Pāṭidesanīyakaṇḍo

1. Sappiviññāpanasikkhāpadavaṇṇanā

Pāṭidesanīyesu paṭhame sappinti pubbe vuttavinicchayaṃ pāḷiāgataṃ (pāci. 1230) gosappiādimeva. Viññāpetvā bhuñjeyyāti ettha ‘‘viññattiyā paṭiladdhaṃ bhuñjissāmī’’ti gahaṇe dukkaṭaṃ, gahitassa ajjhohāre ajjhohāre pāṭidesanīyaṃ.

Sāvatthiyaṃ chabbaggiyā bhikkhuniyo ārabbha sappiṃ viññāpetvā bhuñjanavatthusmiṃ paññattaṃ, ‘‘agilānā’’ti ayamettha anupaññatti, tikapāṭidesanīyaṃ, gilānāya dvikadukkaṭaṃ. Yā pana gilānā gilānasaññā, gilānakāle vā viññāpetvā pacchā agilānā hutvā bhuñjati, gilānāya vā sesakaṃ, ñātakappavāritaṭṭhānato vā viññattaṃ, aññassa vā atthāya, attano vā dhanena gahitaṃ bhuñjati, tassā, ummattikādīnañca anāpatti. Vuttalakkhaṇasappitā, anuññātakāraṇābhāvo, viññatti, ajjhohāroti imānettha cattāri aṅgāni. Samuṭṭhānādīni addhānasadisānīti.

Sappiviññāpanasikkhāpadavaṇṇanā niṭṭhitā.

2. Telaviññāpanādisikkhāpadavaṇṇanā

Dutiyādīsupi telādīni pubbe vuttavinicchayāni pāḷiyaṃ (pāci. 1236) āgatāneva, pāḷiyaṃ anāgatesu pana aṭṭhasupi dukkaṭameva. Sesaṃ sabbattha paṭhame vuttasadisamevāti.

Telaviññāpanādisikkhāpadavaṇṇanā niṭṭhitā.

Kaṅkhāvitaraṇiyā pātimokkhavaṇṇanāya

Bhikkhunipātimokkhe

Pāṭidesanīyavaṇṇanā niṭṭhitā.

1. Parimaṇḍalādisikkhāpadavaṇṇanā

Ito paraṃ pana sekhiyāni ceva adhikaraṇasamathā ca sabbapakārato bhikkhupātimokkhavaṇṇanāyaṃ vuttanayeneva veditabbāti.

Kaṅkhāvitaraṇiyā pātimokkhavaṇṇanāya

Bhikkhunipātimokkhavaṇṇanā niṭṭhitā.

Nigamanakathā

Ettāvatā ca

Vaṇṇanaṃ pātimokkhassa, soṇattherena yācito;

Vinaye jātakaṅkhānaṃ, kaṅkhāvitaraṇatthiko.

Ārabhiṃ yamahaṃ sabbaṃ, sīhaḷaṭṭhakathānayaṃ;

Mahāvihāravāsīnaṃ, vācanāmagganissitaṃ.

Nissāya sā ayaṃ niṭṭhaṃ, gatā ādāya sabbaso;

Sabbaṃ aṭṭhakathāsāraṃ, pāḷiyatthañca kevalaṃ.

Na hettha taṃ padaṃ atthi, yaṃ virujjheyya pāḷiyā;

Mahāvihāravāsīnaṃ, porāṇaṭṭhakathāhi vā.

Yasmā tasmā akatvāva, ettha kaṅkhaṃ hitesinā;

Sikkhitabbāva sakkaccaṃ, kaṅkhāvitaraṇī ayaṃ.

Yathā ca niṭṭhaṃ sampattā, kaṅkhāvitaraṇī ayaṃ;

Dvāvīsati bhāṇavārapaamāṇāya pāḷiyā.

Evaṃ anantarāyena, niṭṭhaṃ kalyāṇanissitā;

Aciraṃ sabbasattānaṃ, yantu sabbe manorathāti.

Paramavisuddhasaddhābuddhivīriyappaṭimaṇḍitena sīlācārajjavamaddavādiguṇasamudayasamuditena sakasamayasamayantaragahanajjhogāhaṇasamatthena paññāveyyattiyasamannāgatena tipiṭakapariyattippabhede sāṭṭhakathe satthusāsane appaṭihatañāṇappabhāvena mahāveyyākaraṇena karaṇasampattijanitasuviniggatamadhaurodāravacanalāvaṇṇayuttena yuttamuttavādinā vādīvarena mahākavinā pabhinnapaṭisambhidāparivāre chaḷabhiññādippabhedaguṇappaṭimaṇḍite uttarimanussadhamme suppatiṭṭhitabuddhīnaṃ theravaṃsappadīpānaṃ therānaṃ mahāvihāravāsīnaṃ vaṃsālaṅkārabhūtena vipulavisuddhabuddhinā buddhaghosoti garūhi gahitanāmadheyyena therena katā ayaṃ kaṅkhāvitaraṇī nāma pātimokkhavaṇṇanā –

Tāva tiṭṭhatu lokasmiṃ, lokanittharaṇesinaṃ;

Dassentī kulaputtānaṃ, nayaṃ sīlavisuddhiyā.

Yāva ‘‘buddho’’ti nāmampi, suddhacittassa tādino;

Lokamhi lokajeṭṭhassa, pavattati mahesinoti.

Kaṅkhāvitaraṇī-aṭṭhakathā niṭṭhitā.

 

* Bài viết trích trong Vinayapiṭaka (ṭīkā) >> Tīkā, nguồn Tipitaka.org. Tải sách PDF tại đây.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app