16. Bhūvādigaṇikapariccheda

Ito paraṃ avaggantā, missakā ceva dhātuyo;

Vakkhāmi dhātubhedādi-kusalassa matānugā.

Yakārantadhātu

Yā gatipāpuṇesu. Yāti, yanti. Yātu, yantu. Yeyya, yeyyuṃ, anupariyeyyuṃ. Yathāsambhavaṃ padamālā yojetabbā. Yanto puriso. Yantī itthī. Yantaṃ kulaṃ. Yānaṃ, upayānaṃ, uyyānaṃ iccādīni. Divādigaṇikassa panassa ‘‘yāyati, yāyantī’’tiādīni rūpāni bhavanti.

Tatra yānantiādīsu yanti etenāti yānaṃ, rathasakaṭādi. Upayanti etena issarassa vā piyamanāpassa vā santikaṃ gacchantīti upayānaṃ, paṇṇākāraṃ. ‘‘Upayānāni me dajjuṃ, rājaputta tayi gate’’ti ettha hi paṇṇākārāni ‘‘upayānānī’’ti vuccanti. Sampannadassanīyapupphaphalāditāya uddhaṃ olokentā yanti gacchanti etthāti uyyānaṃ.

Byā ummīsane. Byāti, byanti. Byāsi, byātha. Byāmi, byāma. Yathāsambhavaṃ padamālā yojetabbā. Tatra panāyaṃ pāḷi ‘‘yāva byāti nimmīsati, tatrāpi rasatibbayo’’ti. Tattha yāva byātīti yāva ummīsati, purāṇabhāsā esā, ayañhi yasmiṃ kāle bodhisatto cūḷabodhiparibbājako ahosi, tasmiṃ kāle manussānaṃ vohāro.

Yu missane gatiyañca. Yoti, yavati. Āyu, yoni.

Tattha ‘‘āyū’’ti āsaddo upasaggo. Āyavanti missībhavanti sattā etenāti āyu. Atha vā āyavanti āgacchanti pavattanti tasmiṃ sati arūpadhammāti āyu. Tathā hi aṭṭhasāliniyaṃ vuttaṃ ‘‘āyavanaṭṭhena āyu. Tasmiñhi sati arūpadhammā āyavanti āgacchanti pavattanti, tasmā āyūti vuccatī’’ti. ‘‘Āyu, jīvitaṃ, pāṇo’’ iccete pariyāyā lokavohāravasena. Abhidhammavasena pana ‘‘ṭhiti yapanā yāpanā jīvitindriyaṃ’’ iccetepi teheva saddhiṃ pariyāyā. Yonīti aṇḍajādīnaṃ aṇḍajādīhi saddhiṃ yāya missībhāvo hoti, sā yoni. Idaṃ panettha nibbacanaṃ ‘‘yavanti ettha sattā ekajātisamanvayena aññamaññaṃ missakā hontīti yoni’’ iti. Ettha ca yonisaddassa atthuddhāro nīyate. Yonīti khandhakoṭṭhāsassapi kāraṇassapi passāvamaggassapi nāmaṃ. ‘‘Catasso nāgayoniyo. Catasso supaṇṇayoniyo’’ti ettha hi khandhakoṭṭhāso yoni nāma. ‘‘Yoni hesā bhūmija phalassa adhigamāyā’’ti ettha kāraṇaṃ. ‘‘Na cāhaṃ brāhmaṇaṃ brūmi, yonijaṃ mattisambhava’’nti ettha passāvamaggo. Etthetaṃ vuccati –

Khandhānañcāpi koṭṭhāse, muttamagge ca kāraṇe;

Imesu tīsu atthesu, yonisaddo pavattati.

Bye saṃvaraṇe. Byāyati.

Bye pavattiyaṃ. Byeti sahabyo.

Ettha sahabyoti saha byeti saha pavattatīti sahabyo, sahāyo, ekabhavūpago vā. Tathā hi ‘‘tāvatiṃsānaṃ devānaṃ sahabyataṃ upapanno’’tiādīsu ekabhavūpago ‘‘sahabyo’’ti vuccati.

Haya gatiyaṃ. Hayati. Hayo. Hayoti asso. So hi hayati sīghaṃ gacchatīti hayoti vuccati. Imāni panassa nāmāni –

Asso turaṅgo turago, vājī vāho hayopi ca;

Tabbhedā sindhavo ceva, gojo assataropi ca.

Kāraṇākāraṇaññū tu, ājānīyo hayuttamo;

Ghoṭako tu khaḷuṅkasso, vaḷavoti ca vuccati;

Assapoto kisoroti, khaḷuṅkotipi vuccati;

Hariya gatigelaññesu. Hariyati.

Aya vaya paya maya taya caya raya gatiyaṃ. Ayati. Vayati. Payati. Mayati. Tayati. Cayati. Rayati. Ayo, samayo, vayo, payo, rayo. Mayatayacayadhātūnaṃ nāmikapadāni upaparikkhitabbāni.

Tattha ayoti kāḷalohaṃ, ayati nānākammārakiccesu upayogaṃ gacchatīti ayo. Vayoti paṭhamavayādiāyukoṭṭhāso, vayati parihāniṃ gacchatīti vayo. Payoti khīrassapi udakassapi nāmaṃ, payati janena pātabbabhāvaṃ gacchatīti payo. Rayoti vego, yo ‘‘javo’’tipi vuccati, tasmā rayanaṃ javanaṃ rayo. Ettha samayasaddassa atthuddhāro vuccate aha nibbacanena. Samayasaddo –

Samavāye khaṇe kāle, samaye hetudiṭṭhisu;

Paṭilābhe pahāne ca, paṭivedhe ca dissati.

Tathā hi ‘‘appeva nāma svepi upasaṅkameyyāma kālañca samayañca upādāyā’’ti evamādīsu samavāyo attho. ‘‘Ekova kho bhikkhave khaṇo ca samayo ca brahmacariyavāsāyā’’tiādīsu khaṇo. ‘‘Uṇhasamayo pariḷāhasamayo’’tiādīsu kālo. ‘‘Mahāsamayo pavanasmi’’ntiādīsu samūho. ‘‘Samayopi kho te bhaddāli appaṭividdho ahosī’’tiādīsu hetu. ‘‘Tena samayena uggāhamāno paribbājako samaṇamuṇḍikāputto samayappavādake tindukācīre ekasālake mallikāya ārāme paṭivasatī’’tiādīsu diṭṭhi.

‘‘Diṭṭhe dhamme ca yo attho, yo cattho samparāyiko;

Atthābhisamayā dhīro, paṇḍitoti pavuccatī’’ti

Ādīsu paṭilābho. ‘‘Sammā mānābhisamayā antamakāsi dukkhassā’’tiādīsu pahānaṃ. ‘‘Dukkhassa pīḷanaṭṭho saṅkhataṭṭho santāpaṭṭho abhisamayaṭṭho’’tiādīsu paṭivedho. Ettha ca upasaggānaṃ jotakamattattā tassa tassa atthassa vācako samayasaddo evāti samayasaddassa atthuddhārepi saupasaggo abhisamayasaddo vutto.

Tattha sahakārīkāraṇatāya sannijjhaṃ sameti samavetīti samayo, samavāyo. Sameti samāgacchati maggabrahmacariyaṃ ettha tadādhārapuggaloti samayo, khaṇo. Samenti ettha, etena vā saṅgacchanti dhammā sahajātadhammehi uppādādīhi vāti samayo, kālo. Dhammappavattimattatāya atthato abhūtopi hi kālo dhammappavattiyā adhikaraṇaṃ karaṇaṃ viya ca parikappanāmattasiddhena rūpena vohariyatīti. Samaṃ, saha vā avayavānaṃ ayanaṃ pavatti avaṭṭhānanti samayo, samūho, yathā ‘‘samudāyo’’ti. Avayavasahāvaṭṭhānameva hi samūho. Paccayantarasamāgame eti phalaṃ etasmā uppajjati pavattati cāti samayo, hetu, yathā ‘‘samudayo’’ti. Sameti saṃyojanabhāvato sambandhā eti attano visaye pavattati, daḷhaggahaṇabhāvato vā saṃyuttā ayanti pavattanti sattā yathābhinivesaṃ etenāti samayo, diṭṭhi. Diṭṭhisaṃyojanena hi sattā ativiya bajjhanti. Samiti saṅgati samodhānanti samayo, paṭilābho. Samassa nirodhassa yānaṃ, sammā vā yānaṃ apagamo appavattīti samayo, pahānaṃ. Ñāṇena abhimukhaṃ sammā etabbo adhigantabboti samayo, dhammānaṃ aviparīto sabhāvo, abhimukhabhāvena sammā eti gacchati bujjhatīti samayo. Yathābhūtasabhāvāvabodho. Evaṃ tasmiṃ tasmiṃ atthe samayasaddassa pavatti veditabbā.

Nanu ca atthamattaṃ pati saddā abhinivisantīti na ekena saddena aneke atthā abhidhīyantīti? Saccametaṃ saddavisese apekkhite. Saddavisese hi apekkhamāne ekena saddena anekatthābhidhānaṃ na sambhavati. Na hi yo kālattho samayasaddo, soyeva samūhādiatthaṃ vadati. Ettha pana tesaṃ tesaṃ atthānaṃ samaya saddavacanīyatā sāmaññamupādāya anekatthatā samayasaddassa vuttā. Evaṃ sabbattha atthuddhāre adhippāyo veditabbo.

Ito yāto ayato ca, nipphattiṃ samudīraye;

Viññū samayasaddassa, samavāyādivācino.

Ito yāto ayato ca, samānatthehi dhātuhi;

Evaṃ samānarūpāni, bhavantīti ca īraye.

Naya rakkhaṇe ca. Cakāro gatipekkhako. Nayati. Nayo. Nayoti nayanaṃ gamananti nayo, pāḷigati. Nayanti vā rakkhanti atthaṃ etenāti nayo, tathattanayādi.

Daya dānagatihiṃsādānarakkhāsu. Dayati. Dayā.

Dayāti mettāpi vuccati karuṇāpi. ‘‘Dayāpanno’’ti ettha hi mettā ‘‘dayā’’ti, mettacittataṃ āpannoti hi attho. ‘‘Adayāpanno’’ti ettha pana karuṇā ‘‘dayā’’ti vuccati. Nikkaruṇataṃ āpannoti hi attho. Evaṃ dayāsaddassa mettākaruṇāsu pavatti veditabbā. Tathā hi abhidhammaṭīkāyaṃ vuttaṃ ‘‘dayāsaddo yattha yattha pavattati, tattha tattha adhippāyavasena yojetabbo. Dayāsaddo hi anurakkhaṇatthaṃ antonītaṃ katvā pavattamāno mettāya ca karuṇāya ca pavattatī’’ti.

Vacanattho panettha evaṃ veditabbo – dayati dadāti sattānaṃ abhayaṃ etāyāti dayā. Dayati gacchati vibhāgaṃ akatvā pāpakalyāṇajanesu samaṃ vattati, sītena samaṃ pharantaṃ rajomalañca pavāhentaṃ udakamivātipi dayā, mettā. Dayati vā hiṃsati kāruṇikaṃ yāva yathādhippetaṃ parassa hitanipphattiṃ na pāpuṇāti, tāvāti dayā. Dayati anuggaṇhāti pāpajanampi sajjano etāyātipi dayā. Dayati attano sukhampi pahāya khedaṃ gaṇhāti sajjano etāyāti dayā. Dayanti gaṇhanti etāya mahābodhisattā buddhabhāvāya abhinīhārakaraṇakāle hatthagatampi arahattaphalaṃ chaḍḍetvā saṃsārasāgarato satte samuddharitukāmā anassāsakaraṃ atibhayānakaṃ mahantaṃ saṃsāradukkhaṃ, pacchimabhave ca saha amatadhātupaṭilābhena anekaguṇasamalaṅkataṃ sabbaññutaññāṇañcātipi dayā, karuṇā. Karuṇāmūlakā hi sabbe buddhaguṇā.

Aparo nayo – dayanti anurakkhanti satte etāya, sayaṃ vā anudayati, anudayamattameva vā etanti dayā, mettā ceva karuṇā ca. Kiñci payogamettha kathayāma ‘‘seyyathāpi gahapati gijjho vā kaṅko vā kulalo vā maṃsapesiṃ ādāya dayeyya. Puttesu maddī dayesi, sassuyā sasuramhi ca. Dayitabbo rathesabha’’. Tattha dayeyyāti uppatitvā gaccheyya, gatyatthavasenetaṃ daṭṭhabbaṃ. Dayesīti mettacittaṃ kareyyāsi. Dayitabboti piyāyitabbo. Ubhayampetaṃ vivaraṇaṃ rakkhaṇatthaṃ antogadhaṃ katvā adhippāyatthavasena katanti veditabbaṃ.

Ūyī tantasantāne. Ūyati. Ūto, ūtavā.

Pūyī visaraṇe duggandhe ca. Pūyati. Pūto, pūtavā. Pūtimacchaṃ kusaggena, yo naro upanayhati.

Kanuyīsadde. Kanuyati. Kanuto, kanutavā.

Khamāya vidhūnane. Khamāyati. Khamāto, khamātavā.

Phāyi pāyi vuddhiyaṃ. Phāyati. Phīto, phatavā.

Tattha tatavantupaccayā, yakāralopo, dhātvantassa sarassa ikārādeso ca daṭṭhabbo. Esa nayo ‘‘pūto pūtavā’’tiādīsupi yathāsambhavaṃ daṭṭhabbo. Pāyati. Pāyo. Apāyo. Ettha ca natthi pāyo vuddhi etthāti apāyo. Atha vā pana ayato sukhato apetoti apāyotipi nibbacanīyaṃ. Apāyoti ca nirayo tiracchānayoni pettivisayo asurakāyoti cattāro apāyā.

Tāyu santānapālanesu. Tāyati. Tāyanaṃ. Divādigaṇe pana tā pālaneti dhātuṃ passatha, tassa ‘‘tāyati tāṇa’’nti rūpāni. Ubhayesaṃ kriyāpadaṃ samaṃ. Akārayakārapaccayamatteneva nānattaṃ, nāmikapadāni pana visadisāni ‘‘tāyanaṃ, tāṇa’’nti.

Cāyu pūjānisāmanesu. Pūjā pūjanā. Nisāmanaṃ olokanaṃ savanañca vuccati. ‘‘Iṅgha maddi nisāmehi. Nisāmayatha sādhavo’’ti ca ādīsu hi olokanasavanāni nisāmanasaddena vuttāni. Apica ñāṇena upaparikkhaṇampi nisāmanamevāti gahetabbaṃ. Cāyati, apacāyati. Anagāre pabbajite, apace brahmacāriye. Ye vuddhamapacāyanti. Apacitiṃ dasseti. Niccaṃ vuddhāpacāyino.

Yakārantadhāturūpāni.

Rakārantadhātu

Rāādāne. Rāti.

Ri santāne. Reti. Reṇu. Reṇūti rajo.

Ru gatiyaṃ rosane ca. Ravati, viravati.

Ru sadde. Roti, ravati. Ravo, uparavo. Rutamanuññaṃ ruciyā ca piṭṭhi. Rutanti ravanaṃ rutaṃ, saddo.

Re sadde. Rāyati. Rā. Ratti. Ettha ca ti saddo. Rattīti nisāsaṅkhāto sattānaṃ saddassa vūpasamakālo. Rā tiyyati ucchijjati etthāti ratti.

Brū viyattiyaṃ vācāyaṃ. Api hantvā hato brūti.

Bravīti, brunti. Brūsi, brūtha. Brūmi, brūma. Brūte, bruvante. Brūse, bruvhe. Bruve, brumhe.

Brūtu, bruvitu, bruvantu. Brūhi, brūtha. Brūmi, brūma. Brūtaṃ, bruvantaṃ.

Ettha ca ambaṭṭhasutte ‘‘puna bhavaṃ gotamo bruvitū’’ti pāḷidassanato ‘‘bruvitū’’ti vuttaṃ. Evaṃ sabbatthāpi upaparikkhitvā nayo gahetabbo.

Bruveyya, bruve, bruveyyuṃ. Bruveyyāsi, bruveyyātha. Bruveyyāmi, bruveyyāma. Bruvetha, bruveraṃ. Bruvetho, bruveyyāvho. Bruveyyaṃ. Bruveyyāmhe.

Pabrūti. Anubrūti. Pabrūtu, anubrūtu. Pabruveyya, anubruveyya. Evaṃ sabbattha paanuupasaggehipi yathāsambhavaṃ padamālā yojetabbā.

Āha, āhu. Brave, bravittha, bravire. Bravittho, bravivho. Braviṃ, bravimhe. Parokkhāvasena vuttāni.

Abravā , abravū. Abravo, abravattha. Abravaṃ, abravamhā. Abravattha, abravatthuṃ. Abravase, abravhaṃ. Abraviṃ, abravimhase. Hiyyattanīvasena vuttāni.

Abravi, abravuṃ. Abravo, abravittha. Abraviṃ, abravimhā. Abravā, abravū. Abravase, abravivhaṃ. Abravaṃ, abravimhe. Ajjatanīvasena vuttāni.

Bruvissati, bruvissanti. Abravissā, abravissaṃsu. Sesaṃ sabbaṃ netabbaṃ. Kammapadaṃ appasiddhaṃ. Sace pana siyā, ‘‘brūyatī’’ti siyā ‘‘luyati, lūyatī’’ti padāni viya.

Jīra brūhane. Brūhanaṃ vaḍḍhanaṃ. Jīrati. Jīraṃ. Jīramāno. Jīraṇaṃ. Appassutāyaṃ puriso, balibaddova jīrati.

