15. Aṭṭhānapāḷi (paṭhamavagga)

(15) 1. Aṭṭhānapāḷi-paṭhamavaggavaṇṇanā

268. Aṭṭhānapāḷivaṇṇanāyaṃ avijjamānaṃ ṭhānaṃ aṭṭhānaṃ, natthi ṭhānanti vā aṭṭhānaṃ. Anavakāsoti etthāpi eseva nayo. Tadatthanigamanameva hi ‘‘netaṃ ṭhānaṃ vijjatī’’ti vacananti. Tenāha – ‘‘ubhayenapī’’tiādi. Yanti kāraṇatthe paccattavacanaṃ. Hetuattho cettha kāraṇatthoti āha – ‘‘yanti yena kāraṇenā’’ti. Ukkaṭṭhaniddesenettha diṭṭhisampatti veditabbāti vuttaṃ – ‘‘maggadiṭṭhiyā sampanno’’ti. Kuto panāyamattho labbhatīti? Liṅgato, liṅgaṃ cetassa niccato upagamanappaṭikkhepo. Catubhūmakesūti idaṃ catutthabhūmakasaṅkhārānaṃ ariyasāvakassa visayabhāvūpagamanato vuttaṃ, na pana te ārabbha niccato upagamanasabbhāvato. Vakkhati hi ‘‘tadabhāve catutthabhūmakasaṅkhārā panā’’tiādinā. Abhisaṅkhatasaṅkhāraabhisaṅkharaṇakasaṅkhārānaṃ sappadesattā nippadesasaṅkhāraggahaṇatthaṃ ‘‘saṅkhatasaṅkhāresū’’ti vuttaṃ, lokuttarasaṅkhārānaṃ pana nivattane kāraṇaṃ sayameva vakkhati. Etaṃ kāraṇaṃ natthīti tathā upagamane setughāto natthi. Tejussadattāti saṃkilesavidhamanatejassa adhikabhāvato. Tathā hi te gambhīrabhāvena duddasā akusalānaṃ ārammaṇaṃ na hontīti. Idaṃ pana pakaraṇavasena vuttaṃ. Appahīnavipallāsānañhi santānesu kusaladhammānampi te ārammaṇaṃ na honti.

269. Asukhe sukhanti vipallāso ca idha sukhato upagamanassa ṭhānanti dassento ‘‘ekanta…pe… attadiṭṭhivasenā’’ti padhānadiṭṭhimāha. Gūthanti gūthaṭṭhānaṃ, diṭṭhiyā nibbānassa avisayabhāvo heṭṭhā vutto evāti kasiṇādipaṇṇattisaṅgahatthanti vuttaṃ.

270.Paricchedoti paricchindanaṃ paricchijja tassa gahaṇaṃ. Svāyaṃ yesu niccādito upagamanaṃ sambhavati, tesaṃ vasenayeva kātabboti dassento ‘‘sabbavāresu vā’’tiādimāha. Sabbavāresūti ‘‘niccato upagaccheyyā’’tiādinā āgatesu sabbesu suttapadesu. Puthujjano hīti hi-saddo hetuattho. Yasmā yaṃ yaṃ saṅkhāraṃ puthujjano niccādivasena gaṇhāti, taṃ taṃ ariyasāvako aniccādivasena gaṇhanto yāthāvato jānanto taṃ gāhaṃ taṃ diṭṭhiṃ vissajjeti, tasmā yattha gāho, tattha vissajjanāti catubhūmakasaṅkhārā idha saṅkhāraggahaṇena na gayhantīti attho.

