14-1. Āsavaduka-kusalattikaṃ

1. Kusalapadaṃ

1-7. Paṭiccavārādi

Hetupaccayo

1. Noāsavaṃ kusalaṃ dhammaṃ paṭicca noāsavo kusalo dhammo uppajjati hetupaccayā (saṃkhittaṃ).

2. Hetuyā ekaṃ, ārammaṇe ekaṃ…pe… kamme ekaṃ…pe… avigate ekaṃ (saṃkhittaṃ).

(Sahajātavārepi…pe… pañhāvārepi sabbattha ekaṃ.)

2. Akusalapadaṃ

Hetupaccayo

3. Āsavaṃ akusalaṃ dhammaṃ paṭicca āsavo akusalo dhammo uppajjati hetupaccayā (saṃkhittaṃ).

4. Hetuyā nava, ārammaṇe nava…pe… avigate nava (saṃkhittaṃ).

Nahetuyā ekaṃ, naadhipatiyā nava…pe… nakamme tīṇi, navipāke nava, navippayutte nava (saṃkhittaṃ).

(Sahajātavāropi…pe… sampayuttavāropi sabbattha vitthāretabbo.)

5. Āsavo akusalo dhammo āsavassa akusalassa dhammassa hetupaccayena paccayo.

6. Hetuyā satta, ārammaṇe nava, adhipatiyā nava (majjhe tiṇṇaṃ sahajātādhipati labbhati) , anantare nava…pe… upanissaye nava, āsevane nava, kamme tīṇi…pe… jhāne tīṇi, magge nava…pe… avigate nava (saṃkhittaṃ).

3. Abyākatapadaṃ

Hetupaccayo

7. Noāsavaṃ abyākataṃ dhammaṃ paṭicca noāsavo abyākato dhammo uppajjati hetupaccayā (saṃkhittaṃ).

8. Hetuyā ekaṃ, ārammaṇe ekaṃ…pe… avigate ekaṃ. (Saṃkhittaṃ. Sahajātavārepi paccayavārepi…pe… pañhāvārepi sabbattha ekaṃ.)

Āsavadukakusalattikaṃ niṭṭhitaṃ.

15-1. Sāsavaduka-kusalattikaṃ

1. Kusalapadaṃ

Hetupaccayo

9. Sāsavaṃ kusalaṃ dhammaṃ paṭicca sāsavo kusalo dhammo uppajjati hetupaccayā. (1)

Anāsavaṃ kusalaṃ dhammaṃ paṭicca anāsavo kusalo dhammo uppajjati hetupaccayā. (1) (Saṃkhittaṃ.)

10. Hetuyā dve, ārammaṇe dve, adhipatiyā dve…pe… avigate dve (saṃkhittaṃ, anulomaṃ).

11. Naadhipatiyā dve…pe… naāsevane ekaṃ…pe… navippayutte dve (saṃkhittaṃ. Paccanīyaṃ. Sahajātavārepi…pe… sampayuttavārepi sabbattha dve).

7. Pañhāvāro

Hetupaccayo

12. Sāsavo kusalo dhammo sāsavassa kusalassa dhammassa hetupaccayena paccayo. (1)

Anāsavo kusalo dhammo anāsavassa kusalassa dhammassa hetupaccayena paccayo. (1) (Saṃkhittaṃ.)

13. Hetuyā dve, ārammaṇe dve, adhipatiyā tīṇi, anantare dve…pe… nissaye dve, upanissaye cattāri, āsevane dve…pe… avigate dve (saṃkhittaṃ).

(Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ, evaṃ gaṇetabbaṃ.)

2. Akusalapadaṃ

Hetupaccayo

14. Sāsavaṃ akusalaṃ dhammaṃ paṭicca sāsavo akusalo dhammo uppajjati hetupaccayā (saṃkhittaṃ).

15. Hetuyā ekaṃ, ārammaṇe ekaṃ…pe… avigate ekaṃ (saṃkhittaṃ).

(Sahajātavārepi …pe… pañhāvārepi sabbattha ekaṃ.)