Pūra pūraṇe. Pūrati. Pūratova mahodadhi. Sabbe pūrentu saṅkappā. Pūrituṃ, pūritvā, pūraṃ, pūritaṃ. Puṇṇaṃ, paripuṇṇaṃ. Sampuṇṇaṃ, pūraṇaṃ. Pūraṇo kassapo. Kārite ‘‘pāramiyo pūreti, pūrayati, pūrāpeti, pūrāpayati. Pūretvā, pūrayitvā, pūrāpetvā, pūrāpayitvā, paripūretvā’’ iccādīni bhavanti.

Ghora gatipaṭighāte. Gatipaṭighātaṃ gatipaṭihananaṃ. Ghorati.

Dhora gaticāturiye. Gaticāturiyaṃ gatichekabhāvo. Dhoreti.

Sara gatiyaṃ. Sarati, visarati, ussarati. Ussāraṇā. Saro. Saṃsāro iccādīni. Tattha saroti rahado. Saṃsāroti vaṭṭaṃ, yo ‘‘bhavo’’tipi vuccati.

Cara caraṇe. Carati, vicarati, anucarati, sañcarati.

Caragatibhakkhanesu. Carati, vicarati, anucarati, sañcarati, paṭicarati. Cariyā. Caritā. Cāro. Vicāro. Anuvicāro. Upavicāro. Caraṇaṃ. Cārako. Ocarako. Brahmacariyaṃ iccādīni.

Tattha caratīti gacchati, bhakkhati vā. Tathā hi caranti padassa gacchanto khādanto cāti atthaṃ vadanti garū. Paṭicaratīti paṭicchādeti. Cārakoti taṃpavesitānaṃ sattānaṃ sukhaṃ carati bhakkhatīti cārako, rodho. Ocarakoti adhocārī. Brahmacariyanti dānampi veyyāvaccampi sikkhāpadampi brahmavihāropi dhammadesanāpi methunaviratipi sadārasantosopi uposathopi ariyamaggopi sakalaṃ sāsanampi ajjhāsayopi vuccati.

Kinte vataṃ kiṃ pana brahmacariyaṃ,

Kissa suciṇṇassa ayaṃ vipāko;

Iddhijutibalavīriyūpapatti,

Idañca te nāga mahāvimānaṃ.

Ahañca bhariyā ca manussaloke,

Saddhā ubho dānapatī ahumhā;

Opānabhūtaṃ me gharaṃ tadāsi,

Santappitā samaṇabrāhmaṇā ca.

Taṃ me vataṃ taṃ pana brahmacariyaṃ,

Tassa suciṇṇassa ayaṃ vipāko;

Iddhijutibalavīriyūpapatti,

Idañca me dhīra mahāvimāna’’nti

Imasmiñhi puṇṇakajātake dānaṃ ‘‘brahmacariya’’nti vuttaṃ.

‘‘Kena pāṇi kāmadado, kena pāṇi madhussavo;

Kena te brahmacariyena, puññaṃ pāṇimhi ijjhati.

Tena pāṇi kāmadado, tena pāṇi madhussavo;

Tena me brahmacariyena, puññaṃ pāṇimhi ijjhatī’’ti

Imasmiṃ aṅkurapetavatthumhi veyyāvaccaṃ ‘‘brahmacariya’’nti vuttaṃ. ‘‘Idaṃ kho taṃ bhikkhave tittiriyaṃ nāma brahmacariyaṃ ahosī’’ti imasmiṃ tittirajātake sikkhāpadaṃ ‘‘brahmacariya’’nti vuttaṃ. ‘‘Taṃ kho pana pañcasikha brahmacariyaṃ neva nibbidāya na virāgāya…pe… yāvadeva brahmalokūpapattiyā’’ti imasmiṃ mahāgovindasutte brahmavihārā ‘‘brahmacariya’’nti vuttā. ‘‘Ekasmiṃ brahmacariyasmiṃ, sahassaṃ maccuhāyino’’ti ettha dhammadesanā ‘‘brahmacariya’’nti vuttā. ‘‘Pare abrahmacārī bhavissanti, mayamettha brahmacārino bhavissāmā’’ti sallekhasutte methunavirati ‘‘brahmacariya’’nti vuttā.

Mayañca bhariyā nātikkamāma,

Amhe ca bhariyā nātikkamanti;

Aññatra tāha brahmacariyaṃ carāma;

Tasmā hi amhaṃ daharā na mīyare’’ti

Mahādhammapālajātake sadārasantoso ‘‘brahmacariya’’nti vutto.

Hīnena brahmacariyena, khattiye upapajjati;

Majjhimena ca devesu, uttamena visujjhatī’’ti

Evaṃ nimijātake avītikkamavasena kato uposatho ‘‘brahmacariya’’nti vutto. ‘‘Idaṃ kho pana pañcasikha brahmacariyaṃ ekantanibbidāya virāgāya…pe… ayameva ariyo aṭṭhaṅgiko maggo’’ti mahāgovindasuttasmiṃyeva ariyamaggo ‘‘brahmacariya’’nti vutto. ‘‘Tayidaṃ brahmacariyaṃ iddhañceva phītañca vitthārikaṃ bāhujaññaṃ puthubhūtaṃ yāvadeva manussehi suppakāsita’’nti pāsādikasutte sikkhattayasaṅgahaṃ sakalaṃ sāsanaṃ ‘‘brahmacariya’’nti vuttaṃ.

‘‘Api ataramānānaṃ, phalāsāva samijjhati;

Vipakkabrahmacariyosmi, evaṃ jānāhi gāmaṇī’’ti

Ettha ajjhāsayo ‘‘brahmacariya’’nti vutto. Iccevaṃ –

Dānaṃ veyyāvaṭiyañca, sikkhā brahmavihārakā;

Dhammakkhānaṃ methunatā-virati ca uposatho.

Sadāresu ca santoso, ariyamaggo ca sāsanaṃ;

Ajjhāsayo cime brahma-cariyasaddena vuccare.

Hura koṭille. Hurati.

Sara saddopatāpesu. Sarati. Saro, saraṇaṃ.

Ettha ca saroti saddopi vuccati usupi. Saraṇanti sarati upatāpeti hiṃsati saraṇagatānaṃ teneva saraṇagamanena bhayaṃ santāpaṃ dukkhaṃ duggatiṃ parikilesañcāti saraṇaṃ, buddhādiratanattayaṃ. Atha vā saddhā pasannā manussā ‘‘amhākaṃ saraṇamida’’nti saranti cintenti, taṃ tattha ca vācaṃ niccharanti gacchanti cātipi saraṇaṃ.

Sara cintāyaṃ. Sarati, susarati iccapi payogo. Appakkharānañhi bahubhāvo aññathābhāvo ca hoti, yathā ‘‘dve, duve, taṇhā tasiṇā, pamhaṃ, pakhuma’’nti. Anussarati, paṭissarati. Saranti etāya sattā, sayaṃ vā sarati, saraṇamattameva vā etanti sati. Anussati, paṭissati. Saratīti sato. Punappunaṃ saratīti paṭissato.

Dvarasaṃvaraṇe. Saṃvaraṇaṃ rakkhaṇā. Dvarati. Dvāraṃ. Dvisaddūpapadaaradhātuvasenapi idaṃ rūpaṃ sijjhati. Tatrimāni nibbacanāni – dvaranti saṃvaranti rakkhanti etenāti dvāraṃ, atha vā dve kavāṭā aranti gacchanti pavattanti etthātipi dvāranti. Gehadvārampi kāyadvārādīnipi upāyopi dvāranti vuccati. Pāḷiyaṃ tu ‘‘dvāraṃ dvārā’’ti ca itthinapuṃsakavasena dvārasaddo vutto. Tathā hi ‘‘dvārampi surakkhitaṃ hotī’’ti ca ‘‘dvārāpesā’’ti ca tassa dviliṅgatā vuttā.

Gara ghara secane. Garati. Gharati. Gharaṃ.

Dhūra hucchane. Hucchana koṭillaṃ. Dhūrati.

Tara plavanasaraṇesu. Tarati. Taraṇaṃ. Titthaṃ. Tiṇṇo. Uttiṇṇo. Otiṇṇo iccādīni. Tattha taraṇaṃ vuccati nāvā, tarati udakapiṭṭhe plavati, taranti uttaranti vā nadiṃ etenāti atthena.

Nāvā plavo taraṃ poto, taraṇaṃ uttaraṃ tathā;

Jalayānanti etāni, nāvānāmāni honti tu.

Tara sambhame. Sambhamo anavaṭṭhānaṃ. Tarati. Tarito. Turaṅgo.

Ettha ca ‘‘so māsakhettaṃ tarito avāsari’’nti pāḷi nidassanaṃ. Tattha taritoti turito sambhamanto. Avāsarinti upagacchiṃ upavisiṃ vā.

Jara roge. Ettha jararogoyeva ‘‘rogo’’ti adhippeto payogavasena. Jarasaddassa hi jararoge pavattaniyamanatthaṃ ‘‘roge’’ti vuttaṃ. Tena añño rogo idha rogasaddena na vuccati. Jarati. Jaro. Sajjaro. Pajjararogo. Jarena pīḷitā manussā. Yattha tu ayaṃ vayohānivācako , tattha payoge ‘‘jīrati, jarā’’ti cassa rūpāni bhavanti.

Dara bhaye. Darati. Darī. ‘‘Bīlāsayā darīsayā’’ti nidassanaṃ. Tattha darīti bhāyitabbaṭṭhena darī.

Dara ādarānādaresu. Darati, ādarati, anādarati. Ādaro, anādaro.

Ettha ca daratīti daraṃ karotīti ca anādaraṃ karotīti ca attho. Yathā hi ārakāsaddo dūrāsannavācako, tathāyampi daradhātu ādarānādaravācako daṭṭhabbo. Darasaddo ca kāyadarathe cittadarathe kilesadarathe ca vattati. Ayañhi –

Ādittaṃ vata maṃ santaṃ, ghatasittaṃva pāvakaṃ;

Vārinā viya osiñci, sabbaṃ nibbāpaye dara’’nti

Ettha kāyadarathe cittadarathe ca vattati. ‘‘Vītaddaro vītasoko vītasallo, sayaṃ abhiññāya abhāsi buddho’’ti ettha pana kilesadarathe vattati. Vītaddaroti hi aggamaggena sabbakilesānaṃ samucchinnattā vigatakilesadarathoti attho.

Nara nayane. Narati. Naro, nārī.

Ettha naroti puriso. So hi narati netīti naro. Yathā paṭhamapakatibhūto satto datarāya pakatiyā seṭṭhaṭṭhena puri uccāṭṭhāne seti pavattatīti purisoti vuccati, evaṃ nayanaṭṭhena naroti vuccati. Puttabhātubhūtopi hi puggalo mātujeṭṭhabhaginīnaṃ netuṭṭhāne tiṭṭhati, pageva itaro itarāsaṃ. Nārīti narena yogato, narassāyanti vā nārī. Aparampettha narasaddassa nibbacanaṃ, nariyati sakena kammena niyyatīti naro, satto manusso vā. ‘‘Kammena niyyateo loko’’ti hi vuttaṃ. Tattha narasaddassa tāva purisavacane ‘‘narā ca atha nāriyo’’ti nidassanaṃ. Sattamanussavacane pana ‘‘buddho ayaṃ edisako naruttamo. Āmoditā naramarū’’ti ca nidassanaṃ, tasmā ‘‘naroti puriso, naroti satto, naroti manusso’’ti tattha tattha yathāsambhavaṃ attho saṃvaṇṇetabbo.

Hara haraṇe. Haraṇaṃ pavattanaṃ. Harati. Sāvatthiyaṃ viharati. Vihāsi. Vihaṃsu. Viharissati. Appamatto vihissati. Voharati. Saṃvoharati. sabbo harati vā. Rūpiyasaṃvohāro, rūpiyasabbohāro vā. Pāṭihāriyaṃ. Pītipāmojjahāro. Vihāro. Vohāro. Abhihāro. Cittaṃ abhinīharati. Sāsane viharaṃ, viharanto, viharamāno. Vihātabbaṃ, viharituṃ. Viharitvā. Aññānipi yojetabbāni.

Tattha pāṭihāriyanti samāhite citte vigatūpakkilese katakiccena pacchā haritabbaṃ pavattetabbanti pāṭihāriyaṃ. Paṭīti hi ayaṃ saddo ‘‘pacchā’’ti etassa atthaṃ bodheti ‘‘tasmiṃ paṭipaviṭṭhamhi, añño āgañchi brāhmaṇo’’tiādīsu viya. Vihāroti ṭhānanisajjādinā viharanti etthāti vihāro, bhikkhūnaṃ āvāso. Viharaṇaṃ vā vihāro, viharaṇakriyā. Vohāroti byavahāropi paṇṇattipi vacanampi cetanāpi. Tattha

Yo hi koci manussesu, vohāraṃ upajīvati;

Evaṃ vāseṭṭha jānāti, vāṇijo so nabrāhmaṇo’’ti.

Ayaṃ byavahāravohāro nāma. ‘‘Saṅkhā samaññā paññatti vohāro’’ti ayaṃ paṇṇattivohāro nāma. Tathā tathā voharanti parāmasantīti ayaṃ vacanavohāro nāma. ‘‘Aṭṭha ariyavohārā, aṭṭha anariyavohārā’’ti ayaṃ cetanāvohāro nāma. Iccevaṃ –

Byavahāre vacane ca, paṇṇatticetanāsu ca;

Vohārasaddo catūsu, imesvatthesu dissati.

Hara apanayane. Apanayanaṃ nīharaṇaṃ. Dosaṃ harati. Nīharati. Nīhāro, pariharati. Parihāro. Rajoharaṇaṃ. Sabbadosaharo dhammo. Bhagavato ca sāsanassa ca paṭipakkhe titthiye haratīti pāṭihāriyaṃ. Mattāvaṇṇabhedenettha ‘‘pāṭiheraṃ pāṭihīraṃ pāṭihāriya’’nti tīṇi padarūpāni, bhavanti.

Hara ādāne. Adinnaṃ harati. Harissati. Hāhiti iccapa. ‘‘Kharājinaṃ para suñca, khārikājañca hāhitī’’ti idamettha nidassanaṃ. Āharati, avaharati, saṃharati, apaharati, upaharati, paharati, sampaharati, samāharati. Manoharo pāsādo. Parassaharaṇaṃ. Āhāro, avahāro, saṃhāro, upahāro, sampahāro, samāhāro. Hariyyati, āhariyyati. Āhariyyanti. Āhaṭaṃ, harituṃ, āharituṃ, āharitvā, āharitvāna. Aññānipi yojetabbāni.

Dhara dharaṇe. Dharaṇaṃ vijjamānatā. Dharati. Dharate satthusāsanaṃ.

Dhara aviddhaṃsane. Nibbānaṃ niccaṃ dharati.

Khara khaye. Kharati. Kharaṇaṃ. Nakkharanti na khiyyantīti akkharāni. Nakkharanti na nassantīti nakkhattānīti porāṇā.

Jāgaraniddakkhaye jāgarati. Jāgaro, jāgaraṇaṃ, jāgaraṃ. Dīghā jāgarato ratti. Jāgaramāno. Ayañca dhātu tanādigaṇaṃ patvā ‘‘jāgaroti, paṭijāgarotī’’ti rūpāni janeti.

Īra vacane gatikampanesu ca. Īrati. Īritaṃ. Eritaṃ. Samīraṇo. Jinerito dhammo. Kuppanti vātassapi eritassa.

Tattha samīraṇoti vāto. So hi samīrati vāyati, samīreti ca rukkhasākhāpaṇṇādīni suṭṭhu kampetīti ‘‘samīraṇo’’ti vuccati.

Hare lajjāyaṃ. Aluttantoyamekāranto dhātu, gile pītikkhayeti dhātu viya. Harāyati. Harāyanaṃ. Aṭṭīyāmi harāyāmi.

Ettha harāyatīti lajjati, hiriṃ karotīti attho.

Para pālanapūraṇesu. ‘‘Parati, paramo’’timassa rūpāni, nara nayaneti dhātussa ‘‘narati naro’’ti rūpāni viya.

Tattha paratīti pāleti, pūrati vā. Suddhakattuvasenidaṃ padaṃ vuttaṃ. Hetukattuvasena hi ‘‘pāreti pārayatī’’tiādīni rūpāni bhavanti. Paramoti pālako pūrako vā. Ettha ca ‘‘pāramī’’ti padaṃ etassatthassa sādhakaṃ. Tathā hi pāramīti parati, pāreti cāti paramo, dānādīnaṃ guṇānaṃ pālako pūrako ca mahābodhisatto. Paramassa idaṃ, paramassa vā bhāvo, kammaṃ vā pāramī, dānādikriyā. Garūhi pana ‘‘pūretīti paramo, dānādīnaṃ guṇānaṃ pūrako pālako cā’’ti vuttaṃ, taṃ vīmaṃsitabaṃ.

Vara varaṇe. Varati. Vāraṇo, varuṇo.

Giraniggiraṇo. Niggiraṇaṃ paggharaṇaṃ. Girati, giri.

Ettha girīti pabbatā, yo ‘selo’’tiādīhi anekehi nāmehi kathiyati. So hi sandhisaṅkhātehi pabbehi citattā pabbamassa atthīti pabbato. Himavamanādivasena jalassa sārabhūtānaṃ bhesajjādivatthūnañca giraṇato girīti vuccati.

Imāni panassa nāmāni –

Pabbato acalo selo, nago giri mahīdharo;

Addi siluccayo cāti, giripaṇṇattiyo imā.

