(18) 8. Rāgapeyyālaṃ

open all | close all

184. ‘‘Rāgassa , bhikkhave, abhiññāya tayo dhammā bhāvetabbā. Katame tayo? Suññato samādhi, animitto samādhi, appaṇihito samādhi – rāgassa, bhikkhave, abhiññāya ime tayo dhammā bhāvetabbā. ( ) [(rāgassa bhikkhave abhiññāya tayo dhammā bhāvetabbā. katame tayo? savitakkasavicāro samādhi, avitakkavicāramatto samādhi, avitakkaavicāro samādhi. rāgassa bhikkhave abhiññāya ime tayo dhammā bhāvetabbā.) etthantare pāṭho katthaci dissati, aṭṭhakathāyaṃ passitabbo]

‘‘Rāgassa , bhikkhave, pariññāya…pe… parikkhayāya… pahānāya… khayāya… vayāya… virāgāya… nirodhāya… cāgāya… paṭinissaggāya ime tayo dhammā bhāvetabbā.

‘‘Dosassa… mohassa… kodhassa… upanāhassa… makkhassa… palāsassa… issāya… macchariyassa… māyāya… sāṭheyyassa… thambhassa… sārambhassa… mānassa… atimānassa… madassa… pamādassa abhiññāya… pariññāya… parikkhayāya… pahānāya… khayāya… vayāya… virāgāya… nirodhāya… cāgāya… paṭinissaggāya ime tayo dhammā bhāvetabbā’’ti.

(Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.) [( ) etthantare pāṭho syā. kaṃ. ka. potthakesu na dissati]

Rāgapeyyālaṃ niṭṭhitaṃ.

Tassuddānaṃ –

[imā uddānagāthāyo sī. syā. kaṃ. pī. potthakesu na dissanti] Rāgaṃ dosañca mohañca, kodhūpanāhapañcamaṃ;

Makkhapaḷāsaissā ca, maccharimāyāsāṭheyyā.

Thambhasārambhamānañca, atimānamadassa ca;

Pamādā sattarasa vuttā, rāgapeyyālanissitā.

Ete opammayuttena, āpādena abhiññāya;

Pariññāya parikkhayā, pahānakkhayabbayena;

Virāganirodhacāgaṃ, paṭinissagge ime dasa.

Suññato animitto ca, appaṇihito ca tayo;

Samādhimūlakā peyyālesupi vavatthitā cāti.

Tikanipātapāḷi niṭṭhitā.

 

 

* Bài viết trích trong Aṅguttaranikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

 

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)

Dhamma Nanda

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app