13. Savinicchayasaṅkhyānāmanāmikapadamālā

Ito paraṃ pavakkhāmi, saṅkhyānāmikapantiyo;

Bhūdhātujehi rūpehi, aññehi cupayojituṃ.

Yā hi sā heṭṭhā amhehi eka dviti catuiccetesaṃ saṅkhyāsabbanāmānaṃ nāmikapadamālā kathitā, taṃ ṭhapetvā idha asabbanāmānaṃ pañca cha sattādīnaṃ saṅkhyānāmānaṃ nāmikapadamālā bhūdhātumayehi aññehi ca rūpehi yojanatthaṃ vuccate –

Pañca, pañcahi, pañcabhi, pañcannaṃ, pañcasu. Sattannaṃ vibhattīnaṃ vasena ñeyyaṃ. ‘‘Pañca bhūtā, pañca abhibhavitāro, pañca purisā, pañca bhūmiyo, pañca kaññāyo, pañca bhūtāni, pañca cittānī’’tiādinā sabbattha yojetabbaṃ. Cha, chahi, chabhi, channaṃ, chasu, chassu itipi. ‘‘Chassu loko samuppanno, chassu krubbati santhava’’nti hi pāḷi. Satta, sattahi, sattabhi, sattannaṃ, sattasu. Aṭṭha, aṭṭhahi, aṭṭhabhi, aṭṭhannaṃ, aṭṭhasu. Nava, navahi, navabhi, navannaṃ, navasu. Dasa, dasahi, dasabhi, dasannaṃ, dasasu. Evaṃ ekādasa. Dvādasa, bārasa. Terasa, tedasa, teḷasa. Catuddasa, cuddasa. Pañcadasa, pannarasa. Soḷasa. Sattarasa. Aṭṭhārasa, aṭṭhārasahi, aṭṭhārasabhi, aṭṭhārasannaṃ, aṭṭhārasasu. Sabbametaṃ bahuvacanavasena gahetabbaṃ.

Ekūnavīsati, ekūnavīsaṃ iccādipi. Ekūnavīsāya, ekūnavīsāyaṃ, ekūnavīsa bhikkhū tiṭṭhanti, ekūnavīsaṃ bhikkhū passati, evaṃ ‘‘kaññāyo cittānī’’ti ca ādinā yojetabbaṃ. Ekūnavīsāya bhikkhūhi dhammo desito, ekūnavīsāya kaññāhi kataṃ, ekūnavīsāya cittehi kataṃ, ekūnavīsāya bhikkhūnaṃ cīvaraṃ deti, ekūnavīsāya kaññānaṃ dhanaṃ deti, ekūnavīsāya cittānaṃ ruccati, ekūnavīsāya bhikkhūhi apeti . Evaṃ kaññāhi cittehi. Ekūnavīsāya bhikkhūnaṃ santakaṃ, evaṃ kaññānaṃ cittānaṃ. Ekūnavīsāyaṃ bhikkhūsu patiṭṭhitaṃ. Evaṃ ‘‘kaññāsu cittesū’’ti yojetabbaṃ. Ekūnavīsati, ekūnavīsatiṃ, ekūnavīsatiyā, ekūnavīsatiyaṃ.

Vīsati, vīsatiṃ, vīsatiyā, vīsatiyaṃ. Vīsa, vīsaṃ, vīsāya, vīsāyaṃ. Tathā ekavīsa dvāvīsa bāvīsa tevīsa catuvīsa iccādīsupi. Tiṃsa, tiṃsaṃ, tiṃsāya, tiṃsāyaṃ. Cattālīsa, cattālīsaṃ, cattālīsāya, cattālīsāyaṃ. Cattārīsa iccādipi. Paññāsa, paññāsaṃ, paññāsāya, paññāsāyaṃ. Paṇṇāsa, paṇṇāsaṃ, paṇṇāsāya, paṇṇāsāyaṃ. Saṭṭhi, saṭṭhiṃ, saṭṭhiyā, saṭṭhiyaṃ. Sattati, sattatiṃ, sattatiyā, sattatiyaṃ. Sattari iccādipi. Asīti, asītiṃ, asītiyā, asītiyaṃ. Navuti. Navutiṃ, navutiyā, navutiyaṃ.

Itthañca aññathāpi saṅkhyārūpāni gahetabbāni. Ekūnavīsehi, ekūnavīsānaṃ, ekūnavīsesu. ‘‘Channavutīna’’nti ca ādināpi saṅkhyārūpānaṃ katthaci dassanato keci saddasatthavidū ūnavīsatisaddaṃ sabbadāpi ekavacanantamitthiliṅgameva payuñjanti. Keci ‘‘vīsatiādayo ānavuti ekavacanantā itthiliṅgā’’ti vadanti. Keci panāhu –

‘‘Saddā saṅkhyeyyasaṅkhāsu, ekatte vīsatādayo;

Saṅkhatthe dvibahuttamhi, tā tu cānavutitthiyo’’ti.