271. Puttasambandhena mātupitusamaññā dattakittimādivasenapi puttavohāro loke dissati, so ca kho pariyāyenāti nippariyāyena siddhaṃ taṃ dassetuṃ – ‘‘janikāva mātā, janakova pitā’’ti vuttaṃ. Tathā ānantariyakammassa adhippetattā ‘‘manussabhūtova khīṇāsavo arahāti adhippeto’’ti vuttaṃ. ‘‘Aṭṭhānameta’’ntiādinā ‘‘mātuādīnaṃyeva jīvitā voropane ariyasāvakassa abhabbabhāvadassanato tadaññaṃ ariyasāvako jīvitā voropetīti idaṃ atthato āpannamevā’’ti maññamāno vadati – ‘‘kiṃ pana ariyasāvako aññaṃ jīvitā voropeyyā’’ti? ‘‘Aṭṭhānametaṃ anavakāso, yaṃ diṭṭhisampanno puggalo sañcicca pāṇaṃ jīvitā voropeyya, netaṃ ṭhānaṃ vijjatī’’ti vacanato ‘‘etampi aṭṭhāna’’nti vuttaṃ. Tenevāha – ‘‘sace hī’’tiādi. Evaṃ sante kasmā ‘‘mātara’’ntiādinā visesetvā vuttanti āha – ‘‘puthujjanabhāvassa panā’’tiādi. Tattha baladīpanatthanti saddhādibalasamannāgamadīpanatthaṃ. Ariyamaggenāgatasaddhādhibalavasena hi ariyasāvako tādisaṃ sāvajjaṃ na karoti.

275.Pañcahi kāraṇehīti idamettha nipphādakāni tesaṃ pubbabhāgiyāni ca kāraṇāni kāraṇabhāvasāmaññena ekajjhaṃ gahetvā vuttaṃ, na pana sabbesaṃ samānayogakkhamattā. Ākārehīti kāraṇehi. Anussāvanenāti anurūpaṃ sāvanena. Bhedassa anurūpaṃ yathā bhedo hoti, evaṃ bhinditabbānaṃ bhikkhūnaṃ attano vacanassa sāvanena viññāpanena. Tenāha – ‘‘nanu tumhe’’tiādi. Kaṇṇamūle vacībhedaṃ katvāti etena pākaṭaṃ katvā bhedakaravatthudīpanaṃ vohāro, tattha attano nicchitamatthaṃ rahassavasena viññāpanaṃ anussāvananti dasseti.

Kammameva uddeso vā pamāṇanti tehi saṅghabhedasiddhito vuttaṃ, itare pana tesaṃ sambhārabhūtā. Tenāha – ‘‘vohārā’’tiādi. Tatthāti voharaṇe. Cutianantaraṃ phalaṃ anantaraṃ nāma, tasmiṃ anantare niyuttāni, tannibbattanena anantarakaraṇasīlāni, anantarappayojanāni cāti ānantariyāni, tāni eva kammānīti ānantariyakammāni.

Kammatoti ‘‘evaṃ ānantariyakammaṃ hoti, evaṃ ānantariyakammasadisa’’nti evaṃ kammavibhāgato. Dvāratoti kāyadvārato. Kappaṭṭhitiyatoti ‘‘idaṃ kappaṭṭhitiyavipākaṃ, idaṃ na kappaṭṭhitiyavipāka’’nti evaṃ kappaṭṭhitiyavibhāgato. Pākasādhāraṇādīhīti ‘‘idamettha vipaccati, idaṃ na vipaccatī’’ti vipaccanavibhāgato, gahaṭṭhapabbajitānaṃ sādhāraṇāsādhāraṇato, ādi-saddena vedanādivibhāgato ca.