3. Abyākatapadaṃ

Hetupaccayo

16. Sāsavaṃ abyākataṃ dhammaṃ paṭicca sāsavo abyākato dhammo uppajjati hetupaccayā. (1)

Anāsavaṃ abyākataṃ dhammaṃ paṭicca anāsavo abyākato dhammo uppajjati hetupaccayā. Anāsavaṃ abyākataṃ dhammaṃ paṭicca sāsavo abyākato dhammo uppajjati hetupaccayā . Anāsavaṃ abyākataṃ dhammaṃ paṭicca sāsavo abyākato ca anāsavo abyākato ca dhammā uppajjanti hetupaccayā. (3)

Sāsavaṃ abyākatañca anāsavaṃ abyākatañca dhammaṃ paṭicca sāsavo abyākato dhammo uppajjati hetupaccayā. (1) (Saṃkhittaṃ.)

17. Hetuyā pañca, ārammaṇe dve, adhipatiyā pañca…pe… āsevane ekaṃ…pe… vipāke pañca…pe… avigate pañca (saṃkhittaṃ).

Nahetuyā ekaṃ, naārammaṇe tīṇi, naadhipatiyā dve, napurejāte cattāri, napacchājāte naāsevane pañca, nakamme…pe… namagge ekaṃ…pe… navippayutte dve…pe… novigate tīṇi (saṃkhittaṃ).

(Sahajātavāropi…pe… sampayuttavāropi sabbattha vitthāretabbo.)

7. Pañhāvāro

Hetupaccayo

18. Sāsavo abyākato dhammo sāsavassa abyākatassa dhammassa hetupaccayena paccayo. (1)

Anāsavo abyākato dhammo anāsavassa abyākatassa dhammassa hetupaccayena paccayo. (1) (Saṃkhittaṃ.)

19. Hetuyā cattāri, ārammaṇe tīṇi, adhipatiyā anantare samanantare cattāri, sahajāte pañca, aññamaññe dve, nissaye satta, upanissaye cattāri, purejāte pacchājāte dve, āsevane ekaṃ, kamme…pe… magge cattāri, sampayutte dve, vippayutte tīṇi…pe… avigate satta (saṃkhittaṃ).

(Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ, evaṃ gaṇetabbaṃ.)

Sāsavadukakusalattikaṃ niṭṭhitaṃ.

16-1. Āsavasampayuttaduka-kusalattikaṃ

1. Kusalapadaṃ

1-7. Paṭiccavārādi

Hetupaccayo

20. Āsavavippayuttaṃ kusalaṃ dhammaṃ paṭicca āsavavippayutto kusalo dhammo uppajjati hetupaccayā (saṃkhittaṃ).

21. Hetuyā ekaṃ, ārammaṇe ekaṃ…pe… avigate ekaṃ (saṃkhittaṃ. Sahajātavārepi…pe… pañhāvārepi sabbattha ekaṃ).

2. Akusalapadaṃ

Hetupaccayo

22. Āsavasampayuttaṃ akusalaṃ dhammaṃ paṭicca āsavasampayutto akusalo dhammo uppajjati hetupaccayā… tīṇi.

Āsavavippayuttaṃ akusalaṃ dhammaṃ paṭicca āsavasampayutto akusalo dhammo uppajjati hetupaccayā. (1)

Āsavasampayuttaṃ akusalañca āsavavippayuttaṃ akusalañca dhammaṃ paṭicca āsavasampayutto akusalo dhammo uppajjati hetupaccayā. (1)

23. Hetuyā pañca, ārammaṇe pañca…pe… avigate pañca (saṃkhittaṃ. Sahajātavārepi…pe… sampayuttavārepi sabbattha pañca.)

Nahetuyā ekaṃ, naadhipatiyā pañca, napurejāte pañca…pe… nakamme tīṇi, navipāke pañca, navippayutte pañca (saṃkhittaṃ).

24. Āsavasampayutto akusalo dhammo āsavasampayuttassa akusalassa dhammassa hetupaccayena paccayo… tīṇi.

Āsavavippayutto akusalo dhammo āsavasampayuttassa akusalassa dhammassa hetupaccayena paccayo. (1)

Āsavasampayutto akusalo ca āsavavippayutto akusalo ca dhammā āsavasampayuttassa akusalassa dhammassa hetupaccayena paccayo. (1) (Saṃkhittaṃ.)

