13. Tevijjasuttavaṇṇanā

518.Evaṃme sutaṃ…pe… kosalesūti tevijjasuttaṃ. Tatrāyaṃ anuttānapadavaṇṇanā. Manasākaṭanti tassa gāmassa nāmaṃ. Uttarena manasākaṭassāti manasākaṭato avidūre uttarapasse. Ambavaneti taruṇaambarukkhasaṇḍe, ramaṇīyo kira so bhūmibhāgo, heṭṭhā rajatapaṭṭasadisā vālikā vippakiṇṇā, upari maṇivitānaṃ viya ghanasākhāpattaṃ ambavanaṃ. Tasmiṃ buddhānaṃ anucchavike pavivekasukhe ambavane viharatīti attho.

519.Abhiññātā abhiññātāti kulacārittādisampattiyā tattha tattha paññātā. Caṅkītiādīni tesaṃ nāmāni. Tattha caṅkī opāsādavāsiko. Tārukkho icchānaṅgalavāsiko. Pokkharasātī ukkaṭṭhavāsiko. Jāṇusoṇī sāvatthivāsiko. Todeyyo tudigāmavāsiko. Aññe cāti aññe ca bahujanā. Attano attano nivāsaṭṭhānehi āgantvā mantasajjhāyakaraṇatthaṃ tattha paṭivasanti. Manasākaṭassa kira ramaṇīyatāya te brāhmaṇā tattha nadītīre gehāni kāretvā parikkhipāpetvā aññesaṃ bahūnaṃ pavesanaṃ nivāretvā antarantarā tattha gantvā vasanti.

520-521.Vāseṭṭhabhāradvājānanti vāseṭṭhassa ca pokkharasātino antevāsikassa, bhāradvājassa ca tārukkhantevāsikassa. Ete kira dve jātisampannā tiṇṇaṃ vedānaṃ pāragū ahesuṃ. Jaṅghavihāranti aticiranisajjapaccayā kilamathavinodanatthāya jaṅghacāraṃ. Te kira divasaṃ sajjhāyaṃ katvā sāyanhe vuṭṭhāya nhānīyasambhāragandhamālateladhotavatthāni gāhāpetvā attano parijanaparivutā nhāyitukāmā nadītīraṃ gantvā rajatapaṭṭavaṇṇe vālikāsaṇḍe aparāparaṃ caṅkamiṃsu. Ekaṃ caṅkamantaṃ itaro anucaṅkami, puna itaraṃ itaroti. Tena vuttaṃ ‘‘anucaṅkamantānaṃ anuvicarantāna’’nti. Maggāmaggeti magge ca amagge ca. Katamaṃ nu kho paṭipadaṃ pūretvā katamena maggena sakkā sukhaṃ brahmalokaṃ gantunti evaṃ maggāmaggaṃ ārabbha kathaṃ samuṭṭhāpesunti attho. Añjasāyanoti ujumaggassetaṃ vevacanaṃ, añjasā vā ujukameva etena āyanti āgacchantīti añjasāyano niyyāniko niyyātīti niyyāyanto niyyāti, gacchanto gacchatīti attho.

Takkarassa brahmasahabyatāyāti yo taṃ maggaṃ karoti paṭipajjati, tassa brahmunā saddhiṃ sahabhāvāya, ekaṭṭhāne pātubhāvāya gacchatīti attho. Yvāyanti yo ayaṃ. Akkhātoti kathito dīpito. Brāhmaṇena pokkharasātināti attano ācariyaṃ apadisati. Iti vāseṭṭho sakameva ācariyavādaṃ thometvā paggaṇhitvā vicarati. Bhāradvājopi sakamevāti. Tena vuttaṃ ‘‘neva kho asakkhi vāseṭṭho’’tiādi.

Tato vāseṭṭho ‘‘ubhinnampi amhākaṃ kathā aniyyānikāva, imasmiñca loke maggakusalo nāma bhotā gotamena sadiso natthi, bhavañca gotamo avidūre vasati, so no tulaṃ gahetvā nisinnavāṇijo viya kaṅkhaṃ chindissatī’’ti cintetvā tamatthaṃ bhāradvājassa ārocetvā ubhopi gantvā attano kathaṃ bhagavato ārocesuṃ. Tena vuttaṃ ‘‘atha kho vāseṭṭho…pe… yvāyaṃ akkhāto brāhmaṇena tārukkhenā’’ti.