Kammato tāva vinicchayo vuccatīti sambandho. Yasmā manussattabhāve ṭhitasseva kusaladhammānaṃ tikkhavisadabhāvāpatti, yathā tiṇṇaṃ bodhisattānaṃ bodhittayanibbattiyaṃ, evaṃ manussabhāve ṭhitasseva edisānaṃ akusaladhammānampi tikkhavisadabhāvāpattīti āha – ‘‘manussabhūtassevā’’ti. Pākatikamanussānampi ca kusaladhammānaṃ visesappatti vimānavatthuaṭṭhakathāyaṃ vuttanayeneva veditabbā. Yathāvutto ca attho samānajātiyassa vikopane garutaro, na tathā vijātiyassāti vuttaṃ – ‘‘manussabhūtaṃ mātaraṃ vā pitaraṃ vā’’ti. Liṅgaparivatte ca so eva ekakammanibbatto bhavaṅgappabandho jīvitindriyapabandho ca, na aññoti āha – ‘‘api parivattaliṅga’’nti. Arahattaṃ pattepi eseva nayo. Tassa vipākantiādi kammassa ānantariyabhāvasamatthanaṃ. Catukkoṭiyañcettha sambhavati. Tattha paṭhamā koṭi dassitā, itarāsu visaṅketabhāvaṃ dassetuṃ – ‘‘yo panā’’tiādi vuttaṃ. Yadipi tattha visaṅketo, kammaṃ pana garutaraṃ ānantariyasadisaṃ bhāyitabbanti āha – ‘‘bhāriyaṃ…pe… tiṭṭhatī’’ti. Ayaṃ pañhoti ñāpanicchānibbattā kathā.

Abhisandhināti adhippāyena. Ānantariyaṃ phusatīti maraṇādhippāyeneva ānantariyavatthuno vikopitattā vuttaṃ. Ānantariyaṃ na phusatīti ānantariyavatthuabhāvato ānantariyaṃ na hoti. Sabbattha hi purimaṃ abhisandhicittaṃ appamāṇaṃ, vadhakacittaṃ pana tadārammaṇaṃ jīvitindriyañca ānantariyabhāve pamāṇanti daṭṭhabbaṃ. Saṅgāmacatukkaṃ sampattavasena yojetabbaṃ. Yo hi parasenāya aññañca yodhaṃ pitarañca kammaṃ karonte disvā yodhassa usuṃ khipati ‘‘etaṃ vijjhitvā mama pitaraṃ vijjhissatī’’ti, yathādhippāyaṃ gate pitughātako hoti. ‘‘Yodhe viddhe mama pitā palāyissatī’’ti khipati, usuṃ ayathādhippāyaṃ gantvā pitaraṃ māreti, vohāravasena pitughātakoti vuccati, ānantariyaṃ pana natthīti. Coracatukkaṃ pana yo ‘‘coraṃ māressāmī’’ti coravesena gacchantaṃ pitaraṃ māreti, ānantariyaṃ phusatītiādinā yojetabbaṃ. Tenevāti teneva payogena. Arahantaghātako hotiyevāti arahato māritattā vuttaṃ, puthujjanasseva taṃ dinnaṃ hotīti etthāyamadhippāyo – yathā vadhakacetanā paccuppannārammaṇāpi pabandhavicchedanavasena jīvitindriyaṃ ārammaṇaṃ katvā pavattati, na evaṃ cāgacetanā. Sā hi cajitabbavatthuṃ ārammaṇaṃ katvā cajanamattameva hoti, aññasantakabhāvakaraṇañca tassa cajanaṃ, tasmā yassa taṃ santakaṃ kataṃ, tasseva dinnaṃ hotīti.

Lohitaṃsamosaratīti abhighātena pakuppamānaṃ sañcitaṃ hoti. Mahantataranti garutaraṃ. Sarīrappaṭijaggane viyāti satthurūpakāyappaṭijaggane viya.

Asannipatiteti idaṃ sāmaggiyadīpanaṃ. Bhedo ca hotīti saṅghassa bhedo ca hoti. Vaṭṭatīti saññāyāti ‘‘īdisaṃ karaṇaṃ saṅghabhedāya na hotī’’ti saññāya. Tathā navato ūnaparisāyāti navato ūnaparisāya karontassa tathāti yojetabbaṃ. Tathāti ca iminā ‘‘na ānantariyakamma’’nti imaṃ ākaḍḍhati, na pana ‘‘bhedova hotī’’ti idaṃ. Heṭṭhimantena hi navannameva vasena saṅghabhedo. Dhammavādino anavajjāti yathādhammaṃ anavaṭṭhānato. Saṅghabhedassa pubbabhāgo saṅgharāji.

