17. Tiṃsanipāto

1. Phussattheragāthāvaṇṇanā

Tiṃsanipāte pāsādike bahū disvātiādikā āyasmato phussattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinitvā devamanussesu saṃsaranto imasmiṃ buddhuppāde ekassa maṇḍalikarañño putto hutvā nibbatti, phussoti nāmaṃ ahosi. So viññutaṃ patto khattiyakumārehi sikkhitabbasippesu nipphattiṃ gato. Upanissayasampannattā kāmesu alaggacitto aññatarassa mahātherassa santike dhammaṃ sutvā paṭiladdhasaddho pabbajitvā cariyānukūlaṃ kammaṭṭhānaṃ gahetvā bhāvanaṃ anuyuñjanto jhānāni nibbattetvā jhānapādakaṃ vipassanaṃ paṭṭhapetvā nacirasseva chaḷabhiñño ahosi. Athekadivasaṃ paṇḍaragotto nāma eko tāpaso tassa santike dhammaṃ sutvā nisinno sambahule bhikkhū sīlācārasampanne susaṃvutindriye bhāvitakāye bhāvitacitte disvā pasannacitto ‘‘sādhu vatāyaṃ paṭipatti loke ciraṃ tiṭṭheyyā’’ti cintetvā ‘‘kathaṃ nu kho, bhante, anāgatamaddhānaṃ bhikkhūnaṃ paṭipatti bhavissatī’’ti theraṃ pucchi. Tamatthaṃ dassento saṅgītikārā –

949.

‘‘Pāsādike bahū disvā, bhāvitatte susaṃvute;

Isi paṇḍarasagotto, apucchi phussasavhaya’’nti. – gāthaṃ ādito ṭhapesuṃ;

Tattha pāsādiketi attano paṭipattiyā pasādārahe. Bahūti sambahule. Bhāvitatteti samathavipassanābhāvanāhi bhāvitacitte. Susaṃvuteti suṭṭhu saṃvutindriye. Isīti tāpaso. Paṇḍarasagottoti paṇḍarassa nāma isino vaṃse jātattā tena samānagotto. Phussasavhayanti phussasaddena avhātabbaṃ, phussanāmakanti attho.

950.

‘‘Kiṃ chandā kimadhippāyā, kimākappā bhavissare;

Anāgatamhi kālamhi, taṃ me akkhāhi pucchito’’ti. –

Ayaṃ tassa isino pucchāgāthā.

Tattha kiṃ chandāti imasmiṃ sāsane anāgate bhikkhū kīdisacchandā kīdisādhimuttikā, kiṃ hīnādhimuttikā, udāhu paṇītādhimuttikāti attho. Kimadhippāyāti kīdisādhippāyā kīdisajjhāsayā, kiṃ saṃkilesajjhāsayā, udāhu vodānajjhāsayāti attho. Atha vā chandā nāma kattukamyatā, tasmā kīdisī tesaṃ kattukamyatāti attho. Adhippāyo ajjhāsayoyeva. Kimākappāti kīdisākappā. Ākappāti ca vesagahaṇādivārittacārittavantoti attho. Bhavissareti bhavissanti. Taṃ meti taṃ anāgate bhikkhūnaṃ chandādhippāyākappabhedaṃ pucchito mayhaṃ akkhāhi kathehīti theraṃ ajjhesati. Tassa thero tamatthaṃ ācikkhanto sakkaccasavane tāva niyojetuṃ –

951.

‘‘Suṇohi vacanaṃ mayhaṃ, isi paṇḍarasavhaya;

Sakkaccaṃ upadhārehi, ācikkhissāmyanāgata’’nti. – gāthamāha;

Tassattho – bho paṇḍaranāma isi, yaṃ tvaṃ maṃ pucchasi, taṃ te anāgataṃ ācikkhissāmi, ācikkhato pana mama vacanaṃ suṇāhi anāgatatthadīpanato saṃvegāvahato ca sakkaccaṃ upadhārehīti.

Atha thero anāgataṃsañāṇena bhikkhūnaṃ bhikkhunīnañca bhāviniṃ pavattiṃ yathābhūtaṃ disvā tassa ācikkhanto –

952.

‘‘Kodhanā upanāhī ca, makkhī thambhī saṭhā bahū;

Issukī nānāvādā ca, bhavissanti anāgate.

953.

‘‘Aññātamānino dhamme, gambhīre tīragocarā;

Lahukā agarū dhamme, aññamaññamagāravā.

954.

‘‘Bahū ādīnavā loke, uppajjissantyanāgate;

Sudesitaṃ imaṃ dhammaṃ, kilesissanti dummatī.

955.

‘‘Guṇahīnāpi saṅghamhi, voharantā visāradā;

Balavanto bhavissanti, mukharā assutāvino.

956.

‘‘Guṇavantopi saṅghamhi, voharantā yathātthato;

Dubbalā te bhavissanti, hirīmanā anatthikā.

957.

‘‘Rajataṃ jātarūpañca, khettaṃ vatthumajeḷakaṃ.

Dāsidāsañca dummedhā, sādiyissantyanāgate.

958.

‘‘Ujjhānasaññino bālā, sīlesu asamāhitā;

Unnaḷā vicarissanti, kalahābhiratā magā.

959.

‘‘Uddhatā ca bhavissanti, nīlacīvarapārutā;

Kuhā thaddhā lapā siṅgī, carissantyariyā viya.

960.

‘‘Telasaṇṭhehi kesehi, capalā añjanakkhikā;

Rathiyāya gamissanti, dantavaṇṇikapārutā.

961.

‘‘Ajegucchaṃ vimuttehi, surattaṃ arahaddhajaṃ;

Jigucchissanti kāsāvaṃ, odātesu samucchitā.

962.

‘‘Lābhakāmā bhavissanti, kusītā hīnavīriyā;

Kicchantā vanapatthāni, gāmantesu vasissare.

963.

‘‘Ye ye lābhaṃ labhissanti, micchājīvaratā sadā;

Te teva anusikkhantā, bhajissanti asaṃyatā.

964.

‘‘Ye ye alābhino lābhaṃ, na te pujjā bhavissare;

Supesalepi te dhīre, sevissanti na te tadā.

965.

‘‘Milakkhurajanaṃ rattaṃ, garahantā sakaṃ dhajaṃ;

Titthiyānaṃ dhajaṃ keci, dhārissantyavadātakaṃ.

966.

‘‘Agāravo ca kāsāve, tadā tesaṃ bhavissati;

Paṭisaṅkhā ca kāsāve, bhikkhūnaṃ na bhavissati.

967.

‘‘Abhibhūtassa dukkhena, sallaviddhassa ruppato;

Paṭisaṅkhā mahāghorā, nāgassāsi acintiyā.

968.

‘‘Chaddanto hi tadā disvā, surattaṃ arahaddhajaṃ;

Tāvadevabhaṇī gāthā, gajo atthopasaṃhitā.

969.

‘‘Anikkasāvo kāsāvaṃ, yo vatthaṃ paridhassati;

Apeto damasaccena, na so kāsāvamarahati.

970.

‘‘Yo ca vantakasāvassa, sīlesu susamāhito;

Upeto damasaccena, sa ve kāsāvamarahati.

971.

‘‘Vipannasīlo dummedho, pākaṭo kāmakāriyo;

Vibbhantacitto nissukko, na so kāsāvamarahati.

972.

‘‘Yo ca sīlena sampanno, vītarāgo samāhito;

Odātamanasaṅkappo, sa ve kāsāvamarahati.

973.

‘‘Uddhato unnaḷo bālo, sīlaṃ yassa na vijjati;

Odātakaṃ arahati, kāsāvaṃ kiṃ karissati.

974.

‘‘Bhikkhū ca bhikkhuniyo ca, duṭṭhacittā anādarā;

Tādīnaṃ mettacittānaṃ, niggaṇhissantyanāgate.

975.

‘‘Sikkhāpentāpi therehi, bālā cīvaradhāraṇaṃ;

Na suṇissanti dummedhā, pākaṭā kāmakāriyā.

976.

‘‘Te tathā sikkhitā bālā, aññamaññaṃ agāravā;

Nādiyissantupajjhāye, khaḷuṅko viya sārathiṃ.

977.

‘‘Evaṃ anāgataddhānaṃ, paṭipatti bhavissati;

Bhikkhūnaṃ bhikkhunīnañca, patte kālamhi pacchime.

978.

‘‘Purā āgacchate etaṃ, anāgataṃ mahabbhayaṃ;

Subbacā hotha sakhilā, aññamaññaṃ sagāravā.

979.

‘‘Mettacittā kāruṇikā, hotha sīlesu saṃvutā;

Āraddhavīriyā pahitattā, niccaṃ daḷhaparakkamā.

980.

‘‘Pamādaṃ bhayato disvā, appamādañca khemato;

Bhāvethaṭṭhaṅgikaṃ maggaṃ, phusantā amataṃ pada’’nti. – imā gāthā abhāsi;

Tattha kodhanāti kujjhanasīlā. Bhavissanti anāgateti sambandho. Kiṃ therassa kāle tathā nāhesunti? Na nāhesuṃ. Tadā pana kalyāṇamittabahulatāya ovādakesu viññāpakesu sabrahmacārīsu bahūsu vijjamānesu kilesesu balavantesu paṭisaṅkhānabahulatāya ca yebhuyyena bhikkhū akkodhanā ahesuṃ, āyatiṃ tabbipariyāye atikodhanā bhavissanti, tasmā ‘‘anāgate’’ti vuttaṃ. Sesapadesupi eseva nayo. Upanāhīti āghātavatthūsu āghātassa upanayhanasīlā upanāhasambhavato vā upanāhī. Tattha purimakāliko byāpādo kodho, aparakāliko upanāho. Sakiṃ pavatto vā doso kodho, anekakkhattuṃ pavatto upanāho. Paresaṃ vijjamāne guṇe makkhanti puñjanti, tesaṃ vā udakapuñjaniyā viya udakassa makkho makkhanaṃ puñjanaṃ etesaṃ atthīti makkhī. Atimānalakkhaṇo thambho etesaṃ atthīti thambhī. Saṭhāti asantaguṇavibhāvanalakkhaṇena sāṭheyyena samannāgatā. Issukīti parasampattikhiyyanalakkhaṇāya issāya samannāgatā. Nānāvādāti aññamaññaṃ viruddhavādā viruddhadiṭṭhikā, kalahakārakā cāti attho.

Aññātamānino dhamme, gambhīre tīragocarāti gambhīre durobhāse saddhamme aññāte eva ‘‘ñātoti, diṭṭho’’ti evaṃ mānino, tato eva tassa orabhāge pavattitāya orimatīragocarā. Lahukāti lahusabhāvā capalā. Agarū dhammeti saddhamme gāravarahitā. Aññamaññamagāravāti aññamaññasmiṃ appatissā, saṅghe sabrahmacārīsu ca garugāravavirahitā. Bahū ādīnavāti vuttappakārā, vakkhamānā ca bahū anekadosā antarāyā . Loketi sattaloke. Uppajjissantyanāgateti anāgate pātu bhavissanti. Sudesitaṃ imaṃ dhammanti, sammāsambuddhena suṭṭhu aviparītaṃ ādikalyāṇādippakārena desitaṃ imaṃ āgamasaddhammaṃ. Kilesissantīti kiliṭṭhaṃ kilesadūsitaṃ karissanti, ‘‘āpattiṃ ‘anāpattī’ti garukāpattiṃ ‘lahukāpattī’’’tiādinā duccaritasaṃkilesena asaddhammena saṇhasukhumaṃ rūpārūpadhammaṃ paṭikkhipissanti, diṭṭhisaṃkilesena ubhayatrāpi taṇhāsaṃkilesena saṃkilesissanti malinaṃ karissanti. Dummatīti nippaññā. Vuttañhetaṃ bhagavatā – ‘‘bhavissanti, bhikkhave, bhikkhū anāgatamaddhānaṃ…pe… abhidhammakathaṃ vedallakathaṃ kathentā kaṇhadhammaṃ okkamamānā na bujjhissantī’’ti (a. ni. 5.79).

Guṇahīnāti sīlādiguṇavirahitā dussīlā, alajjino ca. Atha vā guṇahīnāti vinayavārittādiguṇena hīnā dhammavinaye appakataññuno. Saṅghamhīti saṅghamajjhe. Voharantāti kathentā, saṅghe vinicchayakathāya vattamānāya yaṃkiñci bhaṇantā. Visāradāti nibbhayā pagabbhā. Balavantoti pakkhabalena balavanto. Mukharāti mukhakharā kharavādino. Assutāvinoti na sutavanto, kevalaṃ lābhasakkārasilokasannissayena guṇadharā hutvā ‘‘dhammaṃ ‘adhammo’ti, adhammañca ‘dhammo’ti, vinayaṃ ‘avinayo’ti, avinayañca ‘vinayo’’’ti evaṃ attanā yathicchitamatthaṃ saṅghamajjhe patiṭṭhapentā balavanto bhavissanti.

Guṇavantoti sīlādiguṇasampannā. Voharantā yathātthatoti atthānurūpaṃ, aviparītatthaṃ ‘‘dhammaṃ ‘dhammo’ti, adhammaṃ ‘adhammo’ti, vinayaṃ ‘vinayo’ti avinayaṃ ‘avinayo’’’ti evaṃ dīpentā. Dubbalā te bhavissantīti parisāyaṃ alajjussannatāya balavirahitā te bhavissanti, tesaṃ vacanaṃ na tiṭṭhissati. Hirīmanā anatthikāti hirīmanto kenaci anatthikā. Te hi dhammena vattuṃ samatthāpi pāpajigucchatāya appakiccatāya ca kehici virodhaṃ akarontā attano vādaṃ patiṭṭhāpetuṃ na vāyamantā diṭṭhāvikammaṃ vā adhiṭṭhānaṃ vā akatvā tuṇhī honti.

Rajatanti rūpiyaṃ, tena kahāpaṇalohamāsakādīnampi saṅgaho daṭṭhabbo. Jātarūpanti suvaṇṇaṃ, tena maṇimuttādīnampi saṅgaho daṭṭhabbo. Vā-saddo samuccayattho ‘‘apadā vā’’tiādīsu (a. ni. 4.34; 5.32; itivu. 90) viya. ‘‘Rajatajātarūpañcā’’ti vā pāṭho. Khettanti yattha pubbaṇṇāparaṇṇaṃ ruhati, taṃ khettaṃ. Tadatthaṃ akatabhūmibhāgo vatthu. Ajeḷakanti eḷakā nāma ajāyeva, te ṭhapetvā avasesā pasujātī ajā nāma. Ajeḷakaggahaṇeneva hettha gomahiṃsādīnampi saṅgaho kato. Dāsidāsañcāti dāsiyo ca dāse ca. Dummedhāti aviddasuno , kappiyākappiyaṃ sāruppāsāruppaṃ ajānantā attano atthāya sādiyissanti sampaṭicchissanti.

Ujjhānasaññinoti pare heṭṭhato katvā olokanacittā, anujjhāyitabbaṭṭhānepi vā ujjhānasīlā. Bālāti duccintitacintanādinā bālalakkhaṇena samannāgatā, tato eva sīlesu asamāhitā catupārisuddhisīlesu na samāhitacittā. Unnaḷāti, samussitatucchamānā. Vicarissantīti mānaddhajaṃ ukkhipitvā vicarissanti. Kalahābhiratā magāti sārambhabahulatāya karaṇuttariyapasutā kalahe eva abhiratā magasadisā migā viya attahitāpekkhā ghāsesanābhiratā dubbalavihesaparāti attho.

Uddhatāti uddhaccena samannāgatā cittekaggatārahitā. Nīlacīvarapārutāti akappiyarajanarattena nīlavaṇṇena cīvarena pārutā, tādisaṃ cīvaraṃ nivāsetvā ceva pārupitvā ca vicaraṇakā. Kuhāti sāmantajappanādinā kuhanavatthunā kuhakā, asantaguṇasambhāvanicchāya kohaññaṃ katvā paresaṃ vimhāpayā. Thaddhāti kodhena mānena ca thaddhamānasā kakkhaḷahadayā. Lapāti lapanakā kuhanavuttikā, pasannamānasehi manussehi ‘‘kena, bhante, ayyassa attho’’ti paccayadāyakānaṃ vadāpanakā, payuttavācāvasena, nippesikatāvasena ca paccayatthaṃ lapakāti vā attho. Siṅgīti ‘‘tattha katamaṃ siṅgaṃ? Yaṃ siṅgaṃ siṅgāratā cāturatā cāturiyaṃ parikkhatatā pārikkhatiya’’nti (vibha. 852) evaṃ vuttehi siṅgasadisehi pākaṭakilesehi samannāgatā, siṅgāracaritāti attho. ‘‘Ariyā viyā’’ti idaṃ ‘‘kuhā’’ti etasseva atthadassanaṃ. Kuhakānañhi ariyānamiva ṭhitabhāvaṃ dassento ariyā viya vicarantīti āha.

Telasaṇṭhehīti sitthakatelena vā udakatelena vā osaṇṭhitehi. Capalāti kāyamaṇḍanaparikkhāramaṇḍanādinā cāpallena yuttā. Añjanakkhikāti alaṅkārañjanena añjitanettā. Rathiyāya gamissantīti bhikkhācariyāya kulūpasaṅkamanāpadesehi, mahāracchāya ito cito ca paribbhamissanti. Dantavaṇṇikapārutāti dantavaṇṇarattena cīvarena pārutasarīrā.

Ajegucchanti ajigucchitabbaṃ. Vimuttehīti ariyehi. Surattanti kappiyarajanena suṭṭhu rattaṃ, arahantānaṃ buddhādīnaṃ ciṇṇatāya arahaddhajaṃ jigucchissanti kāsāvaṃ. Kasmā? Odātesu samucchitā gedhaṃ āpannā. Dantavaṇṇapārupanassa hi idaṃ kāraṇavacanaṃ. Te hi setakaṃ sambhāventā ‘‘sabbena sabbaṃ setake gahite liṅgapariccāgo eva siyā’’ti dantavaṇṇaṃ pārupanti.

Lābhakāmāti lābhagiddhā. Bhikkhācariyāsupi kosajjayogato kusītā. Samaṇadhammaṃ kātuṃ cittassa ussāhābhāvena hīnavīriyā. Kicchantāti, kilamantā, vanapatthesu vasituṃ kicchantā kilantacittāti attho. Gāmantesūti gāmantasenāsanesu gāmasamīpesu senāsanesu, gāmadvāresu vā senāsanesu. Vasissareti vasissanti.

Te teva anusikkhantāti ye ye micchājīvappayogena laddhalābhā, te te eva puggale anusikkhantā bhamissanti. Bhamissantīti sayampi te viya micchājīvena lābhaṃ uppādetuṃ rājakulādīni sevantā paribbhamissanti. ‘‘Bhajissantī’’ti vā pāṭho, sevissantīti attho. Asaṃyatāti sīlasaṃyamarahitā.

Ye ye alābhino lābhanti ye ye bhikkhū micchājīvaparivajjanena appapuññatāya ca lābhassa paccayassa na lābhino, te pujjā pūjanīyā pāsaṃsā tadā anāgate kāle na bhavissanti. Supesalepi te dhīreti dhitisampannatāya dhīre suṭṭhu pesalepi te bhikkhū na sevissanti, tadā anāgate te lābhino lābhakāmāva bhikkhūti attho.

Milakkhurajanaṃ rattanti kālakacchakarajanena rattaṃ. Samāsapadañhetaṃ, gāthāsukhatthaṃ sānunāsikaniddeso. Garahantā sakaṃ dhajanti attano dhajabhūtaṃ kāsāvaṃ jigucchantā. Sāsane pabbajitānañhi kāsāvo dhajo nāma. Titthiyānaṃ dhajaṃ kecīti keci sakyaputtiyabhāvaṃ paṭijānantā eva titthiyānaṃ setavatthikānaṃ dhajabhūtaṃ avadātakaṃ setavatthaṃ dhāressanti.

Agāravoca kāsāveti arahaddhajabhūte kāsāve agāravo abahumānaṃ tadā anāgate tesaṃ bhavissati. Paṭisaṅkhā ca kāsāveti ‘‘paṭisaṅkhā yoniso cīvaraṃ paṭisevāmī’’tiādinā (ma. ni. 1.23; a. ni. 6.58) nayena paccavekkhaṇamattampi kāsāvaparibhoge na bhavissati.

Kāsāvaṃ dhārentena kāsāvaṃ bahumānena ‘‘duccaritato oramitabba’’nti kāsāvassa garukātabbabhāve chaddantajātakamudāharanto ‘‘abhibhūtassa dukkhenā’’tiādimāha. Tattha sallaviddhassāti puthunā savisena sallena viddhassa, tato eva mahatā dukkhena abhibhūtassa. Ruppatoti sarīravikāraṃ āpajjato. Mahāghorāti sarīrajīvitesu nirapekkhatāya bhimmā garutarā paṭisaṅkhā aññehi acintiyā cintāmattena pavattetuṃ asakkuṇeyyā chaddantamahānāgassaāsi, ahosi. Chaddantanāgarājakāle hi bodhisatto soṇuttarena nāma nesādena paṭicchannaṭṭhāne ṭhatvā visapītena sallena viddho mahatā dukkhena abhibhūto taṃ gahetvā paridahitaṃ kāsāvaṃ disvā ‘‘ayaṃ ariyaddhajena paṭicchanno, na mayā hiṃsitabbo’’ti tattha mettacittameva paccupaṭṭhapetvā uparidhammaṃ desesi. Yathāha –

‘‘Samappito puthusallena nāgo,

Aduṭṭhacitto luddakamajjhabhāsi;

Kimatthayaṃ kissa vā samma hetu,

Mamaṃ vadhī kassa vāyaṃ payogo’’tiādi. (jā. 1.16.124);

Imamatthaṃ dassento thero ‘‘chaddanto hī’’tiādimāha. Tattha surattaṃ arahaddhajanti soṇuttarena paridahitakāsāvaṃ sandhāyāha. Abhaṇīti abhāsi. Gāthāti gāthāyo. Gajoti chaddanto nāgarājā. Atthopasaṃhitāti atthasannissitā hitā, hitayuttāti attho.