Sura issariyadittīsu. Surati. Suro, asuro.

Tatra saroti surati īsati devissariyaṃ pāpuṇāti virocati cāti suro. Sundarā rā vācā assāti vā suro, devo. Devābhidhānāni divādigaṇe pakāsessāma. Asuroti devo viya na surati na īsati na virocati cāti asuro. Surānaṃ vā paṭipakkho mittapaṭipakkhā amittā viyāti asuro, dānavo, yo ‘‘pubbadevo’’tipi vuccati. Tathā hi kumbhajātake vuttaṃ –

‘‘Yaṃ ve pivitvā pubbadevā pamattā,

Tidivā cutā sassatiyā samāyā;

Taṃ tādisaṃ majjamimaṃ niratthaṃ,

Jānaṃ mahārāja kathaṃ piveyyā’’ti.

Sagāthāvaggasaṃvaṇṇanāyaṃ pana ‘‘na suraṃ pivimha, na suraṃ pivimhā’ti āhaṃsu, tato paṭṭhāya asurā nāma jātā’’ti vuttaṃ.

Imāni tadabhidhānāni –

Asuro pubbadevo ca, dānavo devatāri tu;

Nāmāni asurānanti, imāni niddise vidū.

Pāko iti tu yaṃ nāmaṃ, ekassa asurassa tu;

Paṇṇattītipi ekacce, garavo pana abravuṃ.

Kura sadde akkose ca. Kurati. Kuraro, kurarī. Kummo, kummī.

Khura chedane vilekhane ca. Khurati. Khuro.

Mura saṃveṭhane. Murati. Muro, moro.

Ghura abhimatta saddesu. Ghurati. Ghoro.

Pura aggagamane. Aggagamanaṃ nāma padhānagamanaṃ, paṭhamameva gamanaṃ vā. Purati. Puraṃ, purī. Avāpurati. Avāpuretaṃ amatassa dvāraṃ. Avāpuraṇaṃ ādāya gacchati.

Tattha puranti rājadhānī. Tathā hi ‘‘nagaraṃ puraṃ purī rājadhānī’’ti ete pariyāyā. ‘‘Eso āḷāriko poso, kumārī puramantare’’tiādīsu pana gehaṃ ‘‘pura’’nti vuccati. Padhānatāya purato purato gamanena gantabbanti puraṃ, rājadhānī ceva gehañca. Avāpuraṇanti avāpuranti vivaranti dvāraṃ etenāti avāpuraṇaṃ, yaṃ ‘‘kuñcikā’’tipi ‘‘tāḷo’’tipi vuccati. Avāpuratītiādīsu ava āiccubho upasaggāti daṭṭhabbā.

Phara pharaṇe. Pharaṇaṃ nāma byāpanaṃ gamanaṃ vā. Samaṃ pharati sītena. Āhāratthaṃ pharati. Pharaṇaṃ.

Gara uggame. Garati. Garu.

Garūti mātāpitādayo gāravayuttapuggalā. Te hi garanti uggacchanti uggatā pākaṭā hontīti garūti vuccanti. Apica pāsāṇacchattaṃ viya bhāriyaṭṭhena garūti vuccanti. Garusaddo ‘‘idamāsanaṃ atra bhavaṃ nisīdatu, bhavañhi me aññataro garūna’’nti ettha mātāpitūsu dissati. ‘‘Sanarāmaralokagaru’’nti ettha sabbalokācariye sabbaññumhi. Apica garusaddo aññesvatthesupi dissati. Sabbametaṃ ekato katvā atridaṃ vuccati –

Mātāpitācariyesu, dujjare alahumhi ca;

Mahante cuggate ceva, nichekādikaresu ca;

Tathā vaṇṇavisesesu, garusaddo pavattati.

Keci panācariyā ‘‘garu garū’’ti ca dvidhā gahetvā bhāriyavācakatte garusaddo ṭhito. Ācariyavācakatte pana gurusaddoti vadanti, taṃ na gahetabbaṃ. Pāḷivisaye hi sabbesampi yathāvuttānaṃ atthānaṃ vācakatte garusaddoyeva icchitabbo, akārassa ākārabhāve ‘‘gārava’’nti savuddhikassa taddhitantapadassa dassanato. Sakkaṭabhāsāvisaye pana gurusaddoyeva icchitabbo, ukārassa vuddhibhāve aññathā taddhitantapadassa dassanato.

Mara pāṇacāge. Marati. Mattuṃ. Maritvā. Hetukattari ‘‘puriso purisaṃ māreti, mārayati. Puriso purisena purisaṃ mārāpeti, mārāpayati. Puriso purisaṃ māretuṃ māretvā’’ iccādīni rūpāni. Macco. Maru. Maraṇaṃ, maccu. Maṭṭu. Māro.

Tattha mattunti marituṃ. Tathā hi alīnasattujātake ‘‘yo mattumicche pituno pamokkhā’’ti pāḷi dissati. Maccoti maritabbasabhāvatāya ‘‘macco’’ti laddhanāmo satto . Marūti dīghāyukopi samāno maraṇasīloti maru, devo. Maraṇanti cuti.

Maraṇaṃ antako maccu, hindaṃ kālo ca maṭṭu ca;

Nikkhepo cuti cetāni, nāmāni maraṇassa ve.

Māroti sattānaṃ kusalaṃ māretīti māro, kāmadevo.

Imānissa nāmāni –

Māro namuci kaṇho ca, vasavatti pajāpati;

Pamattabandhu maddano, pāpimā dabbakopi ca;

Kandappo ca ratipati, kāmo ca kusumāyudho.

Aññe aññānipi nāmāni vadanti, tāni sāsanānulomāni na hontīti idha na dassitāni. Aṭṭhakathāsu pana ‘‘māro, namuci, kaṇho, pamattabandhū’’ti cattārova nāmāni āgatāni.

Ettha ca māroti devaputtamārena saddhiṃ pañca mārā kilesamāro khandhamāro abhisaṅkhāramāro maccumāro devaputtamāroti.

Dhara avatthāne. Dharati.

Bhara posane. Bharati. Bharito, bhattā.

Thara santharaṇe. Tharati, santharati. Santharaṇaṃ.

Dara vidāraṇe. Bhūmiṃ darati. Kudālo.

Dara dāhe. Kāyo darati. Daro, daratho.

Tira adhogatiyaṃ. Tirati. Tiracchāno, tiracchā vā.

Ara gatiyaṃ. Arati. Atthaṃ, attho, utu.

Ettha atthaṃ vuccati nibbānaṃ. Taṃ taṃ sattakiccaṃ arati vattetīti utu.

Rakārantadhāturūpāni.

Lakārantadhātu

Lā ādāne. Lāti. Lānaṃ, garuḷo, sīhaḷo, rāhulo, kusalaṃ, bālo, mahallako, mahallikā.

Tatra garuḷoti garuṃ lāti ādadāti gaṇhātīti garuḷo, yo ‘‘supaṇṇo, dijādhipo, nāgāri, karoṭī’’ti ca vuccati. Sīhaḷoti sīhaṃ lāti ādadāti gaṇhātīti sīhaḷo, pubbapuriso. Tabbaṃse jātā etarahi sabbepi sīhaḷā nāma jātā.

Rāhulotiādīsu pana rāhu viya lāti gaṇhātīti rāhulo, ko so? Sikkhākāmo āyasmā rāhulabhaddo buddhaputto. Tassa hi jātadivase suddhodanamahārājā ‘‘puttassa me tuṭṭhiṃ nivedethā’’ti uyyāne kīḷantassa bodhisattassa sāsanaṃ pahiṇi. Bodhisatto taṃ sutvā ‘‘rāhu jāto bandhanaṃ jāta’’nti āha. Puttassa hi jāyanaṃ rāhuggaho viya hoti. Taṇhākilissanatāpādanato bāḷhena ca saṅkhalikādibandhanena bandhaṃ viya hoti muccituṃ appadānatoti ‘‘rāhu jāto bandhanaṃ jāta’’nti āha. Rājā ‘‘kiṃ me putto avacā’’ti pucchitvā taṃ vacanaṃ sutvā ‘‘ito paṭṭhāya me nattā ‘rāhulo’ tveva hotū’’ti āha, tato paṭṭhāya kumāro rāhulo nāma jāto.

Mahāpadānasuttaṭīkāyañhi ‘‘rāhu jāto’’ti ettha ‘‘rāhūti rāhuggaho’’ti vuttaṃ, taṃ pana ‘‘rāhulo’’ti vacanassatthaṃ pākaṭaṃ kātuṃ adhippāyatthavasena vuttaṃ. Na hi kevalo ‘‘rāhū’’ti saddo ‘‘rāhuggaho’’ti atthaṃ vadati, atha kho jātasaddasambandhaṃ labhitvā vadati. Tathā hi ‘‘rāhu jāto’’ti bodhisattena vuttavacanassa ‘‘rāhuggaho jāto’’ti atthbhavati, tasmā suddhodanamahārājā ‘‘mama nattā rāhu viya lātīti rāhuloti vattabbo’’ti cintetvā ‘‘rāhulotveva hotū’’ti āhāti daṭṭhabbaṃ.

Keci pana ‘‘rāhulo jāto bandhanaṃ jāta’’nti paṭhanti, katthaci potthake ca likhanti, taṃ na sundaraṃ, atthassa ayuttito ṭīkāya ca saddhiṃvirocato. Na hi ‘‘rāhulo’’ti kumārassa nāmaṃ paṭhamaṃ uppannaṃ, pacchāyeva pana uppannaṃ ayyakena dinnattā, tasmā tadā bodhisattena ‘‘rāhulo jāto’’ti vattuṃ na yujjati. Yathā hi anabhisitte arājini puggale ‘‘mahārājā’’ti vohāro nappavattati. Ṭīkāyañca ‘‘rāhūti rāhuggaho’’ti vuttaṃ. Athāpi tesaṃ siyā ‘‘rāhulo jāto bandhanaṃ jāta’’nti padassa vijjamānattā eva ṭīkāyaṃ ‘‘rāhuggaho’’ti bhāvavasena saddena samānattho ādānattho gahasaddo vuttoti evampi nupapajjati, ‘‘rāhulānaṃ jātaṃ bandhanaṃ jāta’’nti pāṭhassa vattabbattā. Rāhuloti hi idaṃ padaṃ ‘‘sīhaḷo’’ti padaṃ viya dabbavācakaṃ, na kadācipi bhāvavācakaṃ, tasmā ‘‘rāhulo jāto bandhanaṃ jāta’’nti etaṃ ekaccehi duropitaṃ pāṭhaṃ aggahetvā ‘‘rāhu jāto bandhanaṃ jāta’’nti ayameva pāṭho gahetabbo, sārato ca paccetabbo suparisuddhesu anekesu potthakesu diṭṭhattā, porāṇehi ca gambhīrasukhumañāṇehi ācariyapacāriyehi paṭhitattā.

Ayaṃ panettha sādhippāyā atthappakāsanā – rāhu jātoti bodhisatto puttassa jātasāsanaṃ sutvā saṃvegappatto ‘‘idāni mama rāhu jāto’’ti vadati, muccituṃ appadānavasena mama gahaṇatthaṃ rāhu uppannoti hi attho. Bandhanaṃ jātanti iminā ‘‘mama bandhanaṃ jāta’’nti vadati. Tathā hi ṭīkāyaṃ vuttaṃ ‘‘rāhūti rāhuggaho’’ti. Tattha rāhuggahoti gaṇhātīti gaho, rāhu eva gaho rāhuggaho, mama gāhako rāhu jātoti attho. Atha vā gahaṇaṃ gaho, rāhuno gaho rāhuggaho, rāhuggahaṇaṃ mama jātanti attho. Putto hi rāhusadiso. Pitā candasadiso puttarāhunā gahitattā.

Ekacce pana ‘‘rāhulotveva hotū’’ti imaṃ padesaṃ disvā ‘‘rāhu jāto’’ti vutte iminā na sameti, ‘‘rāhulo jāto’’ti vutteyeva pana sametīti maññamānā evaṃ pāṭhaṃ paṭhanti likhanti ca, tasmā so anupaparikkhitvā paṭhito duropito pāṭho na gahetabbo, yathāvutto porāṇako porāṇācariyehi abhimato pāṭhoyeva āyasmantehi gahetabbo atthassa yuttito, ṭīkāya ca saddhiṃ avirodhatoti.

Tattha kusalanti kucchitānaṃ pāpadhammānaṃ sānato tanukaraṇato ñāṇaṃ kusaṃ nāma, tena kusena lātabbaṃ pavattetabbanti kusalaṃ. Bāloti diṭṭhadhammikasamparāyikasaṅkhāte dve anatthe devadattakokālikādayo viya lāti ādadātīti bālo. Imāni pana taṃnāmāni –

Bālo avidvā añño ca, aññāṇī avicakkhaṇo;

Apaṇḍito akusalo, dummedho kumati jaḷo.

Eḷamūgo ca nippañño, dummedhī avidū mago;

Aviññū andhabālo ca, duppañño ca aviddasu.

Mahallakoti mahattaṃ lāti gaṇhātīti mahallako, jiṇṇapuriso. Imānissa nāmāni –

Jiṇṇo mahallako vuddho, buddho vuḍḍho ca kattaro;

Thero cāti ime saddā, jiṇṇapaññattiyo siyuṃ.

Tathā hi –

‘‘Dure apassaṃ therova, cakkhuṃ yācitumāgato’’;

Evamādīsu daṭṭhabbo, therasaddo mahallake.

Imāni pana nāmāni itthiyā itthiliṅgavasena vattabbāni –

Jiṇṇā mahallikā vuddhī, buddhī vuḍḍhī ca kattarā;

Therī cāti ime saddā, nāmaṃ jiṇṇāya itthiyā;

Dala phala visaraṇe. Dalati. Phalati. Dalito rukkho. Phalito bhūmibhāgo.

Ala bhūsane. Alati. Alaṅkāro, alaṅkato, alaṅkataṃ. ‘‘Sālaṅkānanayogepi, sālaṅkānanavajjitā’’ti imissañhi kavīnaṃ kabbaracanāyaṃ alaṅkasaddo bhūsanavisesaṃ vadati. Keci panettha ala bhūsanapariyāpanavāranesūti dhātuṃ paṭhanti, ‘‘alatī’’ti ca rūpaṃ icchanti. Mayaṃ pana aladhātussa pariyattinivāraṇatthavācakattaṃ na icchāma payogādassanato. Nipātabhūto pana alaṃsaddo pariyattinivāraṇatthavācako dissati ‘‘alametaṃ sabbaṃ. Alaṃ me tena rajjenā’’tiādīsu.

Mīla nimelane. Mīlati, nimīlati, ummīlati. Nimīlanaṃ.

Bila patitthambhe. Bilati.

Nīlavaṇṇe. Nīlavatthaṃ.

Sīla samādhimhi. Sīlati. Sīlaṃ, sīlanaṃ.

Ettha sīlanti sīlanaṭṭhena sīlaṃ. Vuttañhetaṃ visuddhimagge ‘‘sīlanti kenaṭṭhena sīlaṃ? Sīlanaṭṭhena sīlaṃ, kimidaṃ sīlanaṃ nāma? Samādhānaṃ vā kāyakammādīnaṃ susīlyavasena avippakiṇṇatāti attho. Upadhāraṇaṃ vā kusalānaṃ dhammānaṃ patiṭṭhānavasena ādhārabhāvoti attho. Etadeva hi ettha atthadvayaṃ saddalakkhaṇavidū anujānanti. Aññe pana ‘siraṭṭho sīlaṭṭho, sītalaṭṭho sīlaṭṭho’ti evamādinā nayenettha atthaṃ vaṇṇentī’’ti. Tattha ‘‘atthadvayaṃ saddalakkhaṇa vidū anujānantī’’ti idaṃ ‘‘sīla samādhimhi sīla upadhāraṇe’’ti dvigaṇikassa sīladhātussa atthe sandhāya vuttaṃ. Imassa hi curādigaṇaṃ pattassa upadhāraṇe ‘‘sīleti, sīlayatī’’ti rūpāni bhavanti, upadhāretītipi tesaṃ attho. Idha pana bhūvādigaṇikattā samādhānatthe ‘‘sīlatī’’ti rūpaṃ bhavati, samādhiyatīti tassa attho. Punapi ettha sotūnaṃ sukhaggahaṇatthaṃ nibbacanāni vuccante. Sīlati samādhiyati kāyakammādīnaṃ susīlyavasena na vippakiratīti sīlaṃ. Atha vā sīlanti samādahanti cittaṃ etenāti sīlaṃ. Imāni bhūvādigaṇikavasena nibbacanāni. Curādigaṇikavasena pana sīleti kusale dhamme upadhāreti patiṭṭhābhāvena bhuso dhāretīti sīlaṃ. Sīlenti vā etena kusale dhamme upadhārenti bhuso dhārenti sādhavoti sīlanti nibbacanāni.

Kila bandhe. Kilati. Kilaṃ.

Kūla āvaraṇe. Kulati. Kūlaṃ. Vahe rukkhe pakūlaje. Kūlaṃ bandhati. Nadīkūle vasāmahaṃ. Kūlati āvarati udakaṃ bahi nikkhamituṃ na detīti kūlaṃ.

Sūlarujāyaṃ. Sūlati. Sūlaṃ. Kaṇṇasūlaṃ na janeti.

Tūla nikkarīse. Nikkarīsaṃ nāma karīsamattenapi aminetabbato lahubhāvoyeva. Tūlati. Tūlaṃ bhaṭṭhaṃva māluto.

Pula saṅghāte. Pulati. Pañcapuli.