Kāyadvārameva pūrenti kāyakammabhāveneva lakkhitabbato. Saṇṭhahantehi kappe…pe… muccatīti idaṃ kappaṭṭhakathāya (kathā. 654 ādayo) na sameti. Tattha hi aṭṭhakathāya (kathā. aṭṭha. 654-657) vuttaṃ – ‘‘āpāyikoti idaṃ suttaṃ yaṃ so ekaṃ kappaṃ asītibhāge katvā tato ekabhāgamattaṃ kālaṃ tiṭṭheyya, taṃ āyukappaṃ sandhāya vutta’’nti. Kappavināseyevāti ca āyukappavināse evāti atthe sati natthi virodho. Ettha ca saṇṭhahanteti idampi ‘‘sveva vinassissatī’’ti viya abhūtaparikappavasena vuttaṃ. Ekadivasameva niraye paccati, tato paraṃ kappābhāve āyukappassapi abhāvatoti avirodhato atthayojanā daṭṭhabbā. Sesānīti saṅghabhedato aññāni ānantariyakammāni.

Yadi tāni ahosikammasaṅkhaṃ gacchanti, evaṃ sati kathaṃ nesaṃ ānantariyatā cutianantaraṃ vipākadānābhāvato. Atha sati phaladāne cutianantaro eva etesaṃ phalakālo, na aññoti phalakālaniyamena niyatatā icchitā, na phaladānaniyamena. Evampi niyataphalakālānaṃ aññesampi upapajjavedanīyānaṃ diṭṭhadhammavedanīyānañca niyatatā āpajjeyya, tasmā vipākadhammadhammānaṃ paccayantaravikalatādīhi avipaccamānānampi attano sabhāvena vipākadhammatā viya balavatā ānantariyena vipāke dinne avipaccamānānampi ānantariyānaṃ phaladāne niyatasabhāvā ānantariyasabhāvā ca pavattīti attano sabhāvena phaladānaniyameneva niyatā ānantariyatā ca veditabbā. Avassañca ānantariyasabhāvā tato eva niyatasabhāvā ca tesaṃ pavattīti sampaṭicchitabbametaṃ, aññassa balavato ānantariyassa abhāve sati cutianantaraṃ ekantena phaladānato.

Nanu evaṃ aññesampi upapajjavedanīyānaṃ aññasmiṃ vipākadāyake asati cutianantarameva ekantena phaladānato niyatasabhāvā ānantariyasabhāvā ca pavatti āpajjatīti? Nāpajjati asamānajātikena cetopaṇidhivasena upaghātakena ca nivattetabbavipākattā anantare ekantaphaladāyakattābhāvā, na pana ānantariyānaṃ paṭhamajjhānādīnaṃ dutiyajjhānādīni viya asamānajātikaṃ phalanivattakaṃ atthi sabbānantariyānaṃ avīciphalattā, na ca heṭṭhūpapattiṃ icchato sīlavato cetopaṇidhi viya uparūpapattijanakakammaphalaṃ ānantariyaphalaṃ nivattetuṃ samattho cetopaṇidhi atthi anicchantasseva avīcipātanato, na ca ānantariyopaghātakaṃ kiñci kammaṃ atthi, tasmā tesaṃyeva anantare ekantavipākajanakasabhāvā pavattīti. Anekāni ca ānantariyāni katāni ekantena vipāke niyatasabhāvattā uparatāvipaccanasabhāvāsaṅkattā nicchitāni sabhāvato niyatāneva. Tesu pana samānasabhāvesu ekena vipāke dinne itarāni attanā kattabbakiccassa teneva katattā na dutiyaṃ tatiyampi ca paṭisandhiṃ karonti, na samatthatāvighātattāti natthi tesaṃ ānantariyakatānivatti, garugarutarabhāvo pana tesaṃ labbhatevāti saṅghabhedassa siyā garutarabhāvoti ‘‘yena…pe… vipaccatī’’ti āha. Ekassa pana aññāni upatthambhakāni hontīti daṭṭhabbāni. Paṭisandhivasena vipaccatīti vacanena itaresaṃ pavattivipākadāyitā anuññātā viya dissati. No vā tathā sīlavatīti yathā pitā sīlavā, tathā sīlavatī no vā hotīti yojanā. Sace mātā sīlavatī, mātughāto paṭisandhivasena vipaccatīti yojanā.