Chaddantanāgarājena vuttagāthāsu anikkasāvoti rāgādīhi kasāvehi kasāvo, paridahissatīti nivāsanapārupanaattharaṇavasena paribhuñjissati. ‘‘Paridhassatī’’ti vā pāṭho. Apeto damasaccenāti indriyadamena ceva paramatthasaccapakkhikena vacīsaccena ca apeto, viyutto pariccattoti attho. Na soti so evarūpo puggalo kāsāvaṃ paridahituṃ nārahati.

Vantakasāvassāti catūhi maggehi vantakasāvo chaḍḍitakasāvo pahīnakasāvo assa bhaveyyāti attho. Sīlesūti catupārisuddhisīlesu. Susamāhitoti suṭṭhu samāhito. Upetoti indriyadamena ceva vuttappakārena saccena ca upagato samannāgato. Sa veti so evarūpo puggalo taṃ gandhakāsāvavatthaṃ ekantena arahatīti attho.

Vipannasīloti bhinnasīlo. Dummedhoti nippañño sīlavisodhanapaññāya virahito. Pākaṭoti ‘‘dussīlo aya’’nti pākaṭo pakāso, vikkhittindriyatāya vā pākaṭo pākaṭindriyoti attho. Kāmakāriyoti bhinnasaṃvaratāya yathicchitakārako, kāmassa vā mārassa yathākāmakaraṇīyo. Vibbhantacittoti rūpādīsu visayesu vikkhittacitto. Nissukkoti asukko sukkadhammarahito hirottappavivajjito, kusaladhammasampādanaussukkarahito vā.

Vītarāgoti vigatacchandarāgo. Odātamanasaṅkappoti suvisuddhamanovitakko, anāvilasaṅkappo vā.

Kāsāvaṃ kiṃ karissatīti yassa sīlaṃ natthi, tassa kāsāvaṃ kiṃ nāma payojanaṃ sādhessati, cittakatasadisaṃ tassa pabbajitaliṅganti attho.

Duṭṭhacittāti rāgādidosehi dūsitacittā. Anādarāti satthari dhamme aññamaññañca ādararahitā agāravā. Tādīnaṃ mettacittānanti mettābhāvanāya sampayuttahadaye teneva arahattādhigamena iṭṭhādīsu tādibhāvappatte uḷāraguṇe. Upayogatthe hi idaṃ sāmivacanaṃ. Niggaṇhissantīti ‘‘sīlādisampanne disvā te sambhāventā vipannasīle amhe na bahuṃ maññissantī’’ti attani agāravabhayena yathā te ubbāḷhā pakkamissanti, tathā bādhissantīti attho.

Sikkhāpentāpīti sikkhāpiyamānāpi. Kammatthe hi ayaṃ kattuniddeso. Therehīti attano ācariyupajjhāyehi. Cīvaradhāraṇanti idaṃ samaṇapaṭipattiyā nidassanamattaṃ, tasmā ‘‘evaṃ te abhikkamitabbaṃ, evaṃ te paṭikkamitabba’’ntiādinā (a. ni. 4.122) sikkhāpiyamānāpīti attho. Na suṇissantīti ovādaṃ na gaṇhissanti.

Te tathā sikkhitā bālāti te andhabālā ācariyupajjhāyehi sikkhāpiyamānāpi anādaratāya asikkhitāti. Nādiyissantupajjhāyeti upajjhāye ācariye ca ādaraṃ na karonti, tesaṃ anusāsaniyaṃ na tiṭṭhanti. Yathā kiṃ? Khaḷuṅko viya sārathiṃ yathā khaḷuṅko duṭṭhasso assadamakaṃ nādiyati na tassa upadese tiṭṭhati, evaṃ tepi upajjhāyācariye na bhāyanti na sārajjantīti attho.

‘‘Eva’’ntiādi vuttassevatthassa nigamanaṃ. Tattha evanti vuttappakārena. Anāgataddhānanti anāgatamaddhānaṃ, anāgate kāleti attho. Taṃyeva sarūpato dassento ‘‘patte kālamhi pacchime’’ti āha. Tattha katamo pacchimakālo? ‘‘Tatiyasaṅgītito paṭṭhāya pacchimakālo’’ti keci, taṃ eke nānujānanti. Sāsanassa hi pañcayugāni vimuttiyugaṃ, samādhiyugaṃ, sīlayugaṃ, sutayugaṃ, dānayuganti. Tesu paṭhamaṃ vimuttiyugaṃ, tasmiṃ antarahite samādhiyugaṃ vattati, tasmimpi antarahite sīlayugaṃ vattati, tasmimpi antarahite sutayugaṃ vattateva. Aparisuddhasīlo hi ekadesena pariyattibāhusaccaṃ paggayha tiṭṭhati lābhādikāmatāya. Yadā pana mātikāpariyosānā pariyatti sabbaso antaradhāyati, tato paṭṭhāya liṅgamattameva avasissati, tadā yathā tathā dhanaṃ saṃharitvā dānamukhena vissajjenti, sā kira nesaṃ carimā sammāpaṭipatti. Tattha sutayugato paṭṭhāya pacchimakālo, ‘‘sīlayugato paṭṭhāyā’’ti apare.

Evaṃ thero pacchime kāle uppajjanakaṃ mahābhayaṃ dassetvā puna tattha sannipatitabhikkhūnaṃ ovādaṃ dadanto ‘‘purā āgacchate’’tiādinā tisso gāthā abhāsi. Tattha purā āgacchate etanti etaṃ mayā tumhākaṃ vuttaṃ paṭipattiantarāyakaraṃ anāgataṃ mahābhayaṃ āgacchati purā, yāva āgamissati, tāvadevāti attho. Subbacāti vacanakkhamā sovacassakārakehi dhammehi samannāgatā, garūnaṃ anusāsaniyo padakkhiṇaggāhino hothāti attho. Sakhilāti muduhadayā.

Mettacittāti sabbasattesu hitūpasaṃhāralakkhaṇāya mettāya sampayuttacittā. Kāruṇikāti karuṇāya niyuttā paresaṃ dukkhāpanayanākāravuttiyā karuṇāya samannāgatā. Āraddhavīriyāti akusalānaṃ pahānāya kusalānaṃ upasampadāya paggahitavīriyā. Pahitattāti nibbānaṃ paṭipesitacittā. Niccanti sabbakālaṃ. Daḷhaparakkamāti thiravīriyā.

Pamādanti pamajjanaṃ, kusalānaṃ dhammānaṃ ananuṭṭhānaṃ, akusalesu ca dhammesu cittavossaggo. Vuttañhi –

‘‘Tattha katamo pamādo? Kāyaduccarite vā vacīduccarite vā manoduccarite vā pañcasu vā kāmaguṇesu cittassa vossaggo vossaggānuppadānaṃ, kusalānaṃ dhammānaṃ bhāvanāya asakkaccakiriyatā’’tiādi (vibha. 930).

Appamādanti appamajjanaṃ, so pamādassa paṭipakkhato veditabbo. Atthato hi appamādo nāma satiyā avippavāso, upaṭṭhitāya satiyā eva cetaṃ nāmaṃ. Ayañhettha attho – yasmā pamādamūlakā sabbe anatthā, appamādamūlakā ca sabbe atthā, tasmā pamādaṃ bhayato upaddavato disvā appamādañca khemato anupaddavato disvā appamādapaṭipattiyā sikhābhūtaṃ sīlādikkhandhattayasaṅgahaṃ sammādiṭṭhiādīnaṃ aṭṭhannaṃ aṅgānaṃ vasena aṭṭhaṅgikaṃ ariyamaggaṃ bhāvetha, amataṃ nibbānaṃ phusantā sacchikarontā attano santāne uppādetha, dassanamaggamatte aṭṭhatvā upari tiṇṇaṃ maggānaṃ uppādanavasena vaḍḍhetha, evaṃ vo appamādabhāvanā sikhāpattā bhavissatīti.

Evaṃ thero sampattaparisaṃ ovadati. Imā eva cimassa therassa aññābyākaraṇagāthā ahesunti.

Phussattheragāthāvaṇṇanā niṭṭhitā.

2. Sāriputtattheragāthāvaṇṇanā

Yathācārīyathāsatotiādikā āyasmato sāriputtattherassa gāthā. Tassa āyasmato mahāmoggallānattherassa ca vatthu evaṃ veditabbaṃ – atīte ito satasahassakappādhike asaṅkhyeyyamatthake āyasmā sāriputto brāhmaṇamahāsālakule nibbatti, nāmena saradamāṇavo nāma ahosi. Mahāmoggallāno gahapatimahāsālakule nibbatti, nāmena sirivaḍḍhakuṭumbiko nāma ahosi. Te ubhopi sahapaṃsukīḷakasahāyā ahesuṃ. Tesu saradamāṇavo pitu accayena kulasantakaṃ dhanaṃ paṭipajjitvā ekadivasaṃ rahogato cintesi – ‘‘imesaṃ sattānaṃ maraṇaṃ nāma ekantikaṃ, tasmā mayā ekaṃ pabbajjaṃ upagantvā mokkhamaggo gavesitabbo’’ti sahāyaṃ upasaṅkamitvā, samma, ahaṃ pabbajitukāmo, kiṃ tvaṃ pabbajituṃ sakkhissasī’’ti vatvā tena ‘‘na sakkhissāmī’’ti vutte ‘‘hotu ahameva pabbajissāmī’’ti ratanakoṭṭhāgārāni vivarāpetvā kapaṇaddhikādīnaṃ mahādānaṃ datvā pabbatapādaṃ gantvā isipabbajjaṃ pabbaji. Tassa pabbajjaṃ anupabbajitā catusattatisahassamattā brāhmaṇaputtā ahesuṃ. So pañca abhiññāyo aṭṭha ca samāpattiyo nibbattetvā tesampi jaṭilānaṃ kasiṇaparikammaṃ ācikkhi. Tepi sabbe pañcābhiññā aṭṭha samāpattiyo nibbattesuṃ.

Tena samayena anomadassī nāma sammāsambuddho loke uppajjitvā pavattitavaradhammacakko satte saṃsāramahoghato tāretvā ekadivasaṃ ‘‘saradatāpasassa ca antevāsikānañca saṅgahaṃ karissāmī’’ti eko adutiyo pattacīvaramādāya ākāsena gantvā ‘‘buddhabhāvaṃ me jānātū’’ti tāpasassa passantasseva ākāsato otaritvā pathaviyaṃ patiṭṭhāsi. Saradatāpaso satthu sarīre mahāpurisalakkhaṇāni upadhāretvā ‘‘sabbaññubuddhoyevāya’’nti niṭṭhaṃ gantvā paccuggamanaṃ katvā āsanaṃ paññāpetvā adāsi. Nisīdi bhagavā paññatte āsane. Saradatāpaso satthu santike ekamantaṃ nisīdi.

Tasmiṃ samaye tassa antevāsikā catusattatisahassamattā jaṭilā paṇītapaṇītāni ojavantāni phalāphalāni gahetvā āgatā satthāraṃ disvā sañjātappasādā attano ācariyassa ca satthu ca nisinnākāraṃ oloketvā, ‘‘ācariya, mayaṃ pubbe ‘tumhehi mahantataro koci natthī’ti vicarāma, ayaṃ pana puriso tumhehi mahantataro maññe’’ti āhaṃsu. ‘‘Kiṃ vadetha, tātā? Sāsapena saddhiṃ aṭṭhasaṭṭhiyojanasatasahassubbedhaṃ sineruṃ samaṃ kātuṃ icchatha? Sabbaññubuddhena maṃ tulyaṃ mā karitthā’’ti. Atha te tāpasā ācariyassa vacanaṃ sutvā ‘‘yāva mahā vatāyaṃ purisuttamo’’ti sabbeva pādesu nipatitvā satthāraṃ vandiṃsu.

Atha te ācariyo āha – ‘‘tātā, satthu anucchaviko no deyyadhammo natthi, satthā ca bhikkhācāravelāya idhāgato, handa mayaṃ deyyadhammaṃ yathābalaṃ dassāma. Tumhehi yaṃ yaṃ paṇītaṃ phalāphalaṃ ābhataṃ, taṃ taṃ āharathā’’ti āharāpetvā hatthe dhovitvā sayaṃ tathāgatassa patte patiṭṭhāpesi. Satthārā ca phalāphale paṭiggaṇhitamatte devatā dibbojaṃ pakkhipiṃsu. Tāpaso udakampi sayameva parissāvetvā adāsi. Tato bhojanakiccaṃ niṭṭhāpetvā satthari nisinne sabbe antevāsike pakkositvā satthu santike sāraṇīyaṃ kathaṃ kathento nisīdi. Satthā ‘‘dve aggasāvakā bhikkhusaṅghena saddhiṃ āgacchantū’’ti cintesi. Te satthu cittaṃ ñatvā tāvadeva satasahassakhīṇāsavaparivārā aggasāvakā āgantvā satthāraṃ vanditvā ekamantaṃ aṭṭhaṃsu.

Tato saradatāpaso antevāsike āmantesi – ‘‘tātā, satthu bhikkhusaṅghassa ca pupphāsanena pūjā kātabbā, tasmā pupphāni āharathā’’ti. Te tāvadeva iddhiyā vaṇṇagandhasampannāni pupphāni āharitvā buddhassa yojanappamāṇaṃ pupphāsanaṃ paññāpesuṃ, ubhinnaṃ aggasāvakānaṃ tigāvutaṃ, sesabhikkhūnaṃ aḍḍhayojanikādibhedaṃ, saṅghanavakassa usabhamattaṃ paññāpesuṃ. Evaṃ tesaṃ paññattesu āsanesu saradatāpaso tathāgatassa purato añjaliṃ paggayha ṭhito – ‘‘bhante, mayhaṃ anuggahatthāya imaṃ pupphāsanaṃ abhiruhathā’’ti āha. Nisīdi bhagavā pupphāsane. Satthari nisinne dve aggasāvakā sesabhikkhū ca attano attano pattāsane nisīdiṃsu. Satthā ‘‘tesaṃ mahapphalaṃ hotū’’ti nirodhaṃ samāpajji. Satthu samāpannabhāvaṃ ñatvā dve aggasāvakāpi sesabhikkhūpi nirodhaṃ samāpajjiṃsu. Tāpaso sattāhaṃ nirantaraṃ pupphacchattaṃ dhārento aṭṭhāsi. Itare pana vanamūlaphalāphalaṃ paribhuñjitvā sesakāle añjaliṃ paggayha aṭṭhaṃsu.

Satthā sattāhassa accayena nirodhato vuṭṭhāya aggasāvakaṃ nisabhattheraṃ āmantesi – ‘‘tāpasānaṃ pupphāsanānumodanaṃ karohī’’ti. Thero sāvakapāramīñāṇe ṭhatvā tesaṃ pupphāsanānumodanaṃ akāsi. Tassa desanāvasāne satthā dutiyaṃ aggasāvakaṃ anomattheraṃ āmantesi – ‘‘tvampi imesaṃ dhammaṃ desehī’’ti. Sopi tepiṭakaṃ buddhavacanaṃ sammasitvā tesaṃ dhammaṃ kathesi. Dvinnampi desanāya ekassapi dhammābhisamayo nāhosi. Atha satthā buddhavisaye ṭhatvā dhammadesanaṃ ārabhi. Desanāvasāne ṭhapetvā saradatāpasaṃ avasesā sabbepi catusattatisahassamattā jaṭilā arahattaṃ pāpuṇiṃsu. Satthā ‘‘etha, bhikkhavo’’ti hatthaṃ pasāresi. Te tāvadeva antarahitatāpasavesā aṭṭhaparikkhāravaradharā saṭṭhivassikattherā viya ahesuṃ.

Saradatāpaso pana ‘‘aho vatāhampi ayaṃ nisabhatthero viya anāgate ekassa buddhassa aggasāvako bhaveyya’’nti satthu desanākāle uppannaparivitakkatāya aññavihito hutvā maggaphalāni paṭivijjhituṃ nāsakkhi. Atha tathāgataṃ vanditvā tathā paṇidhānaṃ akāsi. Satthāpissa anantarāyena samijjhanabhāvaṃ disvā – ‘‘ito tvaṃ kappasatasahassādhikaṃ ekaṃ asaṅkhyeyyaṃ atikkamitvā gotamassa nāma sammāsambuddhassa aggasāvako sāriputto nāma bhavissasī’’ti byākaritvā dhammakathaṃ vatvā bhikkhusaṅghaparivuto ākāsaṃ pakkhandi.

Saradatāpasopi sahāyakassa sirivaḍḍhassa santikaṃ gantvā, samma, mayā anomadassissa bhagavato pādamūle anāgate uppajjanakassa gotamassa nāma sammāsambuddhassa aggasāvakaṭṭhānaṃ patthitaṃ, tvampi tassa dutiyasāvakaṭṭhānaṃ patthehīti.

Sirivaḍḍho taṃ upadesaṃ sutvā attano nivesanadvāre aṭṭhakarīsamattaṃ ṭhānaṃ samatalaṃ kāretvā lājapañcamāni pupphāni vikiritvā nīluppalacchadanaṃ maṇḍapaṃ kāretvā buddhāsanaṃ paññāpetvā bhikkhūnampi āsanāni paññāpetvā mahantaṃ sakkārasammānaṃ sajjetvā, saradatāpasena satthāraṃ nimantāpetvā sattāhaṃ mahādānaṃ pavattetvā, buddhappamukhaṃ bhikkhusaṅghaṃ mahārahehi vatthehi acchādetvā, dutiyasāvakabhāvāya paṇidhānaṃ akāsi. Satthāpissa anantarāyena samijjhanabhāvaṃ disvā vuttanayena byākaritvā bhattānumodanaṃ katvā pakkāmi. Sirivaḍḍho haṭṭhapahaṭṭho yāvajīvaṃ kusalakammaṃ katvā dutiyacittavāre kāmāvacaradevaloke nibbatti. Saradatāpaso cattāro brahmavihāre bhāvetvā brahmaloke nibbatti.

Tato paṭṭhāya nesaṃ ubhinnampi antarākammaṃ na kathitaṃ. Amhākaṃ pana bhagavato uppattito puretarameva saradatāpaso rājagahassa avidūre upatissagāme rūpasāriyā brāhmaṇiyā kucchimhi paṭisandhiṃ gaṇhi. Taṃdivasamevassa sahāyopi rājagahasseva avidūre kolitagāme moggaliyā brāhmaṇiyā kucchimhi paṭisandhiṃ gaṇhi. Tāni kira dvepi kulāni yāva sattamā kulaparivaṭṭā ābaddhapaṭibaddhasahāyakāneva. Tesaṃ dvinnaṃ ekadivasameva gabbhaparihāramadaṃsu. Dasamāsaccayena jātānampi tesaṃ chasaṭṭhi dhātiyo upaṭṭhāpesuṃ, nāmaggahaṇadivase rūpasāribrāhmaṇiyā puttassa upatissagāme jeṭṭhakulassa puttattā upatissoti nāmaṃ akaṃsu. Itarassa kolitagāme jeṭṭhakulassa puttattā kolitoti nāmaṃ akaṃsu. Te ubhopi mahatā parivārena vaḍḍhantā vuddhimanvāya sabbasippānaṃ pāraṃ agamaṃsu.

Athekadivasaṃ te rājagahe giraggasamajjaṃ passantā mahājanaṃ sannipatitaṃ disvā ñāṇassa paripākagatattā yoniso ummujjantā ‘‘sabbepime oraṃ vassasatānaṃ maccumukhe patissantī’’ti saṃvegaṃ paṭilabhitvā ‘‘amhehi mokkhadhammo pariyesitabbo, tañca pariyesantehi ekaṃ pabbajjaṃ laddhuṃ vaṭṭatī’’ti nicchayaṃ katvā pañcahi māṇavakasatehi saddhiṃ sañcayassa paribbājakassa santike pabbajiṃsu. Tesaṃ pabbajitakālato paṭṭhāya sañcayo lābhaggayasaggappatto ahosi . Te katipāheneva sabbaṃ sañcayassa samayaṃ pariggaṇhitvā tattha sāraṃ adisvā tato nikkhamitvā tattha tattha te te paṇḍitasammate samaṇabrāhmaṇe pañhaṃ pucchanti, te tehi puṭṭhā neva sampāyanti, aññadatthu teyeva tesaṃ pañhaṃ vissajjenti. Evaṃ te mokkhaṃ pariyesantā katikaṃ akaṃsu – ‘‘amhesu yo paṭhamaṃ amataṃ adhigacchati, so itarassa ārocetū’’ti.

Tena ca samayena amhākaṃ satthari paṭhamābhisambodhiṃ patvā pavattitavaradhammacakke anupubbena uruvelakassapādike sahassajaṭile dametvā rājagahe viharante ekadivasaṃ upatisso paribbājako paribbājakārāmaṃ gacchanto āyasmantaṃ assajittheraṃ rājagahe piṇḍāya carantaṃ disvā ‘‘na mayā evarūpo ākappasampanno pabbajito diṭṭhapubbo, santadhammena nāma ettha bhavitabba’’nti sañjātappasādo pañhaṃ pucchituṃ āyasmantaṃ udikkhanto piṭṭhito piṭṭhito anubandhi. Theropi laddhapiṇḍapāto paribhuñjituṃ patirūpaṃ okāsaṃ gato. Paribbājako attano paribbājakapīṭhaṃ paññāpetvā adāsi. Bhattakiccapariyosāne cassa attano kuṇḍikāya udakaṃ adāsi.

