14. Pathavīkhaṇanavinicchayakathā

72.Pathavīti dve pathavī jātā ca pathavī ajātā ca pathavīti. Tattha jātā nāma pathavī suddhapaṃsukā suddhamattikā appapāsāṇā appasakkharā appakaṭhalā appamarumbā appavālukā yebhuyyenapaṃsukā yebhuyyenamattikā, adaḍḍhāpi vuccati ‘‘jātā pathavī’’ti. Yopi paṃsupuñjo vā mattikāpuñjo vā atirekacātumāsaṃ ovaṭṭho, sopi vuccati ‘‘jātā pathavī’’ti. Ajātā nāma pathavī suddhapāsāṇā suddhasakkharā suddhakaṭhalā suddhamarumbā suddhavālukā appapaṃsukā appamattikā yebhuyyenapāsāṇā yebhuyyenasakkharā yebhuyyenakaṭhalā yebhuyyenamarumbā yebhuyyenavālukā, daḍḍhāpi vuccati ‘‘ajātā pathavī’’ti. Yopi paṃsupuñjo vā mattikāpuñjo vā omakacātumāsaṃ ovaṭṭho, sopi vuccati ‘‘ajātā pathavī’’ti (pāci. 84-86).

Tattha jātapathaviṃ khaṇantassa khaṇāpentassa vā pācittiyaṃ. Tatrāyaṃ vinicchayo (pāci. aṭṭha. 86) – sace sayaṃ khaṇati, pahāre pahāre pācittiyaṃ. Sace aññaṃ āṇāpeti, sakiṃ āṇatto sacepi sakaladivasaṃ khaṇati, āṇāpakassa ekameva pācittiyaṃ. Sace pana kusīto hoti, punappunaṃ āṇāpetabbo, taṃ āṇāpetvā khaṇāpentassa vācāya vācāya pācittiyaṃ. Sace ‘‘pokkharaṇiṃ khaṇāhī’’ti vadati, vaṭṭati. Khatāyeva hi pokkharaṇī nāma hoti. Tasmā ayaṃ kappiyavohāro. Esa nayo ‘‘vāpiṃ taḷākaṃ āvāṭaṃ khaṇā’’tiādīsupi. ‘‘Imaṃ okāsaṃ khaṇa, imasmiṃ okāse pokkharaṇiṃ khaṇā’’ti vattuṃ pana na vaṭṭati. ‘‘Kandaṃ khaṇa, mūlaṃ khaṇā’’ti aniyametvā vattuṃ vaṭṭati, ‘‘imaṃ valliṃ khaṇa, imasmiṃ okāse kandaṃ vā mūlaṃ vā khaṇā’’ti vattuṃ na vaṭṭati.

73. Pokkharaṇiṃ sodhentehi yo kuṭehi ussiñcituṃ sakkā hoti tanukakaddamo, taṃ apanetuṃ vaṭṭati, bahalo na vaṭṭati. Ātapena sukkhakaddamo phalati, tatra yo heṭṭhā pathaviyā asambandho, tameva apanetuṃ vaṭṭati. Udakena gataṭṭhāne udakapappaṭako nāma hoti, vātapahārena calati, taṃ apanetuṃ vaṭṭati. Pokkharaṇīādīnaṃ taṭaṃ bhijjitvā udakasāmantā patati. Sace omakacātumāsaṃ ovaṭṭhaṃ, chindituṃ bhindituṃ vā vaṭṭati, cātumāsato uddhaṃ na vaṭṭati. Sace pana udakeyeva patati, devena atirekacātumāsaṃ ovaṭṭhepi udakeyeva udakassa patitattā vaṭṭati.

