16. Atthadassībuddhavaṃso

open all | close all

1.

Tattheva maṇḍakappamhi, atthadassī mahāyaso;

Mahātamaṃ nihantvāna, patto sambodhimuttamaṃ.

2.

Brahmunā yācito santo, dhammacakkaṃ pavattayi;

Amatena tappayī lokaṃ, dasasahassisadevakaṃ.

3.

Tassāpi lokanāthassa, ahesuṃ abhisamayā tayo;

Koṭisatasahassānaṃ, paṭhamābhisamayo ahu.

4.

Yadā buddho atthadassī, carate devacārikaṃ;

Koṭisatasahassānaṃ, dutiyābhisamayo ahu.

5.

Punāparaṃ yadā buddho, desesi pitusantike;

Koṭisatasahassānaṃ, tatiyābhisamayo ahu.

6.

Sannipātā tayo āsuṃ, tassāpi ca mahesino;

Khīṇāsavānaṃ vimalānaṃ, santacittāna tādinaṃ.

7.

Aṭṭhanavutisahassānaṃ , paṭhamo āsi samāgamo;

Aṭṭhāsītisahassānaṃ, dutiyo āsi samāgamo.

8.

Aṭṭhasattatisatasahassānaṃ , tatiyo āsi samāgamo;

Anupādā vimuttānaṃ, vimalānaṃ mahesinaṃ.

9.

Ahaṃ tena samayena, jaṭilo uggatāpano;

Susīmo nāma nāmena, mahiyā seṭṭhasammato.

10.

Dibbaṃ mandāravaṃ pupphaṃ, padumaṃ pārichattakaṃ;

Devalokāharitvāna, sambuddhamabhipūjayiṃ.

11.

Sopi maṃ buddho byākāsi, atthadassī mahāmuni;

‘‘Aṭṭhārase kappasate, ayaṃ buddho bhavissati.

12.

‘‘Padhānaṃ padahitvāna…pe… hessāma sammukhā imaṃ’’.

13.

Tassāpi vacanaṃ sutvā, haṭṭho [tuṭṭho (syā. kaṃ.)] saṃviggamānaso;

Uttariṃ vatamadhiṭṭhāsiṃ, dasapāramipūriyā.

14.

Sobhaṇaṃ nāma nagaraṃ, sāgaro nāma khattiyo;

Sudassanā nāma janikā, atthadassissa satthuno.

15.

Dasavassasahassāni, agāraṃ ajjha so vasi;

Amaragiri sugiri vāhanā, tayo pāsādamuttamā.

16.

Tettiṃsañca sahassāni, nāriyo samalaṅkatā;

Visākhā nāma nārī ca, selo nāmāsi atrajo.

17.

Nimitte caturo disvā, assayānena nikkhami;

Anūnaaṭṭhamāsāni, padhānaṃ padahī jino.

18.

Brahmunā yācito santo, atthadassī mahāyaso;

Vatti cakkaṃ mahāvīro, anomuyyāne narāsabho.

19.

Santo ca upasanto ca, ahesuṃ aggasāvakā;

Abhayo nāmupaṭṭhāko, atthadassissa satthuno.

20.

Dhammā ceva sudhammā ca, ahesuṃ aggasāvikā;

Bodhi tassa bhagavato, campakoti pavuccati.

21.

Nakulo ca nisabho ca, ahesuṃ aggupaṭṭhakā;

Makilā ca sunandā ca, ahesuṃ aggupaṭṭhikā.

22.

Sopi buddho asamasamo, asītihatthamuggato;

Sobhate sālarājāva, uḷurājāva pūrito.

23.

Tassa pākatikā raṃsī, anekasatakoṭiyo;

Uddhaṃ adho dasa disā, pharanti yojanaṃ sadā.

24.

Sopi buddho narāsabho, sabbasattuttamo muni;

Vassasatasahassāni, loke aṭṭhāsi cakkhumā.

25.

Atulaṃ dassetvā obhāsaṃ, virocetvā sadevake [atulaṃ dassayitvāna, obhāsetvā sadevake (sī. ka.)];

Sopi aniccataṃ patto, yathaggupādānasaṅkhayā.

26.

Atthadassī jinavaro, anomārāmamhi nibbuto;

Dhātuvitthārikaṃ āsi, tesu tesu padesatoti.

Atthadassissa bhagavato vaṃso cuddasamo.

 

* Bài viết trích trong Khuddakanikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app