Ettha dvivacanaṃ chaḍḍetabbaṃ buddhavacane tadabhāvato. Sabbesampi ca tesaṃ yathāvuttavacanaṃ kiñci pāḷippadesaṃ patvā yujjati, kiñci pana patvā na yujjati vīsativīsaṃtiṃsaṃiccādīnañhi saṅkhatthānaṃ saddānaṃ bahuvacanappayogavasenapi pāḷiyaṃ dassanato , kaccāyane ca yovacanasambhūtarūpavantatādassanato. Tasmā yathāsambhavaṃ yathāpāvacanañca itthiliṅgabhāve tesamekavacanantatā veditabbā atthi natthisaddānaṃ viya.

Atthinatthisaddā hi nipātattā ekattepi bahuttepi pavattanti ‘‘puttā matthi dhanammatthi. Natthi attasamaṃ pemaṃ. Natthi samaṇabrāhmaṇā’’tiādīsu. Aliṅgattepi panetesaṃ katthaci itthiliṅgabhāvo diṭṭho. Abhidhamme hi dhammasenāpatinā anudhammacakkavattinā vohārakusalena vohārakusalasādhakena ‘‘atthiyā nava. Natthiyā navā’’ti ekavacanantaṃ itthiliṅgarūpaṃ dassitaṃ, tasmā vīsativīsatimiccādīnampi yathāsambhavaṃ yathāpāvacanañca itthiliṅgabhāve ekavacanantatā veditabbā.

Tattheke ‘‘hetuyā adhipatiyā’’ti ca idaṃ liṅgavipallāsavasena gahetabbaṃ maññanti. Tammativasena ‘‘hetumhi adhipatimhī’’ti pulliṅgabhāvo paṭipādetabbo, ‘‘hetupaccaye adhipatipaccaye’’ iccevattho. Atha vā ‘‘hetuyā adhipatiyā’’ti dvayamidaṃ itthiliṅgarūpapaṭibhāgaṃ pulliṅgarūpanti gahetabbaṃ ‘‘hetuyo jantuyo’’tiādīnaṃ itthiliṅgarūpapaṭibhāgānaṃ pulliṅgarūpānampi vijjamānattā, ‘‘atthiyā natthiyā’’ti idaṃ pana liṅgavipallāsavasena vuttanti na gahetabbaṃ atthi natthisaddānaṃ aliṅgabhedattā. Na hi atthi natthisaddā tīsu liṅgesu ekasmimpi antogadhā. Etesu hi atthisaddo ākhyātanipātavasena bhijjati ‘‘atthi santi saṃvijjati. Atthikhīrā brāhmaṇī’’tiādīsu , natthisaddo pana nipātoyeva. Iccevaṃ atthi natthisaddānaṃ nipātānañca liṅgavacanavasena kathanaṃ yujjati itthiliṅgādivasena ekattādivasena ca appavattanato. Vuttañca –

‘‘Sadisaṃ tīsu liṅgesu, sabbāsu ca vibhattisu;

Vacanesu ca sabbesu, yaṃ na byeti tadabyaya’’nti.

Ettha siyā – nanu ca bho ‘‘atthi sakkā labbhā iccete paṭhamāyā’’ti vacanato atthisaddo paṭhamāya vibhattiyā yutto, evaṃ sante kasmā ‘‘sadisaṃ tīsu liṅgesū’’tiādi vuttanti? Saccaṃ atthisaddo paṭhamāya vibhattiyā yutto, tathā natthisaddo atthisaddassa vacanalesena gahetabbattā yugaḷapadattā ca. Idaṃ pana ‘‘sadisaṃ tīsu liṅgesū’’tiādivacanaṃ upasagganipātasaṅkhāte asaṅkhyāsadde sandhāya vuttaṃ, na ekekamasaṅkhyāsaddaṃ sandhāya. Tathā hi ‘‘asaṅkhyā’’ti ca ‘‘abyayā’’ti ca laddhavohāresu upasagganipātesu upasaggā sabbepi sabbavibhattivacanakā. Nipātānaṃ pana ekacce paṭhamādīsu yathārahaṃ vibhattiyuttā, ekacce avibhattiyuttā. Tattha ye yadaggena vibhattiyuttā, te tadaggena tabbacanakā. Upasagganipātesu hi paccekaṃ ‘‘idaṃ nāma vacana’’nti laddhuṃ na sakkā, sabbasaṅgāhakavasena pana ‘‘sadisaṃ tīsu liṅgesū’’tiādi pubbācariyehi vuttaṃ. Kaccāyanācariyenapi imamevatthaṃ sandhāya ‘‘sabbāsamāvusopasagganipātādīhi cā’’ti vuttaṃ. Na hi āvusosaddato sabbāpi vibhattiyo labbhanti, atha kho ālapanatthavācakattā ekavacanikaanekavacanikā paṭhamāvibhattiyoyeva labbhanti. Ayamasmākaṃ khanti.

