14. Sikkhāpadavibhaṅgo

1. Abhidhammabhājanīyavaṇṇanā

703.Patiṭṭhānaṭṭhenāti sampayogavasena upanissayavasena ca okāsabhāvena. Piṭṭhapūvaodanakiṇṇanānāsambhāre pakkhipitvā madditvā katā surā nāma. Madhukādipupphapanasādiphalaucchumuddikādinānāsambhārānaṃ rasā ciraparivāsitā merayaṃ nāma, āsavoti attho.

704.Taṃsampayuttattāti viratisampayuttattā, viraticetanāsampayuttattā vā.

Kammapathā evāti asabbasādhāraṇesu jhānādikoṭṭhāsesu kammapathakoṭṭhāsikā evāti attho. Surāpānampi ‘‘surāpānaṃ, bhikkhave, āsevitaṃ…pe… nirayasaṃvattanika’’nti (a. ni. 8.40) visuṃ kammapathabhāvena āgatanti vadanti. Evaṃ sati ekādasa kammapathā siyuṃ, tasmāssa yathāvuttesveva kammapathesu upakārakattasabhāgattavasena anupaveso daṭṭhabbo.

Sattaitthipurisārammaṇatā tathāgahitasaṅkhārārammaṇatāya daṭṭhabbā. ‘‘Pañca sikkhāpadā parittārammaṇā’’ti hi vuttaṃ. ‘‘Sabbāpi hi etā vītikkamitabbavatthuṃ ārammaṇaṃ katvā veracetanāhi eva viramantī’’ti (vibha. aṭṭha. 704) ca vakkhatīti.

Gorūpasīlako pakatibhaddo. Kākaṇikamattassa atthāyātiādi lobhavasena musākathane vuttaṃ. Dosavasena musākathane ca niṭṭhappatto saṅghabhedo gahito. Dosavasena parassa byasanatthāya musākathane pana tassa tassa guṇavasena appasāvajjamahāsāvajjatā yojetabbā, mandādhimattabyasanicchāvasena ca. Nissaggiyathāvaravijjāmayiddhimayā sāhatthikāṇattikesveva pavisantīti dve eva gahitā.

Pañcapi kammapathā evāti cetanāsaṅkhātaṃ pariyāyasīlaṃ sandhāya vuttaṃ, viratisīlaṃ pana maggakoṭṭhāsikanti. Tesaṃ panāti sesasīlānaṃ.

712.‘‘Koṭṭhāsabhāvenā’’ti vuttaṃ, ‘‘patiṭṭhānabhāvenā’’ti pana vattabbaṃ. Ettha pana sikkhāpadavāre pahīnapañcābhabbaṭṭhānassa arahato viramitabbaverassa sabbathā abhāvā kiriyesu viratiyo na santīti na uddhaṭā, sekkhānaṃ pana pahīnapañcaverattepi taṃsabhāgatāya verabhūtānaṃ akusalānaṃ veranidānānaṃ lobhādīnañca sabbhāvā viratīnaṃ uppatti na na bhavissati. Akusalasamuṭṭhitāni ca kāyakammādīni tesaṃ kāyaduccaritādīni verāneva, tehi ca tesaṃ viratiyo honteva, yato naphalabhūtassapi uparimaggattayassa aṭṭhaṅgikatā hoti. Sikkhāvāre ca abhāvetabbatāya phaladhammāpi na sikkhitabbā, nāpi sikkhitasikkhassa uppajjamānā kiriyadhammāti na keci abyākatā sikkhāti uddhaṭā.

Abhidhammabhājanīyavaṇṇanā niṭṭhitā.

2. Pañhapucchakavaṇṇanā

714.Sampattavirativasenāti sampatte paccuppanne ārammaṇe yathāviramitabbato virativasenāti attho.

Pañhapucchakavaṇṇanā niṭṭhitā.

Sikkhāpadavibhaṅgavaṇṇanā niṭṭhitā.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app