Pāsāṇapiṭṭhiyaṃ soṇḍiṃ khaṇanti, sace tattha paṭhamameva sukhumarajaṃ patati, taṃ devena ovaṭṭhaṃ hoti, cātumāsaccayena akappiyapathavīsaṅkhyaṃ gacchati. Udake pariyādinne soṇḍiṃ sodhentehi vikopetuṃ na vaṭṭati. Sace paṭhamameva udakena pūrati, pacchā rajaṃ patati, taṃ vikopetuṃ vaṭṭati. Tattha hi deve vassantepi udakeyeva udakaṃ patati. Piṭṭhipāsāṇe sukhumarajaṃ hoti, deve phusāyante allīyati, tampi cātumāsaccayena vikopetuṃ na vaṭṭati. Akatapabbhāre vammiko uṭṭhito hoti, yathāsukhaṃ vikopetuṃ vaṭṭati. Sace abbhokāse uṭṭhahati, omakacātumāsaṃ ovaṭṭhoyeva vaṭṭati. Rukkhādīsu āruḷhaupacikamattikāyampi eseva nayo. Gaṇḍuppādagūthamūsikukkaragokaṇṭakādīsupi eseva nayo. Gokaṇṭako nāma gāvīnaṃ khuracchinnakaddamo vuccati. Sace pana heṭṭhimatalena bhūmisambandho hoti, ekadivasampi na vaṭṭati. Kasitaṭṭhāne naṅgalacchinnamattikāpiṇḍaṃ gaṇhantassa eseva nayo.

Purāṇasenāsanaṃ hoti acchadanaṃ vā vinaṭṭhacchadanaṃ vā atirekacātumāsaṃ ovaṭṭhaṃ jātapathavīsaṅkhyameva gacchati, tato avasesaṃ chadaniṭṭhakaṃ vā gopānasīādikaṃ upakaraṇaṃ vā ‘‘iṭṭhakaṃ gaṇhāmi, gopānasiṃ bhittipādaṃ padarattharaṇaṃ pāsādatthambhaṃ gaṇhāmī’’ti saññāya gaṇhituṃ vaṭṭati, tena saddhiṃ mattikā patati, anāpatti, bhittimattikaṃ gaṇhantassa pana āpatti. Sace yā yā atintā, taṃ taṃ gaṇhāti, anāpatti. Antogehe mattikāpuñjo hoti, tasmiṃ ekadivasaṃ ovaṭṭhe gehaṃ chādenti. Sace sabbo tinto, cātumāsaccayena jātapathavīyeva. Athassa uparibhāgoyeva tinto, anto atinto, yattakaṃ tintaṃ, taṃ kappiyakārakehi kappiyavohārena apanāmetvā sesaṃ yathāsukhaṃ vaḷañjetuṃ vaṭṭati udakena temitattā. Ekābaddhāyeva hi jātapathavī hoti, na itarāti. Abbhokāse mattikāpākāro hoti, atirekacātumāsaṃ ovaṭṭho jātapathavīsaṅkhyaṃ gacchati, tattha laggapaṃsuṃ pana allahatthena chupitvā gahetuṃ vaṭṭati. Sace iṭṭhakapākāro hoti, yebhuyyenakaṭhalaṭṭhāne tiṭṭhati, yathāsukhaṃ vikopetuṃ vaṭṭati. Abbhokāse ṭhitamaṇḍapatthambhaṃ ito cito ca sañcāletvā pathaviṃ vikopentena gahetuṃ na vaṭṭati, ujukameva uddharituṃ vaṭṭati. Aññampi sukkharukkhaṃ sukkhakhāṇukaṃ vā gaṇhantassa eseva nayo.

74. Navakammatthaṃ thambhaṃ vā pāsāṇaṃ vā rukkhaṃ vā daṇḍakehi uccāletvā pavaṭṭentā gacchanti , tattha jātapathavī bhijjati, sace suddhacittā pavaṭṭenti, anāpatti. Atha pana tena apadesena pathaviṃ bhinditukāmāyeva honti, āpatti. Sākhādīni kaḍḍhantānampi pathaviyaṃ dārūni phālentānampi eseva nayo. Pathaviyaṃ aṭṭhisūcikaṇṭakādīsupi yaṃ kiñci ākoṭetuṃ vā pavesetuṃ vā na vaṭṭati, ‘‘passāvadhārāya vegena pathaviṃ bhindissāmī’’ti evaṃ passāvampi kātuṃ na vaṭṭati. Karontassa bhijjati, āpatti, ‘‘visamabhūmiṃ samaṃ karissāmī’’ti sammajjaniyā ghaṃsitumpi na vaṭṭati. Vattasīseneva hi sammajjitabbaṃ. Keci kattarayaṭṭhiyā bhūmiṃ koṭṭenti, pādaṅguṭṭhakena vilikhanti, ‘‘caṅkamitaṭṭhānaṃ dassessāmā’’ti punappunaṃ bhūmiṃ bhindantā caṅkamanti, sabbaṃ na vaṭṭati, vīriyasampaggahatthaṃ pana samaṇadhammaṃ karontena suddhacittena caṅkamituṃ vaṭṭati. ‘‘Hatthaṃ khovissāmā’’ti pathaviyaṃ ghaṃsanti, na vaṭṭati, aghaṃsantena pana allahatthaṃ pathaviyaṃ ṭhapetvā rajaṃ gahetuṃ vaṭṭati.