Keci pana sabbehipi nipātehi sabbavibhattilopaṃ vadanti, taṃ na gahetabbaṃ. ‘‘Atthi sakkā labbhā iccete paṭhamāya. Divā bhiyyo namo iccete paṭhamāya ca dutiyāya cā’’tiādivacanato, padapūraṇamattānañca avibhattiyuttānaṃ atha khalu vata vatha iccādīnaṃ nipātānaṃ vacanato. Etthāpi siyā ‘‘nanu ca bho avibhattiyuttānampi nipātānaṃ sambhavato atthi natthisaddānaṃ avibhattiko niddeso kātabbo, atha kimatthaṃ ‘atthiyā nava, natthiyā navā’ti savibhattiko niddeso kato’’ti? Sabbathā vibhattīhi vinā atthassa niddisitumasakkuṇeyyattāti.

Yadi evaṃ ‘‘atthi sakkā labbhā iccete paṭhamāyā’’ti vacanato atthi natthisaddā luttāya paṭhamāya vibhattiyā vasena paṭhamāvibhattikāyeva niddisitabbā, evamakatvā kasmā sattamyantavasena ‘‘atthiyā natthiyā’’ti niddiṭṭhāti? Saccaṃ, atthi natthisaddā paṭhamāvibhattiyuttāyeva niddisitabbā, tathāpi ‘‘atthipaccaye nava, natthipaccaye navā’’ti etassatthassa paridīpane paṭhamāya okāso natthi, sattamiyāyeva pana atthi, tasmā ‘‘atthiyā nava, natthiyā navā’’ti vuttaṃ. Iti atthiyānatthiyāsaddānaṃ sattamyantabhāve siddheyeva tatiyācatutthīpañcamīchaṭṭhiyantabhāvopi siddhoyeva hoti. Tasmā ‘‘atthibhāvo atthitā’’tiādīsupi atthiyā bhāvo atthibhāvo, natthiyā bhāvo natthibhāvo, atthiyā bhāvo atthitābhiādinā samāsataddhitaviggaho avassamicchitabbo. Yadidamamhehi vuttaṃ, taṃ ‘‘pāḷiyā virujjhatī’’ti na vattabbaṃ pāḷinayānusārena vuttattāti.

Evaṃ hotu, kasmā bho ‘‘atthiyā, natthiyā’’ti itthiliṅganiddeso kato, nanu nipātopasaggā aliṅgabhedāti? Saccaṃ, idaṃ pana ṭhānaṃ atīva sukhumaṃ, tathāpi pubbācariyānubhāvaññeva nissāya vinicchayaṃ brūma. Yathā hi vīsatiiccādīnaṃ saṅkhyāsaddānaṃ sarūpato adabbavācakattepi dabbavācakānaṃ latāmatirattiitthī yāguvadhūsaddānaṃ viya itthiliṅgabhāvo saddasatthavidūhi anumato, evaṃ adabbavācakattepi atthi natthisaddānaṃ katthaci itthiliṅgabhāvo saddhammavidūhi anumato. Tenāha āyasmā dhammasenāpati ‘‘atthiyā nava, natthiyā navā’’ti. Atha vā ‘‘atthiyā, natthiyā’’ti imāni liṅgabhāvavinimuttāni sattamiyantāni nipātapadānītipi gahetabbāni, na ettha codetabbaṃ, evarūpāni nipātapadāni pubbācariyehi vuttāni na santi, tasmā chaḍḍetabbamidaṃ vacananti.

Pāvacanasmiñhi garūhi aniddiṭṭhānipi anekavihitāni nipātapadāni sandissanti, nāpi ‘‘hetuyā, adhipatiyā, atthiyā, natthiyā’’ti evamādīsu ‘‘apasaddā ime’’ti virodho uppādetabbo. Na hi acinteyyānubhāvena pāramitāpuññena nipphannena anāvaraṇañāṇena sabbaṃ ñeyyamaṇḍalaṃ hatthatale āmalakaṃ viya paccakkhaṃ katvā passato buddhassa vacane aññesaṃ vācāvippalāpo avassaṃ labbhatīti. Nanu ca bho ‘‘hetuyā, adhipatiyā, atthiyā, natthiyā’’ti ca idaṃ sāriputtattheravacanaṃ tena nikkhittattā. Tathāgatena hi tāvatiṃsabhapane desitakāle imāni padāni na santi, evaṃ sante kasmā ‘‘buddhavacana’’nti vadathāti? Buddhavacanaṃyeva nāma. Āyasmato hi sāriputtassa tathāgatena nayo dinno, tenapi pabhinnapaṭisambhidena satthukappena aggasāvakena satthu santikā nayaṃ labhitvā byañjanaṃ suropitaṃ kataṃ. Sabbepi hi paṭisambhidappattā ariyā dunniruttiṃ na vadanti niruttipabhedasmiṃ sukusalattā, tasmā aññesamavisayo esa ariyānaṃ vohāroti daṭṭhabbaṃ.

