15. Aṭṭhānapāḷi

open all | close all

1. Paṭhamavaggo

268. ‘‘Aṭṭhānametaṃ , bhikkhave, anavakāso yaṃ diṭṭhisampanno puggalo kañci [kiñci (ka.)] saṅkhāraṃ niccato upagaccheyya. Netaṃ ṭhānaṃ vijjati. Ṭhānañca kho etaṃ, bhikkhave, vijjati yaṃ puthujjano kañci saṅkhāraṃ niccato upagaccheyya. Ṭhānametaṃ vijjatī’’ti.

269. ‘‘Aṭṭhānametaṃ, bhikkhave, anavakāso yaṃ diṭṭhisampanno puggalo kañci saṅkhāraṃ sukhato upagaccheyya. Netaṃ ṭhānaṃ vijjati. Ṭhānañca kho etaṃ, bhikkhave, vijjati yaṃ puthujjano kañci saṅkhāraṃ sukhato upagaccheyya. Ṭhānametaṃ vijjatī’’ti.

270. ‘‘Aṭṭhānametaṃ, bhikkhave, anavakāso yaṃ diṭṭhisampanno puggalo kañci dhammaṃ attato upagaccheyya. Netaṃ ṭhānaṃ vijjati. Ṭhānañca kho etaṃ, bhikkhave, vijjati yaṃ puthujjano kañci dhammaṃ attato upagaccheyya. Ṭhānametaṃ vijjatī’’ti.

271. ‘‘Aṭṭhānametaṃ, bhikkhave, anavakāso yaṃ diṭṭhisampanno puggalo mātaraṃ jīvitā voropeyya. Netaṃ ṭhānaṃ vijjati. Ṭhānañca kho, bhikkhave, vijjati yaṃ puthujjano mātaraṃ jīvitā voropeyya. Ṭhānametaṃ vijjatī’’ti.

272. ‘‘Aṭṭhānametaṃ , bhikkhave, anavakāso yaṃ diṭṭhisampanno puggalo pitaraṃ jīvitā voropeyya. Netaṃ ṭhānaṃ vijjati. Ṭhānañca kho etaṃ, bhikkhave, vijjati yaṃ puthujjano pitaraṃ jīvitā voropeyya. Ṭhānametaṃ vijjatī’’ti.

273. ‘‘Aṭṭhānametaṃ , bhikkhave, anavakāso yaṃ diṭṭhisampanno puggalo arahantaṃ jīvitā voropeyya. Netaṃ ṭhānaṃ vijjati. Ṭhānañca kho etaṃ, bhikkhave, vijjati yaṃ puthujjano arahantaṃ jīvitā voropeyya. Ṭhānametaṃ vijjatī’’ti.

274. ‘‘Aṭṭhānametaṃ, bhikkhave, anavakāso yaṃ diṭṭhisampanno puggalo tathāgatassa paduṭṭhacitto lohitaṃ uppādeyya. Netaṃ ṭhānaṃ vijjati. Ṭhānañca kho etaṃ, bhikkhave, vijjati yaṃ puthujjano tathāgatassa paduṭṭhacitto lohitaṃ uppādeyya. Ṭhānametaṃ vijjatī’’ti.

275. ‘‘Aṭṭhānametaṃ , bhikkhave, anavakāso yaṃ diṭṭhisampanno puggalo saṅghaṃ bhindeyya. Netaṃ ṭhānaṃ vijjati. Ṭhānañca kho etaṃ, bhikkhave, vijjati yaṃ puthujjano saṅghaṃ bhindeyya. Ṭhānametaṃ vijjatī’’ti.

276. ‘‘Aṭṭhānametaṃ, bhikkhave, anavakāso yaṃ diṭṭhisampanno puggalo aññaṃ satthāraṃ uddiseyya. Netaṃ ṭhānaṃ vijjati. Ṭhānañca kho etaṃ, bhikkhave, vijjati yaṃ puthujjano aññaṃ satthāraṃ uddiseyya. Ṭhānametaṃ vijjatī’’ti.

277. ‘‘Aṭṭhānametaṃ, bhikkhave, anavakāso yaṃ ekissā lokadhātuyā dve arahanto sammāsambuddhā apubbaṃ acarimaṃ uppajjeyyuṃ. Netaṃ ṭhānaṃ vijjati. Ṭhānañca kho etaṃ, bhikkhave, vijjati yaṃ ekissā lokadhātuyā ekova arahaṃ sammāsambuddho uppajjeyya. Ṭhānametaṃ vijjatī’’ti.

Vaggo paṭhamo.

2. Dutiyavaggo

278. ‘‘Aṭṭhānametaṃ , bhikkhave, anavakāso yaṃ ekissā lokadhātuyā dve rājāno cakkavattī apubbaṃ acarimaṃ uppajjeyyuṃ. Netaṃ ṭhānaṃ vijjati . Ṭhānañca kho etaṃ, bhikkhave, vijjati yaṃ ekissā lokadhātuyā eko rājā cakkavattī uppajjeyya. Ṭhānametaṃ vijjatī’’ti.