Evaṃ so ācariyavattaṃ katvā katabhattakiccena therena saddhiṃ paṭisanthāraṃ katvā ‘‘ko vā te satthā, kassa vā tvaṃ dhammaṃ rocesī’’ti pucchi. Thero sammāsambuddhaṃ apadisi. Puna tena ‘‘kiṃvādī panāyasmato satthā’’ti puṭṭho ‘‘imassa sāsanassa gambhīrataṃ dassessāmī’’ti attano navakabhāvaṃ pavedetvā saṅkhepavasena cassa sāsanadhammaṃ kathento ‘‘ye dhammā hetuppabhavā’’ti (mahāva. 60; apa. thera 1.1.286; peṭako. 9) gāthamāha. Paribbājako paṭhamapadadvayameva sutvā sahassanayasampanne sotāpattiphale patiṭṭhāsi, itaraṃ padadvayaṃ sotāpannakāle niṭṭhāsi. Gāthāpariyosāne pana sotāpanno hutvā upari visese appavattente ‘‘bhavissati ettha kāraṇa’’nti sallakkhetvā theraṃ āha – ‘‘mā, bhante, upari dhammadesanaṃ vaḍḍhayittha, ettakameva hotu, kahaṃ amhākaṃ satthā vasatī’’ti? ‘‘Veḷuvane’’ti. ‘‘Bhante, tumhe purato gacchatha, ahaṃ mayhaṃ sahāyakassa katapaṭiññaṃ mocetvā taṃ gahetvā āgamissāmī’’ti pañcapatiṭṭhitena vanditvā tikkhattuṃ padakkhiṇaṃ katvā theraṃ uyyojetvā paribbājakārāmaṃ agamāsi.

Kolitaparibbājako taṃ dūratova āgacchantaṃ disvā ‘‘mukhavaṇṇo na aññadivasesu viya, addhānena amataṃ adhigataṃ bhavissatī’’ti tenevassa visesādhigamaṃ sambhāvetvā amatādhigamaṃ pucchi. Sopissa ‘‘āmāvuso, amataṃ adhigata’’nti paṭijānitvā tameva gāthaṃ abhāsi. Gāthāpariyosāne kolito sotāpattiphale patiṭṭhahitvā āha – ‘‘kahaṃ no satthā’’ti? ‘‘Veḷuvane’’ti. ‘‘Tena hi, āvuso, āyāma, satthāraṃ passissāmā’’ti. Upatisso sabbakālampi ācariyapūjakova, tasmā sañcayassa santikaṃ gantvā satthu guṇe pakāsetvā tampi satthu santikaṃ netukāmo ahosi. So lābhāsāpakato antevāsikabhāvaṃ anicchanto ‘‘na sakkomi cāṭi hutvā udakasiñcanaṃ hotu’’nti paṭikkhipi. Te anekehi kāraṇehi taṃ saññāpetuṃ asakkontā attano ovāde vattamānehi aḍḍhateyyasatehi antevāsikehi saddhiṃ veḷuvanaṃ agamaṃsu. Satthā te dūratova āgacchante disvā ‘‘etaṃ me sāvakayugaṃ bhavissati aggaṃ bhaddayuga’’nti vatvā tesaṃ parisāya cariyavasena dhammaṃ desetvā arahatte patiṭṭhāpetvā ehibhikkhubhāvena upasampadaṃ adāsi. Yathā tesaṃ, evaṃ aggasāvakānampi iddhimayapattacīvaraṃ āgatameva. Uparimaggattayakiccaṃ pana na niṭṭhāti. Kasmā? Sāvakapāramīñāṇassa mahantatāya.

Tesu āyasmā mahāmoggallāno pabbajitadivasato sattame divase magadharaṭṭhe kallavālagāme samaṇadhammaṃ karonto thinamiddhe okkante satthārā saṃvejito thinamiddhaṃ vinodetvā dhātukammaṭṭhānaṃ (a. ni. 7.61) suṇanto eva uparimaggattayaṃ adhigantvā sāvakapāramīñāṇassa matthakaṃ pāpuṇi. Āyasmā sāriputto pabbajitadivasato aḍḍhamāsaṃ atikkamitvā satthārā saddhiṃ rājagahe sūkarakhataleṇe viharanto attano bhāgineyyassa dīghanakhaparibbājakassa vedanāpariggahasuttante (ma. ni. 2.201 ādayo) desiyamāne desanānusārena ñāṇaṃ pesetvā parassa vaḍḍhitaṃ bhattaṃ bhuñjanto viya sāvakapāramīñāṇassa matthakaṃ pāpuṇi. Iti dvinnampi aggasāvakānaṃ satthu samīpe eva sāvakapāramīñāṇaṃ matthakaṃ pattaṃ. Tena vuttaṃ apadāne (apa. thera 1.1.141-374) –

‘‘Himavantassa avidūre, lambako nāma pabbato;

Assamo sukato mayhaṃ, paṇṇasālā sumāpitā.

‘‘Uttānakūlā nadikā, supatitthā manoramā;

Susuddhapulinākiṇṇā, avidūre mamassamaṃ.

‘‘Asakkharā apabbhārā, sādu appaṭigandhikā;

Sandatī nadikā tattha, sobhayantā mamassamaṃ.

‘‘Kumbhīlā makarā cettha, susumārā ca kacchapā;

Caranti nadiyā tattha, sobhayantā mamassamaṃ.

‘‘Pāṭhīnā pāvusā macchā, balajā muñjarohitā;

Vaggaḷā papatāyantā, sobhayanti mamassamaṃ.

‘‘Ubho kūlesu nadiyā, pupphino phalino dumā;

Ubhato abhilambantā, sobhayanti mamassamaṃ.

‘‘Ambā sālā ca tilakā, pāṭalī sinduvārakā;

Dibbagandhā sampavanti, pupphitā mama assame.

‘‘Cammakā saḷalā nīpā, nāgapunnāgaketakā;

Dibbagandhā sampavanti, pupphitā mama assame.

‘‘Atimuttā asokā ca, bhaginīmālā ca pupphitā;

Aṅkolā bimbijālā ca, pupphitā mama assame.

‘‘Ketakā kandali ceva, godhukā tiṇasūlikā;

Dibbagandhaṃ sampavantā, sobhayanti mamassamaṃ.

‘‘Kaṇikārā kaṇṇikā ca, asanā ajjunā bahū;

Dibbagandhaṃ sampavantā, sobhayanti mamassamaṃ.

‘‘Punnāgā giripunnāgā, koviḷārā ca pupphitā;

Dibbagandhaṃ sampavantā, sobhayanti mamassamaṃ.

‘‘Uddālakā ca kuṭajā, kadambā vakulā bahū;

Dibbagandhaṃ sampavantā, sobhayanti mamassamaṃ.

‘‘Āḷakā isimuggā ca, kadalimātuluṅgiyo;

Gandhodakena saṃvaḍḍhā, phalāni dhārayanti te.

‘‘Aññe pupphanti padumā, aññe jāyanti kesarī;

Aññe opupphā padumā, pupphitā taḷāke tadā.

‘‘Gabbhaṃ gaṇhanti padumā, niddhāvanti muḷāliyo;

Siṅghāṭipattamākiṇṇā, sobhanti taḷāke tadā.

‘‘Nayitā ambagandhī ca, uttalī bandhujīvakā;

Dibbagandhā sampavanti, pupphitā taḷāke tadā.

‘‘Pāṭhīnā pāvusā macchā, balajā muñjarohitā;

Saṃgulā maggurā ceva, vasanti taḷāke tadā.

‘‘Kumbhīlā susumārā ca, tantigāhā ca rakkhasā;

Oguhā ajagarā ca, vasanti taḷāke tadā.

‘‘Pārevatā ravihaṃsā, cakkavākā nadīcarā;

Kokilā sukasāḷikā, upajīvanti taṃ saraṃ.

‘‘Kukutthakā kuḷīrakā, vane pokkharasātakā;

Dindibhā suvapotā ca, upajīvanti taṃ saraṃ.

‘‘Haṃsā koñcā mayūrā ca, kokilā tambacūḷakā;

Pampakā jīvaṃjīvā ca, upajīvanti taṃ saraṃ.

‘‘Kosikā poṭṭhasīsā ca, kurarā senakā bahū;

Mahākāḷā ca sakuṇā, upajīvanti taṃ saraṃ.

‘‘Pasadā ca varāhā ca, camarā gaṇḍakā bahū;

Rohiccā sukapotā ca, upajīvanti taṃ saraṃ.

‘‘Sīhabyagghā ca dīpī ca, acchakokataracchakā;

Tidhā pabhinnamātaṅgā, upajīvanti taṃ saraṃ.

‘‘Kinnarā vānarā ceva, athopi vanakammikā;

Cetā ca luddakā ceva, upajīvanti taṃ saraṃ.

‘‘Tindukāni piyālāni, madhuke kāsumāriyo;

Dhuvaṃ phalāni dhārenti, avidūre mamassamaṃ.

‘‘Kosambā saḷalā nimbā, sāduphalasamāyutā;

Dhuvaṃ phalāni dhārenti, avidūre mamassamaṃ.

‘‘Harītakā āmalakā, ambajambuvibhītakā;

Kolā bhallātakā billā, phalāni dhārayanti te.

‘‘Āluvā ca kaḷambā ca, biḷālītakkaḷāni ca;

Jīvakā sutakā ceva, bahukā mama assame.

‘‘Assamassāvidūramhi, taḷākāsuṃ sunimmitā;

Acchodakā sītajalā, supatitthā manoramā.

‘‘Padumuppalasañchannā, puṇḍarīkasamāyutā;

Mandālakehi sañchannā, dibbagandhopavāyati.

‘‘Evaṃ sabbaṅgasampanne, pupphite phalite vane;

Sukate assame ramme, viharāmi ahaṃ tadā.

‘‘Sīlavā vatasampanno, jhāyī jhānarato sadā;

Pañcābhiññābalappatto, suruci nāma tāpaso.

‘‘Catuvīsasahassāni, sissā mayhaṃ upaṭṭhahuṃ;

Sabbe maṃ brāhmaṇā ete, jātimanto yasassino.

‘‘Lakkhaṇe itihāse ca, sanighaṇḍusakeṭubhe;

Padakā veyyākaraṇā, sadhamme pāramiṃ gatā.

‘‘Uppātesu nimittesu, lakkhaṇesu ca kovidā;

Pathabyā bhūmantalikkhe, mama sissā susikkhitā.

‘‘Appicchā nipakā ete, appāhārā alolupā;

Lābhālābhena santuṭṭhā, parivārenti maṃ sadā.

‘‘Jhāyī jhānaratā dhīrā, santacittā samāhitā;

Ākiñcaññaṃ patthayantā, parivārenti maṃ sadā.

‘‘Abhiññāpāramippattā, pettike gocare ratā;

Antalikkhacarā dhīrā, parivārenti maṃ sadā.

‘‘Saṃvutā chasu dvāresu, anejā rakkhitindriyā;

Asaṃsaṭṭhā ca te dhīrā, mama sissā durāsadā.

‘‘Pallaṅkena nisajjāya, ṭhānacaṅkamanena ca;

Vītināmenti te rattiṃ, mama sissā durāsadā.

‘‘Rajjanīye na rajjanti, dussanīye na dussare;

Mohanīye na muyhanti, mama sissā durāsadā.

‘‘Iddhiṃ vīmaṃsamānā te, vattanti niccakālikaṃ;

Pathaviṃ te pakampenti, sārabbhena durāsadā.

‘‘Kīḷamānā ca te sissā, kīḷanti jhānakīḷitaṃ.

Jambuto phalamānenti, mama sissā durāsadā.

‘‘Aññe gacchanti goyānaṃ, aññe pubbavidehakaṃ;

Aññe ca uttarakuruṃ, esanāya durāsadā.

‘‘Purato pesenti khāriṃ, pacchato ca vajanti te;

Catuvīsasahassehi, chāditaṃ hoti ambaraṃ.

‘‘Aggipākī anaggī ca, dantodukkhalikāpi ca;

Asmena koṭṭitā keci, pavattaphalabhojanā.

‘‘Udakorohaṇā keci, sāyaṃ pāto sucīratā;

Toyābhisecanakarā, mama sissā durāsadā.

‘‘Parūḷhakacchanakhalomā, paṅkadantā rajassirā;

Gandhitā sīlagandhena, mama sissā durāsadā.

‘‘Pātova sannipatitvā, jaṭilā uggatāpanā;

Lābhālābhaṃ pakittetvā, gacchanti ambare tadā.

‘‘Etesaṃ pakkamantānaṃ, mahāsaddo pavattati;

Ajinacammasaddena, muditā honti devatā.

‘‘Disodisaṃ pakkamanti, antalikkhacarā isī;

Sake balenupatthaddhā, te gacchanti yadicchakaṃ.

‘‘Pathavīkampakā ete, sabbeva nabhacārino;

Uggatejā duppasahā, sāgarova akhobhiyā.

‘‘Ṭhānacaṅkamino keci, keci nesajjikā isī;

Pavattabhojanā keci, mama sissā durāsadā.

‘‘Mettāvihārino ete, hitesī sabbapāṇinaṃ;

Anattukkaṃsakā sabbe, na te vambhenti kassaci.

‘‘Sīharājāvasambhītā, gajarājāva thāmavā;

Durāsadā byagghāriva, āgacchanti mamantike.

‘‘Vijjādharā devatā ca, nāgagandhabbarakkhasā;

Kumbhaṇḍā dānavā garuḷā, upajīvanti taṃ saraṃ.

‘‘Te jaṭākhāribharitā, ajinuttaravāsanā;

Antalikkhacarā sabbe, upajīvanti taṃ saraṃ.

‘‘Sadānucchavikā ete, aññamaññaṃ sagāravā;

Catubbīsasahassānaṃ, khipitasaddo na vijjati.

‘‘Pāde pādaṃ nikkhipantā, appasaddā susaṃvutā;

Upasaṅkamma sabbeva, sirasā vandare mamaṃ.

‘‘Tehi sissehi parivuto, santehi ca tapassibhi;

Vasāmi assame tattha, jhāyī jhānarato ahaṃ.

‘‘Isīnaṃ sīlagandhena, pupphagandhena cūbhayaṃ;

Phalīnaṃ phalagandhena, gandhito hoti assamo.

‘‘Rattindivaṃ na jānāmi, arati me na vijjati;

Sake sisse ovadanto, bhiyyo hāsaṃ labhāmahaṃ.

‘‘Pupphānaṃ pupphamānānaṃ, phalānañca vipaccataṃ;

Dibbagandhā pavāyanti, sobhayantā mamassamaṃ.

‘‘Samādhimhā vuṭṭhahitvā, atāpī nipako ahaṃ;

Khāribhāraṃ gahetvāna, vanaṃ ajjhogahiṃ ahaṃ.

‘‘Uppāte supine cāpi, lakkhaṇesu susikkhito;

Pavattamānaṃ mantapadaṃ, dhārayāmi ahaṃ tadā.

‘‘Anomadassī bhagavā, lokajeṭṭho narāsabho;

Vivekakāmo sambuddho, himavantamupāgami.

‘‘Ajjhogāhetvā himavantaṃ, aggo kāruṇiko muni;

Pallaṅkaṃ ābhujitvāna, nisīdi purisuttamo.

‘‘Tamaddasāhaṃ sambuddhaṃ, sappabhāsaṃ manoramaṃ;

Indīvaraṃva jalitaṃ, ādittaṃva hutāsanaṃ.

‘‘Jalantaṃ dīparukkhaṃva, vijjutaṃ gagane yathā;

Suphullaṃ sālarājaṃva, addasaṃ lokanāyakaṃ.

‘‘Ayaṃ nāgo mahāvīro, dukkhassantakaro muni;

Imaṃ dassanamāgamma, sabbadukkhā pamuccare.

‘‘Disvānāhaṃ devadevaṃ, lakkhaṇaṃ upadhārayiṃ;

Buddho nu kho na vā buddho, handa passāmi cakkhumaṃ.

‘‘Sahassārāni cakkāni, dissanti caraṇuttame;

Lakkhaṇānissa disvāna, niṭṭhaṃ gacche tathāgate.

‘‘Sammajjaniṃ gahetvāna, sammajjitvānahaṃ tadā;

Atha pupphe samānetvā, buddhaseṭṭhaṃ apūjayiṃ.

‘‘Pūjayitvāna sambuddhaṃ, oghatiṇṇamanāsavaṃ;

Ekaṃsaṃ ajinaṃ katvā, namassiṃ lokanāyakaṃ.

‘‘Yena ñāṇena sambuddho, viharati anāsavo;

Taṃ ñāṇaṃ kittayissāmi, suṇātha mama bhāsato.

‘‘Samuddharasimaṃ lokaṃ, sayambhū amitodaya;

Tava dassanamāgamma, kaṅkhāsotaṃ taranti te.

‘‘Tuvaṃ satthā ca ketu ca, dhajo yūpo ca pāṇinaṃ;

Parāyaṇo patiṭṭhā ca, dīpo ca dvipaduttamo.

‘‘Sakkā samudde udakaṃ, pametuṃ āḷhakena vā;

Na tveva tava sabbaññu, ñāṇaṃ sakkā pametave.

‘‘Dhāretuṃ pathaviṃ sakkā, ṭhapetvā tulamaṇḍale;

Na tveva tava sabbaññu, ñāṇaṃ sakkā dharetave.

‘‘Ākāso minituṃ sakkā, rajjuyā aṅgulena vā;

Na tveva tava sabbaññu, ñāṇaṃ sakkā pametave.

‘‘Mahāsamudde udakaṃ, pathaviñcākhilañjahe;

Buddhañāṇaṃ upādāya, upamāto na yujjare.

‘‘Sadevakassa lokassa, cittaṃ yesaṃ pavattati;

Antojālīkatā ete, tava ñāṇamhi cakkhuma.

‘‘Yena ñāṇena pattosi, kevalaṃ bodhimuttamaṃ;

Tena ñāṇena sabbaññu, maddasī paratitthiye.

‘‘Imā gāthā thavitvāna, suruci nāma tāpaso;

Ajinaṃ pattharitvāna, pathaviyaṃ nisīdi so.

‘‘Cullāsītisahassāni , ajjhogāḷho mahaṇṇave;

Accuggato tāvadeva, girirājā pavuccati.

‘‘Tāva accuggato neru, āyato vitthato ca so;

Cuṇṇito aṇubhedena, koṭisatasahassaso.

‘‘Lakkhe ṭhapiyamānamhi, parikkhayamagacchatha;

Na tveva tava sabbaññu, ñāṇaṃ sakkā pametave.

‘‘Sukhumacchikena jālena, udakaṃ yo parikkhipe;

Ye keci udake pāṇā, antojālīkatā siyuṃ.

‘‘Tatheva hi mahāvīra, ye keci puthutitthiyā;

Diṭṭhigahanapakkhandā, parāmāsena mohitā.

‘‘Tava suddhena ñāṇena, anāvaraṇadassinā;

Antojālīkatā ete, ñāṇaṃ te nātivattare.

‘‘Bhagavā tamhi samaye, anomadassī mahāyaso;

Vuṭṭhahitvā samādhimhā, disaṃ olokayī jino.

‘‘Anomadassimunino, nisabho nāma sāvako;

Parivuto satasahassehi, santacittehi tādibhi.

‘‘Khīṇāsavehi suddhehi, chaḷabhiññehi jhāyibhi;

Cittamaññāya buddhassa, upesi lokanāyakaṃ.

‘‘Antalikkhe ṭhitā tattha, padakkhiṇamakaṃsu te;

Namassantā pañjalikā, otaruṃ buddhasantike.

‘‘Anomadassī bhagavā, lokajeṭṭho narāsabho;

Bhikkhusaṅghe nisīditvā, sitaṃ pātukarī jino.

‘‘Varuṇo nāmupaṭṭhāko, anomadassissa satthuno;

Ekaṃsaṃ cīvaraṃ katvā, apucchi lokanāyakaṃ.

‘‘Ko nu kho bhagavā hetu, sitakammassa satthuno;

Na hi buddhā ahetūhi, sitaṃ pātukaronti te.

‘‘Anomadassī bhagavā, lokajeṭṭho narāsabho;

Bhikkhumajjhe nisīditvā, imaṃ gāthaṃ abhāsatha.

‘‘Yo maṃ pupphena pūjesi, ñāṇañcāpi anutthavi;

Tamahaṃ kittayissāmi, suṇotha mama bhāsato.

‘‘Buddhassa giramaññāya, sabbe devā samāgatā;

Saddhammaṃ sotukāmā te, sambuddhamupasaṅkamuṃ.

‘‘Dasasu lokadhātūsu, devakāyā mahiddhikā;

Saddhammaṃ sotukāmā te, sambuddhamupasaṅkamuṃ.

‘‘Hatthī assā rathā pattī, senā ca caturaṅginī;

Parivāressantimaṃ niccaṃ, buddhapūjāyidaṃ phalaṃ.

‘‘Saṭṭhitūriyasahassāni, bheriyo samalaṅkatā;

Upaṭṭhissantimaṃ niccaṃ, buddhapūjāyidaṃ phalaṃ.

‘‘Soḷasitthisahassāni, nāriyo samalaṅkatā;

Vicittavatthābharaṇā, āmuttamaṇikuṇḍalā.

‘‘Aḷārapamhā hasulā, susaññā tanumajjhimā;

Parivāressantimaṃ niccaṃ, buddhapūjāyidaṃ phalaṃ.

‘‘Kappasatasahassāni, devaloke ramissati;

Sahassakkhattuṃ cakkavattī, rājā raṭṭhe bhavissati.

‘‘Sahassakkhattuṃ devindo, devarajjaṃ karissati;

Padesarajjaṃ vipulaṃ, gaṇanāto asaṅkhiyaṃ.

‘‘Pacchime bhavasampatte, manussattaṃ gamissati;

Brāhmaṇī sāriyā nāma, dhārayissati kucchinā.

‘‘Mātuyā nāmagottena, paññāyissatiyaṃ naro;

Sāriputtoti nāmena, tikkhapañño bhavissati.

‘‘Asītikoṭī chaḍḍetvā, pabbajissatikiñcano;

Gavesanto santipadaṃ, carissati mahiṃ imaṃ.

‘‘Aparimeyye ito kappe, okkākakulasambhavo;

Gotamo nāma gottena, satthā loke bhavissati.

