13. Sumedhabuddhavaṃso

open all | close all

1.

Padumuttarassa aparena, sumedho nāma nāyako;

Durāsado uggatejo, sabbalokuttamo muni.

2.

Pasannanetto sumukho, brahā uju patāpavā;

Hitesī sabbasattānaṃ, bahū mocesi bandhanā.

3.

Yadā buddho pāpuṇitvā, kevalaṃ bodhimuttamaṃ;

Sudassanamhi nagare, dhammacakkaṃ pavattayi.

4.

Tassāpi abhisamayā tīṇi, ahesuṃ dhammadesane;

Koṭisatasahassānaṃ, paṭhamābhisamayo ahu.

5.

Punāparaṃ kumbhakaṇṇaṃ, yakkhaṃ so damayī jino;

Navutikoṭisahassānaṃ, dutiyābhisamayo ahu.

6.

Punāparaṃ amitayaso, catusaccaṃ pakāsayi;

Asītikoṭisahassānaṃ, tatiyābhisamayo ahu.

7.

Sannipātā tayo āsuṃ, sumedhassa mahesino;

Khīṇāsavānaṃ vimalānaṃ, santacittāna tādinaṃ.

8.

Sudassanaṃ nāma nagaraṃ, upagañchi jino yadā;

Tadā khīṇāsavā bhikkhū, samiṃsu satakoṭiyo.

9.

Punāparaṃ devakūṭe, bhikkhūnaṃ kathinatthate;

Tadā navutikoṭīnaṃ, dutiyo āsi samāgamo.

10.

Punāparaṃ dasabalo, yadā carati cārikaṃ;

Tadā asītikoṭīnaṃ, tatiyo āsi samāgamo.

11.

Ahaṃ tena samayena, uttaro nāma māṇavo;

Asītikoṭiyo mayhaṃ, ghare sannicitaṃ dhanaṃ.

12.

Kevalaṃ sabbaṃ datvāna, sasaṅghe lokanāyake;

Saraṇaṃ tassupagañchiṃ, pabbajjañcābhirocayiṃ.

13.

Sopi maṃ buddho byākāsi, karonto anumodanaṃ;

‘‘Tiṃsakappasahassamhi, ayaṃ buddho bhavissati.

14.

‘‘Padhānaṃ padahitvāna…pe… hessāma sammukhā imaṃ’’.

15.

Tassāpi vacanaṃ sutvā, bhiyyo cittaṃ pasādayiṃ;

Uttariṃ vatamadhiṭṭhāsiṃ, dasapāramipūriyā.

16.

Suttantaṃ vinayañcāpi, navaṅgaṃ satthusāsanaṃ;

Sabbaṃ pariyāpuṇitvāna, sobhayiṃ jinasāsanaṃ.

17.

Tatthappamatto viharanto, nisajjaṭṭhānacaṅkame;

Abhiññāsu pāramiṃ gantvā, brahmalokamagañchahaṃ.

18.

Sudassanaṃ nāma nagaraṃ, sudatto nāma khattiyo;

Sudattā nāma janikā, sumedhassa mahesino.

19.

Navavassasahassāni, agāraṃ ajjha so vasi;

Sucandakañcanasirivaḍḍhā, tayo pāsādamuttamā.

20.

Tisoḷasasahassāni, nāriyo samalaṅkatā;

Sumanā nāma sā nārī, punabbasu nāma atrajo.

21.

Nimitte caturo disvā, hatthiyānena nikkhami;

Anūnakaṃ aḍḍhamāsaṃ, padhānaṃ padahī jino.

22.

Brahmunā yācito santo, sumedho lokanāyako;

Vatti cakkaṃ mahāvīro, sudassanuyyānamuttame.

23.

Saraṇo sabbakāmo ca, ahesuṃ aggasāvakā;

Sāgaro nāmupaṭṭhāko, sumedhassa mahesino.

24.

Rāmā ceva surāmā ca, ahesuṃ aggasāvikā;

Bodhi tassa bhagavato, mahānīpoti vuccati.

25.

Uruvelā yasavā ca, ahesuṃ aggupaṭṭhakā;

Yasodharā sirimā ca [yasā nāma sirimā ca (syā. kaṃ.)], ahesuṃ aggupaṭṭhikā.

26.

Aṭṭhāsītiratanāni, accuggato mahāmuni;

Obhāseti disā sabbā, cando tāragaṇe yathā.

27.

Cakkavattimaṇī nāma, yathā tapati yojanaṃ;

Tatheva tassa ratanaṃ, samantā pharati yojanaṃ.

28.

Navutivassasahassāni , āyu vijjati tāvade;

Tāvatā tiṭṭhamāno so, tāresi janataṃ bahuṃ.

29.

Tevijjachaḷabhiññehi, balappattehi tādihi;

Samākulamidaṃ āsi, arahantehi sādhuhi.

30.

Tepi sabbe amitayasā, vippamuttā nirūpadhī;

Ñāṇālokaṃ dassayitvā, nibbutā te mahāyasā.

31.

Sumedho jinavaro buddho, medhārāmamhi nibbuto;

Dhātuvitthārikaṃ āsi, tesu tesu padesatoti.

Sumedhassa bhagavato vaṃso ekādasamo.

* Bài viết trích trong Khuddakanikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app