25. Hetuyā pañca, ārammaṇe nava, adhipatiyā ekaṃ, anantare samanantare nava, sahajāte aññamaññe nissaye pañca, upanissaye āsevane nava, kamme āhāre indriye jhāne magge tīṇi, sampayutte pañca…pe… avigate pañca (saṃkhittaṃ).

(Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ, evaṃ gaṇetabbaṃ.)

3. Abyākatapadaṃ

Hetupaccayo

26. Āsavavippayuttaṃ abyākataṃ dhammaṃ paṭicca āsavavippayutto abyākato dhammo uppajjati hetupaccayā (saṃkhittaṃ).

27. Hetuyā ekaṃ, ārammaṇe ekaṃ…pe… avigate ekaṃ (saṃkhittaṃ).

Nahetuyā ekaṃ, naārammaṇe ekaṃ, naadhipatiyā ekaṃ…pe… novigate ekaṃ (saṃkhittaṃ. Sahajātavārepi…pe… sampayuttavārepi sabbattha ekaṃ).

28. Āsavavippayutto abyākato dhammo āsavavippayuttassa abyākatassa dhammassa hetupaccayena paccayo (saṃkhittaṃ).

29. Hetuyā ekaṃ, ārammaṇe ekaṃ…pe… avigate ekaṃ (saṃkhittaṃ).

(Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ, evaṃ gaṇetabbaṃ.)

Āsavasampayuttadukakusalattikaṃ niṭṭhitaṃ.

17-1. Āsavasāsavaduka-kusalattikaṃ

1. Kusalapadaṃ

1-6. Paṭiccavārādi

Hetupaccayo

30. Sāsavañceva no ca āsavaṃ kusalaṃ dhammaṃ paṭicca sāsavo ceva no ca āsavo kusalo dhammo uppajjati hetupaccayā (saṃkhittaṃ).

31. Hetuyā ekaṃ, ārammaṇe ekaṃ…pe… avigate ekaṃ (saṃkhittaṃ).

(Sahajātavārepi…pe… pañhāvārepi sabbattha ekaṃ.)

2. Akusalapadaṃ

Hetupaccayo

32. Āsavañceva sāsavañca akusalaṃ dhammaṃ paṭicca āsavo ceva sāsavo ca akusalo dhammo uppajjati hetupaccayā… tīṇi.

Sāsavañceva no ca āsavaṃ akusalaṃ dhammaṃ paṭicca sāsavo ceva no ca āsavo akusalo dhammo uppajjati hetupaccayā… tīṇi.

Āsavañceva sāsavañca akusalañca sāsavañceva no ca āsavaṃ akusalañca dhammaṃ paṭicca āsavo ceva sāsavo ca akusalo dhammo uppajjati hetupaccayā… tīṇi (saṃkhittaṃ).

33. Hetuyā nava, ārammaṇe nava…pe… avigate nava (saṃkhittaṃ).

Paccanīyaṃ

Nahetupaccayo

34. Sāsavañceva no ca āsavaṃ akusalaṃ dhammaṃ paṭicca āsavo ceva sāsavo ca akusalo dhammo uppajjati nahetupaccayā (saṃkhittaṃ).

35. Nahetuyā ekaṃ, naadhipatiyā nava, napurejāte nava, napacchājāte nava, naāsevane nava, nakamme tīṇi, navipāke nava, navippayutte nava (saṃkhittaṃ).

(Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi sampayuttavāropi vitthāretabbā.)

7. Pañhāvāro

Hetupaccayo

36. Āsavo ceva sāsavoca akusalo dhammo āsavassa ceva sāsavassa ca akusalassa dhammassa hetupaccayena paccayo (saṃkhittaṃ).

37. Hetuyā satta, ārammaṇe nava, adhipatiyā nava…pe… upanissaye āsevane nava, kamme āhāre indriye jhāne tīṇi, magge sampayutte nava…pe… avigate nava (saṃkhittaṃ).

Paccanīyuddhāro

38. Āsavo ceva sāsavo ca akusalo dhammo āsavassa ceva sāsavassa ca akusalassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo (saṃkhittaṃ).

39. Nahetuyā nava, naārammaṇe nava (saṃkhittaṃ).

Hetupaccayā naārammaṇe satta (saṃkhittaṃ).