‘‘Tassa dhammesu dāyādo, oraso dhammanimmito;

Sāriputtoti nāmena, hessati aggasāvako.

‘‘Ayaṃ bhāgīrathī gaṅgā, himavantā pabhāvitā;

Mahāsamuddamappeti, tappayantī mahodadhiṃ.

‘‘Tathevāyaṃ sāriputto, sake tīsu visārado;

Paññāya pāramiṃ gantvā, tappayissati pāṇine.

‘‘Himavantamupādāya , sāgarañca mahodadhiṃ;

Etthantare yaṃ pulinaṃ, gaṇanāto asaṅkhiyaṃ.

‘‘Tampi sakkā asesena, saṅkhātuṃ gaṇanā yathā;

Na tveva sāriputtassa, paññāyanto bhavissati.

‘‘Lakkhe ṭhapiyamānamhi, khīye gaṅgāya vālukā;

Na tveva sāriputtassa, paññāyanto bhavissati.

‘‘Mahāsamudde ūmiyo, gaṇanāto asaṅkhiyā;

Tatheva sāriputtassa, paññāyanto na hessati.

‘‘Ārādhayitvā sambuddhaṃ, gotamaṃ sakyapuṅgavaṃ;

Paññāya pāramiṃ gantvā, hessati aggasāvako.

‘‘Pavattitaṃ dhammacakkaṃ, sakyaputtena tādinā;

Anuvattessati sammā, vassento dhammavuṭṭhiyo.

‘‘Sabbametaṃ abhiññāya, gotamo sakyapuṅgavo;

Bhikkhusaṅghe nisīditvā, aggaṭṭhāne ṭhapessati.

‘‘Aho me sukataṃ kammaṃ, anomadassissa satthuno;

Yassāhaṃ kāraṃ katvāna, sabbattha pāramiṃ gato.

‘‘Aparimeyye kataṃ kammaṃ, phalaṃ dasseti me idha;

Sumutto saravegova, kilese jhāpayiṃ ahaṃ.

‘‘Asaṅkhataṃ gavesanto, nibbānaṃ acalaṃ padaṃ;

Vicinaṃ titthiye sabbe, esāhaṃ saṃsariṃ bhave.

‘‘Yathāpi byādhito poso, pariyeseyya osadhaṃ;

Vicineyya vanaṃ sabbaṃ, byādhito parimuttiyā.

‘‘Asaṅkhataṃ gavesanto, nibbānaṃ amataṃ padaṃ;

Abbokiṇṇaṃ pañcasataṃ, pabbajiṃ isipabbajaṃ.

‘‘Jaṭābhārena bharito, ajinuttaranivāsano;

Abhiññāpāramiṃ gantvā, brahmalokaṃ agacchihaṃ.

‘‘Natthi bāhirake suddhi, ṭhapetvā jinasāsanaṃ;

Ye keci buddhimā sattā, sujjhanti jinasāsane.

‘‘Attakāramayaṃ etaṃ, nayidaṃ itihītihaṃ;

Asaṅkhataṃ gavesanto, kutitthe sañcariṃ ahaṃ.

‘‘Yathā sāratthiko poso, kadaliṃ chetvāna phālaye;

Na tattha sāraṃ vindeyya, sārena rittako hi so.

‘‘Tatheva titthiyā loke, nānādiṭṭhī bahujjanā.

Asaṅkhatena rittāse, sārena kadalī yathā.

‘‘Pacchime bhavasampatte, brahmabandhu ahosahaṃ;

Mahābhogaṃ chaḍḍetvāna, pabbajiṃ anagāriyaṃ.

‘‘Ajjhāyako mantadharo, tiṇṇaṃ vedāna pāragū;

Brāhmaṇo sañcayo nāma, tassa mūle vasāmahaṃ.

‘‘Sāvako te mahāvīra, assaji nāma brāhmaṇo;

Durāsado uggatejo, piṇḍāya caratī tadā.

‘‘Tamaddasāsiṃ sappaññaṃ, muniṃ mone samāhitaṃ;

Santacittaṃ mahānāgaṃ, suphullaṃ padumaṃ yathā.

‘‘Disvā me cittamuppajji, sudantaṃ suddhamānasaṃ;

Usabhaṃ pavaraṃ vīraṃ, arahāyaṃ bhavissati.

‘‘Pāsādiko iriyati, abhirūpo susaṃvuto;

Uttame damathe danto, amatadassī bhavissati.

‘‘Yaṃnūnāhaṃ uttamatthaṃ, puccheyyaṃ tuṭṭhamānasaṃ;

So me puṭṭho kathessati, paṭipucchāmahaṃ tadā.

‘‘Piṇḍapātaṃ carantassa, pacchato agamāsahaṃ;

Okāsaṃ paṭimānento, pucchituṃ amataṃ padaṃ.

‘‘Vīthintare anuppattaṃ, upagantvāna pucchahaṃ;

Kathaṃ gottosi tvaṃ vīra, kassa sissosi mārisa.

‘‘So me puṭṭho viyākāsi, asambhītova kesarī;

Buddho loke samuppanno, tassa sissomhi āvuso.

‘‘Kīdisaṃ te mahāvīra, anujāto mahāyaso;

Buddhassa sāsanaṃ dhammaṃ, sādhu me kathayassu bho.

‘‘So me puṭṭho kathī sabbaṃ, gambhīraṃ nipuṇaṃ padaṃ;

Taṇhāsallassa hantāraṃ, sabbadukkhāpanūdanaṃ.

‘‘Ye dhammā hetuppabhavā, tesaṃ hetuṃ tathāgato āha;

Tesañca yo nirodho, evaṃvādī mahāsamaṇo.

‘‘Sohaṃ vissajjite pañhe, paṭhamaṃ phalamajjhagaṃ;

Virajo vimalo āsiṃ, sutvāna jinasāsanaṃ.

‘‘Sutvāna munino vākyaṃ, passitvā dhammamuttamaṃ;

Pariyogāḷhasaddhammo, imaṃ gāthamabhāsahaṃ.

‘‘Eseva dhammo yadi tāvadeva, paccabyatha padamasokaṃ;

Adiṭṭhaṃ abbhatītaṃ, bahukehi kappanahutehi.

‘‘Yvāhaṃ dhammaṃ gavesanto, kutitthe sañcariṃ ahaṃ;

So me attho anuppatto, kālo me nappamajjituṃ.

‘‘Tositohaṃ assajinā, patvāna acalaṃ padaṃ;

Sahāyakaṃ gavesanto, assamaṃ agamāsahaṃ.

‘‘Dūratova mamaṃ disvā, sahāyo me susikkhito;

Iriyāpathasampanno, idaṃ vacanamabravi.

‘‘Pasannamukhanettosi, munibhāvova dissati;

Amatādhigato kacci, nibbānamaccutaṃ padaṃ.

‘‘Subhānurūpo āyāsi, āneñjakārito viya;

Dantova dantadamatho, upasantosi brāhmaṇa.

‘‘Amataṃ mayādhigataṃ, sokasallāpanūdanaṃ;

Tvampi taṃ adhigacchesi, gacchāma buddhasantikaṃ.

‘‘Sādhūti so paṭissutvā, sahāyo me susikkhito;

Hatthena hatthaṃ gaṇhitvā, upagamma tavantikaṃ.

‘‘Ubhopi pabbajissāma, sakyaputta tavantike;

Tava sāsanamāgamma, viharāma anāsavā.

‘‘Kolito iddhiyā seṭṭho, ahaṃ paññāya pārago;

Ubhova ekato hutvā, sāsanaṃ sobhayāmase.

‘‘Apariyositasaṅkappo, kutitthe sañcariṃ ahaṃ;

Tava dassanamāgamma, saṅkappo pūrito mama.

‘‘Pathaviyaṃ patiṭṭhāya, pupphanti samaye dumā;

Dibbagandhā sampavanti, tosenti sabbapāṇinaṃ.

‘‘Tathevāhaṃ mahāvīra, sakyaputta mahāyasa;

Sāsane te patiṭṭhāya, samayesāmi pupphituṃ.

‘‘Vimuttipupphaṃ esanto, bhavasaṃsāramocanaṃ;

Vimuttipupphalābhena, tosemi sabbapāṇinaṃ.

‘‘Yāvatā buddhakhettamhi, ṭhapetvāna mahāmuniṃ;

Paññāya sadiso natthi, tava puttassa cakkhuma.

‘‘Suvinītā ca te sissā, parisā casusikkhitā;

Uttame damathe dantā, parivārenti taṃ sadā.

‘‘Jhāyī jhānaratā dhīrā, santacittā samāhitā;

Munī moneyyasampannā, parivārenti taṃ sadā.

‘‘Appicchā nipakā dhīrā, appāhārā alolupā;

Lābhālābhena santuṭṭhā, parivārenti taṃ sadā.

‘‘Āraññikā dhutaratā, jhāyino lūkhacīvarā;

Vivekābhiratā dhīrā, parivārenti taṃ sadā.

‘‘Paṭipannā phalaṭṭhā ca, sekhā phalasamaṅgino;

Āsīsakā uttamatthaṃ, parivārenti taṃ sadā.

‘‘Sotāpannā ca vimalā, sakadāgāmino ca ye;

Anāgāmī ca arahā, parivārenti taṃ sadā.

‘‘Satipaṭṭhānakusalā, bojjhaṅgabhāvanāratā;

Sāvakā te bahū sabbe, parivārenti taṃ sadā.

‘‘Iddhipādesu kusalā, samādhibhāvanāratā;

Sammappadhānānuyuttā, parivārenti taṃ sadā.

‘‘Tevijjā chaḷabhiññā ca, iddhiyā pāramiṃ gatā;

Paññāya pāramiṃ pattā, parivārenti taṃ sadā.

‘‘Edisā te mahāvīra, tava sissā susikkhitā;

Durāsadā uggatejā, parivārenti taṃ sadā.

‘‘Tehi sissehi parivuto, saññatehi tapassibhi;

Migarājāvasambhīto, uḷurājāva sobhasi.

‘‘Pathaviyaṃ patiṭṭhāya, ruhanti dharaṇīruhā;

Vepullataṃ pāpuṇanti, phalañca dassayanti te.

‘‘Pathavīsadiso tvaṃsi, sakyaputta mahāyasa;

Sāsane te patiṭṭhāya, labhanti amataṃ phalaṃ.

‘‘Sindhu sarassatī ceva, nandiyo candabhāgikā;

Gaṅgā ca yamunā ceva, sarabhū ca atho mahī.

‘‘Etāsaṃ sandamānānaṃ, sāgarova sampaṭicchati;

Jahanti purimaṃ nāmaṃ, sāgaroteva ñāyati.

‘‘Tathevime catubbaṇṇā, pabbajitvā tavantike;

Jahanti purimaṃ nāmaṃ, buddhaputtāti ñāyare.

‘‘Yathāpi cando vimalo, gacchaṃ ākāsadhātuyā;

Sabbe tāragaṇe loke, ābhāya atirocati.

‘‘Tatheva tvaṃ mahāvīra, parivuto devamānuse;

Ete sabbe atikkamma, jalasi sabbadā tuvaṃ.

‘‘Gambhīre uṭṭhitā ūmī, na velamativattare;

Sabbā velaṃva phusanti, sañcuṇṇā vikiranti tā.

‘‘Tatheva titthiyā loke, nānādiṭṭhī bahujjanā;

Dhammaṃ vāditukāmā te, nātivattanti taṃ muniṃ.

‘‘Sace ca taṃ pāpuṇanti, paṭivādehi cakkhuma;

Tavantikaṃ upagantvā, sañcuṇṇāva bhavanti te.

‘‘Yathāpi udake jātā, kumudā mandālakā bahū;

Upalimpanti toyena, kaddamakalalena ca.

‘‘Tatheva bahukā sattā, loke jātā virūhare;

Aṭṭitā rāgadosena, kaddame kumudaṃ yathā.

‘‘Yathāpi padumaṃ jalajaṃ, jalamajjhe virūhati;

Na so limpati toyena, parisuddho hi kesarī.

‘‘Tatheva tvaṃ mahāvīra, loke jāto mahāmuni;

Nopalimpasi lokena, toyena padumaṃ yathā.

‘‘Yathāpi rammake māse, bahū pupphanti vārijā;

Nātikkamanti taṃ māsaṃ, samayo pupphanāya so.

‘‘Tatheva tvaṃ mahāvīra, pupphito te vimuttiyā;

Sāsanaṃ nātivattanti, padumaṃ vārijaṃ yathā.

‘‘Supupphito sālarājā, dibbagandhaṃ pavāyati;

Aññasālehi parivuto, sālarājāva sobhati.

‘‘Tatheva tvaṃ mahāvīra, buddhañāṇena pupphito;

Bhikkhusaṅghaparivuto, sālarājāva sobhasi.

‘‘Yathāpi selo himavā, osadho sabbapāṇinaṃ;

Nāgānaṃ asurānañca, devatānañca ālayo.

‘‘Tatheva tvaṃ mahāvīra, osadho viya pāṇinaṃ;

Tevijjā chaḷabhiññā ca, iddhiyā pāramiṃ gatā.

‘‘Anusiṭṭhā mahāvīra, tayā kāruṇikena te;

Ramanti dhammaratiyā, vasanti tava sāsane.

‘‘Migarājā yathā sīho, abhinikkhamma āsayā;

Catuddisānuviloketvā, tikkhattuṃ abhinādati.

‘‘Sabbe migā uttasanti, migarājassa gajjato;

Tathā hi jātimā eso, pasū tāseti sabbadā.

‘‘Gajjato te mahāvīra, vasudhā sampakampati;

Bodhaneyyāvabujjhanti, tasanti mārakāyikā.

‘‘Tasanti titthiyā sabbe, nadato te mahāmuni;

Kākā senāva vibbhantā, migaraññā yathā migā.

‘‘Ye keci gaṇino loke, satthāroti pavuccare;

Paramparāgataṃ dhammaṃ, desenti parisāya te.

‘‘Na hevaṃ tvaṃ mahāvīra, dhammaṃ desesi pāṇinaṃ;

Sāmaṃ saccāni bujjhitvā, kevalaṃ bodhipakkhiyaṃ.

‘‘Āsayānusayaṃ ñatvā; indriyānaṃ balābalaṃ;

Bhabbābhabbe viditvāna, mahāmeghova gajjasi.

‘‘Cakkavāḷapariyantā, nisinnā parisā bhave;

Nānādiṭṭhī vicinantaṃ, vimaticchedanāya taṃ.

‘‘Sabbesaṃ cittamaññāya, opammakusalo muni;

Ekaṃ pañhaṃ kathentova, vimatiṃ chindasi pāṇinaṃ.

‘‘Upatissasadiseheva, vasudhā pūritā bhave;

Sabbeva te pañjalikā, kittayuṃ lokanāyakaṃ.

‘‘Kappaṃ vā te kittayantā, nānāvaṇṇehi kittayuṃ;

Parimetuṃ na sakkeyyuṃ, appameyyo tathāgato.

‘‘Yathā sakena thāmena, kittito hi mayā jino;

Kappakoṭīpi kittentā, evameva pakittayuṃ.

‘‘Sace hi koci devo vā, manusso vā susikkhito;

Pametuṃ parikappeyya, vighātaṃva labheyya so.

‘‘Sāsane te patiṭṭhāya, sakyaputta mahāyasa;

Paññāya pāramiṃ gantvā, viharāmi anāsavo.

‘‘Titthiye sampamaddāmi, vattemi jinasāsanaṃ;

Dhammasenāpati ajja, sakyaputtassa sāsane.

‘‘Aparimeyye kataṃ kammaṃ, phalaṃ dassesi me idha;

Sukhitto saravegova, kilese jhāpayī mama.

‘‘Yo koci manujo bhāraṃ, dhāreyya matthake sadā;

Bhārena dukkhito assa, bhārehi bharito tathā.

‘‘Ḍayhamāno tīhaggīhi, bhavesu saṃsariṃ ahaṃ;

Bharito bhavabhārena, giriṃ uccārito yathā.

‘‘Oropito ca me bhāro, bhavā ugghāṭitā mayā;

Karaṇīyaṃ kataṃ sabbaṃ, sakyaputtassa sāsane.

‘‘Yāvatā buddhakhettamhi, ṭhapetvā sakyapuṅgavaṃ;

Ahaṃ aggomhi paññāya, sadiso me na vijjati.

‘‘Samādhimhi sukusalo, iddhiyā pāramiṃ gato;

Icchamāno cahaṃ ajja, sahassaṃ abhinimmine.

‘‘Anupubbavihārassa, vasībhūto mahāmuni;

Kathesi sāsanaṃ mayhaṃ, nirodho sayanaṃ mama.

‘‘Dibbacakkhu visuddhaṃ me, samādhikusalo ahaṃ;

Sammappadhānānuyutto, bojjhaṅgabhāvanārato.

‘‘Sāvakena hi pattabbaṃ, sabbameva kataṃ mayā;

Lokanāthaṃ ṭhapetvāna, sadiso me na vijjati.

‘‘Samāpattīnaṃ kusalo, jhānavimokkhāna khippapaṭilābhī;

Bojjhaṅgabhāvanārato, sāvakaguṇapāramigatosmi.

‘‘Sāvakaguṇenapi phussena, buddhiyā parisuttamabhāravā;

Yaṃ saddhāsaṅgahitaṃ cittaṃ, sadā sabrahmacārīsu.

‘‘Uddhatavisova sappo, chinnavisāṇova usabho;

Nikkhittamānadappova, upemi garugāravena gaṇaṃ.

‘‘Yadi rūpinī bhaveyya, paññā me vasumatīpi na sameyya;

Anomadassissa bhagavato, phalametaṃ ñāṇathavanāya.

‘‘Pavattitaṃ dhammacakkaṃ, sakyaputtena tādinā;

Anuvattemahaṃ sammā, ñāṇathavanāyidaṃ phalaṃ.

‘‘Mā me kadāci pāpiccho, kusīto hīnavīriyo;

Appassuto anācāro, sameto ahu katthaci.

‘‘Bahussuto ca medhāvī, sīlesu susamāhito;

Cetosamathānuyutto, api muddhani tiṭṭhatu.

‘‘Taṃ vo vadāmi bhaddante, tāvantettha samāgatā;

Appicchā hotha santuṭṭhā, jhāyī jhānaratā sadā.

‘‘Yamahaṃ paṭhamaṃ disvā, virajo vimalo ahuṃ;

So me ācariyo dhīro, assaji nāma sāvako.

‘‘Tassāhaṃ vāhasā ajja, dhammasenāpatī ahuṃ;

Sabbattha pāramiṃ patvā, viharāmi anāsavo.

‘‘Yo me ācariyo āsi, assaji nāma sāvako;

Yassaṃ disāyaṃ vasati, ussīsamhi karomahaṃ.

‘‘Mama kammaṃ saritvāna, gotamo sakyapuṅgavo;

Bhikkhusaṅghe nisīditvā, aggaṭṭhāne ṭhapesi maṃ.

‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.

Aparabhāge pana satthā jetavanamahāvihāre ariyagaṇamajjhe nisinno attano sāvake tena tena guṇavisesena etadagge ṭhapento – ‘‘etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ mahāpaññānaṃ yadidaṃ sāriputto’’ti (a. ni. 1.188-189) theraṃ mahāpaññabhāvena etadagge ṭhapesi. So evaṃ sāvakapāramīñāṇassa matthakaṃ patvā dhammasenāpatiṭṭhāne patiṭṭhahitvā sattahitaṃ karonto ekadivasaṃ sabrahmacārīnaṃ attano cariyavibhāvanamukhena aññaṃ byākaronto –

981.

‘‘Yathācārī yathāsato satīmā, yatasaṅkappajjhāyi appamatto;

Ajjhattarato samāhitatto, eko santusito tamāhu bhikkhuṃ.

982.

‘‘Allaṃ sukkhaṃ vā bhuñjanto, na bāḷhaṃ suhito siyā;

Ūnūdaro mitāhāro, sato bhikkhu paribbaje.

983.

‘‘Cattāro pañca ālope, abhutvā udakaṃ pive;

Alaṃ phāsuvihārāya, pahitattassa bhikkhuno.

984.

‘‘Kappiyaṃ tañce chādeti, cīvaraṃ idamatthikaṃ;

Alaṃ phāsuvihārāya, pahitattassa bhikkhuno.

985.

‘‘Pallaṅkena nisinnassa, jaṇṇuke nābhivassati;

Alaṃ phāsuvihārāya, pahitattassa bhikkhuno.

986.

‘‘Yo sukhaṃ dukkhato adda, dukkhamaddakkhi sallato;

Ubhayantarena nāhosi, kena lokasmi kiṃ siyā.

987.

‘‘Mā me kadāci pāpiccho, kusīto hīnavīriyo;

Appassuto anādaro, kena lokasmi kiṃ siyā.

988.

‘‘Bahussuto ca medhāvī, sīlesu susamāhito;

Cetosamathamanuyutto, api muddhani tiṭṭhatu.

989.

‘‘Yo papañcamanuyutto, papañcābhirato mago;

Virādhayī so nibbānaṃ, yogakkhemaṃ anuttaraṃ.

990.

‘‘Yo ca papañcaṃ hitvāna, nippapañcapathe rato;

Ārādhayī so nibbānaṃ, yogakkhemaṃ anuttaraṃ.

991.

‘‘Gāme vā yadi vāraññe, ninne vā yadi vā thale;

Yattha arahanto viharanti, taṃ bhūmirāmaṇeyyakaṃ.

992.

‘‘Ramaṇīyāni araññāni, yattha na ramatī jano;

Vītarāgā ramissanti, na te kāmagavesino.

993.

‘‘Nidhīnaṃva pavattāraṃ, yaṃ passe vajjadassinaṃ;

Niggayhavādiṃ medhāviṃ, tādisaṃ paṇḍitaṃ bhaje;

Tādisaṃ bhajamānassa, seyyo hoti na pāpiyo.

994.

‘‘Ovadeyyānusāseyya, asabbhā ca nivāraye;

Satañhi so piyo hoti, asataṃ hoti appiyo.

995.