522.Ettha bho gotamāti etasmiṃ maggāmagge. Viggaho vivādotiādīsu pubbuppattiko viggaho. Aparabhāge vivādo. Duvidhopi eso nānāācariyānaṃ vādato nānāvādo.

523.Atha kismiṃ pana voti tvampi ayameva maggoti attano ācariyavādameva paggayha tiṭṭhasi, bhāradvājopi attano ācariyavādameva, ekassāpi ekasmiṃ saṃsayo natthi. Evaṃ sati kismiṃ vo viggahoti pucchati.

524.Maggāmaggebho gotamāti magge bho gotama amagge ca, ujumagge ca anujumagge cāti attho. Esa kira ekabrāhmaṇassāpi maggaṃ ‘‘na maggo’’ti na vadati. Yathā pana attano ācariyassa maggo ujumaggo, na evaṃ aññesaṃ anujānāti, tasmā tamevatthaṃ dīpento ‘‘kiñcāpi bho gotamā’’tiādimāha.

Sabbāni tānīti liṅgavipallāsena vadati, sabbe teti vuttaṃ hoti. Bahūnīti aṭṭha vā dasa vā. Nānāmaggānīti mahantāmahantajaṅghamaggasakaṭamaggādivasena nānāvidhāni sāmantā gāmanadītaḷākakhettādīhi āgantvā gāmaṃ pavisanamaggāni.

525-526.‘‘Niyyantīti vāseṭṭha vadesī’’ti bhagavā tikkhattuṃ vacībhedaṃ katvā paṭiññaṃ kārāpesi. Kasmā? Titthiyā hi paṭijānitvā pacchā niggayhamānā avajānanti. So tathā kātuṃ na sakkhissatīti.

527-529.Teva tevijjāti te tevijjā. Vakāro āgamasandhimattaṃ. Andhaveṇīti andhapaveṇī, ekena cakkhumatā gahitayaṭṭhiyā koṭiṃ eko andho gaṇhati, taṃ andhaṃ añño taṃ aññoti evaṃ paṇṇāsasaṭṭhi andhā paṭipāṭiyā ghaṭitā andhaveṇīti vuccati. Paramparasaṃsattāti aññamaññaṃ laggā, yaṭṭhigāhakenapi cakkhumatā virahitāti attho. Eko kira dhutto andhagaṇaṃ disvā ‘‘asukasmiṃ nāma gāme khajjabhojjaṃ sulabha’’nti ussāhetvā ‘‘tena hi tattha no sāmi nehi, idaṃ nāma te demā’’ti vutte, lañjaṃ gahetvā antarāmagge maggā okkamma mahantaṃ gacchaṃ anuparigantvā purimassa hatthena pacchimassa kacchaṃ gaṇhāpetvā ‘‘kiñci kammaṃ atthi, gacchatha tāva tumhe’’ti vatvā palāyi, te divasampi gantvā maggaṃ avindamānā ‘‘kuhiṃ no cakkhumā, kuhiṃ maggo’’ti paridevitvā maggaṃ avindamānā tattheva mariṃsu. Te sandhāya vuttaṃ ‘‘paramparasaṃsattā’’ti. Purimopīti purimesu dasasu brāhmaṇesu ekopi. Majjhimopīti majjhimesu ācariyapācariyesu ekopi. Pacchimopīti idāni tevijjesu brāhmaṇesu ekopi. Hassakaññevāti hasitabbameva. Nāmakaññevāti lāmakaṃyeva. Tadetaṃ atthābhāvena rittakaṃ, rittakattāyeva tucchakaṃ. Idāni brahmaloko tāva tiṭṭhatu, yo tevijjehi na diṭṭhapubbova. Yepi candimasūriye tevijjā passanti, tesampi sahabyatāya maggaṃ desetuṃ nappahontīti dassanatthaṃ ‘‘taṃ kiṃ maññasī’’tiādimāha.

