃ…pe… muditāsahagataṃ…pe… upekkhāsahagataṃ saddhindriyaṃ bhāveti… vīriyindriyaṃ bhāveti… satindriyaṃ bhāveti… samādhindriyaṃ bhāveti… paññindriyaṃ bhāveti… saddhābalaṃ bhāveti… vīriyabalaṃ bhāveti… satibalaṃ bhāveti… samādhibalaṃ bhāveti… paññābalaṃ bhāveti. Ayaṃ vuccati, bhikkhave – ‘bhikkhu arittajjhāno viharati satthusāsanakaro ovādapatikaro, amoghaṃ raṭṭhapiṇḍaṃ bhuñjati’. Ko pana vādo ye naṃ bahulīkarontī’’ti!

Aparaaccharāsaṅghātavaggo aṭṭhārasamo.

 

* Bài viết trích trong Aṅguttaranikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)

Dhamma Nanda

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app