Idāni satādīnaṃ nāmikapadamālā vuccate –

Sataṃ, satāni, satā. Sataṃ, satāni, sate. Satena, satehi, satebhi. Satassa, satānaṃ. Satā, satasmā, satamhā, satehi, satebhi. Satassa, satānaṃ. Sate, satasmiṃ, satamhi, satesu. Evaṃ sahassaṃ, sahassānīti yojetabbaṃ. Dasasahassaṃ satasahassaṃ dasasatasahassanti etthāpi eseva nayo. Ayaṃ panettha payogo ‘‘sataṃ bhikkhū, sataṃ itthiyo, sataṃ cittāni. Bhikkhūnaṃ sataṃ, itthīnaṃ sataṃ, cittānaṃ sataṃ. Sahassādīsupi eseva nayo. Itthañca aññathāpi saddarūpāni bhavanti. Koṭi, koṭī, koṭiyo. Rattinayena ñeyyaṃ.

Ekappabhutito yāva, dasakā yā pavattati;

Saṅkhyā tāva sā saṅkhyeyya-ppadhānāti garū vaduṃ.

Vīsatito yāva satā, yā saṅkhyā tāva sā pana;

Saṅkhyāppadhānā saṅkhyeyya-ppadhānāti ca vaṇṇayuṃ.

Apica –

Vīsato yāva koṭiyā, saṅkhyā tāva hi sā khalu;

Saṅkhyāppadhānā saṅkhyeyya-ppadhānā cāti niddise.

Tathā hi ‘‘asīti koṭiyo hitvā, hiraññassāpi pabbaji’’nti, ‘‘khīṇāsavā vītamalā, samiṃsu satakoṭiyo’’ti ca pāḷi dissati.

Imasmiṃ pana ṭhāne sabbesaṃ saṅkhyāsaddarūpānaṃ pākaṭīkaraṇena viññūnaṃ sukhumañāṇapaṭilābhatthaṃ sāṭṭhakathaṃ udānapāḷippadesaṃ aññañca pāḷippadesamaṭṭhakathāvacanañca āharitvā dassayissāmi –

‘‘Yesaṃ kho visākhe sataṃ piyāni, sataṃ tesaṃ dukkhāni, yesaṃ navuti piyāni, navuti tesaṃ dukkhāni. Yesaṃ asīti…pe… yesaṃ sattati. Yesaṃ saṭṭhi. Yesaṃ paññāsaṃ, yesaṃ cattārīsaṃ, yesaṃ tiṃsaṃ. Yesaṃ kho visākhe vīsaṃ piyāni, vīsati tesaṃ dukkhāni. Yesaṃ dasa. Yesaṃ nava. Yesaṃ aṭṭha. Yesaṃ satta. Yesaṃ cha. Yesaṃ pañca. Yesaṃ cattāri. Yesaṃ tīṇi. Yesaṃ dve. Yesaṃ ekaṃ piyaṃ, tesaṃ ekaṃ dukkha’’nti.

Tattha sataṃ piyānīti sataṃ piyāyitabbavatthūni. ‘‘Sataṃ piya’’ntipi keci paṭhanti. Ettha ca yasmā ekato paṭṭhāya yāva dasa, tāva saṅkhyāsaṅkhyeyyappadhānā, tasmā ‘‘yesaṃ dasa piyāni, dasa tesaṃ dukkhānī’’tiādinā pāḷi āgatā. Keci pana ‘‘yesaṃ dasa piyānaṃ, dasa tesaṃ dukkhāna’’ntiādinā paṭhanti, taṃ na sundaraṃ. Yasmā pana vīsatito paṭṭhāya yāva sataṃ, tāva saṅkhyeyyappadhānā saṅkhyāppadhānā ca, tasmā tatthāpi saṅkhyeyyappadhānaṃyeva gahetvā ‘‘yesaṃ kho visākhe sataṃ piyāni, sataṃ tesaṃ dukkhānī’’tiādinā pāḷi āgatā. Sabbesampi ca yesaṃ ekaṃ piyaṃ, ekaṃ tesaṃ dukkhanti pāṭho, na pana dukkhassāti. Ekasmiñhi padakkame ekarasāva bhagavato desanā hotīti. Tasmā yathāvuttanayāva pāḷi veditabbā. Ayaṃ tāva sāṭṭhakatho udānapāḷippadeso.