Mūla patiṭṭhāyaṃ mūlati. Mūlaṃ. Mūlasaddo ‘‘mūlāni uddhareyya antamaso ussīranāḷimattānipī’’tiādīsu mūlamūle dissati. ‘‘Lobho akusalamūla’’ntiādīsu asādhāraṇahetumhi. ‘‘Yāvamajjhanhike kāle chāyā pharati, nivāte paṇṇāni patanti, ettāvatā rukkhamūla’’ntiādīsu samīpe. Atridaṃ vuccati –

Mūlamūle mūlasaddo, padissati tatheva ca;

Asādhāraṇahetumhi, samīpamhi ca vattati.

Phala nibbattiyaṃ. Rukkho phalati. Rukkhaphalāni bhuñjantā. Mahapphalaṃ mahānisaṃsaṃ. Sotāpattiphalaṃ. Tattha phalanti mahānibbattikaṃ.

Phala bhede. Phalati. Muddhā te phalatu sattadhā. Pādā phaliṃsu. Tattha phalatūti bhajjitu.

Phala abyattasadde. Asanī phalati. Dveme bhikkhave asaniyā phalantiyā na santasanti. Phalantiyāti saddaṃ karontiyā.

Culla hāvakaraṇe. Hāvakaraṇaṃ vilāsakaraṇaṃ. Cullati.

Phullavikasanabhedesu. Phullati. Phullaṃ. Phullito kiṃsuko. Suphullitamaravindavanaṃ.

Asītihatthamubbedho, dīpaṅkaro mahāmuni;

Sobhati dīparukkhova, sālarājāva phullito.

Khaṇḍaphullapaṭisaṅkharaṇaṃ.

Cilla seṭhille. Siṭhilabhāvo seṭhillaṃ. Cillati.

Velu celu kelu khelu pelu belu selu sala tila gatiyaṃ. Velati. Celati. Kelati. Khelati. Pelati. Belati. Selati. Salati. Tilati. Celaṃ, belako. Ettha celanti vatthaṃ. Pelakoti saso.

Khala calane. Khalati. Khalo. Khaloti dujjano asādhu asappuriso pāpajano.

Khala sañcinane. Khalati. Khalaṃ. Khalanti vīhiṭṭhapanokāsabhūtaṃ bhūmimaṇḍalaṃ. Tañhi khalanti sañcinanti rāsiṃ karonti ettha dhaññānīti khalanti vuccati. ‘‘Khalaṃ sālaṃ pasuṃ khettaṃ, gantā cassa abhikkhaṇa’’nti payogo.

Gila ajjhoharaṇe. Gilati. Gilamakkhaṃ puriso na bujjhati.

Gala adane. Galati. Galo. Galanti adanti ajjhoharanti etenāti galo. Galoti gīvā vuccati.

Sala salla āsugatiyaṃ. Āsugati sīghagamanaṃ. Salati. Sallati. Sallaṃ. Ettha ca ‘‘sallaṃ usu saro sallo kaṇḍo tejano’’ti pariyāyā ete.

Khola gatipaṭighāte. Kholati.

Gilepītikkhaye. Gilāyati. Gilāno, gelaññaṃ. Gilānoti akallako. Vinayepi hi vuttaṃ ‘‘nāhaṃ akallako’’ti. Aṭṭhakathāyañca ‘‘nāhaṃ akallakoti nāhaṃ gilāno’’ti vuttaṃ.

Mile gattavināme. Milāyati. Milāyano, milāyanto, milāyamāno.

Kele mamāyane. Mamāyanaṃ taṇhādiṭṭhivasena ‘‘mama ida’’nti gahaṇaṃ. Kelāyati. Tvaṃ kaṃ kelāyati.

Sala calane saṃvaraṇe ca, vala valla calane ca. Saṃvaraṇāpekkhāyaṃ cakāro. Salati. Kusalaṃ. Valati. Vallati. Vallūro.

Tattha kusalanti kucchite pāpadhamme salayati calayati kampeti viddhaṃsetīti kusalaṃ. Kucchitaṃ apāyadvāraṃ salanti saṃvaranti pidahanti sādhavo etenāti kusalaṃ. Vallanti saṃvaranti rakkhanti ito kākasenādayo satte akhādanatthāyāti vallūro.

Mala malla dhāraṇe. Malati. Malaṃ. Mallati. Mallo.

Bhala bhalla paribhāsanahiṃsādānesu. Bhalati. Bhallati.

Kala saṅkhyāne. Kalati. Kalā, kālo.

Ettha kalāti soḷasabhāgādibhāgo. Kāloti ‘‘ettako atkkanto’’tiādinā kalitabbo saṅkhātabboti kālo, pubbaṇhādisamayo.

Kalla asadde. Asaddo. Nissaddo. Kallati.

Jala dittiyaṃ. Jalati. Jalaṃ, jalanto, pajjalanto, jalamāno.

Ko eti siriyā jalaṃ. Jalaṃva yasasā aṭṭhā, devadattoti me sutaṃ. Saddhammapajjoto jalito.

Hula calane. Hulati. Halo. Haloti phālo, so hi holeti bhūmiṃ bhindanto mattikakhaṇḍaṃ cāletīti ‘‘halo’’ti vuccati ukārassa akāraṃ katvā.

Cala kampane. Calati. Calito, acalo. Mahanto bhūmicālo. Calanaṃ, cālo.

Jala dhaññe. Jalati. Jalaṃ.

Ṭala ṭula velambe. Ṭalati. Ṭulati.

Thala ṭhāne. Thalati. Thalo. Thaloti nirudakappadeso. Pabbajjānibbānesupi taṃsadisattā tabbohāro. Yathā hi loke udakoghena anottharaṇaṭṭhānaṃ ‘‘thalo’’ti vuccati, evaṃ kilesoghena anottharaṇīyattā pabbajjā nibbānañca ‘‘thalo’’ti vuccati, ‘‘tiṇṇo pāraṅgato thale tiṭṭhati brāhmaṇo’’ti hi vuttaṃ.

Phāla vilekhane. Phālati bhūmiṃ vilekhati bhindatīti phālo.

Nala ganthe. Nalati.

Bala pāṇane. Iha pāṇanaṃ jīvanaṃ sasanañca. Balati. Balaṃ, bālo.

Ettha balanti jīvitaṃ kappenti etenāti balaṃ, kāyabalabhogabalādikaṃ balaṃ. Atha vā balanti sammājīvanaṃ jīvanti etenāti balaṃ, saddhādikaṃ balaṃ. Āgamaṭṭhakathāyaṃ pana ‘‘assaddhiye na kampatīti saddhābala’’ntiādi vuttaṃ, taṃ daḷhaṭṭhena balanti vattabbānaṃ saddhādīnaṃ akampanabhāvadassanatthaṃ vuttanti daṭṭhabbaṃ. Atha vā dhātūnaṃ atthātisayayogato assaddhiyādīnaṃ abhibhavanena saddhādibalānaṃ abhibhavanatthopi gahetabbo ‘‘abalā naṃ baliyantī’’ti ettha viya. Bāloti balati assasati ceva passasati cāti bālo, assasitapassasitamattena jīvati, na seṭṭhena paññājīvitenāti vuttaṃ hoti. Tathā hi aṭṭhakathāyaṃ vuttaṃ ‘‘balantīti bālā, assasitapassasitamattena jīvanti, na paññājīvitenāti attho’’ti. Paññājīvinoyeva hi jīvitaṃ seṭṭhaṃ nāma. Tenāha bhagavā ‘‘paññājīviṃ jīvitamāhu seṭṭha’’nti.

Pula mahatte. Pulati. Vipulaṃ.

Kula saṅkhāne bandhumhi ca. Kolati. Kulaṃ, kolo.

Sala gamane. Salati.

Kila pītiya kīḷanesu. Pītassa bhāvo pītiyaṃ yathā dakkhiyaṃ. Kīḷanaṃ kīḷāyeva. Kilati.

Ila kampane. Ilati. Elaṃ, elā. Ettha elaṃ vuccati doso. Kenaṭṭhena? Kampanaṭṭhena. Dosoti cettha aguṇo veditabbo, na paṭigho. ‘‘Nelaṅgo setapacchādo’’ti idamettha nidassanaṃ.

Apica elaṃ vuccati udakaṃ. Tathā hi ‘‘elambujaṃ kaṇṭakiṃ vārijaṃ yathā’’ti imissā pāḷiyā atthaṃ niddisanto āyasmā sāriputto ‘‘elaṃ vuccati udaka’’nti āha. Elāti lālā vuccati ‘‘elamūgo’’ti ettha viya. Apica elāti kheḷo vuccati ‘‘sutvā nelapatiṃ vācaṃ, vāḷā panthā apakkamu’’nti ettha viya. Ettha nelapatiṃ vācanti kheḷabindunipātavirahitaṃ vacananti attho. Lālākheḷavācakassa tu elāsaddassa aññaṃ pavattinimittaṃ pariyesitabbaṃ. Anekappavattinimittā hi saddā. Kiṃ vā aññena pavattinimittena, ila kampaneti evaṃ vuttaṃ kampanaṃ eva lālākheḷavācakassa elāsaddassa pavattinimittaṃ, tasmā ilanti jigucchitabbabhāvena kampenti hadayacalanaṃ pāpuṇanti janā etthāti elāti attho gahetabbo. Samānapavattinimittāyeva hi saddā lokasaṅketavasena nānāpadatthavācakāpi bhavanti. Taṃ yathā? Hinoti gacchatīti hetu, sappati gacchatīti sappo, gacchatīti goti. Tathā asamānappavattinimittāyeva samānapadatthavācakāpi bhavanti. Taṃ yathā? Rañcatīti rājā, bhūmiṃ pāletīti bhūmipālo, nare indatīti narindoti. Esa nayo sabbatthāpi vibhāvetabbo.

Ila gatiyaṃ. Ilati.

Hila hāvakaraṇe. Helati.

Sila uñche. Silati.

Tila sinehane. Tilati. Tilaṃ, telaṃ, tilo.

Cila vasane. Cilati.

Vala vilāsane. Valati.

Pila gahaṇe. Pilati.

Mila sinehane. Milati.

Phula sañcale pharaṇe ca. Phulati.

Lakārantadhāturūpāni.

Vakārantadhātu

Vāgatigandhanesu. Vāti. Vāto.

Vī pajanakanti asanakhādana gatīsu. Pajanaṃ calanaṃ. Kanti abhiruci. Asanaṃ bhattaparibhogo. Khādanaṃ pūvādibhakkhanaṃ. Gati gamanaṃ. Veti.

Ve tantasantāne. Vāyati. Tantavāyo.

Ve sosane. Vāyati.

Dhivu khivu nidassane. Dhevati. Khevati.

Thivu dittiyaṃ. Thevati. Madhumadhukā thevanti.

Jīva pāṇadhāraṇe. Jīvati. Jīvitaṃ, jīvo, jīvikā. Atthi no jīvikā deva, sā ca yādisakīdisā. Jīvitaṃ kappeti.

Piva miva tiva niva thūliye. Pivati. Pivaro. Mivati. Tivati. Nivati.

Ettha ca pivaroti kacchapo, yo koci vā thūlasarīro. Tathā hi ‘‘pivaro kacchape thūle’’ti pubbācariyehi vuttaṃ.

Ava pālane. Avati. Buddho mama avataṃ.

Bhava gatiyaṃ. Savati.

Kava vaṇṇe. Kavati.

Khivu made. Khivati.

Dhovu dhovane. Dhovati.

Devudeva devane. Devati ādevati, paridevati, ādevo, paridevo, ādevanā, paridevanā, ādevitattaṃ, paridevitattaṃ.

Sevu kevu khevu gevu gilevu mevu milevu secane. Sevati. Kevati. Khevati. Gevati. Gilevati. Mevati milevati.

Devu plutagatiyaṃ. Plutagati pariplutagamanaṃ. Devati.

Dhātu gatisuddhiyaṃ. Dhāvati, vidhāvati. Ādhāvati, paridhāvati. Dhāvako.

Civu ādānasaṃvaresu. Civati.

Cevi cetanātulye. Cevati.

Vakārantadhāturūpāni.

Sakārantadhātu

Sā pāke. Sāti.

Si sevāyaṃ. Sevati. Sevanā, sevako, sevito, sivo, sivaṃ.

Nihīyati puriso nihīnasevī,

Na ca hāyetha kadāci tulyasevī;

Seṭṭhamupagamaṃ udeti khippaṃ,

Tasmā attano uttaritaraṃ bhajetha;

Si gatibuddhīsu. Seti, atiseti. Atisituṃ, atisitvā, setu.

Sīsaye. Sayo supanaṃ. Seti. Sayati. Senaṃ. Sayanaṃ.

Su gatiyaṃ. Savati. Pasavati. Pasuto, suto.

Ettha sutoti dūto, ‘‘vittiñhi maṃ vindati suta disvā’’ti ‘‘devasuto ca mātalī’’ti ca imāni tattha payogāni.

Su savane. Savanaṃ sandanaṃ. Savati. Āsavo.

Sū pasave. Pasavo jananaṃ. Savati, pasavati. Suttaṃ.

Ettha pana suttanti atthe savati janetīti suttaṃ, tepiṭakaṃ buddhavacanaṃ, tadaññampi vā hatthisuttādi suttaṃ.

Sū pāṇagabbhavimocanesu. Sūti. Pasūti. Pasūto.

Su peraṇe. Suti.

Se khaye. Sīyati. Ekārassīyādeso.

Se pāke. Seti.

Se gatiyaṃ. Seti. Setu.

Hiṃsa hiṃsāyaṃ. Hiṃsati. Hiṃsako, hiṃsanā, hiṃsā.

Issa issāyaṃ. Issati. Purisaparakkamassa devā na issanti. Issā, issāyanā.

Namassa vandanānatiyaṃ. Vandanānati nāma vandanāsaṅkhātaṃ namanaṃ, sakammakoyevāyaṃ dhātu, na namudhātu viya sakammako ceva akammako ca. Namassati.

Ghusa sadde. Ghusati, ghosati. Paṭighoso, nigghoso, vacīghoso.

Cusapāne. Cusati.

Pusa buddhiyaṃ. Pusati. Poso. Sampīḷe mama posanaṃ. Posananti vaḍḍhanaṃ.

Musa theyye. Thenanaṃ theyyaṃ corikā. Musati. Duddikkho cakkhumusano. Musalo.

Pusa pasave. Pusati.

Vāsi bhūsa alaṅkāre. Vāsati. Bhūsati, vibhūsati. Bhūsanaṃ, vibhūsanaṃ.

Usa rujāyaṃ. Usati.

Isa ucche. Esati. Isi.

Ettha pana sīlādayo guṇe esantīti isayo, buddhādayo ariyā tāpasapabbajjāya ca pabbajitā narā. ‘‘Isi tāpaso jaṭilo jaṭī jaṭādharo’’ti ete tāpasapariyāyā.

Kasa vilekhane. Kasati, kassati. Kassako, ākāso.

Ettha kassakoti kasikārako. Ākāsoti nabhaṃ. Tañhi na kassatīti ākāso. Kasituṃ vilekhituṃ na sakkāti attho. Imāni tadabhidhānāni –

Ākāso ambaraṃ abbhaṃ, antalikkha’maghaṃ nabhaṃ;

Vehāso gaganaṃ devo, kha’mādiccapathopi ca.

Tārāpatho ca nakkhatta-patho ravipathopi ca;

Vehāyasaṃ vāyupatho, apatho anilañjasaṃ.

Kasasisa jasa jhasa vasa masa disa jusa yusa hiṃsatthā. Kasati. Sisati. Jasati. Jhasati. Vasati. Masati. Masako. Omasati, omasavādo. Disati. Jusati. Yūsati.

Tattha omasatīti vijjhati. Omasavādoti paresaṃ sūciyā viya vijjhanavādo. Masakoti makaso.

Bhassa bhassane. Bhassanti kathanaṃ vuccati ‘‘āvāso gocaro bhassaṃ. Bhassakāraka’’ntiādīsu viya. Bhassati. Bhaṭṭhaṃ. Bhaṭṭhanti bhāsitaṃ, vacananti attho. Ettha pana –

‘‘Subhāsitā atthavatī, gāthāyo te mahāmuni;

Nijjhattomhi subhaṭṭhena, tvañca me saraṇaṃ bhavā’’ti

Pāḷi nidassanaṃ. Tattha nijjhattoti nijjhāpito dhammojapaññāya paññattigato amhi. Subhaṭṭhenāti subhāsitena.

Jisu nisu visu misu vassa secane. Jesati. Nesati. Vesati. Mesati. Devo vassati.

Marisu sahane ca. Cakāro secanāpekkhako. Marisati.

Pusa posane. Posati. Poso. Kammacittautuāhiārehi posiyatīti poso. ‘‘Aññepi devo posetī’’ti dassanato pana curādigaṇepi imaṃ dhātuṃ vakkhāma.

Pisu silisu pusu palusu usu upadāhe. Pesati. Silesati. Sileso. Posati. Palosati. Osati. Usu.

Ghasu saṃharise. Saṃhariso saṅghaṭṭanaṃ. Ghassati.

Hasu āliṅge. Āliṅgo upagūhanaṃ. Hassati.

Hasahasane. Hasati. Assā hasanti, ājānīyā hasanti, pahasati, uhasati. Kārite ‘‘hāseti’’iccādi, uhasiyamāno, hāso, pahāso, hasanaṃ, pahasanaṃ, hasitaṃ. Hakāralopena mandahasanaṃ ‘‘sita’’nti vuccati ‘‘sitaṃ pātvākāsī’’tiādīsu.