530. Tattha yato candimasūriyā uggacchantīti yasmiṃ kāle uggacchanti. Yattha ca oggacchantīti yasmiṃ kāle atthamenti, uggamanakāle ca atthaṅgamanakāle ca passantīti attho. Āyācantīti ‘‘udehi bhavaṃ canda, udehi bhavaṃ sūriyā’’ti evaṃ āyācanti. Thomayantīti ‘‘sommo cando, parimaṇḍalo cando, sappabho cando’’tiādīni vadantā pasaṃsanti. Pañjalikāti paggahitaañjalikā. Namassamānāti ‘‘namo namo’’ti vadamānā.

531-532.Yaṃ passantīti ettha yanti nipātamattaṃ. Kiṃ pana na kirāti ettha idha pana kiṃ vattabbaṃ. Yattha kira tevijjehi brāhmaṇehi na brahmā sakkhidiṭṭhoti evamattho daṭṭhabbo.

Aciravatīnadīupamākathā

542.Samatittikāti samabharitā. Kākapeyyāti yattha katthaci tīre ṭhitena kākena sakkā pātunti kākapeyyā. Pāraṃ taritukāmoti nadiṃ atikkamitvā paratīraṃ gantukāmo. Avheyyāti pakkoseyya. Ehi pārāpāranti ambho pāra apāraṃ ehi, atha maṃ sahasāva gahetvā gamissasi, atthi me accāyikakammanti attho.

544.Ye dhammā brāhmaṇakārakāti ettha pañcasīladasakusalakammapathabhedā dhammā brāhmaṇakārakāti veditabbā , tabbiparītā abrāhmaṇakārakā. Indamavhāyāmāti indaṃ avhāyāma pakkosāma. Evaṃ brāhmaṇānaṃ avhāyanassa niratthakataṃ dassetvā punapi bhagavā aṇṇavakucchiyaṃ sūriyo viya jalamāno pañcasatabhikkhuparivuto aciravatiyā tīre nisinno aparampi nadīupamaṃyeva āharanto ‘‘seyyathāpī’’tiādimāha.

546.Kāmaguṇāti kāmayitabbaṭṭhena kāmā, bandhanaṭṭhena guṇā. ‘‘Anujānāmi bhikkhave, ahatānaṃ vatthānaṃ diguṇaṃ saṅghāṭi’’nti (mahāva. 348) ettha hi paṭalaṭṭho guṇaṭṭho. ‘‘Accenti kālā tarayanti rattiyo, vayoguṇā anupubbaṃ jahantī’’ti ettha rāsaṭṭho guṇaṭṭho. ‘‘Sataguṇā dakkhiṇā pāṭikaṅkhitabbā’’ti (ma. ni. 3.379) ettha ānisaṃsaṭṭho guṇaṭṭho. ‘‘Antaṃ antaguṇaṃ (khu. pā. 3.1) kayirā mālāguṇe bahū’’ti (dha. pa. 53) ca ettha bandhanaṭṭho guṇaṭṭho. Idhāpi eseva adhippeto. Tena vuttaṃ ‘‘bandhanaṭṭhena guṇā’’ti. Cakkhuviññeyyāti cakkhuviññāṇena passitabbā. Etenupāyena sotaviññeyyādīsupi attho veditabbo. Iṭṭhāti pariyiṭṭhā vā hontu, mā vā, iṭṭhārammaṇabhūtāti attho. Kantāti kāmanīyā. Manāpāti manavaḍḍhanakā. Piyarūpāti piyajātikā. Kāmūpasañhitāti ārammaṇaṃ katvā uppajjamānena kāmena upasañhitā. Rajanīyāti rañjanīyā, rāguppattikāraṇabhūtāti attho.

Gadhitāti gedhena abhibhūtā hutvā. Mucchitāti mucchākārappattāya adhimattakāya taṇhāya abhibhūtā. Ajjhopannāti adhiopannā ogāḷhā ‘‘idaṃ sāra’’nti pariniṭṭhānappattā hutvā. Anādīnavadassāvinoti ādīnavaṃ apassantā. Anissaraṇapaññāti idamettha nissaraṇanti, evaṃ parijānanapaññāvirahitā, paccavekkhaṇaparibhogavirahitāti attho.