279. ‘‘Aṭṭhānametaṃ, bhikkhave, anavakāso yaṃ itthī arahaṃ assa sammāsambuddho. Netaṃ ṭhānaṃ vijjati. Ṭhānañca kho, etaṃ, bhikkhave, vijjati yaṃ puriso arahaṃ assa sammāsambuddho. Ṭhānametaṃ vijjatī’’ti.

280. ‘‘Aṭṭhānametaṃ , bhikkhave, anavakāso yaṃ itthī rājā assa cakkavattī. Netaṃ ṭhānaṃ vijjati. Ṭhānañca kho etaṃ, bhikkhave, vijjati yaṃ puriso rājā assa cakkavattī. Ṭhānametaṃ vijjatī’’ti.

281-283. ‘‘Aṭṭhānametaṃ, bhikkhave, anavakāso yaṃ itthī sakkattaṃ kāreyya…pe… mārattaṃ kāreyya…pe… brahmattaṃ kāreyya. Netaṃ ṭhānaṃ vijjati. Ṭhānañca kho etaṃ, bhikkhave, vijjati yaṃ puriso sakkattaṃ kāreyya…pe… mārattaṃ kāreyya…pe… brahmattaṃ kāreyya. Ṭhānametaṃ vijjatī’’ti.

284. ‘‘Aṭṭhānametaṃ, bhikkhave, anavakāso yaṃ kāyaduccaritassa iṭṭho kanto manāpo vipāko nibbatteyya. Netaṃ ṭhānaṃ vijjati. Ṭhānañca kho etaṃ, bhikkhave, vijjati yaṃ kāyaduccaritassa aniṭṭho akanto amanāpo vipāko nibbatteyya. Ṭhānametaṃ vijjatī’’ti.

285-286. ‘‘Aṭṭhānametaṃ, bhikkhave, anavakāso yaṃ vacīduccaritassa…pe… yaṃ manoduccaritassa iṭṭho kanto manāpo vipāko nibbatteyya. Netaṃ ṭhānaṃ vijjati. Ṭhānañca kho etaṃ, bhikkhave, vijjati yaṃ manoduccaritassa aniṭṭho akanto amanāpo vipāko nibbatteyya. Ṭhānametaṃ vijjatī’’ti.

Vaggo dutiyo.

3. Tatiyavaggo

287. ‘‘Aṭṭhānametaṃ , bhikkhave, anavakāso yaṃ kāyasucaritassa aniṭṭho akanto amanāpo vipāko nibbatteyya. Netaṃ ṭhānaṃ vijjati. Ṭhānañca kho etaṃ, bhikkhave, vijjati yaṃ kāyasucaritassa iṭṭho kanto manāpo vipāko nibbatteyya. Ṭhānametaṃ vijjatī’’ti.

288-289. ‘‘Aṭṭhānametaṃ , bhikkhave, anavakāso yaṃ vacīsucaritassa…pe… manosucaritassa aniṭṭho akanto amanāpo vipāko nibbatteyya. Netaṃ ṭhānaṃ vijjati. Ṭhānañca kho etaṃ, bhikkhave, vijjati yaṃ manosucaritassa iṭṭho kanto manāpo vipāko nibbatteyya. Ṭhānametaṃ vijjatī’’ti.

290. ‘‘Aṭṭhānametaṃ, bhikkhave, anavakāso yaṃ kāyaduccaritasamaṅgī tannidānā tappaccayā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjeyya. Netaṃ ṭhānaṃ vijjati. Ṭhānañca kho etaṃ, bhikkhave, vijjati yaṃ kāyaduccaritasamaṅgī tannidānā tappaccayā kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyya. Ṭhānametaṃ vijjatī’’ti.

291-292. ‘‘Aṭṭhānametaṃ, bhikkhave, anavakāso yaṃ vacīduccaritasamaṅgī…pe… yaṃ manoduccaritasamaṅgī tannidānā tappaccayā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjeyya. Netaṃ ṭhānaṃ vijjati. Ṭhānañca kho etaṃ, bhikkhave, vijjati yaṃ manoduccaritasamaṅgī tannidānā tappaccayā kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyya. Ṭhānametaṃ vijjatī’’ti .

293. ‘‘Aṭṭhānametaṃ, bhikkhave, anavakāso yaṃ kāyasucaritasamaṅgī tannidānā tappaccayā kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyya. Netaṃ ṭhānaṃ vijjati. Ṭhānañca kho etaṃ, bhikkhave, vijjati yaṃ kāyasucaritasamaṅgī tannidānā tappaccayā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjeyya. Ṭhānametaṃ vijjatī’’ti.

294-295. ‘‘Aṭṭhānametaṃ, bhikkhave, anavakāso yaṃ vacīsucaritasamaṅgī…pe… yaṃ manosucaritasamaṅgī tannidānā tappaccayā kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyya. Netaṃ ṭhānaṃ vijjati. Ṭhānañca kho etaṃ, bhikkhave, vijjati yaṃ manosucaritasamaṅgī tannidānā tappaccayā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjeyya. Ṭhānametaṃ vijjatī’’ti.

Vaggo tatiyo.

Aṭṭhānapāḷi pannarasamo.

 

* Bài viết trích trong Aṅguttaranikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)

Dhamma Nanda

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app