Tattha uhasatīti avahasati. Udasiyamānoti avahasiyamāno. Tatrāyaṃ pāḷi ‘‘idha bhikkhuṃ araññagataṃ vā rukkhamūlagataṃ vā suññāgāragataṃ vā mātugāmo upasaṅkamitvā uhasati’’ iti ca ‘‘so mātugāmena uhasiyamāno’’ iti ca. Hāsoti hasanaṃ vā somanassaṃ vā ‘‘hāso me upapajjathā’’tiādīsu viya.

Tusa hasa hisa rasa sadde. Tusati, hasati, hisati, rasati, rasitaṃ. Atrāyaṃ pāḷi ‘‘bheriyo sabbā vajjantu, vīṇā sabbā rasantu tā’’ iti.

Rasa assādane. Rasati. Raso.

Rasa assādasinehesu. Rasati. Raso.

Rasa hāniyaṃ. Rasati. Rasanaṃ, raso.

Atrāyaṃ pāḷi –

‘‘Naheva ṭhita nā’sīnaṃ, na sayānaṃ na paddhaguṃ;

Yāva byāti nimīsati, tatrāpi rasatibbayo’’ti.

Tattha rasatibbayoti so so vayo rasati parihāyati, na vaḍḍhatīti attho.

Lasa silesanakīḷanesu. Lasati. Lāso. Lasī ca te nippalitā. Lasi vuccati matthaluṅgaṃ. Nippalitāti nikkhantā.

Nisasamādhimhi. Samādhi samādhānaṃ cittekaggatā. Nesati.

Misa masa sadde rose ca. Mesati. Masati. Meso. Masako.

Pisi pesu gatiyaṃ. Pisati. Pesati.

Sasu hiṃsāyaṃ. Sasati. Satthaṃ. Satthaṃ vuccati asi.

Saṃsa thutiyañca. Cakāro hiṃsāpekkhāya. Saṃsati, pasaṃsati. Pasaṃsā, pasaṃsanā. Pasattho bhagavā. Pasaṃsamāno, pasaṃsito, pasaṃsako, pasaṃsitabbo, pasaṃsanīyo, pāsaṃso, pasaṃsitvā iccādīni.

Disa pekkhane. Etissā pana nānārūpāni bhavanti – ‘‘dissati padissati’’ iccādi akammakaṃ. ‘‘Passati dakkhati’’iccādi sakammakaṃ.

Dissatu, passatu, dakkhatu. Disseyya, passeyya, dakkheyya. Disse, passe, dakkhe. Dissa, passa, dakkha. Adissā, apassā. Addā sīdantare nage. Addakkhā, addakkhuṃ, adassuṃ. Adassi, apassi, adakkhi.

Dassissati, passissati, dakkhissati. Adassissā, apassissā, dakkhissā. Evaṃ vattamānapañcamiyādivasena vitthāretabbāni. Kārite ‘‘dasseti dassayatī’’ti rūpāni. Kamme ‘‘passiyati’’ iccādīni.

Disā. Passo. Passaṃ. Passitā. Dassetā. Dassanaṃ. Vipassanā, ñāṇadassananti nāmikapadāni. Tadatthe pana tumatthe ca ‘‘dakkhitāye’’ti rūpaṃ. ‘‘Āgatāmha imaṃ dhammasamayaṃ, dakkhitāye aparājitasaṅgha’’nti hi pāḷi. Imasmiṃ pana pāḷippadese ‘‘dakkhitāye’’ti idaṃ tadatthe tumatthe vā catutthiyā rūpaṃ. Tathā hi dakkhitāyeti imassa dassanatthāyāti vā passitunti vā attho yojetabbo. Disātiādīsu pana puratthimādibhedāpi disāti vuccati. Yathāha –

‘‘Disā catasso vidisā catasso,

Uddhaṃ adho dasa disatā imāyo;

Katamaṃ disaṃ tiṭṭhati nāgarājā,

Yamaddasā supine chabbisāṇa’’nti.

Mātāpitādayopi. Yathāha –

‘‘Mātāpitā disā pubbā, ācariyā dakkhiṇā disā;

Puttadārā disā pacchā, mittāmaccā ca uttarā;

Dāsakammakarā heṭṭhā, uddhaṃ samaṇabrāhmaṇā;

Etā disā namasseyya, alamatto kule gihī’’ti;

Paccayadāyakāpi. Yathāha – ‘‘agārino annadapānavatthadā, avhāyikā nampi disaṃ vadantī’’ti.

Nibbānampi. Yathāha –

‘‘Etādisā paramā setaketu,

Yaṃ patvā niddukkhā sukhino bhavantī’’ti;

Evaṃ disāsaddena vuccamānaṃ attharūpaṃ ñatvā idānissa nibbacanamevaṃ daṭṭhabbaṃ. Dissati candāvaṭṭanādivasena ‘‘ayaṃ purimā ayaṃ pacchimā’’tiādinā nānappakārato paññāyatīti disā, puratthimadisādayo. Tathā ‘‘ime amhākaṃ garuṭṭhāna’ntiādinā passitabbāti disā, mātāpitādayo. Dissanti sakāya puññakriyāya ime dāyakāti paññāyantīti disā, paccayadāyakā. Dissati uppādavayābhāvena niccadhammattā sabbakālampi vijjatīti disā, nibbānaṃ. Passoti kāraṇākāraṇaṃ passatīti passo. Evaṃ passatīti passaṃ. Atrāyaṃ pāḷi –

‘‘Passati passo passantaṃ, apassantampi passati;

Apassanto apassantaṃ, passantampi na passatī’’ti.

Passatīti passitā. Dassetīti dassitā. Dassananti dassanakriyā. Apica dassananti cakkhuviññāṇaṃ. Tañhi rūpārammaṇaṃ passatīti dassananti vuccati. Tathā ‘‘dassanena pahātabbā dhammā’’ti vacanato dassanaṃ nāma sotāpattimaggo. Kasmā sotāpattimaggo dassanaṃ? Paṭhamaṃ nibbānadassanato. Nanu gotrabhū paṭhamataraṃ passatīti? No na passati, disvā kattabbakiccaṃ pana na karoti saṃyojanānaṃ appahānato, tasmā ‘‘passatī’’ti na vattabbo. Yattha katthaci rājānaṃ disvāpi paṇṇākāraṃ datvā kiccanipphattiyā adiṭṭhattā ajjāpi rājānaṃ na passāmīti vadanto gāmavāsī nidassanaṃ.

Vipassanāti aniccādivasena khandhānaṃ vipassanakaṃ ñāṇaṃ. Ñāṇadassananti dibbacakkhupi vipassanāpi maggopi phalampi paccavekkhaṇañāṇampi sabbaññutaññāṇampi vuccati. ‘‘Appamatto samāno ñāṇadassanaṃ ārādhetī’’ti ettha hi dibbacakkhu ñāṇadassanaṃ nāma. ‘‘Ñāṇadassanāya cittaṃ abhinīharati abhininnāmetī’’ti ettha vipassanāñāṇaṃ. ‘‘Abhabbā te ñāṇadassanāya anuttarāya sambodhāyā’’ti ettha maggo, ‘‘ayamañño uttarimanussadhammo alamariyañāṇadassanaviseso adhigato phāsuvihāro’’ti ettha phalañāṇaṃ. ‘‘Ñāṇañca pana me dassanaṃ udapādi, akuppā me cetovimutti, ayamantimā jāti, natthi dāni punabbhavo’’ti ettha paccavekkhaṇañāṇaṃ. ‘‘Ñāṇañca pana me dassanaṃ udapādi sattāhakālaṅkato āḷāro kālāmo’’ti ettha sabbaññutaññāṇaṃ. Etthetaṃ bhavati –

‘‘Dibbacakkhupi maggopi, phalañcāpi vipassanā;

Paccavekkhaṇañāṇampi, ñāṇaṃ sabbaññutāpi ca;

Ñāṇadassanasaddena, ime atthā pavuccare’’ti.

Daṃsa daṃsane. Daṃsati, vidaṃsati. Danto. Kārite ālokaṃ vidaṃseti.

Esa buddhiyaṃ. Esati.

Saṃsa kathane. Saṃsati. Yo me saṃse mahānāgaṃ.

Kilisa bādhane. Kilisati. Kileso.

Ettha bādhanaṭṭhena rāgādayopi ‘‘kilesā’’ti vuccanti dukkhampi. Etesu dukkhavasena –

‘‘Idañca paccayaṃ laddhā, pubbe kilesamattano;

Ānandiyaṃ vicariṃsu, ramaṇīye giribbaje’’ti

Payogo veditabbo. Divādigaṇaṃ pana pattassa ‘‘kilissatī’’ti rūpaṃ.

Vasa sinehane. Vasati. Vasā.

Ettha ca vasā nāma vilīnasineho. Sā vaṇṇato nāḷikeratelavaṇṇā. Ācāme āsittatelavaṇṇātipi vattuṃ vaṭṭati.

Īsa hiṃsāgatidassanesu. Īsati. Īso.

Bhāsabyattāyaṃ vācāyaṃ. Bhāsati. Bhāsā, bhāsitaṃ, bhātā. Paribhāsati. Paribhāsā, paribhāsako.

Tatra bhāsanti atthaṃ etāyāti bhāsā, māgadhabhāsādi. Bhāsitanti vacanaṃ. Vacanattho hi bhāsitasaddo niccaṃ napuṃsakaliṅgo daṭṭhabbo. Yathā ‘‘sutvā luddassa bhāsita’’nti. Vāccaliṅgo pana bhāsitasaddo tiliṅgo daṭṭhabbo. Yathā ‘‘bhāsito dhammo, bhāsitaṃ catusaccaṃ, bhāsitā vācā’’ti. Pubbe bhāsatīti bhātā, jeṭṭhabhātāti vuttaṃ hoti. So hi pubbe jātattā evaṃ vattuṃlabhati. Kiñcāpi bhātusaddo ‘‘bhātikasataṃ, sattabhātaro. Bhātaraṃ kena dosena, dujjāsi dakarakkhino’’tiādīsu jeṭṭhakaniṭṭhabhātūsu vattati, tathāpi yebhuyyena jeṭṭhake nirūṭṭho, ‘‘bhātā’’ti hi vutte jeṭṭhabhātāti viññāyati, tasmā katthaci ṭhāne ‘‘kaniṭṭhabhātā’’ti visesetvā vuttaṃ.

Nanu ca bho katthaci ‘‘jeṭṭhabhātā’’ti visesetvā vuttanti? Saccaṃ, taṃ pana bhātāsaddassa kaniṭṭhepi vattanato pākaṭīkaraṇatthaṃ ‘‘jeṭṭhabhātā’’ti vuttaṃ. Yathā hi hariṇesu vattamānassa migasaddassa kadāci avasesacatuppadesupi vattanato ‘‘hariṇamigo’’ti visesetvā vācaṃ bhāsanti, evaṃ sampadamidaṃ veditabbaṃ. Yathā ca gohatthimahiṃsaacchasūkarasasabiḷārādīsu sāmaññavasena migasadde vattamānepi ‘‘migacammaṃ migamaṃsa’’nti āgataṭṭhāne ‘‘hariṇassā’’ti visesanasaddaṃ vināpi ‘‘hariṇamigacammaṃ hariṇamigamaṃsa’’nti visesatthādhigamo hoti, ettha na gohatthiādīnaṃ cammaṃ vā maṃsaṃ vā viññāyati. Tathā ‘‘migamaṃsaṃ khādantī’’ti vacanassa gohatthiādīnaṃ maṃsaṃ khādantīti attho na sambhavati, evameva katthaci vināpi jeṭṭhakaiti visesanasaddaṃ ‘‘bhātā’’ti vutteyeva ‘‘jeṭṭhakabhātā’’ti attho viññāyatīti. Nanu ca bho ‘‘migacammaṃ, migamaṃsa’’nti ettha cammamaṃsasaddeheva visesatthādhigamo hotīti? Na hoti, migasaddassa iva cammamaṃsasaddānaṃ sāmaññavasena vattanato, evañca sati kena visesatthādhigamo hotīti ce? Lokasaṅketavasena, tathā hi migasadde ca cammasaddādīsu ca sāmaññavasena vattamānesupi lokasaṅketena paricchinnattā gohatthiādīnaṃ cammādīni na ñāyanti lokena, atha kho hariṇacammādīniyeva ñāyanti. ‘‘Saṅketavacanaṃ saccaṃ, lokasammuti kāraṇa’’nti hi vuttanti daṭṭhabbaṃ.

Gilesu anvicchāyaṃ. Punappunaṃ icchā anvicchā. Gilesati.

Yesu payatane. Yesati.

Jesu nesu esu hesu gatiyaṃ. Jesati. Nesati. Esati. Hesati. Dhātvantassa pana saññogavasena ‘‘jessati, nessatī’’tiādīnipi gahetabbāni. Jessamāno. Jessaṃ, jessanto. Ettha ca –

‘‘Yathā āraññakaṃ nāgaṃ, dantiṃ anveti hatthinī;

Jessantaṃ giriduggesu, samesu visamesu cā’’ti

Pāḷi nidassanaṃ.

Desu hesu abyattasadde. Desati. Hesati.

Kāsa saddakucchāyaṃ. Kāsati, ukkāsati. Kāso. Kāsaṃ sāsaṃ daraṃ balyaṃ, khīṇamedho nigacchati.

Kāsu bhāsu dittiyaṃ. Dittīti pākaṭatā, virājanatā vā. Kāsati, pakāsati. Pakāsati tejo. Dūre santo pakāsenti. Bhāsati. Pabhāsati midaṃ byamhaṃ. Pakāso. Kāsu obhāso.

Tatra pakāsatīti pakāso, pākaṭo hotīti attho. Tucchabhāvena puñjabhāvena vā kāsati pakāsati pākaṭā hotīti kāsu. ‘‘Kāsu’’ iti āvāṭopi vuccati rāsipi.

‘‘Kiṃnu santaramānova, kāsuṃ khanasi sārathi;

Puṭṭho me samma akkhāhi, kiṃkāsuyā karissasī’’ti

Ettha hi āvāṭo kāsu nāma. ‘‘Aṅgārakāsuṃ apare phuṇanti, narā rudantā paridaḍḍhagattā’’ti ettha rāsi. Kārite – pakāsetīti pakāsako. Obhāsetīti obhāsako. Kamme pakāsiyatīti pakāsito. Evaṃ bhāsito. Bhāve – kāsanā. Saṅkāsanā. Pakāsanā. Tumantāditte ‘‘pakāsituṃ, pakāsetuṃ, obhāsituṃ, obhāsetuṃ. Pakāsitvā, pakāsetvā, obhāsitvā, obhāsetvā’’ti rūpāni bhavanti. Taddhite bhāsu etassa atthīti bhāsuro, pabhassaro yo koci. Bhāsuroti vā kesarasīho. Imasmiṃ atthe bhāsusaddo ‘‘rāja dittiya’’nti ettha rājasaddo viya virājanavācako siyā, tasmā rūpasiriyā virājanasampannatāya bhāsu virājanatā etassa atthīti bhāsuroti nibbacanaṃ ñeyyaṃ.

Nāsu rāsu sadde. Nāsati. Rāsati. Nāsā, nāsikā.

Tatra nāsāti hatthisoṇḍāpi nāsāti vuccati ‘‘sace maṃ nāganāsūrū, olokeyya pabhāvatī’’tiādīsu viya. Manussādīnaṃ nāsikāpi nāsāti vuccati ‘‘yo te hatthe ca pāde ca, kaṇṇanāsañca chedayī’’tiādīsu viya. Nāsanti abyattasaddaṃ karonti etāyāti nāsā. Nāsā eva nāsikā. Yattha nibbacanaṃ na vadāma, tattha taṃ suviññeyyattā appasiddhattā vā na vuttanti daṭṭhabbaṃ, avuttampi payogavicakkhaṇehi upaparikkhitvā yojetabbaṃ. Atridaṃ vuccati –

Nāsā soṇḍā karo hattho,

Hatthidabbe samā matā;

Nāsā ca nāsikā ca dve,

Narādīsu samā matā’’ti.

Nasa koṭille. Nasati.

Bhisi bhaye. Bhiṃsati. Bhiṃsanako. Tadāsi yaṃ bhiṃsanakaṃ. Bhesmākāyo.

Āsisi icchāyaṃ. Āpubbo sisi icchāyaṃ vattati. Āsisati. Āsisateva puriso. Āsisanā. Āsisattaṃ. Āsisanto, āsisamāno, āsamāno. ‘‘Suggatimāsamānā’’ti pāḷi ettha nidassanaṃ.

Gasu adane. Gasati.

Ghusī kantikaraṇe. Īkārantoyaṃ, tena ito na niggahītāgamo. Ghusati.

Paṃsu bhaṃsu avasaṃsane. Paṃsati. Bhaṃsati.

Dhaṃsu gatiyaṃ. Dhaṃsati. Rajo nuddhaṃsati uddhaṃ.

Pasa vitthāre. Pasati. Pasu.

Kusa avhāne rodane ca. Kosati, pakkosati. Pakkosako, pakkosito, pakkosanaṃ.

Kassa gatiyaṃ. Kassati, parikassati. Paṭikassati. Mūlāya paṭikasseyya. Paṭikasseyyāti ākaḍḍheyya, mūlāpattiyaṃyeva patiṭṭhāpeyyāti attho.

Asadityādānesu ca. Cakāro gatipekkhako. Asati.

Disa ādānasaṃvaraṇesu. Dissati puriso.

Dāsu dāne. Dāsati.

Rosa bhaye. Rosati. Rosako.

Bhesu calane. Bhesati.