‘‘Aññassa bhagavā buddho, dhammaṃ desesi cakkhumā;

Dhamme desiyamānamhi, sotamādhesimatthiko;

Taṃ me amoghaṃ savanaṃ, vimuttomhi anāsavo.

996.

‘‘Neva pubbenivāsāya, napi dibbassa cakkhuno;

Cetopariyāya iddhiyā, cutiyā upapattiyā;

Sotadhātuvisuddhiyā, paṇidhī me na vijjati.

997.

‘‘Rukkhamūlaṃva nissāya, muṇḍo saṅghāṭipāruto;

Paññāya uttamo thero, upatissova jhāyati.

998.

‘‘Avitakkaṃ samāpanno, sammāsambuddhasāvako;

Ariyena tuṇhībhāvena, upeto hoti tāvade.

999.

‘‘Yathāpi pabbato selo, acalo suppatiṭṭhito;

Evaṃ mohakkhayā bhikkhu, pabbatova na vedhati.

1000.

‘‘Anaṅgaṇassa posassa, niccaṃ sucigavesino;

Vālaggamattaṃ pāpassa, abbhamattaṃva khāyati.

1001.

‘‘Nābhinandāmi maraṇaṃ, nābhinandāmi jīvitaṃ;

Nikkhipissaṃ imaṃ kāyaṃ, sampajāno paṭissato.

1002.

‘‘Nābhinandāmi maraṇaṃ, nābhinandāmi jīvitaṃ;

Kālañca paṭikaṅkhāmi, nibbisaṃ bhatako yathā.

1003.

‘‘Ubhayena midaṃ maraṇameva, nāmaraṇaṃ pacchā vā pure vā;

Paṭipajjatha mā vinassatha, khaṇo vo mā upaccagā.

1004.

‘‘Nagaraṃ yathā paccantaṃ, guttaṃ santarabāhiraṃ;

Evaṃ gopetha attānaṃ, khaṇo vo mā upaccagā;

Khaṇātītā hi socanti, nirayamhi samappitā.

1005.

‘‘Upasanto uparato, mantabhāṇī anuddhato;

Dhunāti pāpake dhamme, dumapattaṃva māluto.

1006.

‘‘Upasanto uparato, mantabhāṇī anuddhato;

Appāsi pāpake dhamme, dumapattaṃva māluto.

1007.

‘‘Upasanto anāyāso, vippasanno anāvilo;

Kalyāṇasīlo medhāvī, dukkhassantakaro siyā.

1008.

‘‘Na vissase ekatiyesu evaṃ, agārisu pabbajitesu cāpi;

Sādhūpi hutvāna asādhu honti, asādhu hutvā puna sādhu honti.

1009.

‘‘Kāmacchando ca byāpādo, thinamiddhañca bhikkhuno;

Uddhaccaṃ vicikicchā ca, pañcete cittakelisā.

1010.

‘‘Yassa sakkariyamānassa, asakkārena cūbhayaṃ;

Samādhi na vikampati, appamādavihārino.

1011.

‘‘Taṃ jhāyinaṃ sātatikaṃ, sukhumadiṭṭhipassakaṃ;

Upādānakkhayārāmaṃ, āhu sappuriso iti.

1012.

‘‘Mahāsamuddo pathavī, pabbato anilopi ca;

Upamāya na yujjanti, satthu varavimuttiyā.

1013.

‘‘Cakkānuvattako thero, mahāñāṇī samāhito;

Pathavāpaggisamāno, na rajjati na dussati.

1014.

‘‘Paññāpāramitaṃ patto, mahābuddhi mahāmati;

Ajaḷo jaḷasamāno, sadā carati nibbuto.

1015.

‘‘Pariciṇṇo mayā satthā…pe… bhavanettisamūhatā.

1016.

‘‘Sampādethappamādena, esā me anusāsanī;

Handāhaṃ parinibbissaṃ, vippamuttomhi sabbadhī’’ti. –

Imā gāthā abhāsi. Imā hi kāci gāthā therena bhāsitā, kāci theraṃ ārabbha bhagavatā bhāsitā, sabbā pacchā attano cariyapavedanavasena therena bhāsitattā therasseva gāthā ahesuṃ.

Tattha yathācārīti yathā kāyādīhi saṃyato, saṃvuto hutvā carati viharati, yathācaraṇasīloti vā yathācārī, sīlasampannoti attho. Yathāsatoti yathāsanto. Gāthāsukhatthañhi anunāsikalopaṃ katvā niddeso kato, santo viya, ariyehi nibbisesoti attho. Satīmāti paramāya satiyā samannāgato. Yatasaṅkappajjhāyīti sabbaso micchāsaṅkappaṃ pahāya nekkhammasaṅkappādivasena saṃyatasaṅkappo hutvā ārammaṇūpanijjhānena lakkhaṇūpanijjhānena ca jhāyanasīlo. Appamattoti tasmiṃyeva yathācāribhāve yatasaṅkappo hutvā jhāyanena ca pamādarahito sabbattha suppatiṭṭhitasatisampajañño. Ajjhattaratoti gocarajjhatte kammaṭṭhānabhāvanāya abhirato. Samāhitattoti tāya eva bhāvanāya ekaggacitto. Ekoti asahāyo gaṇasaṃsaggaṃ, kilesasaṃsaggañca pahāya kāyavivekaṃ, cittavivekañca paribrūhayanto. Santusitoti paccayasantosena ca bhāvanārāmasantosena ca sammadeva tusito tuṭṭho. Bhāvanāya hi uparūpari visesaṃ āvahantiyā uḷāraṃ pītipāmojjaṃ uppajjati, matthakaṃ pattāya pana vattabbameva natthi. Tamāhubhikkhunti taṃ evarūpaṃ puggalaṃ sikkhattayapāripūriyā bhayaṃ ikkhanatāya bhinnakilesatāya ca bhikkhūti vadanti.

Idāni yathāvuttasantosadvaye paccayasantosaṃ tāva dassento ‘‘allaṃ sukkhaṃ vā’’tiādimāha. Tattha allanti sappiādiupasekena tintaṃ siniddhaṃ. Sukkhanti tadabhāvena lūkhaṃ. -saddo aniyamattho, allaṃ vā sukkhaṃ vāti. Bāḷhanti ativiya. Suhitoti dhāto na siyāti attho. Kathaṃ pana siyāti āha ‘‘ūnūdaro mitāhāro’’ti paṇītaṃ lūkhaṃ vāpi bhojanaṃ bhuñjanto bhikkhu yāvadatthaṃ abhuñjitvā ūnūdaro sallahukudaro, tato eva mitāhāro parimitabhojano aṭṭhaṅgasamannāgataṃ āhāraṃ āharanto tattha mattaññutāya paccavekkhaṇasatiyā ca sato hutvā paribbaje vihareyya.

Yathā pana ūnūdaro mitāhāro ca nāma hoti, taṃ dassetuṃ ‘‘cattāro’’tiādi vuttaṃ. Tattha abhutvāti cattāro vā pañca vā ālope kabaḷe abhuñjitvā tattakassa āhārassa okāsaṃ ṭhapetvā pānīyaṃ piveyya. Ayañhi āhāre sallahukavutti. Nibbānañhi pesitacittassa bhikkhuno phāsuvihārāya jhānādīnaṃ adhigamayogyatāya sukhavihārāya alaṃ pariyattanti attho. Iminā kucchiparihāriyaṃ piṇḍapātaṃ vadanto piṇḍapāte itarītarasantosaṃ dasseti. ‘‘Bhutvānā’’ti vā pāṭho, so catupañcālopamattenāpi āhārena sarīraṃ yāpetuṃ samatthassa ativiya thirapakatikassa puggalassa vasena vutto siyā, uttaragāthāhipi saṃsandati eva appakasseva cīvarassa senāsanassa ca vakkhamānattā.

Kappiyanti yaṃ kappiyakappiyānulomesu khomādīsu aññataranti attho. Tañce chādetīti kappiyaṃ cīvaraṃ samānaṃ chādetabbaṃ ṭhānaṃ chādeti ce, satthārā anuññātajātiyaṃ santaṃ heṭṭhimantena anuññātapamāṇayuttaṃ ce hotīti attho. Idamatthikanti idaṃ payojanatthaṃ satthārā vuttapayojanatthaṃ yāvadeva sītādipaṭighātanatthañceva hirīkopīnapaṭicchādanatthañcāti attho. Etena kāyaparihāriyaṃ cīvaraṃ tattha itarītarasantosañca vadati.

Pallaṅkena nisinnassāti pallaṅkaṃ vuccati samantato ūrubaddhāsanaṃ, tena nisinnassa, tisandhipallaṅkaṃ ābhujitvā nisinnassāti attho. Jaṇṇukenābhivassatīti yassaṃ kuṭiyaṃ tathā nisinnassa deve vassante jaṇṇukadvayaṃ vassodakena na temiyati, ettakampi sabbapariyantasenāsanaṃ , sakkā hi tattha nisīditvā atthakāmarūpena kulaputtena sadatthaṃ nipphādetuṃ. Tenāha ‘‘alaṃ phāsuvihārāya, pahitattassa bhikkhuno’’ti.

Evaṃ thero imāhi catūhi gāthāhi ye te bhikkhū mahicchā asantuṭṭhā, tesaṃ paramukkaṃsagataṃ sallekhaovādaṃ pakāsetvā idāni vedanāmukhena bhāvanārāmasantosaṃ dassento ‘‘yo sukha’’ntiādimāha. Tattha sukhanti sukhavedanaṃ. Dukkhatoti vipariṇāmadukkhato. Addāti addasa, vipassanāpaññāsahitāya maggapaññāya yathābhūtaṃ yo apassīti attho. Sukhavedanā hi paribhogakāle assādiyamānāpi visamissaṃ viya bhojanaṃ vipariṇāmakāle dukkhāyeva hoti. Tenettha dukkhānupassanaṃ dasseti. Dukkhamaddakkhi sallatoti dukkhavedanaṃ yo sallanti passi. Dukkhavedanā hi yathā sallaṃ sarīraṃ anupavisantampi anupavisitvā ṭhitampi uddhariyamānampi pīḷanameva janeti, evaṃ uppajjamānāpi ṭhitippattāpi bhijjamānāpi vibādhatiyevāti. Etenettha dukkhānupassanaṃyeva ukkaṃsetvā vadati, tena ca ‘‘yaṃ dukkhaṃ tadanattā’’ti (saṃ. ni. 3.15) vacanato vedanādvaye attattaniyagāhaṃ viniveṭheti. Ubhayantarenāti ubhayesaṃ antare, sukhadukkhavedanānaṃ majjhabhūte adukkhamasukheti attho. Nāhosīti yathābhūtāvabodhane attattaniyābhinivesanaṃ ahosi. Kena lokasmi kiṃ siyāti evaṃ vedanāmukhena pañcapi upādānakkhandhe parijānitvā tappaṭibaddhaṃ sakalakilesajālaṃ samucchinditvā ṭhito kena nāma kilesena lokasmiṃ baddho, devatādīsu kiṃ vā āyati siyā, aññadatthu chinnabandhano apaññattikova siyāti adhippāyo.

Idāni micchāpaṭipanne puggale garahanto sammāpaṭipanne pasaṃsanto ‘‘mā me’’tiādikā catasso gāthā abhāsi. Tattha mā me kadāci pāpicchoti yo asantaguṇasambhāvanicchāya pāpiccho , samaṇadhamme ussāhābhāvena kusīto, tatoyeva hīnavīriyo, saccapaṭiccasamuppādādipaṭisaṃyuttassa sutassa abhāvena appassuto, ovādānusāsanīsu ādarābhāvena anādaro, tādiso atihīnapuggalo mama santike kadācipi mā hotu. Kasmā? Kena lokasmi kiṃ siyāti lokasmiṃ sattanikāye tassa tādisassa puggalassa kena ovādena kiṃ bhavitabbaṃ, kena vā katena kiṃ siyā, niratthakamevāti attho.

Bahussuto cāti yo puggalo sīlādipaṭisaṃyuttassa suttageyyādibhedassa bahuno sutassa sambhavena bahussuto, dhammojapaññāya pārihāriyapaññāya paṭivedhapaññāya ca vasena medhāvī, sīlesu ca suṭṭhu patiṭṭhitattā susamāhito, cetosamathaṃ lokiyalokuttarabhedaṃ cittasamādhānaṃ anuyutto, tādiso puggalo mayhaṃ matthakepi tiṭṭhatu, pageva sahavāso.

Yo papañcamanuyuttoti yo pana puggalo kammārāmatādivasena rūpābhisaṅgādivasena ca pavattiyā papañcanaṭṭhena taṇhādibhedaṃ papañcaṃ anuyutto, tattha ca anādīnavadassanena abhirato magasadiso, so nibbānaṃ virādhayi, so nibbānā suvidūravidūre ṭhito.

Yo ca papañcaṃ hitvānāti yo pana puggalo taṇhāpapañcaṃ pahāya tadabhāvato nippapañcassa nibbānassa pathe adhigamupāye ariyamagge rato bhāvanābhisamaye abhirato, so nibbānaṃ ārādhayi sādhesi adhigacchīti attho.

Athekadivasaṃ thero attano kaniṭṭhabhātikassa revatattherassa kaṇṭakanicitakhadirarukkhasañchanne nirudakakantāre vāsaṃ disvā taṃ pasaṃsanto ‘‘gāme vā’’tiādikā dve gāthā abhāsi. Tattha gāme vāti kiñcāpi arahanto gāmante kāyavivekaṃ na labhanti, cittavivekaṃ pana labhanteva. Tesañhi dibbapaṭibhāgānipi ārammaṇāni cittaṃ cāletuṃ na sakkonti, tasmā gāme vā hotu araññādīsu aññataraṃ vā, yattha arahanto viharanti, taṃ bhūmirāmaṇeyyakanti so bhūmippadeso ramaṇīyo evāti attho.

Araññānīti supupphitatarusaṇḍamaṇḍitāni vimalasalilāsayasampannāni araññāni ramaṇīyānīti sambandho. Yatthāti yesu araññesu vikasitesu viya ramamānesu kāmapakkhiko kāmagavesako jano na ramati. Vītarāgāti vigatarāgā pana khīṇāsavā bhamaramadhukarā viya padumavanesu tathārūpesu araññesu ramissantīti. Na te kāmagavesinoti yasmā te vītarāgā kāmagavesino na hontīti attho.

Puna thero rādhaṃ nāma duggatabrāhmaṇaṃ anukampāya pabbājetvā, upasampādetvā tameva pacchāsamaṇaṃ katvā vicaranto ekadivasaṃ tassa ca subbacabhāvena tussitvā ovādaṃ dento ‘‘nidhīnaṃvā’’tiādimāha. Tattha nidhīnaṃvāti tattha tattha nidahitvā ṭhapitānaṃ hiraññasuvaṇṇādipūrānaṃ nidhikumbhīnaṃ. Pavattāranti kicchajīvike duggatamanusse anukampaṃ katvā ‘‘ehi te sukhena jīvituṃ upāyaṃ dassessāmī’’ti nidhiṭṭhānaṃ netvā hatthaṃ pasāretvā ‘‘imaṃ gahetvā sukhaṃ jīvāhī’’ti ācikkhitāraṃ viya. Vajjadassinanti dve vajjadassino – ‘‘iminā naṃ asāruppena vā khalitena vā saṅghamajjhe niggaṇhissāmī’’ti randhagavesako ca, aññātaṃ ñāpetukāmo ñātaṃ assādento sīlādivuddhikāmatāya taṃ taṃ vajjaṃ olokento ullumpanasabhāvasaṇṭhito cāti, ayaṃ idha adhippeto. Yathā hi duggatamanusso ‘‘imaṃ nidhiṃ gaṇhāhī’’ti niggayhamānopi nidhidassane kopaṃ na karoti, pamuditova hoti, evaṃ evarūpesu puggalesu asāruppaṃ vā khalitaṃ vā disvā ācikkhante kopo na kātabbo, tuṭṭhacitteneva bhavitabbaṃ, ‘‘bhante, punapi maṃ evarūpaṃ vadeyyāthā’’ti pavāretabbameva. Niggayhavādinti yo vajjaṃ disvā ayaṃ me saddhivihāriko, antevāsiko, upakārakoti acintetvā vajjānurūpaṃ tajjento paṇāmento daṇḍakammaṃ karonto sikkhāpeti, ayaṃ niggayhavādī nāma sammāsambuddho viya. Vuttañhetaṃ – ‘‘niggayha niggayhāhaṃ, ānanda, vakkhāmi; pavayha pavayha, ānanda, vakkhāmi. Yo sāro so ṭhassatī’’ti (ma. ni. 3.196). Medhāvinti dhammojapaññāya samannāgataṃ. Tādisanti evarūpaṃ paṇḍitaṃ. Bhajeti payirupāseyya. Tādisañhi ācariyaṃ bhajamānassa antevāsikassa seyyo hoti, na pāpiyo, vuḍḍhiyeva hoti, no parihānīti attho.

Athekadā assajipunabbasukehi kīṭāgirismiṃ āvāse dūsite satthārā āṇatto attano parisāya mahāmoggallānena ca saddhiṃ tattha gato dhammasenāpati assajipunabbasukesu ovādaṃ anādiyantesu imaṃ gāthamāha. Tattha ovadeyyāti ovādaṃ anusiṭṭhiṃ dadeyya. Anusāseyyāti tasseva pariyāyavacanaṃ. Atha vā uppanne vatthusmiṃ vadanto ovadati nāma, anuppanne ‘‘ayasopi te siyā’’tiādiṃ anāgataṃ uddissa vadanto anusāsati nāma. Sammukhā vadanto vā ovadati nāma, parammukhā dūtaṃ, sāsanaṃ vā pesetvā vadanto anusāsati nāma. Sakiṃ vadanto vā ovadati nāma, punappunaṃ vadanto anusāsati nāma. Asabbhā cāti akusalā dhammā ca nivāraye, kusale dhamme ca patiṭṭhāpeyyāti attho. Satañhi soti evarūpo puggalo sādhūnaṃ piyo hoti. Ye pana asantā asappurisā vitiṇṇaparalokā āmisacakkhukā jīvikatthāya pabbajitā, tesaṃ so ovādako anusāsako ‘‘na tvaṃ amhākaṃ upajjhāyo, na ācariyo, kasmā amhe vadasī’’ti evaṃ mukhasattīhi vijjhantānaṃ appiyo hotīti.

‘‘Yaṃ ārabbha satthā dhammaṃ deseti, so eva upanissayasampanno’’ti bhikkhūsu kathāya samuṭṭhitāya ‘‘nayidameta’’nti dassento ‘‘aññassā’’ti gāthamāha. Tattha aññassāti attano bhāgineyyaṃ dīghanakhaparibbājakaṃ sandhāyāha. Tassa hi satthārā vedanāpariggahasutte (ma. ni. 2.205-206) desiyamāne ayaṃ mahāthero bhāvanāmagge adhigantvā sāvakapāramīñāṇassa matthakaṃ patto. Sotamodhesimatthikoti satthāraṃ bījayamāno ṭhito atthiko hutvā sussūsanto sotaṃ odahiṃ. Taṃme amoghaṃ savananti taṃ tathā sutaṃ savanaṃ mayhaṃ amoghaṃ avañjhaṃ ahosi, aggasāvakena pattabbaṃ sampattīnaṃ avassayo ahosi. Tenāha ‘‘vimuttomhī’’tiādi.

Tattha neva pubbenivāsāyāti attano paresañca pubbenivāsajānanañāṇatthāya, paṇidhī me neva vijjatīti yojanā. Parikammakaraṇavasena tadatthaṃ cittapaṇidhānamattampi nevatthi neva ahosīti attho. Cetopariyāyāti cetopariyañāṇassa. Iddhiyāti iddhividhañāṇassa. Cutiyā upapattiyāti, sattānaṃ cutiyā upapattiyā ca jānanañāṇāya cutūpapātañāṇatthāya. Sotadhātuvisuddhiyāti dibbasotañāṇassa. Paṇidhī me na vijjatīti imesaṃ abhiññāvisesānaṃ atthāya parikammavasena cittassa paṇidhi cittābhinīhāro me natthi nāhosīti attho. Sabbaññuguṇā viya hi buddhānaṃ aggamaggādhigameneva sāvakānaṃ sabbe sāvakaguṇā hatthagatā honti, na tesaṃ adhigamāya visuṃ parikammakaraṇakiccaṃ atthīti.

Rukkhamūlantiādikā tisso gāthā kapotakandarāyaṃ viharantassa yakkhena pahatakāle samāpattibalena attano nibbikāratādīpanavasena vuttā. Tattha muṇḍoti na voropitakeso. Saṅghāṭipārutoti saṅghāṭiṃ pārupitvā nisinno. ‘‘Saṅghāṭiyā supāruto’’ti ca paṭhanti. Paññāya uttamo theroti thero hutvā paññāya uttamo, sāvakesu paññāya seṭṭhoti attho. Jhāyatīti ārammaṇūpanijjhānena lakkhaṇūpanijjhānena ca jhāyati, bahulaṃ samāpattivihārena viharatīti attho.

Upeto hoti tāvadeti yadā yakkhena sīse pahato, tāvadeva avitakkaṃ catutthajjhānikaphalasamāpattiṃ samāpanno ariyena tuṇhībhāvena upeto samannāgato ahosi. Atītatthe hi hotīti idaṃ vattamānavacanaṃ.

Pabbatova na vedhatīti mohakkhayā bhinnasabbakileso bhikkhu. So selamayapabbato viya acalo suppatiṭṭhito iṭṭhādinā kenaci na vedhati, sabbattha nibbikāro hotīti attho.

Athekadivasaṃ therassa asatiyā nivāsanakaṇṇe olambante aññataro sāmaṇero, ‘‘bhante, parimaṇḍalaṃ nivāsetabba’’nti āha. Taṃ sutvā ‘‘bhaddaṃ tayā suṭṭhu vutta’’nti sirasā viya sampaṭicchanto tāvadeva thokaṃ apakkamitvā parimaṇḍalaṃ nivāsetvā ‘‘mādisānaṃ ayampi dosoyevā’’ti dassento ‘‘anaṅgaṇassā’’ti gāthamāha.