Idāni añño pāḷippadeso aṭṭhakathāpāṭhappadeso ca nīyate –

‘‘Sataṃ hatthī sataṃ assā, sataṃ assatarīrathā;

Sataṃ kaññā sahassāni, āmukkamaṇikuṇḍalā;

Ekassa padavītihārassa, kalaṃ nāgghanti soḷasi’’nti

Pāḷi. Ettha ‘‘sataṃ hatthī’’tiādīni visesitāni, ‘‘sahassānī’’ti visesanaṃ, tasmā sataṃsaddaṃ sahassasaddena yojetvā ‘‘hatthī’’tiādīni pana upapadaṃ katvā attho gahetabbo. Hatthī sataṃ sahassāni. Assā sataṃ sahassāni. Assatarīrathā sataṃ sahassāni. Āmukkamaṇikuṇḍalā kaññā sataṃ sahassāni. Idaṃ saṅkhyeyyappadhānavasenatthagahaṇaṃ. Saṅkhyāppadhānavasena pana ayampi attho gahetabbo ‘‘hatthīnaṃ satasahassaṃ, assānaṃ satasahassaṃ, assatarīrathānaṃ satasahassaṃ, āmukkamaṇikuṇḍalānaṃ kaññānaṃ satasahassa’’nti. Ayaṃ nayo aññesupi īdisesu ṭhānesu netabbo. ‘‘Yojanānaṃ satānucco, himavā pañca pabbato’’ti ayamaṭṭhakathāpāṭho. Ettha ‘‘pañcā’’ti saddaṃ satasaddena saddhiṃ yojetvā ‘‘sippikānaṃ sataṃ natthī’’ti ettha viya himavā pabbato yojanānaṃ pañca satāni uccoti saṅkhyāppadhānavasena attho gahetabbo. ‘‘Pañca satānī’’ti ca addhuno accantasaṃyogavasena upayogavacanaṃ. Ayaṃ nayo aññesupi īdisesu ṭhānesu netabbo. Satamiti saddo ‘‘sataṃ homi, sahassaṃ homī’’tiādīsu ekavacano. ‘‘Athetthekasataṃ khatyā, anuyantā yasassino’’tiādīsu bahuvacano. Evaṃ sahassādīnampi ekavacanabahuvacanatā labbhati. Tathā hi ‘‘bhiyyo naṃ satasahassaṃ, yakkhānaṃ payirupāsatī’’ti ettha ‘‘satasahassa’’nti ekavacanaṃ. ‘‘Parosahassaṃ kho panassa puttā bhavissantī’’ti ettha sahassanti bahuvacananti daṭṭhabbaṃ.

‘‘Kappe ca satasahasse, caturo ca asaṅkhiye;

Amaraṃ nāma nagaraṃ, dassaneyyaṃ manorama’’nti

Pāḷi. Ettha ‘‘kappe ca satasahasse caturo ca asaṅkhiyeti sāmiatthe upayogabahuvacanaṃ, tasmā ‘‘mahākappānaṃ satasahassānaṃ catunnaṃ asaṅkhiyānaṃ matthake’’ti attho gahetabbo, ‘‘matthake’’ti cettha vacanaseso. ‘‘Kappasatasahassādhikānaṃ catunnaṃ asaṅkhiyānaṃ matthake’’iccevattho. Ayaṃ nayo aññesupi īdisesu ṭhānesu netabbo.

‘‘Kappe ca satasahasse, caturo ca asaṅkhiye;

Etthantare yaṃ caritaṃ, sabbaṃ taṃ bodhipācana’’nti

Pāḷi. Ettha ‘‘kappe’’ti accantasaṃyogavasena upayogabahuvacanaṃ. ‘‘Satasahasse kappe’’ti kappasaddasambandhena cāyaṃ pulliṅganiddeso upayoganiddeso ca. Samānādhikaraṇañhi idaṃ kappasaddena. ‘‘Caturo ca asaṅkhiye’’ti acchantasaṃyogavasena upayogabahuvacanāni. Kassa pana asaṅkhiyeti? Aññassa avuttattā kappassa ca vuttattā pakaraṇato ‘‘kappāna’’nti ayamattho viññāyateva. Na hi vuttaṃ vajjetvā avuttassa kassaci gahaṇaṃ yuttanti. Casaddo sampiṇḍanattho ‘‘mahākappānaṃ caturo asaṅkhyeyye satasahasse ca mahākappe’’ti. Ayaṃ nayo aññesupi īdisesu ṭhānesu netabbo.