Pasa bādhanaphassanesu. Pasati. Pāso, nāgapāso, hatthapāso.

Lasa kantiyaṃ. Lasati, abhilasati, vilasati. Lāso, vilāso, vilasanaṃ.

Casa bhakkhaṇe. Casati.

Kasa hiṃsāyaṃ. Kasati.

Tisa tittiyaṃ. Titti tappanaṃ paripuṇṇatā suhitatā. Tisati. Titti.

Vasa nivāse. Vasati, vasiyati, vacchati. Vatthu, vatthaṃ, parivāso, nivāso, āvāso, upavāso, uposatho, vippavāso, cirappavāsī, cirappavuttho, vasitvā, vattuṃ, vasituṃ iccādīni.

Atra upavāsoti annena vajjito vāso upavāso. Uposathoti upavasanti etthāti uposatho, upavasanti sīlena vā anasanena vā upetā hutvā vasantīti attho. Ayaṃ panettha atthuddhāro – ‘‘āyāmāvuso kappina uposathaṃ gamissāmā’’tiādīsu pātimokkhuddeso uposatho. ‘‘Evaṃ aṭṭhaṅgasamannāgato kho visākhe uposatho upavuttho’’tiādīsu sīlaṃ. ‘‘Suddhassa ve sadā phaggu, suddhassuposatho sadā’’tiādīsu upavāso. ‘‘Uposatho nāma nāgarājā’’tiādīsu paññatti. ‘‘Na bhikkhave tadahuposathe sabhikkhukā āvāsā’’tiādīsu upavasitabbadivasoti.

Vasa kantiyaṃ. Vacchati. Jinavacchayo.

Sasa susane. Sasati. Saso.

Sasa pāṇane. Sasati. Satova assasati, satova passasati. Saso, sasanaṃ. Assāso passāso assasanto passasanto.

Asa bhuvi. Atthi. Asa.

Ettha atthīti ākhyātapadaṃ. Na atthi khīrā brāhmaṇī. Atthitā, atthibhāvo, ‘‘yaṃ kiñci ratanaṃ atthī’’tiādīsu viya nipātapadaṃ. Tasmā atthīti padaṃ ākhyātanipātavasena duvidhanti veditabbaṃ. Asaiti avibhattikaṃ nāmikapadaṃ. Ettha ca ‘‘asasmīti hotī’’ti pāḷi nidassanaṃ. Tattha atthīti asa, niccassetaṃ adhivacanaṃ. Iminā sassatadiṭṭhi vuttā.

Tatrāyaṃ padamālā – ‘‘atthi, santi. Asi, attha. Asmi, asma, amhi, amha’’ iccetāni pasiddhāni. ‘‘Atthu, santu. Āhi, attha. Asmi, asma amhi, amha’’ iccetāni ca, ‘‘siyā, assa, siyuṃ, assu, siyaṃsu. Assa, assatha. Siyaṃ, assa, assāma’’ iccetāni ca pasiddhāni.

Ettha pana ‘‘tesañca kho bhikkhave samaggānaṃ sammodamānānaṃ…pe… siyaṃsu dve bhikkhū abhidhamme nānāvādā’’ti pāḷi nidassanaṃ . Tattha siyaṃsūti bhaveyyuṃ. Abhidhammeti visiṭṭhe dhamme.

Idāni siyāsaddassa atthuddhāro pabhedo ca vuccate. Siyāti ekaṃse ca vikappane ca ‘‘pathavīdhātu siyā ajjhattikā, siyā bāhirā’’ti ekaṃse. ‘‘Siyā aññatarassa bhikkhuno āpattivītikkamo’’ti vikappane.

Siyāti ekamārakhyātapadaṃ, ekamabyayapadaṃ. Ākhyātatte ekavacanantaṃ, abyayatte yathāpāvacanaṃ. ‘‘Puttā matthi dhanā matthī’’ti ettha atthīti abyayapadamiva ekavacanantampi bahuvacanantampi bhavati. Tassākhyātatte payogoviditova. Abyayatte pana ‘‘sukhaṃ na sukhasahagataṃ, siyā pītisahagata’’nti ‘‘ime dhammā siyā parittārammaṇā’’ti ca ekavacanabahuvacanappayogā veditabbā. Ettha dhātuyā kiccaṃ natthi. Parokkhāyaṃ ‘‘itiha asa itiha asā’’ti dassanato asa iti padaṃ gahetabbaṃ. Hiyyattanīrūpāni appasiddhāni. Ajjataniyā pana ‘‘āsi, āsiṃsu, āsuṃ. Āsi, āsittha. Āsiṃ, āsimhā’’ iccetāni pasiddhāni. Bhavissantiyā ‘‘bhavissati, bhavissanti’’ iccādīni. Kālātipattiyā ‘‘abhavissā, abhavissaṃsu’’ iccādīni bhavanti.

Sāsa anusiṭṭhiyaṃ. Sāsati, anusāsati. Kammantaṃ vo sāsati, sāsanaṃ, anusāsanaṃ, anusāsanī, anusiṭṭhi, satthā, satthaṃ, anusāsako, anusāsikā.

Tatra sāsananti adhisīlādisikkhattayasaṅgahitasāsanaṃ, pariyattipaṭipattipaṭivedhasaṅkhātaṃ vā sāsanaṃ. Tañhi sāsati etena, ettha vāti ‘‘sāsana’’nti pavuccati. Apica sāsananti ‘‘rañño sāsanaṃ pesetī’’tiādīsu viya pāpetabbavacanaṃ. Tathā sāsananti ovādo, yo ‘‘anusāsanī’’ti ca, ‘‘anusiṭṭhī’’ti ca vuccati. Satthāti tividhayānamukhena sadevakaṃ lokaṃ sāsatīti satthā, diṭṭhadhammikasamparāyikaparamatthehi yathārahaṃ satte anusāsatīti attho. Satthanti sadde ca atthe ca sāsati ācikkhati etenāti satthaṃ. Kiṃtaṃ? Byākaraṇaṃ.

Īsa issariye. Issariyaṃ issarabhāvo. Īsati. Vaṅgīso, janapadeso, manujeso.

Tatra vaṅgīsoti vācāya īso issaroti vaṅgīso. Ko so? Āyasmā vaṅgīso arahā. Āha ca sayameva –

‘‘Vaṅge jātoti vaṅgīso, vacane issaroti ca;

‘Vaṅgīso’ iti me nāmaṃ, abhavī lokasammata’’nti;

Āsa upavesane. Upavesanaṃ nisīdanaṃ ‘‘āsane upaviṭṭho saṅgho’’ti ettha viya. Āsati. Acchati. Āsīno. Āsanaṃ. Upāsati. Upāsako.

Tattha āsananti āsati nisīdati etthāti āsanaṃ, yaṃ kiñci nisīdanayoggaṃ mañcapīṭhādi.

Kasī gatisosanesu. Īkārantoyaṃ dhātu, tenito na niggahītāgamo. Kasati.

Nisī cumbane. Nisati.

Disī appītiyaṃ. Dhammaṃ dessati. Diso. Diṭṭho. Dessī. Desso. Dessiyo.

Tatra disoti ca diṭṭhoti ca paccāmittassādhivacanametaṃ. So hi pare dessati nappiyāyati, parehi vā dessiyati piyo na kariyatīti ‘‘diso’’ti ca ‘‘diṭṭho’’ti ca vuccati. Atha vā disoti coro vāpaccāmitto vā. Diṭṭhoti paccāmittoyeva. Atrime payogā –

‘‘Diso disaṃ yaṃ taṃ kayirā, verī vā pana verinaṃ;

Micchāpaṇihitaṃ cittaṃ, pāpiyo naṃ tato kare’’ti ca.

‘‘Disā hi me dhammakathaṃ suṇantū’’ti ca, ‘‘disā hi me te manusse bhajantu ye dhammamevādapayanti santo’’ti ca,

‘‘Yassete caturo dhammā, vānarinda yathā tava;

Saccaṃ dhammo dhiti cāgo, diṭṭhaṃ so ativattatī’’ti ca.

Dessīti dessanasīlo appiyāyanasīloti dessī. ‘‘Dhammakāmo bhavaṃ hoti, dhammadessī parābhavo’’ti idamettha payoganidassanaṃ. Dessoti appiyo, tathā dessiyoti. Ettha ca –

‘‘Na me dessā ubho puttā, maddīdevī na dessiyā;

Sabbaññutaṃ piyaṃ mayhaṃ, tasmā piye adāsaha’’nti ca,

‘‘Na me sā brāhmaṇī dessā, napi me balaṃ na vijjatī’’ti ca,

‘‘Mātā pitā na me dessā, napi dessaṃ mahāyasaṃ;

Sabbaññutaṃ piyaṃ mayhaṃ, tasmā vatamadhiṭṭhahi’’nti ca

Payogā. Sabbattha meti ca mayhanti ca sāmivacanaṃ daṭṭhabbaṃ.

Imāni pana paccāmittassa nāmāni –

‘‘Paccamitto ripu diṭṭho, diso verī ca satva’ri;

Amitto ca sapatto ca, evaṃ paṇṇattikārisū’’ti.

Esu gatiyaṃ. Esati.

Bhassabhassanadittīsu. Bhassanaṃ vacanaṃ. Ditti sobhā. Bhassati. Bhassaṃ, pabhassaraṃ.

Dhisa sadde. Dhisati.

Disa atisajjane. Disati, upadisati, sandisati, niddisati, paccādisati, paṭisandisati, uddisati. Deso, uddeso iccādīni.

Pisu avayave. Pisati.

Isi gatiyaṃ. Isati.

Phusa samphasse. Phusati. Phasso, phusanā, samphusanā, samphusitattaṃ. Evarūpo kāyasamphasso ahosi. Phoṭṭhabbaṃ, phusitaṃ. Devo ca ekamekaṃ phusāyati. Phuṭṭhuṃ, phusituṃ, phusitvā, phusitvāna, phusiya, phusiyāna. Phussa phussa byantiṃ karoti.

Tatra phassoti ārammaṇaṃ phusanti etena, sayaṃ vā phusati, phusanamattameva vā etanti phasso, ārammaṇe phusanalakkhaṇo dhammo.

Rusa risa hiṃsāyaṃ. Rosati. Risati. Puriso.

Ettha ca ‘‘puṃ vuccati nirayo, taṃ risatīti puriso’’ti ācariyā vadanti.

Risa gatiyaṃ. Resati.

Visa pavesane. Visati, pavisati. Paveso, pavesanaṃ, nivesanaṃ, pavisaṃ. Ettha nivesanaṃ vuccati gehaṃ.

Masa āmasane. Masati, āmasati, parāmasati. Parāmāso, parāmasanaṃ.

Ettha parāmāsoti parato āmasatīti parāmāso, aniccādidhamme niccādivasena gaṇhātīti attho. ‘‘Parāmāso micchādiṭṭhi kummaggo micchāpatho’’tiādīni bahūni vevacanapadāni abhidhammato gahetabbāni.

Isu icchāyaṃ. Icchati, sampaṭicchati. Sampaṭicchanaṃ, icchā, abhicchā, icchaṃ, icchamāno.

Vesu dāne. Vecchati, pavecchati, paveccheti. Pavecchaṃ, pavecchanto.

Nisa baddhāyaṃ. Baddhāti vinibaddho, ahaṅkārassetaṃ adhivacanaṃ. Nisati.

Jusi pītisevanesu. Josati.

Isa pariyesane. Esati. Isi, iṭṭhaṃ, aniṭṭhaṃ, esaṃ, esamāno.

Saṃkase acchane. Acchanaṃ nisīdanaṃ. Saṅkasāyati.

Sakārantadhāturūpāni.

Hakārantadhātu

Hā cāge. Jahati, vijahati. Vijahanaṃ, jahituṃ, jahātave, jahitvā, jahāya.

Mhī īsaṃhasane. Mhayate, umhayate vimhayate.

Tattha mhayateti sitaṃ karoti. Umhayateti pahaṭṭhākāraṃ dasseti. Vimhayateti vimhayanaṃ karoti. Tatrāyaṃ pāḷi ‘‘na naṃ umhayate disvā. Pekkhitena mhitena ca. Mhitapubbaṃva bhāsati. Yadā umhayamānā maṃ, rājaputtī udikkhati. Umhāpeyya pabhāvatī. Pamhāpeyya pabhāvatī’’ti.

Tattha umhayamānāti pahaṭṭhākāraṃ dassetvā hasamānā. Umhāpeyyāti sitavasena pahaṃseyya. Pamhāpeyyāti mahāhasitavasena parihāseyya.

Hu dāne. Havati. Huti.

Hu pasajjakaraṇe. Pasajjakaraṇaṃ pakārena sajjanakriyā. Havati. Huto, hutavā, hutāvī, āhuti.

Hū sattāyaṃ. Hoti, honti. Hosi, hotha. Homi, homa. Pahoti, pahonti. Pahūtaṃ, pahūtā, kuto pahūtā kalahā vivādā. Honto, hontā, hontaṃ, pahonto. Pacchāsamaṇena hotabbaṃ. Hotuṃ hotuye, pahotuṃ, hutvāna. Vattamānāvibhattirūpādīni. Ettha pasiddharūpāneva gahitāni.

Hotu, hontu. Hosi, hotha. Homi, homa. Pañcamīvibhattirūpāni. Etthāpi pasiddharūpāneva gahitāni.

Huveyya, huveyyuṃ. Huveyyāsi, huveyyātha. Huveyyāmi, huveyyāma. Huvetha, huveraṃ. Huvetho, huveyyāvho. Huveyyaṃ, huveyyāmhe. Sattamiyā rūpāni. Ettha pana ‘‘upako ājīvako ‘huveyya pāvuso’ti vatvā sīsaṃ okampetvā ummaggaṃ gahetvā pakkamī’’ti pāḷiyaṃ huveyyāti padassa dassanato nayavasena ‘huveyya, huveyyu’’ntiādīni vuttāni. Hupeyyātipi pāṭho dissati, yathā paccapekkhaṇā. Tabbasena ‘‘hupeyya, hupeyyuṃ . Hupeyyāsī’’tiādinā vakārassa pakārādesabhūtāni rūpānipi gahetabbāni.

Aparo nayo – heyya, heyyuṃ. Heyyāsi, heyyātha. Heyyāmi, heyyāma. Hetha, heraṃ. Hetho, heyyāvho. Heyyaṃ, heyyāmhe. Imāni aṭṭhakathānayena gahitarūpāni. Ettha pana ‘‘na ca uppādo hoti. Sace heyya, uppādassāpi uppādo pāpuṇeyyā’’ti idampi nidassanaṃ daṭṭhabbaṃ.

Huva, huvu. Huve, huvittha. Huvaṃ, huvimha. Huvittha, hotha iccapi saññogatakāralopena ahosīti attho. Tathāhi ‘‘kasirā jīvikā hothā’’ti padassatthaṃ vaṇṇentehi ‘‘dukkhā no jīvikā ahosī’’ti attho vutto. huvire. Huvittho, huvivdo. Huviṃ, huvimhe. Parokkhāya rūpāni.

Ahuvā, ahuvū. Ahuvo, ahuvattha. Ahuvaṃ, ahuvamha. Ahuvattha, ahuvatthuṃ. Ahuvase, ahuvavhaṃ. Ahuviṃ, ahuvamhase. Hiyyattanīrūpāni.

Ettha ahuvamhaseti mayaṃ bhavamhaseti attho. ‘‘Akaramhasa te kiccaṃ, yaṃ balaṃ ahuvamhase’’ti pāḷiyaṃ pana ‘‘ahuva amhase’’ iti vā padacchedo kātabbo ‘‘ahu amhase’’ti vā. Pacchimanaye vakārāgamo ‘‘ahuvā’’ti ca ‘‘ahū’’ti ca dvinnampi ahosīti attho. Amhanti amhākaṃ. Seti nipātamattaṃ. Idaṃ vuttaṃ hoti – amhākaṃ yaṃ balaṃ ahosi, mayaṃ tena balena tava kiccaṃ akaramhāti.

Ahosi, ahuṃ, ahesuṃ. Ahuvo, ahuvittha. Ahositthaiccapi. Ahosiṃ, ahuvāsiṃ iccapi, ahosimhā, ahumhā . Ahuvā, ahuvu, ahuvase, ahuvivhaṃ. Ahuvaṃ, ahuṃ iccapi. Ahuvimhe. Ajjataniyā rūpāni.

Ettha ‘‘ahaṃ kevaṭṭagāmasmiṃ, ahuṃ kevaṭṭadārako’’ti dassanato ‘‘ahu’’nti vuttaṃ, ahosinti attho. ‘‘Ahaṃ bhadante ahuvāsiṃ pubbe sumedhanāmassa jinassa sāvako’’ti dassanato ‘‘ahuvāsi’’nti iccevattho. Tathā hi anekavaṇṇavimānavatthuaṭṭhakathāyaṃ imissā pāḷiyā atthaṃ vaṇṇentehi ahuvāsinti ahosinti attho pakāsito.

‘‘Hessati, hehissati, hehiti, hohitī’’ti imāni cattāri bhavissantiyā mātikāpadāni veditabbāni.

Idāni tāni vibhajissāmi – hessāti, hessanti. Hessasi, hessatha. Hessāmi, hessāma. Hessate, hessante. Hessase, hessavhe. Hessaṃ, hessāmhe. Imāni ‘‘anāgatamhi addhāne, hessāma sammukhā ima’’nti dassanato vuttāni.

Hehissati, hehissanti. Hehissasi. Sesaṃ vitthāretabbaṃ.

Hohissati, hohissanti. Hohissasi. Sesaṃ vitthāretabbaṃ.