Pakatattoti anukkhitto. Samānasaṃvāsakoti apārājiko. Samānasīmāyanti ekasīmāyaṃ.

276.Satthu kiccaṃ kātuṃ asamatthoti yaṃ satthārā kātabbakiccaṃ anusāsanādi, naṃ kātuṃ asamatthoti bhagavantaṃ paccakkhāya. Aññaṃ titthakaranti aññaṃ satthāraṃ. Vuttañhetaṃ –

‘‘Titthaṃ jānitabbaṃ, titthakaro jānitabbo, titthiyā jānitabbā, titthiyasāvakā jānitabbā. Tattha titthaṃ nāma dvāsaṭṭhi diṭṭhiyo. Ettha hi satthā taranti uplavanti ummujjanimujjaṃ karonti, tasmā titthanti vuccanti. Tādisānaṃ diṭṭhīnaṃ uppādetā titthakaro nāma pūraṇakassapādiko. Tassa laddhiṃ gahetvā pabbajitā titthiyā nāma. Te hi titthe jātāti titthiyā. Yathāvuttaṃ vā diṭṭhigatasaṅkhātaṃ titthaṃ etesaṃ atthīti titthikā , titthikā eva titthiyā. Tesaṃ paccayadāyakā titthiyasāvakāti veditabbā’’ti (ma. ni. aṭṭha. 1.140).

277. Abhijātiādīsu pakampanadevatūpasaṅkamanādinā jātacakkavāḷena samānayogakkhamaṃ dasasahassaparimāṇaṃ cakkavāḷaṃ jātikhettaṃ. Saraseneva āṇāpavattanaṭṭhānaṃ āṇākhettaṃ. Visayabhūtaṃ ṭhānaṃ visayakhettaṃ. Dasasahassī lokadhātūti imāya lokadhātuyā saddhiṃ imaṃ lokadhātuṃ parivāretvā ṭhitā dasasahassī lokadhātu. Tattakānaṃyeva jātikhettabhāvo dhammatāvasena veditabbo. ‘‘Pariggahavasenā’’ti keci, ‘‘sabbesaṃyeva buddhānaṃ tattakaṃyeva jātikhettaṃ tannivāsīnaṃyeva devatānaṃ dhammābhisamayo’’ti ca vadanti. Mātukucchi okkamanakālādīnaṃ channaṃ eva gahaṇaṃ nidassanamattaṃ mahābhinīhārādikālepi tassa pakampanassa labbhanato. Āṇākhettaṃ nāma yaṃ ekajjhaṃ saṃvaṭṭati vivaṭṭati ca, āṇā pavattati āṇāya tannivāsidevatānaṃ sirasā sampaṭicchanena, tañca kho kevalaṃ buddhānaṃ ānubhāveneva, na adhippāyavasena. Adhippāyavasena pana ‘‘yāvatā vā pana ākaṅkheyyā’’ti (a. ni. 3.81) vacanato tato parampi āṇā vatteyyeva.