‘‘Ghaṭānekasahassāni, kumbhīnañca satā bahū’’ti pāḷi. Ettha ghaṭāti ghaṭānaṃ. Sāmiatthe hi idaṃ paccattavacanaṃ. ‘‘Ghaṭānaṃ anekasahassāni’’ iccevattho. Kumbhīnañca satā bahūti anekāni ca kumbhīnaṃ satāni. Ettha nikāralopo daṭṭhabbo. Ayaṃ nayo aññesupi īdisesu ṭhānesu netabbo.

‘‘Dasavīsasahassānaṃ , dhammābhisamayo ahu;

Ekadvinnaṃ abhisamayo, gaṇanāto asaṅkhiyo’’ti

Pāḷi. Ettha dasavīsasahassānanti dasasahassānaṃ vīsasahassānañca. Dhammābhisamayoti catusaccappaṭivedho. Ekadvinnanti sīsamattakathanaṃ, tena ‘‘ekassa ceva dvinnañca tiṇṇaṃ catunnaṃ…pe… dasanna’’ntiādinā nayena asaṅkhyeyyoti attho. Ayaṃ nayo aññesupi īdisesu ṭhānesu netabbo.

‘‘Cattāri satasahassāni, chaḷabhiññā mahiddhikā;

Dīpaṅkaraṃ lokaviduṃ, parivārenti sabbadā’’ti

Pāḷi. Ettha cattāri satasahassānīti idaṃ liṅgabhedavasena ‘‘chaḷabhiññā mahiddhikā’’ti imehi dvīhi padehi samānādhikaraṇaṃ. Īdisesu hi ṭhānesu asaṅkhyeyya vācakopi saddo napuṃsakova hoti, tasmā ‘‘cattāri satasahassānī’’ti ca ‘‘chaḷabhiññā’’ti ca ‘‘mahiddhikā’’ti ca etaṃ padattayaṃ samānādhikaraṇaṃ. Atha vā chaḷabhiññā mahiddhikāti chaḷabhiññānaṃ mahaddhikānanti sāmiatthe paccattavacanaṃ daṭṭhabbaṃ. Imasmiṃ panatthe ‘‘cattāri satasahassānī’’ti ayaṃ saṅkhyāvacano bhavati. ‘‘Tīṇi satasahassāni, nāriyo samalaṅkatā’’tiādīsupi ayaṃ nayo netabbo. ‘‘Tā ca satta satā bhariyā, dāsyo satta satāni cā’’ti pāḷi. Ettha satāti ‘‘satānī’’ti napuṃsakavasena gahetabbaṃ, na itthiliṅgavasena. ‘‘Satā’’ti hi ‘‘pañca cittā vipākā’’tiādīni viya napuṃsakarūpaṃ. Itthiliṅgabhūtā hi satasaddo natthi, tathā pulliṅgabhūto. Yadi ca dviliṅgo satasaddo siyā , evañca sati ‘‘puriso, kaññā’’ti ca okārantapulliṅgaākārantitthirūpehipibhavitabbaṃ. Rūpadvayampi satasaddassa natthi, tena ñāyati ‘‘satasaddo ekantanapuṃsako’’ti.

Nanu ca bho ‘‘tā devatā sattasatā uḷārā’’ti ettha satasaddo itthiliṅgo hutvā dissatīti? Na, napuṃsakoyevāti. Nanu ca bho devatāsaddena samānādhikaraṇoti? Saccaṃ samānādhikaraṇo, tathāpi napuṃsakoyeva. Īdisesu hi saṅkhyāvisayesu samānādhikaraṇabhāvo appamāṇo. Tathā hi ‘‘pañca paccekabuddhasatāni imasmiṃ isigilismiṃ pabbate ciravāsino ahesu’’nti napuṃsakaliṅgena pulliṅgassa samānādhikaraṇatā dissati, tasmā ‘‘tā devatā sattasatā uḷārā’’ti etthāpi ‘‘sattasatānī’’ti napuṃsakabhāvoyevāti avagantabbo. ‘‘Satta hatthisate datvā’’tiādīsupi satasaddo napuṃsakoyeva. Ayaṃ nayo aññesupi īdisesu ṭhānesu netabbo.

‘‘Navutikoṭisahassehi, parivāresi mahāmunī’’ti pāḷi. Ettha ‘‘navutikoṭisahassehi bhikkhūhī’’ti vā ‘‘bhikkhūnaṃ navutikoṭisahassehī’’ti vā saṅkhyeyyasaṅkhyāpadhānavasena attho gahetabbo. Ayaṃ nayo aññesupi īdisesu ṭhānesu netabbo.

‘‘Satasahassavassāni, āyu tassa mahesino’’ti pāḷi. Ettha ‘‘satasahassavassānī’’ti kālassa accantasaṃyogavasena upayogavacanaṃ. Tathā ‘‘dasavassasahassāni, agāra’majjha so vasī’’ti pāḷiyampi. Ayaṃ nayo aññesupi īdisesu ṭhānesu netabbo.

