17. Pasādakaradhammavaggavaṇṇanā

366.Addhamidanti sandhivasena pāḷiyaṃ rassaṃ katvā vuttaṃ, ma-kāro padasandhikaroti āha – ‘‘addhā ida’’nti. Ekaṃso esāti ekaṃso hetu esa lābhānaṃ. Pāpakaṃ nāmāti appakampi pāpaṃ nāma byattaṃ ekaṃsena na karoti. Tathassāti tathā sammāpaṭipajjamānassa assa. Āraññikattaṃ…pe… tecīvarikattanti imesaṃ dhutadhammānaṃ gahaṇeneva itaresampi taṃsabhāgānaṃ gahitabhāvo daṭṭhabbo. Thāvarappattabhāvoti sāsane thirabhāvappatti therabhāvo. Ākappassa sampattīti ‘‘añño me ākappo karaṇīyo’’ti evaṃ vuttassa ākappassa sampatti. Kolaputtīti kolaputtiyanti āha – ‘‘kulaputtabhāvo’’ti. Sampannarūpatāti upadhisampadā. Vacanakiriyāyāti vacanappayogassa madhurabhāvo mañjussaratā. Tenassa lābho uppajjatīti idaṃ na lābhuppādanūpāyadassanaparaṃ, atha kho evaṃ sammāpaṭipajjamānassa anicchantasseva lābho uppajjatīti lābhassa abyabhicārahetudassanaparaṃ daṭṭhabbaṃ. Yathāha –

‘‘Ākaṅkheyya ce, bhikkhave, bhikkhu lābhī assaṃ cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārānanti, sīlesvevassa paripūrakārī’’ti (ma. ni. 1.65).

Pasādakaradhammavaggavaṇṇanā niṭṭhitā.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app