Na uppajjantīti pana atthīti ‘‘na me ācariyo atthi, sadiso me na vijjatī’’tiādiṃ (ma. ni. 1.285; mahāva. 11; kathā. 405) imissā lokadhātuyā ṭhatvā vadantena bhagavatā ‘‘kiṃ panāvuso, sāriputta, atthetarahi aññe samaṇā vā brāhmaṇā vā bhagavatā samasamā sambodhiyanti, evaṃ puṭṭho ahaṃ, bhante, ‘no’ti vadeyya’’nti (dī. ni. 3.161) vatvā tassa kāraṇaṃ dassetuṃ – ‘‘aṭṭhānametaṃ anavakāso, yaṃ ekissā lokadhātuyā dve arahanto sammāsambuddhā apubbaṃ acarimaṃ uppajjeyyu’’nti imaṃ suttaṃ (a. ni. 1.277; vibha. 809; ma. ni. 3.129; mi. pa. 5.1.1) āharantena dhammasenāpatinā ca buddhakhettabhūtaṃ imaṃ lokadhātuṃ ṭhapetvā aññattha anuppatti vuttā hotīti adhippāyo.

Ekatoti saha, ekasmiṃ kāleti attho, so pana kālo kathaṃ paricchinnoti carimabhave paṭisandhiggahaṇato paṭṭhāya yāva dhātuparinibbānāti dassento, ‘‘tatthā’’tiādimāha. Anacchariyattāti dvīsupi uppajjamānesu acchariyattābhāvatoti attho. Dvīsupi uppajjamānesu anacchariyatā, kimaṅgaṃ pana bahūsūti dassento, ‘‘yadi cā’’tiādimāha. Buddhā nāma majjhe bhinnasuvaṇṇaṃ viya ekasadisāti tesaṃ desanāpi ekarasā ekadhāti āha – ‘‘desanāya ca visesābhāvato’’ti . Etenapi anacchariyattameva sādheti. Vivādabhāvatoti etena vivādābhāvatthaṃ dve buddhā ekato na uppajjantīti dasseti. Etaṃ kāraṇanti etaṃ anacchariyatādikāraṇaṃ. Tatthāti milindapañhe.

Ekaṃ eva buddhaṃ dhāretīti ekabuddhadhāraṇī. Etena evaṃsabhāvā ete buddhaguṇā, yena dutiyabuddhaguṇe dhāretuṃ asamatthā ayaṃ lokadhātūti dasseti. Paccayavisesanipphannānañhi guṇadhammānaṃ bhāriyo viseso mahāpathaviyāpi dussahoti sakkā viññātuṃ. Tathā hi abhisambodhisamaye upagatassa lokanāthassa guṇabhāraṃ bodhirukkhassa tīsupi disāsu mahāpathavī sandhāretuṃ nāsakkhi. Tasmā ‘‘na dhāreyyā’’ti vatvā tameva adhāraṇaṃ pariyāyantarehi pakāsento ‘‘caleyyā’’tiādimāha. Tattha caleyyāti paripphandeyya. Kampeyyāti pavedheyya . Nameyyāti ekapassena nameyya. Onameyyāti osīdeyya. Vinameyyāti vividhaṃ ito cito ca nameyya. Vikireyyāti vātena thusamuṭṭhi viya vippakireyya. Vidhameyyāti vinasseyya. Viddhaṃseyyāti sabbaso viddhastā bhaveyya. Tathābhūtā ca na katthaci tiṭṭheyyāti āha – ‘‘na ṭhānamupagaccheyyā’’ti.

Idāni tattha nidassanaṃ dassento, ‘‘yathā, mahārājā’’tiādimāha. Tattha eke puriseti ekasmiṃ purise. Samupādikāti samaṃ uddhaṃ pajjati pavattatīti samupādikā, udakassa upari samaṃ gāminīti attho. ‘‘Samuppādikā’’tipi paṭhanti, ayamevattho. Vaṇṇenāti saṇṭhānena. Pamāṇenāti ārohena. Kisathūlenāti kisathūlabhāvena, pariṇāhenāti attho. Dvinnampīti dvepi, dvinnampi vā sarīrabhāraṃ.