Hehiti, hehinti. Hehisi. Sesaṃ vitthāretabbaṃ.

Hohiti, hohinti. Hohisi. Sesaṃ vitthāretabbaṃ. Bhavissantiyā rūpāni.

Ahuvissā, ahuvissaṃsu. Ahuvissase, ahuvissatha. Ahuvissaṃ, ahuvissamhā. Ahuvissatha, ahuvissisu. Ahuvissase , ahuvissavhe. Ahuvissiṃ, ahuvissāmhase. Kālātipattirūpāni.

Vhe avhāyane baddhāyaṃ sadde ca. Avhāyanaṃ pakkosanaṃ. Baddhāti ahaṅkāro, ghaṭṭanaṃ vā sārambhakaraṇaṃ vā. Saddo ravo. Vheti, vhāyati, avheti, avhāyati, avhāsi iccapi. Kaccāyano māṇavakosmi rāja, anūnanāmo iti mavhayanti. Āsaddo upasaggova, so saññogaparattā rasso jāto. Avhito. Anavhito tato āgā. Avhā, avhāyanā. Vāraṇavhayanā rukkhā. Kāmavhe visaye. Kumāro candasavhayo.

‘‘Sattatantiṃ sumadhuraṃ,

Rāmaṇeyyaṃ avācayiṃ;

So maṃ raṅgamhi avheti,

Saraṇaṃ me hohi kosiyā’’ti.

Ettha avhetīti sārambhavasena attano visayaṃ dassetuṃ saṅghaṭṭatīti attho. ‘‘Samāgate ekasataṃ samagge, avhettha yakkho avikampamāno’’ti etthāpi sārambhavasena ghaṭṭanaṃ avhāyanaṃ nāma.

‘‘Tattha naccanti gāyanti, avhāyanti varāvaraṃ;

Accharā viya devesu, nāriyo samalaṅkatā’’ti

Ettha pana avhāyanti varāvaranti varato varaṃ naccañca gītañca karontiyo sārambhaṃ karontīti attho daṭṭhabbo.

Pañha pucchāyaṃ. Bhikkhu garuṃ pañhaṃ pañhati. Pañho. Ayaṃ pana pāḷi ‘‘paripucchati paripañhati idaṃ bhante kathaṃ imassa ko attho’’ti. Pañhasaddo pulliṅgavasena gahetabbo. ‘‘Pañho maṃ paṭibhāti, taṃ suṇā’’ti yebhuyyena pulliṅgappayogadassanato. Katthaci pana itthiliṅgopi bhavati napuṃsakaliṅgopi. Tathā hi ‘‘pañhā mesā kusalehi cintitā. Koṇḍañña pañhāni viyākarohī’’ti taddīpikā pāḷiyo dissanti, liṅgavipallāso vā tattha daṭṭhabbo.

Pañha icchāyaṃ. Pañhati. Pañho. Ettha ca pañhoti ñātuṃ icchito attho. Idaṃ panettha nibbacanaṃ pañhiyati ñātuṃ icchiyati soti pañhoti. Tathā hi vuttaṃ ‘‘vissajjitamhi pañhe’’ti imissā nettipāḷiyā atthaṃ saṃvaṇṇentena ‘‘pañheti ñātuṃ icchite atthe’’ti.

Miha secane. Mihati, ummihati. Megho, mehanaṃ.

Tattha ummihatīti passāvaṃ karoti. Meghoti mihati siñcati lokaṃ vassadhārāhīti megho, pajjunno. Mehananti itthīnaṃ guyhaṭṭhānaṃ.

Daha bhasmīkaraṇe dhāraṇe ca. Āgārāni aggi dahati. Ayaṃ puriso imaṃ itthiṃ ayyikaṃ dahati, mama ayyikāti dhāretīti attho. Imassa purisassa ayaṃ itthī ayyikā hotīti adhippāyo. Atra panāyaṃ pāḷi ‘‘sakyā kho ambaṭṭha rājānaṃ ukkākaṃ pitāmahaṃ dahantī’’ti. Agginā daḍḍhaṃ gehaṃ, dayhati, dayhamānaṃ. Dassa ḍādese ‘‘ḍahatī’’ti rūpaṃ. ‘‘Ḍahantaṃ bālamanveti, bhasmāchannova pāvako’’tiādayo payogā ettha nidassanāni bhavanti.

Caha parisakkane. Cahati.

Raha cāge. Rahati. Raho, rahito.

Rahi gatiyaṃ. Rahati. Raho, rahaṃ.

Dahibahi vuddhiyaṃ. Dahati. Bahati.

Bahi saddhe ca. Cakāro vuddhāpekkho. Bahati.

Tuhi duhi addane. Tuhati. Duhati.

Araha maha pūjāyaṃ. Arahati. Arahaṃ, arahā. Mahati.

Mahanaṃ, maho. Vihāramaho. Cetiyamaho.

Tatra nikkilesattā ekantadakkhiṇeyyabhāvena attano katapūjāsakkārādīnaṃ mahapphalabhāvakaraṇena arahaṇīyo pūjanīyoti arahā, khīṇāsavo.

Īha cetāyaṃ. Īhati. Īhā. Īhā vuccati vīriyaṃ.

Vaha maha buddhiyaṃ. Vahati, mahati.

Ahi pilahi gatiyaṃ. Ahati. Pilahati, ahi.

Ettha ca ahīti nippādopi samāno ahati gacchati gantuṃ sakkotīti ahi.

Garaha kalaha kucchane. Garahati. Garahā, kalahati, kalaho.

Varaha valaha padhāniye paribhāsanahiṃsādānesu ca. Varahati. Valahati. Varāho.

Ettha ca varāhoti sūkaropi hatthīpi vuccati. Tathā hi ‘‘eneyyā ca varāhā ca. Mahāvarāhova nivāpapuṭṭho’’tiādīsu sūkaro ‘‘varāho’’ti nāmena vuccati. ‘‘Mahāvarāhassa nadīsu jaggato, bhisaṃ ghasamānassā’’tiādīsu pana hatthī ‘‘varāho’’ti nāmena vuccati. Mahāvarāhassāti hi mahāhatthinoti attho.

Vehu jehu vāhu payatane. Vehati, jehati. Vāhati. Vāhano.

Vāhano vuccati asso. So hi vāhanti saṅgāmādīsu kicce uppanne payatanti vīriyaṃ karonti, etenāti vāhanoti vuccati.

Dāhu niddakkhaye. Dāhati.

Ūha vitakke. Ūhati, āyūhati, viyūhati, byūhati apohati. Ūhanaṃ, āyūhanaṃ, byūho, apoho.

Tattha ūhatīti vitakketi, āyūhatīti vāyamati, viyūhatīti paṃsuṃ uddharati. Evaṃ byūhatīti etthāpi. Apohatīti chaḍḍeti, atha vā viveceti.

Gāhu viloḷane. Gāhati. Gāho, candaggāho, sūriyaggāho, nakkhattaggāho.

Gaha gahaṇe. Gahati, paggahati. Āhutiṃpaggahissāmi. Paggaho, paggāho.

Paggahoti patto. Paggāhoti vīriyaṃ.

Saha parisahane. Parisahanaṃ khanti. Sahati. Saho, asaho, asayho.

Ruha cammani pātubhāve. Ruhati. Rukkho.

Mātu māne. Māhati.

Guhū saṃvaraṇe. Guhati nigguhati. Guho, guyhako.

Vaha pāpuṇe. Vahati. Vārivaho.

Duha papūraṇe. Duhati, dohati. Duyhamānā gāvī.

Diha upacaye. Dehati. Deho. Dehoti sarīraṃ.

Lihaassādane. Lehati, palehati. Lehanīyaṃ. Atrāyaṃ pāḷi ‘‘sunakhā himassa palihiṃsu pāde’’ti. Ayaṃ panattho – sunakhā imassa kumārassa pādatale attano jivhāya palihiṃsūti.

Oha cāge. Ohati. Sabbamanatthaṃ apohati. Apoho.

Brahma uggame. Brahati. Brahā.

Daha thaha hiṃsatthā. Dahati. Thahati.

Brūha vaḍḍhane. Uparūpari brūhatīti brahmā. Kārite ‘‘vivekamanubrūhetuṃ vaṭṭatī’’ti payogo.

Brahmāti tehi tehi guṇavisesehi brūhitoti brahmā. Brahmāti mahābrahmāpi vuccati tathāgatopi brāhmaṇopi mātāpitaropi seṭṭhampi. ‘‘Sahasso brahmā dvisahasso brahmā’’tiādīsu hi mahābrahmā ‘‘brahmā’’ti vuccati. ‘‘Brahmāti kho bhikkhave tathāgatassetaṃ adhivacana’’nti ettha tathāgato.

‘‘Tamonudo buddho samantacakkhu,

Lokantagū sabbabhavātivatto;

Anāsavo sabbadukkhappahīno,

Saccavhayo brahme upāsito me’’ti

Ettha brāhmaṇo. ‘‘Brahmāti mātāpitaro, pubbācariyāti vuccare’’ti ettha mātāpitaro. ‘‘Brahmacakkaṃ pavattetī’’ti ettha seṭṭhaṃ. Etthetaṃ vuccati –

‘‘Mahābrahmani vippe ca, atho mātāpitūsu ca;

Tathāgate ca seṭṭhe ca, brahmasaddo pavattatī’’ti.

Aparo nayo – brahmāti tividhā brahmāno sammutibrahmāno upapattibrahmāno visuddhibrahmānoti.

‘‘Sampannaṃ sālikedāraṃ, suvā bhuñjanti kosiya;

Paṭivedemi te brahme, na ne vāretumussahe,

Paribbaja mahābrahme, pacantaññepi pāṇino’’ti ca

Evamādīsu hi brahmasaddena sammutibrahmāno vuttā.

‘‘Apārutā tesaṃ amatassa dvārā,

Ye sotavanto pamuñcantu saddhaṃ;

Vihiṃsasaññī paguṇaṃ na bhāsiṃ,

Dhammaṃ paṇītaṃ manujesu brahme,

Atha kho brahmā sahampatī’’ti ca evamādīsu brahmasaddena upapattibrahmā. ‘‘Brahmacakkaṃ pavattetī’’tiādivacanato brahmanti ariyadhammo vuccati. Tato nibbattā avisesena sabbepi ariyā visuddhibrahmāno nāma paramatthabrahmatāya. Visesato pana ‘‘brahmāti kho bhikkhave tathāgatassetaṃ adhivacana’’nti vacanato sammāsambuddho uttamabrahmā nāma sadevake loke brahmabhūtehi guṇehi ukkaṃsapāramippattito. Etthetaṃ vuccati –

‘‘Sammutiyupapattīnaṃ, visuddhīnaṃ vasena ca;

Brahmāno tividhā honti, uttamena catubbidhā’’ti.

Dhimhaniṭṭhubhane. Dhimheti. ‘‘Paṭivāmagataṃ sallaṃ, passa dhimhāmi lohita’’nti pāḷi nidassanaṃ.

Tattha dhimhāmīti niṭṭhubhāmīti attho.

Hakārantadhāturūpāni.

Ḷakārantadhātu

Biḷa akkose. Beḷati. Biḷāro.

Kīḷa vihāre. Kīḷati. Kīḷā.

Aḷa uggame. Aḷati. Vāḷo.

Laḷa vilāse. Laḷati. Laḷito asso.

Kaḷa made kakkasse ca. Kakkassaṃ kassasiyaṃ pharusabhāvo. Kaḷati.

Tuḷa toḷane. Toḷati.

Huḷa hoḷa gatiyaṃ. Huḷati. Hoḷati.

Roḷa anādare. Roḷati.

Loḷa ummāde. Loyati.

Heḷa hoḷa anādare. Heḷati. Hoḷati.

Vāḷa ālape. Vāḷati.

Dāḷa dhāḷa visaraṇe. Dāḷati. Dhāḷati.

Haḷa silāghāyaṃ. Haḷati.

Hīḷa anādare. Hīḷati. Hīḷā, hīḷiko, hīḷito.

Kaḷasecane. Kaḷati. Kaḷanaṃ.

Heḷa veṭhane. Heḷati.

Īḷa thutiyaṃ. Īḷati.

Juḷa gatiyaṃ. Juḷati, joḷati.

Puḷa muḷa sukhane. Puḷati. Muḷati.

Guḷa rakkhāyaṃ. Guḷati. Guḷo.

Juḷa bandhane. Juḷati.

Kuḷa ghasane. Kuḷati.

Khuḷa bālye ca. Cakāro ghasanāpekkhako. Khuḷati.

Suḷa buḷa saṃvaraṇe. Suḷati. Buḷati.

Puḷa saṅghāte. Puḷati. Puḷinaṃ.

Saḷa abyattasadde. Saḷati. Sāḷiko, sāḷikā.

‘‘Usabhova mahī nadati,

Migarājāva kūjati;

Susumārova saḷati,

Kiṃ vipāko bhavissatī’’ti nidassanaṃ;

Imāni ḷakārantadhāturūpāni.

Iti bhūvādigaṇe avaggantadhāturūpāni samattāni. Ettāvatā sabbāpi bhūvādigaṇe dhātuyo pakāsitā.

Idāni bhūvādigaṇikadhātūnaṃyeva kāci asamānasutikā, kāci asamānantikā. Tāsu kāci samānatthavasena samodhānetvā pubbācariyehi vuttā, tāyeva dhātuyo ekadesena rūpavibhāvanādīhi saddhiṃ pakāsayissāma. Taṃ yathā?

Hūbhū sattāyaṃ hoti, bhavati. Pahoti, pabhavati. Huveyya pāvuso. Sace uppādo heyya. Ajesi yakkho naravīraseṭṭhaṃ, tatthappanādo tumulo bahūva. Ambā’yaṃ ahuvā pure. Ahu rājā videhānaṃ. Pahūtaṃ me dhanaṃ sakka. Pahūtamariyo pakaroti puññaṃ. Pahūtavitto puriso. Pahūtajivho bhagavā. Piyappabhūtā kalahā vivādā. Pacchāsamaṇena hotabbaṃ. Bhavitabbaṃ. Hotuṃ, hetuye, bhavituṃ. Hutvā, hutvāna. Bhavitvā, bhavitvāna.

Ettha pana ‘‘atthi hehiti so maggo, na so sakkā na hetuye’’ti pāḷi nidassanaṃ. Tattha nahetuyeti abhavituṃ. dhātuto tuṃpaccayassa tavepaccayassa vā tuye ādeso, ūkārassa ca ekārādeso katoti daṭṭhabbaṃ. Atha vā hetubhāvāya na na sakkātipi attho. Ayaṃ panattho idha nādhippeto, purimoyevattho adhippeto hotissa dhātuno payogabhāvāya udāharitapadassatthabhāvato. Tattha pahotīti idaṃ vatthaṃ vipulabhāvena cīvaraṃ kātuṃ pahoti, no nappahoti. Pahotīti vā puriso arayo jetuṃ sakkoti. Atha vā pahotīti hoti. Pabhavatīti sandati. Pahūtanti vipulaṃ, mahantanti attho. Pahūtavittoti vipulavitto mahaddhano. Pahūtajivhoti suputhulasudīghasumudukajivho, piyappabhūtāti piyato nibbattā.

Gamu sappa gatiyaṃ. Gacchati, gamati, ghammati, āgacchati, uggacchati, atigacchati, paṭigacchati, avagacchati, adhigacchati, anugacchati, upagacchati, apagacchati, vigacchati, nigacchati, niggacchati. Aññānipi yojetabbāni. ‘‘Samuggacchatī’’tiādinā upasaggadvayavasenapi yathāsambhavaṃ yojetabbāni. Sappati, saṃsappati, parisappati. Aññānipi yojetabbāni.

Tattha gamatīti gacchati. Kārite ‘‘devadattaṃ gameti gamayatī’’ti rūpāni bhavanti. ‘‘Apāyaṃ gametīti apāyagamanīya’’nti idamettha nidassanaṃ. Curādigaṇaṃ pattassa āpubbassa imassa ‘‘āgameti, āgamayati, āgamento, āgamayamāno’’ti suddhakatturūpāni bhavanti.

Tattha āgametīti muhuttaṃ adhivāsetīti attho. Ghammatīti gacchati. Āgacchatīti āyāti. Uggacchatīti uyyāti uddhaṃ gacchati. Atigacchatīti atikkamitvā gacchati. Paṭigacchatīti puna gacchati. Avagacchatīti jānāti. Adhigacchatīti labhati jānāti vā. Anugacchatīti pacchato gacchati. Upagacchatīti samīpaṃ gacchati. Apagacchatīti apeti. Vigacchatīti vigamati. Nigacchatīti labhati. ‘‘Yasaṃ poso nigacchatī’’ti idaṃ nidassanaṃ. Niggacchatīti nikkhamati. Sappatīti gacchati. Saṃsappatīti saṃsaranto gacchati. Parisappatīti samantato gacchati.

Idāni pana viññūnaṃ sāṭṭhakathe tepiṭake buddhavacane paramakosallajananatthaṃ sappayogaṃ padamālaṃ kathayāma. Seyyathidaṃ? So gacchati, te gacchanti, gacchare. Tvaṃ gacchasi, tumhe gacchatha. Ahaṃ gacchāmi, mayaṃ gacchāma. So gacchate, te gacchante. Tvaṃ gacchase, tumhe gacchavhe. Ahaṃ gacche, mayaṃ gacchāmhe. Vattamānāya rūpāni.