‘‘Ito satasahassamhi, kappe uppajji nāyako’’ti pāḷi, ‘‘ekanavute ito kappe’’ti pāḷi ca. Ettha satasahassamhi kappeti satasahassānaṃ kappānaṃ matthake. Ekanavute kappeti ekanavutiyā kappānaṃ matthaketi bhummavacanassa sāmibhummavacanavasena attho gahetabbo. Tathā hi ‘‘bhagavati brahmacariyaṃ vussatī’’ti ettha bhummavacanassa ‘‘bhagavato santike’’ti sāmibhummavacanavasena attho gahito. Ayaṃ nayo aññesupi īdisesu ṭhānesu netabbo.

‘‘Yadi tattha sahassāni, satāni nahutāni ca;

Nevamhākaṃ bhayaṃ koci, vane vāḷesu vijjatī’’ti

Pāḷi. Ayametassā attho – tattha vane vāḷānaṃ sahassāni ca satāni ca nahutāni ca yadi vijjanti. Atha vā sahassāni satānīti satasahassāni, vāḷānaṃ satasahassāni ca nahutāni ca yadi vijjanti, evaṃ vijjantesupi vāḷesu kocīti kvaci. Kocisaddo hi ‘‘ko te balaṃ mahārājā’’ti ettha kosaddo viya kvasaddatthe vattati, nimittatthe cāyaṃ niddeso. Tena ‘‘koci kvaci kismiñci vāḷe ekassapi vāḷamigassa kāraṇā nevamhākaṃ bhayaṃ vijjatī’’ti attho gahetabbo. Atha vā kocīti kiñci appamattakampi. Ettha pana ‘‘vāḷesū’’ti nimittatthe bhummaṃ. Vāḷānaṃ kāraṇā appamattakampi amhākaṃ bhayaṃ na vijjatīti. Ayaṃ nayo aññesupi īdisesu ṭhānesu netabbo.

‘‘Sabbaṃ satasahassāni, chattiṃsaparimaṇḍalaṃ;

Dasañceva sahassāni, aḍḍhuḍḍhāni satāni cā’’ti

Aṭṭhakathāpāṭho . Ettha yasmā saddato samānavibhattiliṅgavacanānaṃ padānaṃ asamānavibhattiliṅgavacanānaṃ vā atthato pana samānānaṃ dūre ṭhitānampi ekasambandho hoti, itaresaṃ samīpe ṭhitānampi na hoti, tasmā ‘‘sabba’’ntidaṃ ‘‘parimaṇḍala’’ntiminā sambandhitabbaṃ. ‘‘Chattiṃsā’’ti idaṃ pana ‘‘satasahassānī’’timinā sambandhitabbaṃ. Ayaṃ nayo aññesupi īdisesu ṭhānesu netabbo.

‘‘Duve satasahassāni, cattāri nahutāni ca;

Ettakaṃ bahalattena, saṅkhātāyaṃ vasundharā’’ti

Aṭṭhakathāpāṭho. Ettha ‘‘duve’’ti visesanaṃ, ‘‘satasahassānī’’ti visesitabbaṃ. Tathā ‘‘cattārī’’ti visesanaṃ, ‘‘nahutānī’’ti visesitabbaṃ. Tathā hi ‘‘satasahassāni nahutāni cā’’ti imāni ‘‘duve cattārī’’ti imehi visesitabbattā ‘‘dvisatasahassaṃ catunahuta’’nti atthappakāsanāni bhavanti. Evaṃ santepi ‘‘duve’’iccādīnaṃ saṅkhyāsaddānaṃ ‘‘satasahassānī’’tiādīhi saṅkhyāsaddehi samānādhikaraṇatā pubbācariyehi na vuttā. Yasmā pana yathā ‘‘duve puthujjanā vuttā. Satasahassaṃ bhikkhū’’tiādīsu samānādhikaraṇatā labbhati dabbavācakattā visesitabbapadānaṃ, na tathā ‘‘duve satasahassānī’’tiādīsu adabbavācakattā visesitabbapadānaṃ, tasmā īdisesu ṭhānesu samānādhikaraṇatā na icchitabbā yuttiyā abhāvato. Yadi evaṃ ‘‘kusalā, rūpaṃ, cakkhumā’’tiādīnaṃ viya imesamaññamaññasambandharahitā siyāti? Na, visesanavisesitabbabhāvena gahitattā. Yajjevaṃ samānādhikaraṇabhāvo laddhabboti? Na, niyamābhāvato. Ekantena hi guṇaguṇīnaṃyeva visesanavisesitabbānaṃ samānādhikaraṇabhāvo, na itaresaṃ visesanavisesitabbattepi.