548.Āvaraṇātiādīsu āvarantīti āvaraṇā. Nivārentīti nīvaraṇā. Onandhantīti onāhanā. Pariyonandhantīti pariyonāhanā. Kāmacchandādīnaṃ vitthārakathā visuddhimaggato gahetabbā.

549-550.Āvutā nivutā onaddhā pariyonaddhāti padāni āvaraṇādīnaṃ vasena vuttāni. Sapariggahoti itthipariggahena sapariggahoti pucchati. Apariggaho bho gotamātiādīsupi kāmacchandassa abhāvato itthipariggahena apariggaho. Byāpādassa abhāvato kenaci saddhiṃ veracittena avero. Thinamiddhassa abhāvato cittagelaññasaṅkhātena byāpajjena abyāpajjo. Uddhaccakukkuccābhāvato uddhaccakukkuccādīhi saṃkilesehi asaṃkiliṭṭhacitto suparisuddhamānaso. Vicikicchāya abhāvato cittaṃ vase vatteti. Yathā ca brāhmaṇā cittagatikā hontīti, cittassa vasena vattanti, na tādisoti vasavattī.

552.Idhakho panāti idha brahmalokamagge. Āsīditvāti amaggameva ‘‘maggo’’ti upagantvā. Saṃsīdantīti ‘‘samatala’’nti saññāya paṅkaṃ otiṇṇā viya anuppavisanti. Saṃsīditvā visāraṃ pāpuṇantīti evaṃ paṅke viya saṃsīditvā visāraṃ aṅgamaṅgasaṃbhañjanaṃ pāpuṇanti. Sukkhataraṃ maññe tarantīti marīcikāya vañcetvā ‘‘kākapeyyā nadī’’ti saññāya ‘‘tarissāmā’’ti hatthehi ca pādehi ca vāyamamānā sukkhataraṇaṃ maññe taranti. Tasmā yathā hatthapādādīnaṃ saṃbhañjanaṃ paribhañjanaṃ, evaṃ apāyesu saṃbhañjanaṃ paribhañjanaṃ pāpuṇanti. Idheva ca sukhaṃ vā sātaṃ vā na labhanti. Tasmā idaṃ tevijjānaṃ brāhmaṇānanti tasmā idaṃ brahmasahabyatāya maggadīpakaṃ tevijjakaṃ pāvacanaṃ tevijjānaṃ brāhmaṇānaṃ. Tevijjāiriṇanti tevijjāaraññaṃ iriṇanti hi agāmakaṃ mahāaraññaṃ vuccati. Tevijjāvivananti pupphaphalehi aparibhogarukkhehi sañchannaṃ nirudakaṃ araññaṃ . Yattha maggato ukkamitvā parivattitumpi na sakkā honti, taṃ sandhāyāha ‘‘tevijjāvivanantipi vuccatī’’ti. Tevijjābyasananti tevijjānaṃ pañcavidhabyasanasadisametaṃ. Yathā hi ñātirogabhoga diṭṭhi sīlabyasanappattassa sukhaṃ nāma natthi, evaṃ tevijjānaṃ tevijjakaṃ pāvacanaṃ āgamma sukhaṃ nāma natthīti dasseti.

554.Jātasaṃvaḍḍhoti jāto ca vaḍḍhito ca, yo hi kevalaṃ tattha jātova hoti, aññattha vaḍḍhito, tassa samantā gāmamaggā na sabbaso paccakkhā honti, tasmā jātasaṃvaḍḍhoti āha. Jātasaṃvaḍḍhopi yo ciranikkhanto, tassa na sabbaso paccakkhā honti. Tasmā ‘‘tāvadeva avasaṭa’’nti āha, taṅkhaṇameva nikkhantanti attho. Dandhāyitattanti ayaṃ nu kho maggo, ayaṃ na nukhoti kaṅkhāvasena cirāyitattaṃ. Vitthāyitattanti yathā sukhumaṃ atthajātaṃ sahasā pucchitassa kassaci sarīraṃ thaddhabhāvaṃ gaṇhāti, evaṃ thaddhabhāvaggahaṇaṃ. Na tvevāti iminā sabbaññutaññāṇassa appaṭihatabhāvaṃ dasseti. Tassa hi purisassa mārāvaṭṭanādivasena siyā ñāṇassa paṭighāto. Tena so dandhāyeyya vā vitthāyeyya vā. Sabbaññutaññāṇaṃ pana appaṭihataṃ, na sakkā tassa kenaci antarāyo kātunti dīpeti.