Chādentanti rocentaṃ ruciṃ uppādentaṃ. Tandikatoti tena bhojanena tandibhūto. Anonamitadaṇḍajātoti yāvadatthaṃ bhojanena onamituṃ asakkuṇeyyatāya anonamanadaṇḍo viya jāto. Sakiṃ bhutto vameyyāti ekampi ālopaṃ ajjhoharitvā vameyyāti attho.

Atidhammabhārena pathavī calatīti dhammena nāma pathavī tiṭṭheyya. Sā kiṃ teneva calati vinassatīti adhippāyena pucchati. Puna thero ‘‘ratanaṃ nāma loke kuṭumbaṃ sandhārentaṃ abhimatañca lokena attano garusabhāvatāya sakaṭabhaṅgassa kāraṇaṃ atibhārabhūtaṃ diṭṭhaṃ. Evaṃ dhammo ca hitasukhavisesehi taṃsamaṅgīnaṃ dhārento abhimato ca viññūnaṃ gambhīrappameyyabhāvena garusabhāvattā atibhārabhūto pathavīcalanassa kāraṇaṃ hotī’’ti dassento, ‘‘idha, mahārāja, dve sakaṭā’’tiādimāha . Eteneva tathāgatassa mātukucchiokkamanādikāle pathavīkampanakāraṇaṃ saṃvaṇṇitanti daṭṭhabbaṃ. Ekassāti ekasmā, ekassa vā sakaṭassa ratanaṃ, tasmā sakaṭā gahetvāti attho.

Osāritanti uccāritaṃ, vuttanti attho. Aggoti sabbasattehi aggo. Jeṭṭhoti vuddhataro. Seṭṭhoti pasatthataro. Visiṭṭhehi sīlādīhi guṇehi samannāgatattā visiṭṭho. Uggatatamoti uttamo. Pavaroti tasseva vevacanaṃ. Natthi etassa samoti asamo. Asamā pubbabuddhā, tehi samoti asamasamo. Natthi etassa paṭisamo paṭipuggaloti appaṭisamo. Natthi etassa paṭibhāgoti appaṭibhāgo. Natthi etassa paṭipuggaloti appaṭipuggalo.

Sabhāvapakatikāti sabhāvabhūtā akittimā pakati. Kāraṇamahantattāti kāraṇānaṃ mahantatāya, mahantehi buddhakaradhammehi pāramisaṅkhātehi kāraṇehi buddhaguṇānaṃ nibbattitoti vuttaṃ hoti. Pathavīādīni mahantāni vatthūni, mahantā cakkavāḷādayo attano attano visaye ekekāva, evaṃ sammāsambuddhopi mahanto attano visaye eko eva. Ko ca tassa visayo? Buddhabhūmi, yāvatakaṃ vā ñeyyaṃ. ‘‘Ākāso viya anantavisayo bhagavā eko eva hotī’’ti vadanto paracakkavāḷesupi dutiyassa buddhassa abhāvaṃ dasseti.

Imināva padenāti ‘‘ekissā lokadhātuyā’’ti iminā eva padena. Dasa cakkavāḷasahassāni gahitānīti jātikhettāpekkhāya gahitāni. Ekacakkavāḷenevāti iminā eva ekacakkavāḷena, na yena kenaci. Yathā ‘‘imasmiṃyeva cakkavāḷe uppajjantī’’ti vutte imasmimpi cakkavāḷe jambudīpe eva, tatthāpi majjhimadese evāti paricchindituṃ vaṭṭati, evaṃ ‘‘ekissā lokadhātuyā’’ti jātikhette adhippetepi imināva cakkavāḷena paricchindituṃ vaṭṭati.

Paṭhamavaggavaṇṇanā niṭṭhitā.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app