Puna maraṇe jīvite ca attano samacittataṃ dassento ‘‘nābhinandāmī’’tiādinā dve gāthā vatvā paresaṃ dhammaṃ kathento ‘‘ubhayena mida’’ntiādinā gāthādvayamāha. Tattha ubhayenāti ubhayesu, ubhosu kālesūti attho. Midanti ma-kāro padasandhikaro. Idaṃ maraṇameva, maraṇaṃ attheva nāma, amaraṇaṃ nāma natthi. Kesu ubhosu kālesūti āha ‘‘pacchā vā pure vā’’ti majjhimavayassa pacchā vā jarājiṇṇakāle pure vā daharakāle maraṇameva maraṇaṃ ekantikameva. Tasmā paṭipajjatha sammā paṭipattiṃ pūretha vippaṭipajjitvā mā vinassatha apāyesu mahādukkhaṃ mānubhavatha. Khaṇo vo mā upaccagāti aṭṭhahi akkhaṇehi vivajjito ayaṃ navamo khaṇo mā tumhe atikkamīti attho.

Athekadivasaṃ āyasmantaṃ mahākoṭṭhikaṃ disvā tassa guṇaṃ pakāsento ‘‘upasanto’’tiādinā tisso gāthā abhāsi. Tattha anuddesikavasena ‘‘dhunātī’’ti vuttamevatthaṃ puna therasannissitaṃ katvā vadanto ‘‘appāsī’’tiādimāha. Tattha appāsīti adhunā pahāsīti attho. Anāyāsoti aparissamo, kilesadukkharahitoti attho. Vippasanno anāviloti vippasanno asaddhiyādīnaṃ abhāvena suṭṭhu pasannacitto anāvilasaṅkappatāya anāvilo.

Na vissaseti gāthā devadattaṃ saddahitvā tassa diṭṭhiṃ rocetvā ṭhite vajjiputtake ārabbha vuttā. Tattha na vissaseti vissaṭṭho na bhaveyya, na saddaheyyāti attho. Ekatiyesūti ekaccesu anavaṭṭhitasabhāvesu puthujjanesu. Evanti yathā tumhe ‘‘devadatto sammā paṭipanno’’ti vissāsaṃ āpajjittha, evaṃ. Agārisūti gahaṭṭhesu. Sādhūpi hutvānāti yasmā puthujjanabhāvo nāma assapiṭṭhe ṭhapitakumbhaṇḍaṃ viya thusarāsimhi nikhātakhāṇukaṃ viya ca anavaṭṭhito, tasmā ekacce ādito sādhū hutvā ṭhitāpi pacchā asādhū honti. Yathā devadatto pubbe sīlasampanno abhiññāsamāpattilābhī hutvā lābhasakkārapakato idāni parihīnaviseso chinnapakkhakāko viya āpāyiko jāto. Tasmā tādiso diṭṭhamattena ‘‘sādhū’’ti na vissāsitabbo. Ekacce pana kalyāṇamittasaṃsaggābhāvena ādito asādhū hutvāpi pacchā kalyāṇasaṃsaggena sādhū hontiyeva, tasmā devadattasadise sādhupatirūpe ‘‘sādhū’’ti na vissāseyyāti attho.

Yesaṃ kāmacchandādayo cittupakkilesā avigatā, te asādhū. Yesaṃ te vigatā, te sādhūti dassetuṃ ‘‘kāmacchando’’ti gāthaṃ vatvā asādhāraṇato ukkaṃsagataṃ sādhulakkhaṇaṃ dassetuṃ ‘‘yassa sakkariyamānassā’’tiādinā gāthādvayaṃ vuttaṃ.

Asādhāraṇato pana ukkaṃsagataṃ taṃ dassetuṃ satthāraṃ attānañca udāharanto ‘‘mahāsamuddo’’tiādikā gāthā abhāsi. Tattha mahāsamuddoti ayaṃ mahāsamuddo, mahāpathavī selo pabbato, puratthimādibhedato anilo ca attano acetanābhāvena iṭṭhāniṭṭhaṃ sahanti, na paṭisaṅkhānabalena, satthā pana yassā arahattuppattiyā vasena uttame tādibhāve ṭhito iṭṭhādīsu sabbattha samo nibbikāro, tassā satthu varavimuttiyā aggaphalavimuttiyā te mahāsamuddādayo upamāya upamābhāvena na yujjanti kalabhāgampi na upentīti attho.

Cakkānuvattakoti satthārā vattitassa dhammacakkassa anuvattako. Theroti asekkhehi sīlakkhandhādīhi samannāgamena thero. Mahāñāṇīti mahāpañño. Samāhitoti upacārappanāsamādhinā anuttarasamādhinā ca samāhito. Paṭhavāpaggisamānoti iṭṭhādiārammaṇasannipāte nibbikāratāya pathaviyā āpena agginā ca sadisavuttiko. Tenāha ‘‘na rajjati na dussatī’’ti.

Paññāpāramitaṃ pattoti sāvakañāṇassa pāramiṃ pārakoṭiṃ patto. Mahābuddhīti mahāputhuhāsajavanatikkhanibbedhikabhāvappattāya mahatiyā buddhiyā paññāya samannāgato. Mahāmatīti dhammanvayaveditasaṅkhātāya mahatiyā nayaggāhamatiyā samannāgato. Ye hi te catubbidhā, soḷasavidhā, catucattālīsavidhā, tesattatividhā ca paññappabhedā. Tesaṃ sabbaso anavasesānaṃ adhigatattā mahāpaññatā divisesayogato ca ayaṃ mahāthero sātisayaṃ ‘‘mahābuddhī’’ti vattabbataṃ arahati. Yathāha bhagavā –

‘‘Paṇḍito, bhikkhave, sāriputto; mahāpañño, bhikkhave, sāriputto; puthupañño, bhikkhave, sāriputto; hāsapañño, bhikkhave, sāriputto; javanapañño, bhikkhave, sāriputto; tikkhapañño, bhikkhave, sāriputto; nibbedhikapañño, bhikkhave, sāriputto’’tiādi (ma. ni. 3.93).

Tatthāyaṃ paṇḍitabhāvādīnaṃ vibhāgavibhāvanā. Dhātukusalatā, āyatanakusalatā, paṭiccasamuppādakusalatā, ṭhānāṭṭhānakusalatāti imehi catūhi kāraṇehi paṇḍito. Mahāpaññatādīnaṃ vibhāgadassane ayaṃ pāḷi –

‘‘Katamā mahāpaññā? Mahante atthe pariggaṇhātīti mahāpaññā, mahante dhamme pariggaṇhātīti mahāpaññā, mahantā niruttiyo pariggaṇhātīti mahāpaññā, mahantāni paṭibhānāni pariggaṇhātīti mahāpaññā, mahante sīlakkhandhe pariggaṇhātīti mahāpaññā, mahante samādhikkhandhe pariggaṇhātīti mahāpaññā, mahante paññākkhandhe pariggaṇhātīti mahāpaññā, mahante vimuttikkhandhe pariggaṇhātīti mahāpaññā, mahante vimuttiñāṇadassanakkhandhe pariggaṇhātīti mahāpaññā, mahantāni ṭhānāṭṭhānāni pariggaṇhātīti mahāpaññā, mahantā vihārasamāpattiyo pariggaṇhātīti mahāpaññā, mahantāni ariyasaccāni pariggaṇhātīti mahāpaññā, mahante satipaṭṭhāne pariggaṇhātīti mahāpaññā, mahante sammappadhāne pariggaṇhātīti mahāpaññā, mahante iddhipāde pariggaṇhātīti mahāpaññā, mahantāni indriyāni pariggaṇhātīti mahāpaññā, mahantāni balāni pariggaṇhātīti mahāpaññā, mahante bojjhaṅge pariggaṇhātīti mahāpaññā, mahante ariyamagge pariggaṇhātīti mahāpaññā, mahantāni sāmaññaphalāni pariggaṇhātīti mahāpaññā, mahantā abhiññāyo pariggaṇhātīti mahāpaññā, mahantaṃ paramatthaṃ nibbānaṃ pariggaṇhātīti mahāpaññā.

‘‘Katamā puthupaññā? Puthunānākhandhesu ñāṇaṃ pavattatīti puthupaññā , puthunānādhātūsu ñāṇaṃ pavattatīti puthupaññā, puthunānāāyatanesu ñāṇaṃ pavattatīti puthupaññā, puthunānāpaṭiccasamuppādesu ñāṇaṃ pavattatīti puthupaññā, puthunānāsuññatamanupalabbhesu ñāṇaṃ pavattatīti puthupaññā, puthunānāatthesu ñāṇaṃ pavattatīti puthupaññā, puthunānādhammesu ñāṇaṃ pavattatīti puthupaññā, puthunānāniruttīsu ñāṇaṃ pavattatīti puthupaññā, puthunānāpaṭibhānesu ñāṇaṃ pavattatīti puthupaññā, puthunānāsīlakkhandhesu ñāṇaṃ pavattatīti puthupaññā, puthunānāsamādhikkhandhesu ñāṇaṃ pavattatīti puthupaññā, puthunānāpaññākkhandhesu ñāṇaṃ pavattatīti puthupaññā, puthunānāvimuttikkhandhesu ñāṇaṃ pavattatīti puthupaññā, puthunānāvimuttiñāṇadassanakkhandhesu ñāṇaṃ pavattatīti puthupaññā, puthunānāṭhānāṭṭhānesu ñāṇaṃ pavattatīti puthupaññā, puthunānāvihārasamāpattīsu ñāṇaṃ pavattatīti puthupaññā, puthunānāariyasaccesu ñāṇaṃ pavattatīti puthupaññā, puthunānāsatipaṭṭhānesu ñāṇaṃ pavattatīti puthupaññā, puthunānāsammappadhānesu ñāṇaṃ pavattatīti puthupaññā, puthunānāiddhipādesu ñāṇaṃ pavattatīti puthupaññā, puthunānāindriyesu ñāṇaṃ pavattatīti puthupaññā, puthunānābalesu ñāṇaṃ pavattatīti puthupaññā, puthunānābojjhaṅgesu ñāṇaṃ pavattatīti puthupaññā, puthunānāariyamaggesu ñāṇaṃ pavattatīti puthupaññā, puthunānāsāmaññaphalesu ñāṇaṃ pavattatīti puthupaññā, puthunānāabhiññāsu ñāṇaṃ pavattatīti puthupaññā, puthujjanasādhāraṇe dhamme atikkamma paramatthe nibbāne ñāṇaṃ pavattatīti puthupaññā.

‘‘Katamā hāsapaññā? Idhekacco hāsabahulo vedabahulo tuṭṭhibahulo pāmojjabahulo sīlāni paripūretīti hāsapaññā, hāsabahulo…pe… pāmojjabahulo indriyasaṃvaraṃ paripūretīti hāsapaññā, hāsabahulo…pe… pāmojjabahulo bhojane mattaññutaṃ paripūretīti hāsapaññā, hāsabahulo…pe… pāmojjabahulo jāgariyānuyogaṃ paripūretīti hāsapaññā, hāsabahulo…pe… pāmojjabahulo sīlakkhandhaṃ…pe… samādhikkhandhaṃ, paññākkhandhaṃ, vimuttikkhandhaṃ, vimuttiñāṇadassanakkhandhaṃ paripūretīti…pe… paṭivijjhatīti. Vihārasamāpattiyo paripūretīti, ariyasaccāni paṭivijjhatīti, satipaṭṭhāne bhāvetīti, sammappadhāne bhāvetīti, iddhipāde bhāvetīti, indriyāni bhāvetīti, balāni bhāvetīti, bojjhaṅge bhāvetīti, ariyamaggaṃ bhāvetīti…pe… sāmaññaphalāni sacchikarotīti hāsapaññā, hāsabahulo vedabahulo tuṭṭhibahulo pāmojjabahulo abhiññāyo paṭivijjhatīti hāsapaññā; hāsabahulo vedabahulo tuṭṭhibahulo pāmojjabahulo paramatthaṃ nibbānaṃ sacchikarotīti hāsapaññā.

‘‘Katamā javanapaññā? Yaṃ kiñci rūpaṃ atītānāgatapaccuppannaṃ…pe… yaṃ dūre santike vā, sabbaṃ rūpaṃ aniccato khippaṃ javatīti javanapaññā, dukkhato khippaṃ javatīti javanapaññā, anattato khippaṃ javatīti javanapaññā; yā kāci vedanā…pe… yaṃ kiñci viññāṇaṃ atītānāgatapaccuppannaṃ…pe… sabbaṃ viññāṇaṃ aniccato khippaṃ javatīti javanapaññā, dukkhato khippaṃ javatīti javanapaññā, anattato khippaṃ javatīti javanapaññā. Cakkhu…pe… jarāmaraṇaṃ atītānāgatapaccuppannaṃ, aniccato khippaṃ javatīti javanapaññā, dukkhato khippaṃ javatīti javanapaññā, anattato khippaṃ javatīti javanapaññā.

‘‘Rūpaṃ atītānāgatapaccuppannaṃ aniccaṃ khayaṭṭhena, dukkhaṃ bhayaṭṭhena, anattā asārakaṭṭhenāti tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā rūpanirodhe nibbāne khippaṃ javatīti javanapaññā…pe… vedanā…pe… saññā… saṅkhārā… viññāṇaṃ… cakkhu…pe… jarāmaraṇaṃ atītānāgatapaccuppannaṃ aniccaṃ khayaṭṭhena, dukkhaṃ bhayaṭṭhena, anattā asārakaṭṭhenāti tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā jarāmaraṇanirodhe nibbāne khippaṃ javatīti javanapaññā.

‘‘Rūpaṃ atītānāgatapaccuppannaṃ aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammanti tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā rūpanirodhe khippaṃ javatīti javanapaññā. Vedanā…pe… saññā… saṅkhārā… viññāṇaṃ… cakkhu…pe… jarāmaraṇaṃ atītānāgatapaccuppannaṃ aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammanti tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā jarāmaraṇanirodhe nibbāne khippaṃ javatīti javanapaññā.

‘‘Katamā tikkhapaññā? Khippaṃ kilese chindatīti tikkhapaññā, uppannaṃ kāmavitakkaṃ nādhivāseti pajahati vinodeti byantīkaroti anabhāvaṃ gametīti tikkhapaññā; uppannaṃ byāpādavitakkaṃ nādhivāseti pajahati vinodeti byantīkaroti anabhāvaṃ gametīti tikkhapaññā; uppannaṃ vihiṃsāvitakkaṃ nādhivāseti…pe… uppannuppanne pāpake akusale dhamme nādhivāseti pajahati vinodeti byantīkaroti anabhāvaṃ gametīti tikkhapaññā; uppannaṃ rāgaṃ nādhivāseti pajahati vinodeti byantīkaroti anabhāvaṃ gametīti tikkhapaññā; uppannaṃ dosaṃ…pe… uppannaṃ mohaṃ… uppannaṃ kodhaṃ… uppannaṃ upanāhaṃ… makkhaṃ… paḷāsaṃ… issaṃ… macchariyaṃ… māyaṃ… sāṭheyyaṃ… thambhaṃ… sārambhaṃ… mānaṃ… atimānaṃ… madaṃ… pamādaṃ… sabbe kilese… sabbe duccarite… sabbe abhisaṅkhāre…pe… sabbe bhavagāmikamme nādhivāseti pajahati vinodeti byantīkaroti anabhāvaṃ gametīti tikkhapaññā. Ekasmiṃ āsane cattāro ca ariyamaggā, cattāri sāmaññaphalāni, catasso paṭisambhidāyo, cha abhiññāyo adhigatā honti sacchikatā phassitā paññāyāti tikkhapaññā.

‘‘Katamā nibbedhikapaññā? Idhekacco sabbasaṅkhāresu ubbegabahulo hoti uttāsabahulo ukkaṇṭhanabahulo aratibahulo anabhiratibahulo bahimukho na ramati sabbasaṅkhāresu, anibbiddhapubbaṃ apadālitapubbaṃ lobhakkhandhaṃ nibbijjhati padāletīti nibbedhikapaññā, anibbiddhapubbaṃ apadālitapubbaṃ dosakkhandhaṃ nibbijjhati padāletīti nibbedhikapaññā, anibbiddhapubbaṃ apadālitapubbaṃ mohakkhandhaṃ nibbijjhati padāletīti nibbedhikapaññā; anibbiddhapubbaṃ apadālitapubbaṃ kodhaṃ…pe… upanāhaṃ…pe… sabbe bhavagāmikamme nibbijjhati padāletīti nibbedhikapaññā’’ti (paṭi. ma. 3.6-7).

Evaṃ yathāvuttavibhāgāya mahatiyā paññāya samannāgatattā ‘‘mahābuddhī’’ti vuttaṃ.

Apica anupadadhammavipassanāvasenāpi imassa therassa mahāpaññatā veditabbā. Vuttañhetaṃ –

‘‘Sāriputto, bhikkhave, aḍḍhamāsaṃ anupadadhammavipassanaṃ vipassati. Tatridaṃ, bhikkhave, sāriputtassa anupadadhammavipassanāya hoti.

‘‘Idha, bhikkhave, sāriputto vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati. Ye ca paṭhame jhāne dhammā vitakko ca…pe… cittekaggatā ca phasso vedanā saññā cetanā cittaṃ chando adhimokkho vīriyaṃ sati upekkhā manasikāro, tyāssa dhammā anupadavavatthitā honti, tyāssa dhammā viditā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaṃ gacchanti. So evaṃ pajānāti ‘evaṃ kira me dhammā ahutvā sambhonti, hutvā paṭiventī’ti. So tesu dhammesu anupāyo anapāyo anissito appaṭibaddho vippamutto visaṃyutto vimariyādīkatena cetasā viharati. So ‘atthi uttari nissaraṇa’nti pajānāti. Tabbahulīkārā atthitvevassa hoti.

‘‘Puna caparaṃ, bhikkhave, sāriputto vitakkavicārānaṃ vūpasamā…pe… dutiyaṃ jhānaṃ… tatiyaṃ jhānaṃ… catutthaṃ jhānaṃ upasampajja viharati. Ākāsānañcāyatanaṃ… viññāṇañcāyatanaṃ… ākiñcaññāyatanaṃ… sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharati. So tāya samāpattiyā sato vuṭṭhahati, so tāya samāpattiyā sato vuṭṭhahitvā ye dhammā atītā niruddhā vipariṇatā, te dhamme samanupassati ‘‘evaṃ kira me dhammā ahutvā sambhonti, hutvā paṭiventī’’ti. So tesu dhammesu anupāyo anapāyo anissito appaṭibaddho vippamutto visaṃyutto vimariyādīkatena cetasā viharati. So ‘atthi uttari nissaraṇa’nti pajānāti. Tabbahulīkārā atthitvevassa hoti.

‘‘Puna caparaṃ, bhikkhave, sāriputto sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati. Paññāya cassa disvā āsavā parikkhīṇā honti. So tāya samāpattiyā sato vuṭṭhahati, so tāya samāpattiyā sato vuṭṭhahitvā ye dhammā atītā niruddhā vipariṇatā, te dhamme samanupassati ‘evaṃ kira me dhammā ahutvā sambhonti, hutvā paṭiventī’ti. So tesu dhammesu anupāyo anapāyo anissito appaṭibaddho vippamutto visaṃyutto vimariyādīkatena cetasā viharati, so ‘natthi uttari nissaraṇa’nti pajānāti. Tabbahulīkārā natthitvevassa hoti.

‘‘Yaṃ kho taṃ, bhikkhave, sammā vadamāno vadeyya ‘vasippatto pāramippatto ariyasmiṃ sīlasmiṃ, vasippatto pāramippatto ariyasmiṃ samādhismiṃ, vasippatto pāramippatto ariyāya paññāya, vasippatto pāramippatto ariyāya vimuttiyā’ti. Sāriputtamevetaṃ sammā vadamāno vadeyyā’’ti (ma. ni. 3.93-97).

Evaṃ mahāputhuhāsajavanatikkhanibbedhikabhāvappattāya mahatiyā buddhiyā samannāgatattā thero mahābuddhīti attho. Dhammanvayaveditā panassa sampasādanīyasuttena (dī. ni. 3.141 ādayo) dīpetabbā. Tattha hi sabbaññutaññāṇasadiso therassa nayaggāho vutto. Ajaḷo jaḷasamānoti sāvakesu paññāya ukkaṃsagatattā sabbathāpi ajaḷo samāno paramappicchatāya attānaṃ ajānantaṃ viya katvā, dassanena jaḷasadiso mandasarikkho kilesapariḷāhābhāvena nibbuto sītibhūto sadā carati niccaṃ viharatīti attho.

Pariciṇṇoti gāthā therena attano katakiccataṃ pakāsentena bhāsitā, sāpi vuttatthāyeva.

Sampādethappamādenāti ayaṃ pana attano parinibbānakāle sannipatitānaṃ bhikkhūnaṃ ovādadānavasena bhāsitā. Sāpi vuttatthāyevāti.

Sāriputtattheragāthāvaṇṇanā niṭṭhitā.

3. Ānandattheragāthāvaṇṇanā

Pisuṇenaca kodhanenātiādikā āyasmato ānandattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro padumuttarassa bhagavato kāle haṃsavatīnagare satthu vemātikabhātā hutvā nibbatti, sumanotissa nāmaṃ ahosi. Pitā panassa ānandarājā nāma. So attano puttassa sumanakumārassa vayappattassa haṃsavatito vīsayojanasate ṭhāne bhoganagaraṃ adāsi. So kadāci kadāci āgantvā attānañca pitarañca passati. Tadā rājā satthārañca satasahassaparimāṇaṃ bhikkhusaṅghañca sayameva sakkaccaṃ upaṭṭhahi, aññesaṃ upaṭṭhātuṃ na deti.