Tattha ‘‘ettaka’’nti pamāṇavacanaṃ. ‘‘Bahalattenā’’ti visesane tatiyā. Ubhayena imamatthaṃ dasseti ‘‘ayaṃ vasundharā bahalattena yojanānaṃ duve satasahassāni cattāri nahutāni ca ettakaṃ saṅkhātā’’ti. ‘‘Ettaka’’nti padassa ca ‘‘duve satasahassāni cattāri nahutāni cā’’ti imehi vā ‘‘vasundharā’’ti iminā vā samānādhikaraṇatā na icchitabbā. Ettakanti hi bhāvanapuṃsakaṃ, yaṃ saddasatthe kriyāvisesananti vadanti. Tassa ‘‘ettakena pamāṇena’’iccevattho. Apica ‘‘duve satasahassāni cattāri na hutāni cā’’ti imesampi ‘‘vasundharā’’ti iminā samānādhikaraṇatā na icchitabbā ‘‘bhikkhūnaṃ sata’’nti ettha satasaddassa viya saṅkhyāvacanamattattā. Tathā hi ‘‘ettaka’’nti vuttaṃ. ‘‘Saṅkhātā’’ti pana ‘‘aya’’nti ca imesaṃ ‘‘vasundharā’’ti iminā samānādhikaraṇatā labbhati. Sabbopāyaṃ nayo aññesupi īdisesu ṭhānesu netabbo.

‘‘Dasettha rājiyo setā, dassanīyā manoramā;

Cha piṅgalā pannarasa, haliddā tā catuddasā’’ti

Pāḷi. Ettha cha piṅgalā pannarasāti cha ca pannarasa cāti ekavīsati piṅgalā rājiyoti attho gahetabbo.

Tathā –

‘‘Puttāpi tassa bahavo, ‘ekanāmā’ti me sutaṃ;

Asīti dasa eko ca, indanāmā mahabbalā’’ti

Pāḷi . Ettha pana ‘‘ekanavutī’’ti vattabbe ‘‘asīti dasa eko cā’’ti vuttaṃ. Vicitrasaddaracanañhi pāvacanaṃ. Ayaṃ nayo aññesupi īdisesu ṭhānesu netabbo.

‘‘Tiṃsapurisanāvutyo, sabbevekekaniccitā;

Yesaṃ samaṃ na passāmi, kevalaṃ mahi’maṃ cara’’nti

Pāḷi. Ettha ‘‘purisānaṃ tiṃsasahassāni navuti ca satāni tiṃsa nāvutyo’’ti vuccanti. Imasmiṃ pana ṭhāne tiṃsasaddato sahassasaddassa navutisaddato ca satasaddassa lopaṃ katvā ‘‘tiṃsa nāvutyo’’ti vuttanti na gahetabbaṃ. Evañhi gahaṇe sati yattha katthacipi edisī saddaracanā kātabbā siyā, katāya ca edisāya saddaracanāya atthāvagamo vinā upadesena suṇantānaṃ na siyā, tasmā nevaṃ gahetabbaṃ. Evaṃ pana gahetabbaṃ – ‘‘tiṃsa nāvutyo’’ti idaṃ lokasaṅketarūḷhaṃ vacanaṃ, saṅketarūḷhassa pana vacanassattho yasmā gahitapubbasaṅketehi sutvā ñāyate, na upadesato, tasmā brahmadattena raññā vuttakālepi satthārā taṃ kathaṃ āharitvā vuttakālepi sabbe manussā vināpi upadesena vacanatthaṃ jānantīti gahetabbaṃ.

Tiṃsañceva sahassāni, navuti ca satāni tu;

Tiṃsa nāvutiyo nāma, vuttā umaṅgajātake.

Yasmā pāvacane santi, nayā ceva acintiyā;

Vohārā ca suguḷhatthā, dayāpannena desitā.

Tasmā sāṭṭhakathe dhīro, gambhīre jinabhāsite;

Upadesaṃ sadā gaṇhe, garuṃ sammā upaṭṭhahaṃ.

Garūpadesahīno hi, atthasāraṃ na vindati;

Atthasāravihīno so, saddhammā parihāyati.

Garūpadesalābhī ca, atthasārasamāyuto;

Saddhammaṃ paripālento, saddhammasmā na hāyati.

Saddhammatthāya me tasmā, saṅkhyāmālāpi bhāsitā;

Sappayogā yathāyogaṃ, sahevatthavinicchayā.

Iti navaṅge sāṭṭhakathe piṭakattaye byappathagatīsu viññūnaṃ

Kosallatthāya kate saddanītippakaraṇe

Savinicchayo saṅkhyānāmānaṃ nāmikapadamālāvibhāgo

Nāma

Terasamo paricchedo.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app