14. Sujātabuddhavaṃso

open all | close all

1.

Tattheva maṇḍakappamhi, sujāto nāma nāyako;

Sīhahanusabhakkhandho, appameyyo durāsado.

2.

Candova vimalo suddho, sataraṃsīva patāpavā;

Evaṃ sobhati sambuddho, jalanto siriyā sadā.

3.

Pāpuṇitvāna sambuddho, kevalaṃ bodhimuttamaṃ;

Sumaṅgalamhi nagare, dhammacakkaṃ pavattayi.

4.

Desente [desento (syā. kaṃ.)] pavaraṃ dhammaṃ, sujāte lokanāyake [sujāto lokanāyako (syā. kaṃ.)];

Asītikoṭī abhisamiṃsu, paṭhame dhammadesane.

5.

Yadā sujāto amitayaso, deve vassaṃ upāgami;

Sattatiṃsasatasahassānaṃ, dutiyābhisamayo ahu.

6.

Yadā sujāto asamasamo, upagacchi pitusantikaṃ;

Saṭṭhisatasahassānaṃ [sattatiṃsasahassānaṃ (sī.)], tatiyābhisamayo ahu.

7.

Sannipātā tayo āsuṃ, sujātassa mahesino;

Khīṇāsavānaṃ vimalānaṃ, santacittāna tādinaṃ.

8.

Abhiññābalappattānaṃ , appattānaṃ bhavābhave;

Saṭṭhisatasahassāni, paṭhamaṃ sannipatiṃsu te.

9.

Punāparaṃ sannipāte, tidivorohaṇe jine;

Paññāsasatasahassānaṃ, dutiyo āsi samāgamo.

10.

Upasaṅkamanto narāsabhaṃ, tassa yo aggasāvako;

Catūhi satasahassehi, sambuddhaṃ upasaṅkami.

11.

Ahaṃ tena samayena, catudīpamhi issaro;

Antalikkhacaro āsiṃ, cakkavattī mahabbalo.

12.

Loke acchariyaṃ disvā, abbhutaṃ lomahaṃsanaṃ;

Upagantvāna vandiṃ so, sujātaṃ lokanāyakaṃ.

13.

Catudīpe mahārajjaṃ, ratane satta uttame;

Buddhe niyyādayitvāna, pabbajiṃ tassa santike.

14.

Ārāmikā janapade, uṭṭhānaṃ paṭipiṇḍiya;

Upanenti bhikkhusaṅghassa, paccayaṃ sayanāsanaṃ.

15.

Sopi maṃ buddho [tadā (syā. kaṃ.)] byākāsi, dasasahassimhi issaro;

‘‘Tiṃsakappasahassamhi, ayaṃ buddho bhavissati.

16.

‘‘Padhānaṃ padahitvāna…pe… hessāma sammukhā imaṃ’’.

17.

Tassāpi vacanaṃ sutvā, bhiyyo hāsaṃ janesahaṃ;

Adhiṭṭhahiṃ vataṃ uggaṃ, dasapāramipūriyā.

18.

Suttantaṃ vinayañcāpi, navaṅgaṃ satthusāsanaṃ;

Sabbaṃ pariyāpuṇitvāna, sobhayiṃ jinasāsanaṃ.

19.

Tatthappamatto viharanto, brahmaṃ bhāvetva bhāvanaṃ;

Abhiññāpāramiṃ gantvā, brahmalokamagañchahaṃ.

20.

Sumaṅgalaṃ nāma nagaraṃ, uggato nāma khattiyo;

Mātā pabhāvatī nāma, sujātassa mahesino.

21.

Navavassasahassāni , agāraṃ ajjha so vasi;

Sirī upasirī nando, tayo pāsādamuttamā.

22.

Tevīsatisahassāni , nāriyo samalaṅkatā;

Sirinandā nāma nārī, upaseno nāma atrajo.

23.

Nimitte caturo disvā, assayānena nikkhami;

Anūnanavamāsāni, padhānaṃ padahī jino.

24.

Brahmunā yācito santo, sujāto lokanāyako;

Vatti cakkaṃ mahāvīro, sumaṅgaluyyānamuttame.

25.

Sudassano sudevo ca, ahesuṃ aggasāvakā;

Nārado nāmupaṭṭhāko, sujātassa mahesino.

26.

Nāgā ca nāgasamālā ca, ahesuṃ aggasāvikā;

Bodhi tassa bhagavato, mahāveḷūti vuccati.

27.

So ca rukkho ghanakkhandho [ghanaruciro (sī. ka.)], acchiddo hoti pattiko;

Uju vaṃso brahā hoti, dassanīyo manoramo.

28.

Ekakkhandho pavaḍḍhitvā, tato sākhā pabhijjati;

Yathā subaddho morahattho, evaṃ sobhati so dumo.

29.

Na tassa kaṇṭakā honti, nāpi chiddaṃ mahā ahu;

Vitthiṇṇasākho aviralo, sandacchāyo manoramo.

30.

Sudatto ceva citto ca, ahesuṃ aggupaṭṭhakā;

Subhaddā ca padumā ca, ahesuṃ aggupaṭṭhikā.

31.

Paññāsaratano āsi, uccattanena so jino;

Sabbākāravarūpeto, sabbaguṇamupāgato.

32.

Tassa pabhā asamasamā, niddhāvati samantato;

Appamāṇo atuliyo, opammehi anūpamo.

33.

Navutivassasahassāni , āyu vijjati tāvade;

Tāvatā tiṭṭhamāno so, tāresi janataṃ bahuṃ.

34.

Yathāpi sāgare ūmī, gagane tārakā yathā;

Evaṃ tadā pāvacanaṃ, arahantehi cittitaṃ [cittakaṃ (syā. kaṃ.)].

35.

So ca buddho asamasamo, guṇāni ca tāni atuliyāni;

Sabbaṃ tamantarahitaṃ, nanu rittā sabbasaṅkhārā.

36.

Sujāto jinavaro buddho, silārāmamhi nibbuto;

Tattheva tassa cetiyo [tattheva cetiyo satthu (syā. kaṃ.)], tīṇigāvutamuggatoti.

Sujātassa bhagavato vaṃso dvādasamo.

 

* Bài viết trích trong Khuddakanikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app