Tena samayena paccanto kupito ahosi. Kumāro tassa kupitabhāvaṃ rañño anārocetvā sayameva taṃ vūpasameti. Taṃ sutvā rājā tuṭṭhamānaso puttaṃ pakkosāpetvā ‘‘varaṃ te, tāta dammi, varaṃ gaṇhāhī’’ti āha. Kumāro ‘‘satthāraṃ bhikkhusaṅghañca temāsaṃ upaṭṭhahanto jīvitaṃ avañjhaṃ kātuṃ icchāmī’’ti āha. ‘‘Etaṃ na sakkā, aññaṃ vadehī’’ti. ‘‘Deva, khattiyānaṃ dvekathā nāma natthi, etadeva me dehi, na mayhaṃ aññena attho’’ti. ‘‘Sace satthā anujānāti, dinnamevā’’ti. So ‘‘satthu cittaṃ jānissāmī’’ti vihāraṃ gato.

Tena ca samayena bhagavā bhattakiccaṃ niṭṭhāpetvā gandhakuṭiṃ paviṭṭho hoti. So bhikkhū upasaṅkamitvā ‘‘ahaṃ, bhante, bhagavantaṃ dassanāya āgato, dassetha me bhagavanta’’nti āha. Bhikkhū ‘‘sumano nāma thero satthu upaṭṭhāko, tassa santikaṃ gacchāhī’’ti āhaṃsu. So therassa santikaṃ gantvā vanditvā ‘‘satthāraṃ, bhante, me dassethā’’ti āha. Atha thero tassa passantasseva pathaviyaṃ nimujjitvā satthāraṃ upasaṅkamitvā ‘‘bhante, rājaputto tumhākaṃ dassanāya āgato’’ti āha. ‘‘Tena hi, bhikkhu, bahi āsanaṃ paññāpehī’’ti. Thero punapi tassa passantasseva buddhāsanaṃ gahetvā antogandhakuṭiyaṃ nimujjitvā bahipariveṇe pātubhavitvā gandhakuṭipariveṇe āsanaṃ paññāpesi. Kumāro taṃ disvā ‘‘mahanto vatāyaṃ bhikkhū’’ti cittaṃ uppādesi.

Bhagavāpi gandhakuṭito nikkhamitvā paññattāsane nisīdi. Rājaputto satthāraṃ vanditvā, paṭisanthāraṃ katvā, ayaṃ, bhante, thero tumhākaṃ sāsane vallabho maññeti. ‘‘Āma kumāra, vallabho’’ti? ‘‘Kiṃ katvā, bhante, esa vallabho hotī’’ti?‘‘Dānādīni puññāni katvā’’ti. ‘‘Bhagavā , ahampi ayaṃ thero viya anāgate buddhasāsane vallabho hotukāmo’’ti satthāhaṃ khandhāvārabhattaṃ nāma datvāpi sattame divase, bhante, mayā pitu santikā temāsaṃ tumhākaṃ paṭijagganavaro laddho, temāsaṃ me vassāvāsaṃ adhivāsethāti. Bhagavā, ‘‘atthi nu kho tattha gatena attho’’ti oloketvā ‘‘atthī’’ti disvā ‘‘suññāgāre kho, kumāra, tathāgatā abhiramantī’’ti āha. Kumāro ‘‘aññātaṃ bhagavā, aññātaṃ sugatā’’ti vatvā ‘‘ahaṃ, bhante, purimataraṃ gantvā vihāraṃ kāremi, mayā pesite bhikkhusatasahassena saddhiṃ āgacchathā’’ti paṭiññaṃ gahetvā pitu santikaṃ gantvā ‘‘dinnā me, deva, bhagavatā paṭiññā, mayā pahite bhagavantaṃ peseyyāthā’’ti pitaraṃ vanditvā, nikkhamitvā yojane yojane vihāraṃ karonto vīsayojanasataṃ addhānaṃ gato. Gantvā ca attano nagare vihāraṭṭhānaṃ vicinanto sobhanassa nāma kuṭumbikassa uyyānaṃ disvā satasahassena kiṇitvā satasahassaṃ vissajjetvā vihāraṃ kāresi. Tattha bhagavato gandhakuṭiṃ sesabhikkhūnañca rattiṭṭhānadivāṭṭhānatthāya kuṭileṇamaṇḍape kāretvā pākāraparikkhepaṃ dvārakoṭṭhakañca niṭṭhāpetvā pitu santikaṃ pesesi ‘‘niṭṭhitaṃ mayhaṃ kiccaṃ, satthāraṃ pahiṇathā’’ti.

Rājā bhagavantaṃ bhojetvā ‘‘bhagavā sumanassa kiccaṃ niṭṭhitaṃ, tumhākaṃ gamanaṃ paccāsīsatī’’ti āha. Bhagavā satasahassabhikkhuparivuto yojane yojane vihāresu vasamāno agamāsi. Kumāro ‘‘satthā āgacchatī’’ti sutvā yojanaṃ paccuggantvā gandhamālādīhi pūjayamāno satasahassena kīte sobhane nāma uyyāne satasahassena kāritaṃ vihāraṃ pavesetvā –

‘‘Satasahassena me kītaṃ, satasahassena māpitaṃ;

Sobhanaṃ nāma uyyānaṃ, paṭiggaṇha mahāmunī’’ti. –

Taṃ niyyādesi. So vassūpanāyikadivase mahādānaṃ pavattetvā ‘‘imināva nīhārena dānaṃ dadeyyāthā’’ti puttadāre amacce ca kiccakaraṇīyesu ca niyojetvā sayaṃ sumanattherassa vasanaṭṭhānasamīpeyeva vasanto temāsaṃ satthāraṃ upaṭṭhahanto upakaṭṭhāya pavāraṇāya gāmaṃ pavisitvā sattāhaṃ mahādānaṃ pavattetvā sattame divase satthu bhikkhusatasahassassa ca pādamūle ticīvarāni ṭhapetvā vanditvā, ‘‘bhante, yadetaṃ mayā sattāhaṃ khandhāvāradānato paṭṭhāya puññaṃ kataṃ, na taṃ saggasampattiādīnaṃ atthāya, atha kho ahaṃ ayaṃ sumanatthero viya anāgate ekassa buddhassa upaṭṭhāko bhaveyya’’nti paṇidhānaṃ akāsi. Satthāpissa anantarāyataṃ disvā byākaritvā pakkāmi.

Sopi tasmiṃ buddhuppāde vassasatasahassaṃ puññāni katvā tato parampi tattha tattha bhave uḷārāni puññakammāni upacinitvā devamanussesu saṃsaranto kassapassa bhagavato kāle piṇḍāya carato ekassa therassa pattaggahaṇatthaṃ uttarasāṭakaṃ datvā pūjaṃ akāsi. Puna sagge nibbattitvā tato cuto bārāṇasirājā hutvā aṭṭha paccekabuddhe disvā te bhojetvā attano maṅgaluyyāne aṭṭha paṇṇasālāyo kāretvā tesaṃ nisīdanatthāya aṭṭha sabbaratanamayapīṭhe ceva maṇiādhārake ca paṭiyādetvā dasavassasahassāni upaṭṭhānaṃ akāsi. Etāni pākaṭaṭṭhānāni.

Kappasatasahassaṃ pana tattha tattha bhave puññāni karontova amhākaṃ bodhisattena saddhiṃ tusitapure nibbattitvā tato cuto amitodanasakkassa gehe nibbatti. Tassa sabbe ñātake ānandite karonto jātoti ānandotveva nāmaṃ ahosi. So anukkamena vayappatto katābhinikkhamane sammāsambodhiṃ patvā pavattitavaradhammacakke paṭhamaṃ kapilavatthuṃ gantvā tato nikkhante bhagavati tassa parivāratthaṃ pabbajituṃ nikkhantehi bhaddiyādīhi saddhiṃ nikkhamitvā bhagavato santike pabbajitvā nacirasseva āyasmato puṇṇassa mantāṇiputtassa santike dhammakathaṃ sutvā sotāpattiphale patiṭṭhahi.

Tena ca samayena bhagavato paṭhamabodhiyaṃ vīsativassāni anibaddhaupaṭṭhākā ahesuṃ. Ekadā nāgasamālo pattacīvaraṃ gahetvā vicari, ekadā nāgito, ekadā upavāno, ekadā sunakkhatto, ekadā cundo samaṇuddeso, ekadā sāgato, ekadā meghiyo, te yebhuyyena satthu cittaṃ nārādhayiṃsu. Athekadivasaṃ bhagavā gandhakuṭipariveṇe paññattavarabuddhāsane bhikkhusaṅghaparivuto nisinno bhikkhū āmantesi – ‘‘ahaṃ, bhikkhave, idānimhi mahallako, ekacce bhikkhū ‘iminā maggena gacchāmā’ti vutte aññena gacchanti, ekacce mayhaṃ pattacīvaraṃ bhūmiyaṃ nikkhipanti, mayhaṃ nibaddhupaṭṭhākaṃ bhikkhuṃ jānāthā’’ti. Taṃ sutvā bhikkhūnaṃ dhammasaṃvego udapādi. Athāyasmā sāriputto uṭṭhāya bhagavantaṃ vanditvā – ‘‘ahaṃ, bhante, tumhe upaṭṭhahissāmī’’ti āha. Taṃ bhagavā paṭikkhipi. Etenupāyena mahāmoggallānaṃ ādiṃ katvā sabbe mahāsāvakā – ‘‘ahaṃ upaṭṭhahissāmi, ahaṃ upaṭṭhahissāmī’’ti uṭṭhahiṃsu ṭhapetvā āyasmantaṃ ānandaṃ, tepi bhagavā paṭikkhipi . So pana tuṇhīyeva nisīdi. Atha naṃ bhikkhū āhaṃsu – ‘‘āvuso, tvampi satthu upaṭṭhākaṭṭhānaṃ yācāhī’’ti. Yācitvā laddhaṭṭhānaṃ nāma kīdisaṃ hoti, sace ruccati, satthā sayameva vakkhatīti. Atha bhagavā ‘‘na, bhikkhave, ānando aññehi ussāhetabbo, sayameva jānitvā maṃ upaṭṭhahissatī’’ti āha. Tato bhikkhū ‘‘uṭṭhehi, āvuso ānanda, satthāraṃ upaṭṭhākaṭṭhānaṃ yācāhī’’ti āhaṃsu.

Thero uṭṭhahitvā ‘‘sace me, bhante, bhagavā attanā laddhaṃ paṇītacīvaraṃ na dassati, paṇītapiṇḍapātaṃ na dassati, ekagandhakuṭiyaṃ vasituṃ na dassati, nimantanaṃ gahetvā na gamissati, evāhaṃ bhagavantaṃ upaṭṭhahissāmī’’ti āha. ‘‘Ettake guṇe labhato satthu upaṭṭhāne ko bhāro’’ti upavādamocanatthaṃ ime cattāro paṭikkhepā ca – ‘‘sace, bhante, bhagavā mayā gahitanimantanaṃ gamissati, sacāhaṃ desantarato āgatāgate tāvadeva dassetuṃ lacchāmi; yadā me kaṅkhā uppajjati, tāvadeva bhagavantaṃ upasaṅkamituṃ lacchāmi, sace bhagavā parammukhā desitaṃ dhammaṃ puna mayhaṃ kathessati, evāhaṃ bhagavantaṃ upaṭṭhahissāmī’’ti ‘‘ettakampi satthu santike anuggahaṃ na labhatī’’ti upavādamocanatthañceva dhammabhaṇḍāgārikabhāvapāramīpūraṇatthañca imā catasso āyācanā cāti aṭṭha vare gahetvā nibaddhupaṭṭhāko ahosi. Tasseva ṭhānantarassa atthāya kappasatasahassaṃ pūritānaṃ pāramīnaṃ phalaṃ pāpuṇi. So upaṭṭhākaṭṭhānaṃ laddhadivasato paṭṭhāya dasabalaṃ duvidhena udakena, tividhena dantakaṭṭhena, hatthapādaparikammena piṭṭhiparikammena, gandhakuṭipariveṇasammajjanenāti evamādīhi kiccehi upaṭṭhahanto ‘‘imāya nāma velāya satthu idaṃ nāma laddhuṃ vaṭṭati, idaṃ nāma kātuṃ vaṭṭatī’’ti divasabhāgaṃ santikāvacaro hutvā, rattibhāge mahantaṃ daṇḍadīpikaṃ gahetvā gandhakuṭipariveṇaṃ nava vāre anupariyāyati, satthari pakkosante paṭivacanadānāya thinamiddhavinodanatthaṃ.

Atha naṃ satthā jetavane ariyagaṇamajjhe nisinno anekapariyāyena pasaṃsitvā ‘‘bahussutānaṃ satimantānaṃ gatimantānaṃ dhitimantānaṃ upaṭṭhākānañca bhikkhūnaṃ aggaṭṭhāne ṭhapesi. Evaṃ satthārā pañcasu ṭhānesu etadagge ṭhapito catūhi acchariyabbhutadhammehi samannāgato satthu dhammakosārakkho ayaṃ mahāthero sekhova samāno satthari parinibbute heṭṭhā vuttanayena bhikkhūhi samuttejito devatāya ca saṃvejito ‘‘sveyeva ca dāni dhammasaṅgīti kātabbā, na kho pana metaṃ patirūpaṃ, yvāyaṃ sekho sakaraṇīyo hutvā asekhehi therehi saddhiṃ dhammaṃ saṅgāyituṃ sannipātaṃ gantu’’nti sañjātussāho vipassanaṃ paṭṭhapetvā bahudevarattiṃ vipassanāya kammaṃ karonto caṅkame vīriyasamataṃ alabhitvā vihāraṃ pavisitvā sayane nisīditvā sayitukāmo kāyaṃ āvaṭṭesi. Appattañca sīsaṃ bimbohanaṃ pādā ca bhūmito muttamattā, etasmiṃ antare anupādāya āsavehi cittaṃ vimucci chaḷabhiñño ahosi. Tena vuttaṃ apadāne (apa. thera 1.1.644-663) –

‘‘Ārāmadvārā nikkhamma, padumuttaro mahāmuni;

Vassento amataṃ vuṭṭhiṃ, nibbāpesi mahājanaṃ.

‘‘Satasahassaṃ te dhīrā, chaḷabhiññā mahiddhikā;

Parivārenti sambuddhaṃ, chāyāva anapāyinī.

‘‘Hatthikkhandhagato āsiṃ, setacchattaṃ varuttamaṃ;

Sucārurūpaṃ disvāna, vitti me udapajjatha.

‘‘Oruyha hatthikhandhamhā, upagacchiṃ narāsabhaṃ;

Ratanāmayachattaṃ me, buddhaseṭṭhassa dhārayiṃ.

‘‘Mama saṅkappamaññāya, padumuttaro mahāisi;

Taṃ kathaṃ ṭhapayitvāna, imā gāthā abhāsatha.

‘‘Yo so chattamadhāresi, soṇṇālaṅkārabhūsitaṃ;

Tamahaṃ kittayissāmi, suṇotha mama bhāsato.

‘‘Ito gantvā ayaṃ poso, tusitaṃ āvasissati;

Anubhossati sampattiṃ, accharāhi purakkhato.

‘‘Catutiṃsatikkhattuñca, devarajjaṃ karissati;

Balādhipo aṭṭhasataṃ, vasudhaṃ āvasissati.

‘‘Aṭṭhapaññāsakkhattuñca, cakkavattī bhavissati;

Padesarajjaṃ vipulaṃ, mahiyā kārayissati.

‘‘Kappasatasahassamhi , okkākakulasambhavo;

Gotamo nāma gottena, satthā loke bhavissati.

‘‘Sakyānaṃ kulaketussa, ñātibandhu bhavissati;

Ānando nāma nāmena, upaṭṭhāko mahesino.

‘‘Ātāpī nipako cāpi, bāhusaccesu kovido;

Nivātavutti atthaddho, sabbapāṭhī bhavissati.

‘‘Padhānapahitatto so, upasanto nirūpadhi;

Sabbāsave pariññāya, nibbāyissatināsavo.

‘‘Santi āraññakā nāgā, kuñjarā saṭṭhihāyanā;

Tidhāpabhinnā mātaṅgā, īsādantā urūḷhavā.

‘‘Anekasatasahassā, paṇḍitāpi mahiddhikā;

Sabbe te buddhanāgassa, na hontupaṇidhimhi te.

‘‘Ādiyā me namassāmi, majjhime atha pacchime;

Pasannacitto sumano, buddhaseṭṭhaṃ upaṭṭhahiṃ.

‘‘Ātāpī nipako cāpi, sampajāno paṭissato;

Sotāpattiphalaṃ patto, sekhabhūmīsu kovido.

‘‘Satasahassito kappe, yaṃ kammamabhinīhariṃ;

Tāhaṃ bhūmimanuppatto, ṭhitā saddhammamācalā.

‘‘Svāgataṃ vata me āsi…pe… kataṃ buddhassa sāsana’’nti.

Chaḷabhiñño pana hutvā saṅgītimaṇḍapaṃ pavisitvā dhammaṃ saṅgāyanto tattha tattha bhikkhūnaṃ ovādadānavasena attano paṭipattidīpanādivasena ca bhāsitagāthā ekajjhaṃ katvā anukkameva khuddakanikāyasaṅgāyanakāle theragāthāsu saṅgītiṃ āropento –

1017.

‘‘Pisuṇena ca kodhanena ca, maccharinā ca vibhūtanandinā;

Sakhitaṃ na kareyya paṇḍito, pāpo kāpurisena saṅgamo.

1018.

‘‘Saddhena ca pesalena ca, paññavatā bahussutena ca;

Sakhitaṃ kareyya paṇḍito, bhaddo sappurisena saṅgamo.

1019.

‘‘Passa cittakataṃ bimbaṃ, arukāyaṃ samussitaṃ;

Āturaṃ bahusaṅkappaṃ, yassa natthi dhuvaṃ ṭhiti.

1020.

‘‘Passa cittakataṃ rūpaṃ, maṇinā kuṇḍalena ca;

Aṭṭhitacena onaddhaṃ, saha vatthehi sobhati.

1021.

‘‘Alattakakatā pādā, mukhaṃ cuṇṇakamakkhitaṃ;

Alaṃ bālassa mohāya, no ca pāragavesino.

1022.

‘‘Aṭṭhapadakatā kesā, nettā añjanamakkhitā;

Alaṃ bālassa mohāya, no ca pāragavesino.

1023.

‘‘Añjanīva navā cittā, pūtikāyo alaṅkato;

Alaṃ bālassa mohāya, no ca pāragavesino.

‘‘Odahi migavo pāsaṃ, nāsadā vāguraṃ migo;

Bhutvā nivāpaṃ gacchāma, kandante migabandhake.

‘‘Chinno pāso migavassa, nāsadā vāguraṃ migo;

Bhutvā nivāpaṃ gacchāma, socante migaluddake.

1024.

‘‘Bahussuto cittakathī, buddhassa paricārako;

Pannabhāro visaññutto, seyyaṃ kappeti gotamo.

1025.

‘‘Khīṇāsavo visaññutto, saṅgātīto sunibbuto;

Dhāreti antimaṃ dehaṃ, jātimaraṇapāragū.

1026.

‘‘Yasmiṃ patiṭṭhitā dhammā, buddhassādiccabandhuno;

Nibbānagamane magge, soyaṃ tiṭṭhati gotamo.

1027.

‘‘Dvāsīti buddhato gaṇhiṃ, dve sahassāni bhikkhuto;

Caturāsītisahassāni, ye me dhammā pavattino.

1028.

‘‘Appassutāyaṃ puriso, balibaddova jīrati;

Maṃsāni tassa vaḍḍhanti, paññā tassa na vaḍḍhati.

1029.

‘‘Bahussuto appassutaṃ, yo sutenātimaññati;

Andho padīpadhārova, tatheva paṭibhāti maṃ.

1030.

‘‘Bahussutaṃ upāseyya, sutañca na vināsaye;

Taṃ mūlaṃ brahmacariyassa, tasmā dhammadharo siyā.

1031.

‘‘Pubbāparaññū atthaññū, niruttipadakovido;

Suggahītañca gaṇhāti, atthañcopaparikkhati.

1032.

‘‘Khantyā chandikato hoti, ussahitvā tuleti taṃ;

Samaye so padahati, ajjhattaṃ susamāhito.

1033.

‘‘Bahussutaṃ dhammadharaṃ, sappaññaṃ buddhasāvakaṃ;

Dhammaviññāṇamākaṅkhaṃ, taṃ bhajetha tathāvidhaṃ.

1034.

‘‘Bahussuto dhammadharo, kosārakkho mahesino;

Cakkhu sabbassa lokassa, pūjanīyo bahussuto.

1035.

‘‘Dhammārāmo dhammarato, dhammaṃ anuvicintayaṃ;

Dhammaṃ anussaraṃ bhikkhu, saddhammā na parihāyati.

1036.

‘‘Kāyamaccheragaruno , hiyyamāne anuṭṭhahe;

Sarīrasukhagiddhassa, kuto samaṇaphāsutā.

1037.

‘‘Na pakkhanti disā sabbā, dhammā na paṭibhanti maṃ;

Gate kalyāṇamittamhi, andhakāraṃva khāyati.

1038.

‘‘Abbhatītasahāyassa, atītagatasatthuno;

Natthi etādisaṃ mittaṃ, yathā kāyagatā sati.

1039.

‘‘Ye purāṇā atītā te, navehi na sameti me;

Svajja ekova jhāyāmi, vassupetova pakkhimā.

1040.

‘‘Dassanāya abhikkante, nānāverajjake bahū;

Mā vārayittha sotāro, passantu samayo mamaṃ.

1041.

‘‘Dassanāya abhikkante, nānāverajjake puthu;

Karoti satthā okāsaṃ, na nivāreti cakkhumā.

1042.

‘‘Paṇṇavīsati vassāni, sekhabhūtassa me sato;

Na kāmasaññā uppajji, passa dhammasudhammataṃ.

1043.

‘‘Paṇṇavīsati vassāni, sekhabhūtassa me sato;

Na dosasaññā uppajji, passa dhammasudhammataṃ.

