15. Soḷasakanipāto

1. Aññāsikoṇḍaññattheragāthā

673.

‘‘Esa bhiyyo pasīdāmi, sutvā dhammaṃ mahārasaṃ;

Virāgo desito dhammo, anupādāya sabbaso.

674.

‘‘Bahūni loke citrāni, asmiṃ pathavimaṇḍale;

Mathenti maññe saṅkappaṃ, subhaṃ rāgūpasaṃhitaṃ.

675.

‘‘Rajamuhatañca vātena, yathā meghopasammaye;

Evaṃ sammanti saṅkappā, yadā paññāya passati.

676.

[dha. pa. 277 dhammapade] ‘‘Sabbe saṅkhārā aniccāti, yadā paññāya passati;

Atha nibbindati dukkhe, esa maggo visuddhiyā.

677.

[dha. pa. 278 dhammapade] ‘‘Sabbe saṅkhārā dukkhāti, yadā paññāya passati

Atha nibbindati dukkhe, esa maggo visuddhiyā.

678.

[dha. pa. 279 dhammapade] ‘‘Sabbe dhammā anattāti, yadā paññāya passati;

Atha nibbindati dukkhe, esa maggo visuddhiyā.

679.

‘‘Buddhānubuddho yo thero, koṇḍañño tibbanikkamo;

Pahīnajātimaraṇo, brahmacariyassa kevalī.

680.

‘‘Oghapāso daḷhakhilo [daḷho khilo (syā. ka.)], pabbato duppadālayo;

Chetvā khilañca pāsañca, selaṃ bhetvāna [chetvāna (ka.)] dubbhidaṃ;

Tiṇṇo pāraṅgato jhāyī, mutto so mārabandhanā.

681.

‘‘Uddhato capalo bhikkhu, mitte āgamma pāpake;

Saṃsīdati mahoghasmiṃ, ūmiyā paṭikujjito.

682.

‘‘Anuddhato acapalo, nipako saṃvutindriyo;

Kalyāṇamitto medhāvī, dukkhassantakaro siyā.

683.

‘‘Kālapabbaṅgasaṅkāso, kiso dhamanisanthato;

Mattaññū annapānasmiṃ, adīnamanaso naro.

684.

‘‘Phuṭṭho ḍaṃsehi makasehi, araññasmiṃ brahāvane;

Nāgo saṅgāmasīseva, sato tatrādhivāsaye.

685.

‘‘Nābhinandāmi maraṇaṃ…pe… nibbisaṃ bhatako yathā.

686.

‘‘Nābhinandāmi maraṇaṃ…pe… sampajāno patissato.

687.

‘‘Pariciṇṇo mayā satthā…pe… bhavanetti samūhatā.

688.

‘‘Yassa catthāya pabbajito, agārasmānagāriyaṃ;

So me attho anuppatto, kiṃ me saddhivihārinā’’ti.

… Aññāsikoṇḍañño [aññākoṇḍañño (sī. syā.)] thero….

2. Udāyittheragāthā

689.

[a. ni. 6.43] ‘‘Manussabhūtaṃ sambuddhaṃ, attadantaṃ samāhitaṃ;

Iriyamānaṃ brahmapathe, cittassūpasame rataṃ.

690.

‘‘Yaṃ manussā namassanti, sabbadhammāna pāraguṃ;

Devāpi taṃ namassanti, iti me arahato sutaṃ.

691.

‘‘Sabbasaṃyojanātītaṃ , vanā nibbanamāgataṃ;

Kāmehi nekkhammarataṃ [nikkhammarataṃ (ka.)], muttaṃ selāva kañcanaṃ.

692.

‘‘Sa ve accaruci nāgo, himavāvaññe siluccaye;

Sabbesaṃ nāganāmānaṃ, saccanāmo anuttaro.

693.

‘‘Nāgaṃ vo kittayissāmi, na hi āguṃ karoti so;

Soraccaṃ avihiṃsā ca, pādā nāgassa te duve.

694.

‘‘Sati ca sampajaññañca, caraṇā nāgassa tepare;

Saddhāhattho mahānāgo, upekkhāsetadantavā.

695.

‘‘Sati gīvā siro paññā, vīmaṃsā dhammacintanā;

Dhammakucchisamāvāso, viveko tassa vāladhi.

696.

‘‘So jhāyī assāsarato, ajjhattaṃ susamāhito;

Gacchaṃ samāhito nāgo, ṭhito nāgo samāhito.

697.

‘‘Sayaṃ samāhito nāgo, nisinnopi samāhito;

Sabbattha saṃvuto nāgo, esā nāgassa sampadā.

698.

‘‘Bhuñjati anavajjāni, sāvajjāni na bhuñjati;

Ghāsamacchādanaṃ laddhā, sannidhiṃ parivajjayaṃ.

699.

‘‘Saṃyojanaṃ aṇuṃ thūlaṃ, sabbaṃ chetvāna bandhanaṃ;

Yena yeneva gacchati, anapakkhova gacchati.

700.

‘‘Yathāpi udake jātaṃ, puṇḍarīkaṃ pavaḍḍhati;

Nopalippati toyena, sucigandhaṃ manoramaṃ.

701.

‘‘Tatheva ca loke jāto, buddho loke viharati;

Nopalippati lokena, toyena padumaṃ yathā.

702.

‘‘Mahāgini pajjalito, anāhāropasammati;

Aṅgāresu ca santesu, nibbutoti pavuccati.

703.

‘‘Atthassāyaṃ viññāpanī, upamā viññūhi desitā;

Viññissanti mahānāgā, nāgaṃ nāgena desitaṃ.

704.

‘‘Vītarāgo vītadoso, vītamoho anāsavo;

Sarīraṃ vijahaṃ nāgo, parinibbissatyanāsavo’’ti.

… Udāyī thero….

Soḷasakanipāto niṭṭhito.

Tatruddānaṃ –

Koṇḍañño ca udāyī ca, therā dve te mahiddhikā;

Soḷasamhi nipātamhi, gāthāyo dve ca tiṃsa cāti.

 

* Bài viết trích trong Khuddakanikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)

Dhamma Nanda

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app