Nahetupaccayā ārammaṇe nava (saṃkhittaṃ).

(Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ, evaṃ gaṇetabbaṃ.)

3. Abyākatapadaṃ

Hetupaccayo

40. Sāsavañceva no ca āsavaṃ abyākataṃ dhammaṃ paṭicca sāsavo ceva no ca āsavo abyākato dhammo uppajjati hetupaccayā (saṃkhittaṃ).

41. Hetuyā ekaṃ, ārammaṇe ekaṃ…pe… avigate ekaṃ (saṃkhittaṃ).

(Sahajātavārepi …pe… pañhāvārepi sabbattha ekaṃ.)

Āsavasāsavadukakusalattikaṃ niṭṭhitaṃ.

18-1. Āsavaāsavasampayuttaduka-kusalattikaṃ

1-6. Paṭiccavārādi

Akusalapadaṃ

Hetupaccayo

42. Āsavañceva āsavasampayuttañca akusalaṃ dhammaṃ paṭicca āsavo ceva āsavasampayutto ca akusalo dhammo uppajjati hetupaccayā… tīṇi.

Āsavasampayuttañceva no ca āsavaṃ akusalaṃ dhammaṃ paṭicca āsavasampayutto ceva no ca āsavo akusalo dhammo uppajjati hetupaccayā… tīṇi.

Āsavañceva āsavasampayuttañca akusalañca āsavasampayuttañceva no ca āsavaṃ akusalañca dhammaṃ paṭicca āsavo ceva āsavasampayutto ca akusalo dhammo uppajjati hetupaccayā… tīṇi (saṃkhittaṃ).

43. Hetuyā nava, ārammaṇe nava…pe… avigate nava (saṃkhittaṃ).

Paccanīyaṃ

Naadhipatipaccayo

44. Āsavañceva āsavasampayuttañca akusalaṃ dhammaṃ paṭicca āsavo ceva āsavasampayutto ca akusalo dhammo uppajjati naadhipatipaccayā.

45. Naadhipatiyā nava, napurejāte nava, napacchājāte nava, naāsevane nava, nakamme tīṇi, navipāke nava, navippayutte nava (saṃkhittaṃ).

(Sahajātavārepi… sampayuttavārepi sabbattha nava.)

7. Pañhāvāro

Paccayacatukkaṃ

Hetupaccayo

46. Āsavo ceva āsavasampayutto ca akusalo dhammo āsavassa ceva āsavasampayuttassa ca akusalassa dhammassa hetupaccayena paccayo (saṃkhittaṃ).

47. Hetuyā cattāri, ārammaṇe nava, adhipatiyā nava…pe… avigate nava (saṃkhittaṃ).

Nahetuyā nava, naārammaṇe nava (saṃkhittaṃ).

Hetupaccayā naārammaṇe cattāri (saṃkhittaṃ).

Nahetupaccayā ārammaṇe nava (saṃkhittaṃ).

(Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ, evaṃ gaṇetabbaṃ.)

Āsavaāsavasampayuttadukakusalattikaṃ niṭṭhitaṃ.

19-1. Āsavavippayuttasāsavaduka-kusalattikaṃ

Kusalapadaṃ

Hetupaccayo

48. Āsavavippayuttaṃ sāsavaṃ kusalaṃ dhammaṃ paṭicca āsavavippayutto sāsavo kusalo dhammo uppajjati hetupaccayā. Āsavavippayuttaṃ anāsavaṃ kusalaṃ dhammaṃ paṭicca āsavavippayutto anāsavo kusalo dhammo uppajjati hetupaccayā. (2) (Saṃkhittaṃ.)

49. Hetuyā dve, ārammaṇe dve…pe… avigate dve (saṃkhittaṃ).

(Sahajātavāropi…pe… pañhāvāropi vitthāretabbo.)