So gacchatu, te gacchantu. Tvaṃ gacchāhi, gaccha, gacchassu, tumhe gacchatha. Ahaṃ gacchāmi, mayaṃ gacchāma. So gacchataṃ, te gacchantaṃ. Tvaṃ gacchassu, tumhe gacchavho. Ahaṃ gacche, mayaṃ gacchāmase. Pañcamiyā rūpāni.

So gaccheyya, gacche, te gaccheyyuṃ. Tvaṃ gaccheyyāsi, tumhe gaccheyyātha. Ahaṃ gaccheyyāmi, mayaṃ gaccheyyāma, gacchemu. So gacchetha, te gaccheraṃ. Tvaṃ gacchetho, tumhe gaccheyyāvho. Ahaṃ gaccheyyaṃ, mayaṃ gaccheyyāmhe. Sattamiyā rūpāni.

So gaccha, te gacchu. Tvaṃ gacche, tumhe gacchittha, gañchittha. Ahaṃ gacchaṃ, mayaṃ gacchimha, gañchimha. So gacchittha, gañchittha, te gacchire. Tvaṃ gacchittho, tumhe gacchivho. Ahaṃ gacchiṃ, gañchiṃ, mayaṃ gacchimhe. Parokkhāya rūpāni.

So agacchā, te agacchū. Tvaṃ agacche, tumhe agacchatha. Ahaṃ agacchaṃ, mayaṃ agacchamhā. So agacchatha, te agacchatthuṃ. Tvaṃ agacchase, tumhe agacchivhaṃ. Ahaṃ agacchaṃ, mayaṃ agacchimhe. Ajjataniyā rūpāni.

So gacchissati, te gacchissanti. Tvaṃ gacchissasi, tumhe gacchissatha. Ahaṃ gacchissāmi, mayaṃ gacchissāma. So gacchissate, te gacchissante. Tvaṃ gacchissase, tumhe gacchissavhe. Ahaṃ gacchissaṃ, mayaṃ gacchissāmhe. Bhavissantiyā rūpāni.

So agacchissā, te agacchissaṃsu. Tvaṃ agacchisse, tumhe agacchissatha. Ahaṃ agacchissaṃ, mayaṃ agacchissāmhā. So agacchissatha, te agacchissisu. Tvaṃ agacchissase, tumhe agacchissavhe. Ahaṃ agacchissaṃ, mayaṃ agacchissāmhase. Kālātipattiyā rūpāni.

Tattha ajjataniyā kālātipattiyā ca akārāgamaṃ sabbesu purisesu sabbesu vacanesu labbhamānampi sāsane aniyataṃ hutvā labbhatīti daṭṭhabbaṃ. Tathā hi ‘‘agacchi, gacchi, agacchissā, gacchissā’’tiādinā dve dve rūpāni dissanti. Gamati, gamanti. Gamatu, gamantu. Gameyya. Gameyyuṃ. Sesaṃ sabbaṃ vitthāretabbaṃ.

Idāni parokkhāhiyyattanajjatanīsu viseso vuccate – so puriso maggaṃ ga, sā itthī ghara’māga. Te maggaṃ gu, tā ghara’māgu. Ekārassa akārādesaṃ tvaṃ maggaṃ ga, tvaṃ ghara’’māga. Tumhe maggaṃ guttha, tumhe ghara’māguttha. Ahaṃ maggaṃ gaṃ, ahaṃ ghara’māgaṃ. Ahaṃ taṃ purisaṃ anvagaṃ, mayaṃ maggaṃ gumha, mayaṃ gharaṃ āgumha, mayaṃ taṃ purisaṃ anvagumha. Ayaṃ tāva parokkhāya viseso.

‘‘So maggaṃ agamā, te maggaṃ agamū’’ iccādi hiyyattaniyā rūpaṃ. ‘‘So agami, te agamuṃ, te guṃ’’ iccādi ajjataniyā rūpaṃ.

Idāni tesaṃ padarūpāni pākaṭīkaraṇatthaṃ kiñci suttaṃ kathayāma – ‘‘sopāgā samitiṃ vanaṃ. Athettha pañcamo āgā. Āguṃ devā yasassino. Māhaṃ kākova dummedho, kāmānaṃ vasamanvagaṃ. Agamā rājagahaṃ buddho. Vaṅkaṃ agamu pabbataṃ. Brāhmaṇā upagacchu ma’’nti evamādīni bhavanti.

Ga gu ga guttha gaṃ gumha, agu agamu agamuṃ;

Agamā’gami gacchanti, ādibhedaṃ mane kare.

Idāni nāmikapadāni vuccante – gato, gantā, gacchaṃ, gacchantī, gacchantaṃ kulaṃ, sahagataṃ, gati, gamanaṃ, gamo, āgamo, avagamo, gantabbaṃ, gamanīyaṃ, gammaṃ, gammamānaṃ, gamiyamānaṃ, go, mātugāmo, hiṅgu, jagu, indagū, medhago iccādīni, kārite – gacchāpeti, gacchāpayati, gaccheti, gacchayati, gammeti. Kamme – gammati, gamiyati, adhigammati, adhigamiyati. Tumantāditte ‘‘gantuṃ, gamituṃ, gantvā, gantvāna, gamitvā, gamitvāna, gamiya, gamiyāna, gamma, āgamma, āgantvā, adhigamma, adhigantvā’’ iccādīni . Sappadhātussa pana ‘‘sappo, sappinī, pīṭhasappī, sappi’’ iccādīni rūpāni bhavanti.

Tattha sahagatasaddo tabbhāve vokiṇṇe nissaye ārammaṇe saṃsaṭṭheti imesu atthesu dissati. Tattha ‘‘yāyaṃ taṇhā ponobbhavikā nandirāgasahagatā’’ti tabbhāve veditabbo, nandirāgabhūtāti attho. ‘‘Yāyaṃ bhikkhave vīmaṃsā kosajjasahagatā kosajjasampayuttā’’ti vokiṇṇe veditabbo, antarantarā uppajjamānena kosajjena vokiṇṇāti ayamettha attho. ‘‘Aṭṭhikasaññāsahagataṃ satisambojjhaṅgaṃ bhāvetī’’ti nissaye veditabbo, aṭṭhikasaññaṃ nissāya aṭṭhikasaññaṃ bhāvetvā paṭiladdhanti attho. ‘‘Lābhī hoti rūpasahagatānaṃ vā samāpattīnaṃ arūpasahagatānaṃ vā’’ti ārammaṇe, rūpārūpārammaṇānanti attho. ‘‘Idaṃ sukhaṃ imāya pītiyā sahagataṃ sahajātaṃ sampayutta’’nti saṃsaṭṭhe, imissā pītiyā saṃsaṭṭhanti attho. Etthetaṃ vuccati –

Tabbhāve ceva vokiṇṇe, nissayārammaṇesu ca;

Saṃsaṭṭhe ca sahagata-saddo dissati pañcasu;

Gatīti gatigati nibbattigabhi ajjhāsayagati vibhavagati nipphattigati ñāṇagatīti bahuvidhā gati nāma.

Tattha ‘‘taṃ gatiṃ pecca gacchāmī’’ti ca ‘‘yassa gatiṃ na jānanti, devā gandhabbamānusā’’ti ca ayaṃ gatigatināma. ‘‘Imesaṃ kho ahaṃ bhikkhūnaṃ sīlavantānaṃ neva jānāmi gatiṃvā agatiṃvā’’ti ayaṃ nibbattigati nāma. ‘‘Evaṃ kho te ahaṃ brahme gatiñca jānāmi jutiñca jānāmī’’ti ayaṃ ajjhāsayagati nāma. ‘‘Vibhavo gati dhammānaṃ, nibbānaṃ arahato gatī’’ti ayaṃ vibhavagati nāma. ‘‘Dve gatiyo bhavanti anaññā’’ti ayaṃ nipphattigati nāma. ‘‘Taṃ tattha gatimā dhibhimā’’ti ca ‘‘sundaraṃ nibbānaṃ gato’’ti ca ayaṃ ñāṇagati nāma. Etthetaṃ vuccati –

Gatigatyañca nibbatyaṃ, vibhavajjhāsayesu ca;

Nipphattiyañca ñāṇe ca, gatisaddo pavattati.

Gacchatīti go. Mātuyā samabhāvaṃ missībhāvañca gacchati pāpuṇātīti mātugāmo. Rogaṃ hiṃsantaṃ gacchatīti hiṅgu.

Imāni tassa nāmāni

Hiṅgu hiṅgujatucceva, tathā hiṅgusipāṭikā;

Hiṅgujātīti kathitā, vinayaṭṭhakathāya hi.

Jagūti cutito jātiṃ gacchatīti jagu. Indriyena gacchatīti indagū. Atha vā indabhūtena kammunā gacchatīti indagu. ‘‘Hindagū’’tipi pāḷi. Tattha hindanti maraṇaṃ. Taṃ gacchatīti hindagū. Sabbametaṃ sattādhivacanaṃ, liṅgato pulliṅgaṃ. Medhagoti attano nissayañca parañca medhamāno hiṃsamāno gacchati pavattatīti medhago, kalaho. ‘‘Tato sammanti medhagā’’ti ettha hi kalaho medhagasaddena bhagavatā vutto. Gamitvāti ettha –

‘‘Isivhayaṃ gamitvāna, vinitvā pañcavaggiye;

Tato vinesi bhagavā, gantvā gantvā tahiṃ tahi’’nti

Ayaṃ pāḷi nidassanaṃ. Sappoti sappatīti sappo, saṃsappanto gacchatīti attho. Tenāha āyasmā sāriputto ‘‘yo kāme parivajjeti, sappasseva padāsiro’’ti imissā pāḷiyā niddese ‘‘sappo vuccati ahi. Kenaṭṭhena sappo? Saṃsappanto gacchatīti sappo. Bhujanto gacchatīti bhujago. Urena gacchatīti urago. Pannasiro gacchatīti pannago. Sarīrena sappatīti sarīsapo. Bile sayatīti bilāsayo. Dāṭhā tassa āvudhoti dāṭhāvudho. Visaṃ tassaghoranti ghoraviso. Jivhā tassa duvidhāti dujivho. Dvīhi jivhāhi rasaṃ sāyatīti dvirasaññū’’ti. Sappinīti uragī. Pīṭhasappīti pīṭhena sappati gacchatīti pīṭhasappī, paṅguḷo. Sappīti yo na paribhuñjati, tassa balāyuvaḍḍhanatthaṃ sappati gacchati pavattatīti sappi, ghataṃ.

Sakka ṭeka laṅgha gatyattā. Sakkati, nisakkati, parisakkati. Nisakko, parisakkanaṃ. Ṭekati. Ṭīkā. Laṅghati, ullaṅghati, olaṅghati, laṅghako, ullaṅghikā pīti.

Ke re ge sadde. Kāyati. Rāyati. Gāyati. Jātakaṃ. Rā. Gītaṃ. Kāyituṃ. Rāyituṃ, gāyituṃ. Kāyitvā. Rāyitvā. Gāyitvā.

Tattha jātakanti jātaṃ bhūtaṃ atītaṃ attano caritaṃ kāyati katheti bhagavā etenāti jātakaṃ. Jātakapāḷi hi idha jātakanti vuttaṃ. Aññatra pana jātaṃ evaṃ jātakanti gahetabbā. Tathā hi jātakasaddo pariyattiyampi vattati ‘‘itivuttakaṃ jātakaṃ abbhutadhamma’’ntiādīsu, jātiyampi vattati ‘‘jātakaṃ samodhānesī’’tiādīsu.  vuccati saddo. Gītanti gāyanaṃ.

Kheje se khaye. Khāyati. Jāyati. Sāyati. Khayaṃ gacchatīti attho.

Ettha pana siyā ‘‘nanu ca bho khāyatīti padassa khādatīti vā paññāyatīti vā attho bhavati, tathā jāyatīti padassa nibbattatīti attho, sāyatīti padassa rasaṃ assādetīti attho, evaṃ sante bho kasmā idha evaṃ attho tumhehi kathiyatī’’ti? Saccaṃ, dhātūnantu anekatthattā evaṃ attho kathetuṃ labbhati. Tathā hi ‘‘appassutāyaṃ puriso, balibaddova jīratī’’ti ettha jīratīti ayaṃ saddo jaraṃ pāpuṇātīti atthaṃ avatvā vaḍḍhatīti atthameva vadati, evaṃ sampadamidaṃ daṭṭhabbaṃ.

Gu ghu ku u sadde. Gavati. Ghavati. Kavati. Avati.

Khu ru ku sadde. Khoti. Roti. Koti.

Cu ju pu plu gā se gatiyaṃ. Cavati. Javati. Pavati. Plavati. Gāti. Seti. Cavanaṃ, cuti. Javanaṃ, javo. Pavanaṃ, plavanaṃ. Gānaṃ. Setu. Poto. Plavo.

Ettha gānanti gamanaṃ. Pototi pavati gacchati udake etenāti poto, nāvā. Tathā plavati na sīdatīti plavo, nāvā eva. ‘‘Bhinnaplavo sāgarasseva majjhe’’ti hi jātakapāḷi dissati. ‘‘Nāvā, poto, plavo, jalayānaṃ, taraṇa’’nti nāvābhidhānāni.

Dhe the saddasaṅghātesu. Dhāyati. Thāyati. Bhāve – dhiyati, thiyati. Itthī. Thī.

De te pālane. Dāyati. Dayā. Tāṇaṃ.

Rā lā ādāne. Rāti. Lāti.

Ati adi bandhane. Antati. Andati. Antaṃ. Andu.

Jutasubharuca dittiyaṃ. Jotati. Sobhati. Rocati, virocati.

Aka aga kuṭilāyaṃ gatiyaṃ. Akati. Agati.

Nātha nādha yācanopatāpissariyāsīsāsu. Nāthati. Nādhati.

Sala hula cala kampane. Salati. Hulati. Calati. Kusalaṃ.

Ettha ca kucchite pāpake dhamme salayatīti kusalaṃ, hetukattuvasenidaṃ nibbacanaṃ daṭṭhabbaṃ. Tathā hi aṭṭhasāliniyaṃ ‘‘kucchite pāpake dhamme salayanti calayanti kampenti viddhaṃsentīti kusalā’’ti hetukattuvasena attho kathito. Idaṃ saladhātuvasena kusalasaddassa nibbacanaṃ. Aññesampi dhātūnaṃ vasena kusalasaddassa nibbacanaṃ bhavati. Tathā hi aṭṭhasāliniyaṃ aññānipi nibbacanāni dassitāni. Kathaṃ? ‘‘Kucchitena vā ākārena sayantīti kusā, te akusaladhammasaṅkhāte kuse lunanti chindantīti kusalā. Kucchitānaṃ vā sānato tanukaraṇato ñāṇaṃ kusaṃ nāma, tena kusena lātabbāti kusalā, gahetabbā pavattetabbāti attho. Yathā vā kusā ubhayabhāgagataṃ hatthappadesaṃ lunanti, evamimepi uppannānuppannabhāvena ubhayabhāgagataṃ kilesapakkhaṃ lunanti, tasmā kusā viya lunantītipi kusalā’’ti. Evaṃ aññānipi nibbacanāni dassitāni. Tatra ‘‘dhammā’’ iti padāpekkhaṃ katvā tadanurūpaliṅgavacanavasena ‘‘kusalā’’ti niddeso kato, idha pana sāmaññaniddesavasena ‘‘kusala’’nti napuṃsakekavacananiddeso amhehi kato. Puññavācako hi kusalasaddo ārogyavācako ca ekantena napuṃsakaliṅgo, itaratthavācako pana tiliṅgiko, yathā kusalo phasso, kusalā vedanā. Kusalaṃ cittanti. Kusalasaddo imasmiṃ bhūvādigaṇe dhātusaladhātuvasena nipphattiṃ gatoti veditabbo. Iti bhūvādigaṇe samodhānagatadhātuyo samattā.

Iccevaṃ –

Vitthārato ca saṅkhepā, bhūvādīnaṃ gaṇo mayā;

Yo vibhatto sauddeso, saniddeso yathārahaṃ.

Upasagganipātehi, nānāatthayutehi ca;

Yojetvāna padānettha, dassitāni visuṃ visuṃ.

Pāḷinidassanādīhi, dassitāni saheva tu;

Tyādyantāni ca rūpāni, syānyantāni ca sabbaso.

Padānaṃ sadisattañca, tathā visadisattanaṃ;

Codanāparihārehi, sahito catthanicchayo.

Atthuddhāro’bhidhānañca, liṅgattayavimissanaṃ;

Abhidheyyakaliṅgesu, savisesapadāni ca.

Nānāpadabahuppada-samodhānañca dassitaṃ;

Rūḷhīsaddādayo ceva, suvibhattā anākulā.

Sabbanāmaṃ sabbanāma-sadisāni padāni ca;

Nānāpadehi yojetuṃ, dassitāni yathārahaṃ.

Tumantāni ca rūpāni, tvādyantāni ca viññūnaṃ;

Piṭake pāṭavatthāya, sabbametaṃ pakāsitaṃ.

Ye saddanītimhi imaṃ vibhāgaṃ,

Jānanti sammā munisāsane te;

Atthesu sabbesupi vītakaṅkhā,

Acchambhino sīhasamā bhavanti.

Vibhūtabhutaggasayambhucakke ,

Subhūtabhūriṃ vadatā narānaṃ;

Yo saddanītimhi bhuvādikaṇḍo,

Vutto mayā taṃ bhajathatthakāmo.

Iti navaṅge sāṭṭhakathe piṭakattaye byappathagatīsu viññūnaṃ

Kosallatthāya kate saddanītippakaraṇe

Pannarasahi paricchedehi maṇḍito bhūvādigaṇo nāma

Soḷasamo paricchedo.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app