Keci kaṇḍukacchuādīhi ābādhikā chinnataṭādīsu aṅgapaccaṅgāni ghaṃsanti, na vaṭṭati. Jātapathaviṃ dahati vā dahāpeti vā, pācittiyaṃ, antamaso pattampi pacanto yattakesu ṭhānesu aggiṃ deti vā dāpeti vā, tattakāni pācittiyāni, tasmā pattaṃ pacantenapi pubbe pakkaṭṭhāneyeva pacitabbo. Adaḍḍhāya pathaviyā aggiṃ ṭhapetuṃ na vaṭṭati, pattapacanakapālassa pana upari aggiṃ ṭhapetuṃ vaṭṭati. Dārūnaṃ upari ṭhapeti, so aggi tāni dahanto gantvā pathaviṃ dahati, na vaṭṭati. Iṭṭhakakapālādīsupi eseva nayo. Tatrāpi hi iṭṭhakādīnaṃyeva upari ṭhapetuṃ vaṭṭati. Kasmā? Tesaṃ anupādānattā. Na hi tāni aggissa upādānasaṅkhyaṃ gacchanti, sukkhakhāṇusukkharukkhādīsupi aggiṃ dātuṃ na vaṭṭati. Sace pana ‘‘pathaviṃ appattameva nibbāpetvā gamissāmī’’ti deti, vaṭṭati. Pacchā nibbāpetuṃ na sakkoti, avisayattā anāpatti. Tiṇukkaṃ gahetvā gacchanto hatthe ḍayhamāne bhūmiyaṃ pāteti, anāpatti. Patitaṭṭhāneyeva upādānaṃ datvā aggiṃ kātuṃ vaṭṭati. Daḍḍhapathaviyā ca yattakaṃ ṭhānaṃ usumāya anugataṃ, sabbaṃ vikopetuṃ vaṭṭati.

Yo pana ajānanako bhikkhu araṇisahitena aggiṃ nibbattetvā hatthena ukkhipitvā ‘‘kiṃ karomī’’ti vadati, ‘‘jālehī’’ti vattabbo. ‘‘Hattho ḍayhatī’’ti vadati, ‘‘yathā na ḍayhati, tathā karohī’’ti vattabbo. ‘‘Bhūmiyaṃ pātehī’’ti pana na vattabbo. Sace hatthe ḍayhamāne pāteti, ‘‘pathaviṃ dahissāmī’’ti apātitattā anāpatti, patitaṭṭhāne pana aggiṃ kātuṃ vaṭṭati. ‘‘Imassa thambhassa āvāṭaṃ jāna, mahāmattikaṃ jāna, thusamattikaṃ jāna, mahāmattikaṃ dehi, thusamattikaṃ dehi, mattikaṃ āhara, paṃsuṃ āhara, mattikāya attho, paṃsunā attho , imassa thambhassa āvāṭaṃ kappiyaṃ karohi, imaṃ mattikaṃ kappiyaṃ karohi, imaṃ paṃsuṃ kappiyaṃ karohī’’ti evaṃ kappiyavohārena yaṃ kiñci kārāpetuṃ vaṭṭati. Aññavihito kenaci saddhiṃ kiñci kathento pādaṅguṭṭhakena kattarayaṭṭhiyā vā pathaviṃ vilikhanto tiṭṭhati, evaṃ asatiyā vilikhantassa bhindantassa vā anāpatti.

Iti pāḷimuttakavinayavinicchayasaṅgahe

Pathavīkhaṇanavinicchayakathā samattā.

 

* Bài viết trích trong Vinayasaṅgaha-aṭṭhakathā >> Tīkā, nguồn Tipitaka.org. Tải sách PDF tại đây.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app