555.Ullumpatu bhavaṃ gotamoti uddharatu bhavaṃ gotamo. Brāhmaṇiṃ pajanti brāhmaṇadārakaṃ, bhavaṃ gotamo mama brāhmaṇaputtaṃ apāyamaggato uddharitvā brahmalokamagge patiṭṭhapetūti attho. Athassa bhagavā buddhuppādaṃ dassetvā saddhiṃ pubbabhāgapaṭipadāya mettāvihārādibrahmalokagāmimaggaṃ desetukāmo ‘‘tena hi vāseṭṭhā’’tiādimāha. Tattha ‘‘idha tathāgato’’tiādi sāmaññaphale vitthāritaṃ. Mettāsahagatenātiādīsu yaṃ vattabbaṃ, taṃ sabbaṃ visuddhimagge brahmavihārakammaṭṭhānakathāyaṃ vuttaṃ. Seyyathāpi vāseṭṭha balavā saṅkhadhamotiādi pana idha apubbaṃ. Tattha balavāti balasampanno. Saṅkhadhamoti saṅkhadhamako. Appakasirenāti akicchena adukkhena. Dubbalo hi saṅkhadhamo saṅkhaṃ dhamantopi na sakkoti catasso disā sarena viññāpetuṃ, nāssa saṅkhasaddo sabbato pharati. Balavato pana vipphāriko hoti, tasmā ‘‘balavā’’tiādimāha. Mettāya cetovimuttiyāti ettha mettāti vutte upacāropi appanāpi vaṭṭati, ‘‘cettovimuttī’’ti vutte pana appanāva vaṭṭati. Yaṃ pamāṇakataṃ kammanti pamāṇakataṃ kammaṃ nāma kāmāvacaraṃ vuccati. Appamāṇakataṃ kammaṃ nāma rūpārūpāvacaraṃ. Tañhi pamāṇaṃ atikkamitvā odissakaanodissakadisāpharaṇavasena vaḍḍhetvā katattā appamāṇakatanti vuccati. Na taṃ tatrāvasissati na taṃ tatrāvatiṭṭhatīti taṃ kāmāvacarakammaṃ tasmiṃ rūpāvacarārūpāvacarakamme na ohīyati, na tiṭṭhati. Kiṃ vuttaṃ hoti – taṃ kāmāvacarakammaṃ tassa rūpārūpāvacarakammassa antarā laggituṃ vā ṭhātuṃ vā rūpārūpāvacarakammaṃ pharitvā pariyādiyitvā attano okāsaṃ gahetvā patiṭṭhātuṃ na sakkoti. Atha kho rūpāvacarārūpāvacarakammameva kāmāvacaraṃ mahogho viya parittaṃ udakaṃ pharitvā pariyādiyitvā attano okāsaṃ gahetvā tiṭṭhati. Tassa vipākaṃ paṭibāhitvā sayameva brahmasahabyataṃ upanetīti. Evaṃvihārīti evaṃ mettādivihārī.

559.Etemayaṃ bhavantaṃ gotamanti idaṃ tesaṃ dutiyaṃ saraṇagamanaṃ. Paṭhamameva hete majjhimapaṇṇāsake vāseṭṭhasuttaṃ sutvā saraṇaṃ gatā, imaṃ pana tevijjasuttaṃ sutvā dutiyampi saraṇaṃ gatā. Katipāhaccayena pabbajitvā aggaññasutte upasampadañceva arahattañca alatthuṃ. Sesaṃ sabbattha uttānamevāti.

Iti sumaṅgalavilāsiniyā dīghanikāyaṭṭhakathāyaṃ

Tevijjasuttavaṇṇanā niṭṭhitā.

Niṭṭhitā ca terasasuttapaṭimaṇḍitassa sīlakkhandhavaggassa

Atthavaṇṇanāti.

Sīlakkhandhavaggaṭṭhakathā niṭṭhitā.

 

 

* Bài viết trích trong Suttapiṭaka (aṭṭhakathā) >> Aṭṭhakathā, nguồn Tipitaka.org. Tải sách PDF tại đây.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app