(15) 5. Maṅgalavaggo

open all | close all

1. Akusalasuttaṃ

147. ‘‘Tīhi , bhikkhave, dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye. Katamehi tīhi? Akusalena kāyakammena, akusalena vacīkammena, akusalena manokammena – imehi kho, bhikkhave, tīhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye.

‘‘Tīhi, bhikkhave, dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge. Katamehi tīhi? Kusalena kāyakammena, kusalena vacīkammena, kusalena manokammena – imehi kho , bhikkhave, tīhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge’’ti. Paṭhamaṃ.

2. Sāvajjasuttaṃ

148. ‘‘Tīhi, bhikkhave, dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye. Katamehi tīhi? Sāvajjena kāyakammena, sāvajjena vacīkammena, sāvajjena manokammena – imehi kho, bhikkhave, tīhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye.

‘‘Tīhi, bhikkhave, dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge. Katamehi tīhi? Anavajjena kāyakammena, anavajjena vacīkammena, anavajjena manokammena – imehi kho…pe… evaṃ sagge’’ti. Dutiyaṃ.

3. Visamasuttaṃ

149. ‘‘Tīhi , bhikkhave…pe… visamena kāyakammena, visamena vacīkammena, visamena manokammena – imehi kho…pe… evaṃ niraye.

‘‘Tīhi , bhikkhave, dhammehi…pe… samena kāyakammena, samena vacīkammena, samena manokammena – imehi kho…pe… evaṃ sagge’’ti. Tatiyaṃ.

4. Asucisuttaṃ

150. ‘‘Tīhi, bhikkhave…pe… asucinā kāyakammena, asucinā vacīkammena, asucinā manokammena – imehi kho…pe… evaṃ niraye.

‘‘Tīhi, bhikkhave…pe… sucinā kāyakammena, sucinā vacīkammena, sucinā manokammena – imehi kho, bhikkhave, tīhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge’’ti. Catutthaṃ.

5. Paṭhamakhatasuttaṃ

151. ‘‘Tīhi, bhikkhave, dhammehi samannāgato bālo abyatto asappuriso khataṃ upahataṃ attānaṃ pariharati, sāvajjo ca hoti sānuvajjo ca viññūnaṃ, bahuñca apuññaṃ pasavati. Katamehi tīhi? Akusalena kāyakammena, akusalena vacīkammena, akusalena manokammena – imehi kho, bhikkhave, tīhi dhammehi samannāgato bālo abyatto asappuriso khataṃ upahataṃ attānaṃ pariharati, sāvajjo ca hoti sānuvajjo ca viññūnaṃ, bahuñca apuññaṃ pasavati.

‘‘Tīhi, bhikkhave, dhammehi samannāgato paṇḍito viyatto sappuriso akkhataṃ anupahataṃ attānaṃ pariharati, anavajjo ca hoti ananuvajjo ca viññūnaṃ, bahuñca puññaṃ pasavati. Katamehi tīhi? Kusalena kāyakammena, kusalena vacīkammena, kusalena manokammena…pe…. Pañcamaṃ.

6. Dutiyakhatasuttaṃ

152. ‘‘Tīhi, bhikkhave…pe… sāvajjena kāyakammena, sāvajjena vacīkammena, sāvajjena manokammena…pe….

‘‘Tīhi , bhikkhave…pe… anavajjena kāyakammena, anavajjena vacīkammena, anavajjena manokammena…pe…. Chaṭṭhaṃ.

7. Tatiyakhatasuttaṃ

153. ‘‘Tīhi, bhikkhave…pe… visamena kāyakammena, visamena vacīkammena, visamena manokammena…pe….

‘‘Tīhi , bhikkhave…pe… samena kāyakammena, samena vacīkammena, samena manokammena…pe…. Sattamaṃ.

8. Catutthakhatasuttaṃ

154. ‘‘Tīhi, bhikkhave…pe… asucinā kāyakammena, asucinā vacīkammena, asucinā manokammena…pe….

‘‘Tīhi, bhikkhave…pe… sucinā kāyakammena, sucinā vacīkammena, sucinā manokammena – imehi kho, bhikkhave, tīhi dhammehi samannāgato paṇḍito viyatto sappuriso akkhataṃ anupahataṃ attānaṃ pariharati, anavajjo ca hoti ananuvajjo ca viññūnaṃ, bahuñca puññaṃ pasavatī’’ti. Aṭṭhamaṃ.

9. Vandanāsuttaṃ

155. ‘‘Tisso imā, bhikkhave, vandanā. Katamā tisso? Kāyena, vācāya, manasā – imā kho, bhikkhave, tisso vandanā’’ti. Navamaṃ.

10. Pubbaṇhasuttaṃ

156. ‘‘Ye , bhikkhave, sattā pubbaṇhasamayaṃ kāyena sucaritaṃ caranti , vācāya sucaritaṃ caranti, manasā sucaritaṃ caranti, supubbaṇho, bhikkhave, tesaṃ sattānaṃ.

‘‘Ye, bhikkhave, sattā majjhanhikasamayaṃ kāyena sucaritaṃ caranti, vācāya sucaritaṃ caranti, manasā sucaritaṃ caranti, sumajjhanhiko, bhikkhave, tesaṃ sattānaṃ.

‘‘Ye , bhikkhave, sattā sāyanhasamayaṃ kāyena sucaritaṃ caranti, vācāya sucaritaṃ caranti, manasā sucaritaṃ caranti, susāyanho, bhikkhave, tesaṃ sattāna’’nti.

‘‘Sunakkhattaṃ sumaṅgalaṃ, suppabhātaṃ suhuṭṭhitaṃ [suvuṭṭhitaṃ (sī. pī.)];

Sukhaṇo sumuhutto ca, suyiṭṭhaṃ brahmacārisu.

‘‘Padakkhiṇaṃ kāyakammaṃ, vācākammaṃ padakkhiṇaṃ;

Padakkhiṇaṃ manokammaṃ, paṇīdhi te padakkhiṇe [paṇidhiyo padakkhiṇā (sī. pī.), paṇidhi te padakkhiṇā (syā. kaṃ.)];

Padakkhiṇāni katvāna, labhantatthe [labhatatthe (sī. pī.)] padakkhiṇe.

‘‘Te atthaladdhā sukhitā, viruḷhā buddhasāsane;

Arogā sukhitā hotha, saha sabbehi ñātibhī’’ti. dasamaṃ;

Maṅgalavaggo pañcamo.

Tassuddānaṃ –

Akusalañca sāvajjaṃ, visamāsucinā saha;

Caturo khatā vandanā, pubbaṇhena ca te dasāti.

Tatiyo paṇṇāsako samatto.

 

* Bài viết trích trong Aṅguttaranikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)

Dhamma Nanda

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app