1044.

‘‘Paṇṇavīsati vassāni, bhagavantaṃ upaṭṭhahiṃ;

Mettena kāyakammena, chāyāva anapāyinī.

1045.

‘‘Paṇṇavīsati vassāni, bhagavantaṃ upaṭṭhahiṃ;

Mettena vacīkammena, chāyāva anapāyinī.

1046.

‘‘Paṇṇavīsati vassāni, bhagavantaṃ upaṭṭhahiṃ;

Mettena manokammena, chāyāva anapāyinī.

1047.

‘‘Buddhassa caṅkamantassa, piṭṭhito anucaṅkamiṃ;

Dhamme desiyamānamhi, ñāṇaṃ me udapajjatha.

1048.

‘‘Ahaṃ sakaraṇīyomhi, sekho appattamānaso;

Satthu ca parinibbānaṃ, yo amhaṃ anukampako.

1049.

‘‘Tadāsi yaṃ bhiṃsanakaṃ, tadāsi lomahaṃsanaṃ;

Sabbakāravarūpete, sambuddhe parinibbute.

1050.

‘‘Bahussuto dhammadharo, kosārakkho mahesino;

Cakkhu sabbassa lokassa, ānando parinibbuto.

1051.

‘‘Bahussuto dhammadharo, kosārakkho mahesino;

Cakkhu sabbassa lokassa, andhakāre tamonudo.

1052.

‘‘Gatimanto satimanto, dhitimanto ca yo isi;

Saddhammadhārako thero, ānando ratanākaro.

1053.

‘‘Pariciṇṇo mayā satthā, kataṃ buddhassa sāsanaṃ;

Ohito garuko bhāro, natthi dāni punabbhavo’’ti. –

Imā gāthā abhāsi.

Tattha pisuṇena cāti ādito dve gāthā chabbaggiye bhikkhū devadattapakkhiyehi bhikkhūhi saddhiṃ saṃsaggaṃ karonte disvā tesaṃ ovādadānavasena vuttā. Tattha pisuṇenāti pisuṇāya vācāya. Tāya hi yutto puggalo ‘‘pisuṇo’’ti vutto yathā nīlaguṇayutto paṭo nīloti. Kodhanenāti kujjhanasīlena. Attasampattinigūhaṇalakkhaṇassa maccherassa sambhavato maccharinā. Vibhūtanandināti sattānaṃ vibhūtaṃ vibhavanaṃ vināsaṃ icchantena, vibhūtaṃ vā visuṃ bhāvo bhedo, taṃ nandanena, sabbametaṃ devadattapakkhiyeva sandhāya vuttaṃ. Te hi pañcavatthudīpanāya bahū jane sammāpaṭipanne bhindantā satthari bahiddhatāya thaddhamacchariyādimacchariyapakatā mahājanassa mahato anatthāya paṭipajjiṃsu. Sakhitanti sahāyabhāvaṃ saṃsaggaṃ na kareyya, kiṃkāraṇā? Pāpokāpurisena saṅgamo kāpurisena pāpapuggalena samāgamo nihīno lāmako. Ye hissa diṭṭhānugatiṃ āpajjanti. Tesaṃ ducintitādibhedaṃ bālalakkhaṇameva āvahati, pageva vacanakarassa. Tenāha bhagavā – ‘‘yāni kānici, bhikkhave, bhayāni uppajjanti, sabbāni tāni bālato uppajjanti, no paṇḍitato’’tiādi (a. ni. 3.1).

Yena pana saṃsaggo kātabbo, taṃ dassetuṃ ‘‘saddhena cā’’tiādi vuttaṃ. Tattha saddhenāti kammakammaphalasaddhāya ceva, ratanattayasaddhāya ca samannāgatena. Pesalenāti piyasīlena sīlasampannena. Paññavatāti udayatthagāminiyā nibbedhikāya paññāya vasena paññāsampannena. Bahussutenāti pariyattipaṭivedhabāhusaccānaṃ pāripūriyā bahussutena. Bhaddoti tena tādisena sādhunā saṅgamo bhaddo sundaro kalyāṇo diṭṭhadhammikādibhedaṃ atthaṃ āvahatīti adhippāyo.

Passa cittakatantiādikā satta gāthā attano rūpasampattiṃ disvā kāmasaññaṃ uppādentiyā uttarāya nāma upāsikāya kāyavicchandajananatthaṃ bhāsitā . ‘‘Ambapāliṃ gaṇikaṃ disvā vikkhittacittānaṃ ovādadānattha’’ntipi vadanti. Tā heṭṭhā vuttatthā eva.

Bahussutocittakathītiādikā dve gāthā therena arahattaṃ patvā udānavasena bhāsitā. Tattha paricārakoti upaṭṭhāko. Seyyaṃ kappetīti arahattappattisamanantaraṃ sayitattā vuttaṃ. Thero hi bahudeva rattiṃ caṅkamena vītināmetvā sarīraṃ utuṃ gāhāpetuṃ ovarakaṃ pavisitvā sayituṃ mañcake nisinno pādā ca bhūmito muttā, appattañca sīsaṃ bimbohanaṃ, etthantare arahattaṃ patvā sayi.

Khīṇāsavoti parikkhīṇacaturāsavo, tato eva catūhipi yogehi visaṃyutto, rāgasaṅgādīnaṃ atikkantattā saṅgātīto, sabbaso kilesapariḷāhassa vūpasantattā sunibbuto sītibhūtoti attho.

Yasmiṃ patiṭṭhitā dhammāti theraṃ uddissa khīṇāsavamahābrahmunā bhāsitā gāthā. Upaṭṭhitāya hi dhammasaṅgītiyā theraṃ uddissa yehi bhikkhūhi ‘‘eko bhikkhu vissagandhaṃ vāyatī’’ti vuttaṃ. Atha thero adhigate arahatte sattapaṇṇiguhādvāraṃ saṅghassa sāmaggīdānatthaṃ āgato, tassa khīṇāsavabhāvappakāsanena suddhāvāsamahābrahmā. Te bhikkhū lajjāpento ‘‘yasmiṃ patiṭṭhitā dhammā’’ti gāthamāha. Tassattho – buddhassa bhagavato dhammā teneva adhigatā paveditā ca paṭivedhapariyattidhammā. Yasmiṃ purisavisese patiṭṭhitā, soyaṃ gottato gotamo dhammabhaṇḍāgāriko saupādisesanibbānassa adhigatattā idāni anupādisesanibbānagamane magge patiṭṭhahi, tassa ekaṃsabhāgīti.

Athekadivasaṃ gopakamoggallāno nāma brāhmaṇo theraṃ pucchi – ‘‘tvaṃ bahussutoti buddhassa sāsane pākaṭo, kittakā dhammā te satthārā bhāsitā, tayā dhāritā’’ti? Tassa thero paṭivacanaṃ dento ‘‘dvāsītī’’ti gāthamāha. Tattha dvāsīti sahassānīti yojanā, buddhato gaṇhinti sammāsambuddhato uggaṇhiṃ dvisahassādhikāni asītidhammakkhandhasahassāni satthu santikā adhigaṇhinti attho. Dve sahassāni bhikkhutoti dve dhammakkhandhasahassāni bhikkhuto gaṇhiṃ, dhammasenāpatiādīnaṃ bhikkhūnaṃ santikā adhigacchiṃ. Caturāsītisahassānīti tadubhayaṃ samodhānetvā catusahassādhikāni asītisahassāni. Ye me dhammā pavattinoti ye yathāvuttaparimāṇā dhammakkhandhā mayhaṃ paguṇā vācuggatā jivhagge parivattantīti.

Athekadā thero sāsane pabbajitvā vipassanādhurepi ganthadhurepi ananuyuttaṃ ekaṃ puggalaṃ disvā bāhusaccābhāve ādīnavaṃ pakāsento ‘‘appassutāya’’nti gāthamāha. Tattha appassutāyanti ekassa dvinnaṃ vā paṇṇāsānaṃ, atha vā pana vaggānaṃ antamaso ekassa dvinnaṃ vā suttantānampi uggahitānaṃ abhāvena appassuto ayaṃ, kammaṭṭhānaṃ pana uggahetvā anuyuñjanto bahussutova. Balibaddova jīratīti yathā balibaddo jīramāno vaḍḍhamāno neva mātu na pitu, na sesañātakānaṃ atthāya vaḍḍhati, atha kho niratthakameva jīrati; evamevaṃ ayampi na upajjhāyavattaṃ karoti, na ācariyavattaṃ, na āgantukavattādīni, na bhāvanaṃ anuyuñjati, niratthakameva jīrati. Maṃsāni tassa vaḍḍhantīti yathā balibaddassa ‘‘kasanabhāravahanādīsu asamattho eso’’ti araññe vissaṭṭhassa yathā tathā vicarantassa khādantassa pivantassa maṃsāni tassa vaḍḍhanti; evamevaṃ imassāpi upajjhāyādīhi vissaṭṭhassa saṅghaṃ nissāya cattāro paccaye labhitvā uddhaṃvirecanādīni katvā kāyaṃ posentassa maṃsāni vaḍḍhanti thūlasarīro hutvā vicarati. Paññāti lokiyalokuttarā panassa paññā ekaṅgulimattāpi na vaḍḍhati, araññe gacchalatādīni viya assa chadvārāni nissāya taṇhā ceva navavidhamāno ca vaḍḍhatīti adhippāyo.

Bahussutoti gāthā attano bāhusaccaṃ nissāya aññaṃ atimaññantaṃ ekaṃ bhikkhuṃ uddissa vuttā. Tattha sutenāti sutahetu attano bāhusaccanimittaṃ. Atimaññatīti atikkamitvā maññati attānaṃ ukkaṃsento paraṃ paribhavati. Tathevāti yathā andho andhakāre telapajjotaṃ dhārento ālokadānena paresaṃyeva atthāvaho , na attano, tatheva pariyattibāhusaccena sutavā puggalo sutena anupapanno attano atthaṃ aparipūrento andho ñāṇālokadānena paresaṃyeva atthāvaho, na attano, dīpadhāro andho viya mayhaṃ upaṭṭhātīti.

Idāni bāhusacce ānisaṃsaṃ dassento ‘‘bahussuta’’nti gāthamāha. Tattha upāseyyāti payirupāseyya. Sutañca na vināsayeti bahussutaṃ payirupāsitvā laddhaṃ sutañca na vināseyya, na susseyya dhāraṇaparicayaparipucchāmanasikārehi vaḍḍheyya. Taṃ mūlaṃ brahmacariyassāti yasmā bahussutaṃ payirupāsitvā laddhaṃ taṃ sutaṃ pariyattibāhusaccaṃ maggabrahmacariyassa mūlaṃ padhānakāraṇaṃ. Tasmā dhammadharo siyā vimuttāyatanasīse ṭhatvā yathāsutassa dhammassa dhāraṇe paṭhamaṃ pariyattidhammadharo bhaveyya.

Idāni pariyattibāhusaccena sādhetabbamatthaṃ dassetuṃ ‘‘pubbāparaññū’’tiādi vuttaṃ. Tattha pubbañca aparañca jānātīti pubbāparaññū. Ekissā hi gāthāya pubbabhāge apaññāyamānepi pubbabhāge vā paññāyamāne aparabhāge apaññāyamānepi ‘‘imassa aparabhāgassa iminā pubbabhāgena , imassa vā pubbabhāgassa iminā aparabhāgena bhavitabba’’nti jānanto pubbāparaññū nāma. Attatthādibhedaṃ tassa tassa bhāsitassa atthaṃ jānātīti atthaññū. Niruttipadakovidoti niruttiyaṃ sesapadesupi cāti catūsupi paṭisambhidāsu cheko. Suggahītañca gaṇhātīti teneva kovidabhāvena atthato byañjanato ca dhammaṃ sugahitameva katvā gaṇhāti. Atthañcopaparikkhatīti yathāsutassa yathāpariyattassa dhammassa atthaṃ upaparikkhati ‘‘iti sīlaṃ, iti samādhi, iti paññā, ime rūpārūpadhammā’’ti manasā anupekkhati.

Khantyā chandikato hotīti tesu manasā anupekkhitesu dhammesu diṭṭhinijjhānakkhantiyā nijjhānaṃ khamāpetvā rūpapariggahādimukhena vipassanābhinivese chandikato chandajāto hoti. Tathābhūto ca vipassanāya kammaṃ karonto ussahitvā tuleti taṃtaṃpaccayanāmarūpadassanavasena ussāhaṃ katvā tato paraṃ tilakkhaṇaṃ āropetvā tuleti ‘‘anicca’’ntipi, ‘‘dukkha’’ntipi, ‘‘anattā’’tipi taṃ nāmarūpaṃ tīreti vipassati. Samaye so padahati, ajjhattaṃ susamāhitoti so evaṃ passanto paggahetabbādisamaye cittassa paggaṇhanādinā padahati, padahanto ca ajjhattaṃ gocarajjhatte vipassanāsamādhinā maggasamādhinā ca suṭṭhu samāhito bhaveyya, asamādhānahetubhūte kilese pajaheyya. Svāyaṃ guṇo sabbopi yasmā bahussutaṃ dhammadharaṃ sappaññaṃ buddhasāvakaṃ payirupāsantassa hoti, tasmā asaṅkhataṃ dhammaṃ ārabbha dukkhādīsu pariññādivisiṭṭhakiccatāya dhammaviññāṇasaṅkhātaṃ dhammañāṇaṃ ākaṅkhanto tathāvidhaṃ vuttappakāraṃ kalyāṇamittaṃ bhajetha, seveyya payirupāseyyāti attho.

Evaṃ bahupakāratāya tassa pūjanīyakaṃ dassento ‘‘bahussuto’’ti gāthamāha. Tassattho – suttageyyādi bahu sutaṃ etassāti bahussuto. Tameva desanādhammaṃ suvaṇṇabhājane pakkhittasīhavasā viya avinassantaṃ dhāretīti dhammadharo. Tato eva mahesino bhagavato dhammakosaṃ dhammaratanaṃ ārakkhatīti kosārakkho. Yasmā sadevakassa lokassa samadassanena cakkhubhūto, tasmā cakkhu sabbassa lokassa pūjanīyo mānanīyoti, bahussutabhāvena bahujanassa pūjanīyabhāvadassanatthaṃ nigamanavasena punapi ‘‘bahussuto’’ti vuttaṃ.

Evarūpaṃ kalyāṇamittaṃ labhitvāpi kārakasseva aparihāni, na akārakassāti dassento ‘‘dhammārāmo’’ti gāthamāha. Tattha nivāsanaṭṭhena samathavipassanādhammo ārāmo, tasmiṃ eva dhamme rato abhiratoti dhammarato, tasseva dhammassa punappunaṃ vicintanena dhammaṃ anuvicintayaṃ dhammaṃ āvajjento manasi karotīti attho. Anussaranti tameva dhammaṃ anussaranto. Saddhammāti evarūpo bhikkhu sattatiṃsapabhedā bodhipakkhiyadhammā navavidhalokuttaradhammā ca na parihāyati, na kadāci tassa tato parihāni hotīti attho.

Athekadivasaṃ kāye avītarāgaṃ kusītaṃ hīnavīriyaṃ kosallāyā ti nāmaṃ bhikkhuṃ saṃvejento ‘‘kāyamaccheragaruno’’ti gāthamāha. Tattha kāyamaccheragarunoti ‘‘kāyadaḷhībahulassa kāye mamattassa ācariyupajjhāyānampi kāyena kattabbaṃ kiñci akatvā vicarantassa. Hiyyamāneti attano kāye jīvite ca khaṇe khaṇe parihiyyamāne. Anuṭṭhaheti sīlādīnaṃ paripūraṇavasena uṭṭhānavīriyaṃ na kareyya. Sarīrasukhagiddhassāti attano sarīrassa sukhāpaneneva gedhaṃ āpannassa. Kuto samaṇaphāsutāti evarūpassa puggalassa sāmaññavasena kuto sukhavihāro, phāsuvihāro na tassa vijjatīti attho.

Na pakkhantītiādikā āyasmato sāriputtassa dhammasenāpatino parinibbutabhāvaṃ sutvā therena bhāsitā. Tattha na pakkhanti disā sabbāti puratthimādibhedā sabbā disā na pakkhayanti, disāmūḷhoti attho. Dhammā na paṭibhanti manti pubbe suṭṭhu paguṇāpi pariyattidhammā idāni sakkaccaṃ samannāhariyamānāpi mayhaṃ na upaṭṭhahanti. Gate kalyāṇamittamhīti sadevakassa lokassa kalyāṇamittabhūte dhammasenāpatimhi anupādisesanibbānaṃ gate. Andhakāraṃva khāyatīti sabbopāyaṃ loko andhakāro viya upaṭṭhāti.

Abbhatītasahāyassāti apagatasahāyassa, kalyāṇamittarahitassāti attho. Atītagatasatthunoti āyasmato atīto hutvā nibbānagatasatthukassa, satthari parinibbuteti attho. Yathā kāyagatā satīti kāyagatāsatibhāvanā takkarassa yathā ekantahitāvahā, evaṃ etādisaṃ anāthassa puggalassa ekantahitāvahaṃ aññaṃ mittaṃ nāma natthi, sanāthassa aññāpi bhāvanā hitāvahā evāti adhippāyo.

Purāṇāti porāṇā, sāriputtādike kalyāṇamitte sandhāya vadati. Navehīti navakehi. Na sameti meti mayhaṃ cittaṃ na samāgacchati, na te mama cittaṃ ārādhentīti attho. Svajja ekova jhāyāmīti sohaṃ ajja vuḍḍhatarehi virahito ekova hutvā jhāyāmi jhānapasuto homi. Vassupetoti vassakāle kulāvakaṃ upeto pakkhī viya. ‘‘Vāsupeto’’tipi pāḷi, vāsaṃ upagatoti attho.

Dassanāyaabhikkanteti gāthā satthārā bhāsitā. Tassattho – mama dassanāya abhikkante nānāvidhavidesapavāsikabahujane, ānanda, mama upasaṅkamanaṃ mā vāresi. Kasmā? Te sotāro dhammassa, mamaṃ passantu, ayameva dassanāya samayoti.

Taṃ sutvā thero ‘‘dassanāya abhikkante’’ti aparaṃ gāthamāha. Imāya hi gāthāya sambandhatthaṃ purimagāthā idha nikkhittā. Teneva sacāhaṃ desantarato āgatāgate tāvadeva dassetuṃ lacchāmīti etassa padassa atthasiddhiṃ dasseti.

Paṇṇavīsati vassānīti pañca gāthā attano aggupaṭṭhākabhāvaṃ dīpetuṃ vuttā. Āraddhakammaṭṭhānabhāvena hi satthu upaṭṭhānapasutabhāvena ca therassa maggena asamucchinnāpi kāmasaññādayo na uppajjiṃsu, kāyavacīmanokammāni ca sabbakālaṃ satthari mettāpubbaṅgamāni mettānuparivattāni ahesuṃ. Tattha paṇṇavīsati vassānīti pañcavīsati saṃvaccharāni. Sekhabhūtassa me satoti sekhabhūmiyaṃ sotāpattiphale ṭhitassa me sato. Kāmasaññāti kāmasahagatā saññā na uppajji, ettha ca kāmasaññādianuppattivacanena attano āsayasuddhiṃ dasseti, ‘‘mettena kāyakammenā’’tiādinā payogasuddhiṃ. Tattha gandhakuṭiyaṃ paribhaṇḍakaraṇādinā satthu vattapaṭivattakaraṇena ca mettaṃ kāyakammaṃ veditabbaṃ, dhammadesanākālārocanādinā mettaṃ vacīkammaṃ, rahogatassa satthāraṃ uddissa hitūpasaṃhāramanasikārena mettaṃ manokammaṃ. Ñāṇaṃ me udapajjathāti attano sekkhabhūmipattimāha.

Ahaṃ sakaraṇīyomhīti satthu parinibbāne upaṭṭhite maṇḍalamāḷaṃ pavisitvā kapisīsaṃ ālambitvā sokābhibhūtena vuttagāthā . Tattha sakaraṇīyomhīti dukkhaparijānanādinā karaṇīyena sakaraṇīyo amhi. Appattamānasoti anadhigatārahatto. Satthu ca parinibbānanti mayhaṃ satthu parinibbānañca upaṭṭhitaṃ. Yo amhaṃ anukampakoti yo satthā mayhaṃ anuggāhako.

Tadāsi yaṃ bhiṃsanakanti gāthā satthu parinibbānakāle pathavīkampanadevadundubhiphalanādike disvā sañjātasaṃvegena vuttagāthā.

Bahussutotiādikā tisso gāthā theraṃ pasaṃsantehi saṅgītikārehi ṭhapitā. Tattha gatimantoti asadisāya ñāṇagatiyā samannāgato. Satimantoti paramena satinepakkena samannāgato. Dhitimantoti asādhāraṇāya byañjanatthāvadhāraṇasamatthāya dhitisampattiyā samannāgato. Ayañhi thero ekapadeyeva ṭhatvā saṭṭhipadasahassāni satthārā kathitaniyāmeneva gaṇhāti, gahitañca suvaṇṇabhājane pakkhittasīhavasā viya sabbakālaṃ na vinassati, aviparītabyañjanāvadhāraṇasamatthāya satipubbaṅgamāya paññāya, atthāvadhāraṇasamatthāya paññāpubbaṅgamāya satiyā ca samannāgato. Tenāha bhagavā – ‘‘etadaggaṃ , bhikkhave, mama sāvakānaṃ bhikkhūnaṃ bahussutāna’’ntiādi (a. ni. 1.219). Tathā cāha dhammasenāpati – ‘‘āyasmā ānando atthakusalo’’tiādi (a. ni. 5.169). Ratanākaroti saddhammaratanassa ākarabhūto.

Pariciṇṇoti gāthā parinibbānakāle therena bhāsitā, sā vuttatthā eva.

Ānandattheragāthāvaṇṇanā niṭṭhitā.

Tiṃsanipātavaṇṇanā niṭṭhitā.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app