Abyākatapadaṃ

Hetupaccayo

50. Āsavavippayuttaṃ sāsavaṃ abyākataṃ dhammaṃ paṭicca āsavavippayutto sāsavo abyākato dhammo uppajjati hetupaccayā. (1)

Āsavavippayuttaṃ anāsavaṃ abyākataṃ dhammaṃ paṭicca āsavavippayutto anāsavo abyākato dhammo uppajjati hetupaccayā. Āsavavippayuttaṃ anāsavaṃ abyākataṃ dhammaṃ paṭicca āsavavippayutto sāsavo abyākato dhammo uppajjati hetupaccayā. Āsavavippayuttaṃ anāsavaṃ abyākataṃ dhammaṃ paṭicca āsavavippayutto sāsavo abyākato ca āsavavippayutto anāsavo abyākato ca dhammā uppajjanti hetupaccayā. (3)

Āsavavippayuttaṃ sāsavaṃ abyākatañca āsavavippayuttaṃ anāsavaṃ abyākatañca dhammaṃ paṭicca āsavavippayutto sāsavo abyākato dhammo uppajjati hetupaccayā. (1) (Saṃkhittaṃ.)

51. Hetuyā pañca, ārammaṇe dve, adhipatiyā pañca…pe… āsevane ekaṃ, kamme pañca, vipāke pañca…pe… avigate pañca (saṃkhittaṃ).

Paccanīyaṃ

Nahetupaccayo

52. Āsavavippayuttaṃ sāsavaṃ abyākataṃ dhammaṃ paṭicca āsavavippayutto sāsavo abyākato dhammo uppajjati nahetupaccayā (saṃkhittaṃ).

53. Nahetuyā ekaṃ, naārammaṇe tīṇi, naadhipatiyā dve …pe… napurejāte cattāri, napacchājāte naāsevane pañca, nakamme navipāke…pe… namagge ekaṃ…pe… navippayutte dve…pe… novigate tīṇi (saṃkhittaṃ).

(Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi sampayuttavāropi paṭiccavārasadisā vitthāretabbā.)

7. Pañhāvāro

Paccayacatukkaṃ

Hetu-ārammaṇapaccayā

54. Āsavavippayutto sāsavo abyākato dhammo āsavavippayuttassa sāsavassa abyākatassa dhammassa hetupaccayena paccayo.

Āsavavippayutto anāsavo abyākato dhammo āsavavippayuttassa anāsavassa abyākatassa dhammassa hetupaccayena paccayo. Āsavavippayutto anāsavo abyākato dhammo āsavavippayuttassa sāsavassa abyākatassa dhammassa hetupaccayena paccayo. Āsavavippayutto anāsavo abyākato dhammo āsavavippayuttassa sāsavassa abyākatassa ca āsavavippayuttassa anāsavassa abyākatassa ca dhammassa hetupaccayena paccayo. (3)

Āsavavippayutto sāsavo abyākato dhammo āsavavippayuttassa sāsavassa abyākatassa dhammassa ārammaṇapaccayena paccayo. (1)

Āsavavippayutto anāsavo abyākato dhammo āsavavippayuttassa anāsavassa abyākatassa dhammassa ārammaṇapaccayena paccayo. Āsavavippayutto anāsavo abyākato dhammo āsavavippayuttassa sāsavassa abyākatassa dhammassa ārammaṇapaccayena paccayo. (2) (Saṃkhittaṃ.)

55. Hetuyā cattāri, ārammaṇe tīṇi, adhipatiyā cattāri, anantare cattāri, samanantare cattāri, sahajāte pañca , aññamaññe dve, nissaye satta, upanissaye cattāri, purejāte dve, āsevane ekaṃ, kamme cattāri, vipāke cattāri, āhāre cattāri…pe… avigate satta (saṃkhittaṃ).

Paccanīyuddhāro

56. Āsavavippayutto sāsavo abyākato dhammo āsavavippayuttassa sāsavassa abyākatassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo… purejātapaccayena paccayo… pacchājātapaccayena paccayo… āhārapaccayena paccayo… indriyapaccayena paccayo (saṃkhittaṃ).

57. Nahetuyā satta, naārammaṇe satta (saṃkhittaṃ).

Hetupaccayā naārammaṇe cattāri (saṃkhittaṃ).

Nahetupaccayā ārammaṇe tīṇi (saṃkhittaṃ).

(Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ, evaṃ gaṇetabbaṃ.)

Āsavavippayuttasāsavadukakusalattikaṃ niṭṭhitaṃ.

Āsavagocchakaṃ niṭṭhitaṃ.

 

* Bài viết trích trong Paṭṭhānapāḷi-4 >> Abhidhammapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

 

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app