Saṅghādisesakaṇḍo

1. Ussayavādikāsikkhāpadavaṇṇanā

Saṅghādisesesu paṭhame ussayavādikāti mānussayavasena kodhussayavasena aḍḍakaraṇatthāya vinicchayamahāmattānaṃ santike vivadamānā. Gahapatinā vātiādīhi ṭhapetvā pañca sahadhammike avasesā gahaṭṭhapabbajitā saṅgahitā. Ayaṃ bhikkhunī paṭhamāpattikanti ādimhi paṭhamaṃ āpatti etassāti paṭhamāpattiko, vītikkamakkhaṇeyeva āpajjitabboti attho, taṃ paṭhamāpattikaṃ. Āpannāti aḍḍapariyosāne āpannā. Bhikkhuniṃ saṅghato nissāretīti nissāraṇīyo, taṃ nissāraṇīyaṃ. Saṅghādisesanti evaṃnāmakaṃ.

Sāvatthiyaṃ thullanandaṃ ārabbha ussayavādikavatthusmiṃ paññattaṃ, sāṇattikaṃ, ‘‘aḍḍaṃ karissāmī’’ti yaṃkiñci dutiyikaṃ vā sakkhiṃ vā sahāyaṃ vā pariyesantiyā pariyesane dukkaṭaṃ, yattha ṭhitāya ‘‘aḍḍaṃ kātuṃ gacchāmī’’ti cittaṃ uppajjati, tato paṭṭhāya gacchantiyā pade pade dukkaṭaṃ, yatthakatthaci antamaso bhikkhunupassayaṃ āgatepi vohārike disvā attano kathaṃ ārocentiyā dukkaṭaṃ. Itarena attano kathāya ārocitāya bhikkhuniyā thullaccayaṃ, paṭhamaṃ itarena pacchā bhikkhuniyā ārocanepi eseva nayo. Sace pana bhikkhunī taṃ vadati ‘‘mama ca tava ca kathaṃ tvaṃyeva ārocehī’’ti, so attano vā kathaṃ paṭhamaṃ ārocetu, tassā vā, paṭhamārocane bhikkhuniyā dukkaṭaṃ, dutiye thullaccayaṃ, tena evaṃ vuttāya bhikkhuniyā ārocanepi eseva nayo. Sace pana bhikkhunī aññena kathāpeti, tatrāpi eseva nayo. Yathā vā tathā vā hi ārociyamāne paṭhamārocane bhikkhuniyā dukkaṭaṃ, dutiye thullaccayaṃ. Ubhinnaṃ pana kathaṃ sutvā vohārikehi vinicchaye kate aḍḍapariyosānaṃ nāma hoti, tasmiṃ aḍḍapariyosāne bhikkhuniyā jayepi parājayepi saṅghādiseso.

Yā pana paccatthikamanussehi dūtaṃ vā pahiṇitvā, sayaṃ vā āgantvā ‘‘ehi, ayye’’ti ākaḍḍhiyamānā gacchati, yā vā upassaye aññehi kataṃ anācāraṃ anodissa ācikkhantī rakkhaṃ yācati, yāya ca kiñci avuttā vohārikā aññato sutvā sayameva aḍḍaṃ pariyosāpenti, tassā, ummattikādīnañca anāpatti. Aññehi anākaḍḍhitāya aḍḍakaraṇaṃ, aḍḍapariyosānanti imānettha dve aṅgāni. Samuṭṭhānādīni paṭhamakathinasadisāni, idaṃ pana kiriyamevāti.

Ussayavādikāsikkhāpadavaṇṇanā niṭṭhitā.

2. Corivuṭṭhāpikāsikkhāpadavaṇṇanā

Dutiye yāya pañcamāsagghanakato paṭṭhāya yaṃkiñci parasantakaṃ avaharitaṃ, ayaṃ corī nāma, taṃ coriṃ. Vajjhaṃ viditanti tena kammena ‘‘vadhārahā aya’’nti evaṃ viditaṃ. Anapaloketvāti anāpucchā. Gaṇanti mallagaṇabhaṭiputtagaṇādikaṃ. Pūganti dhammagaṇaṃ. Seṇinti gandhikaseṇidussikaseṇiādikaṃ. Yattha yattha hi rājāno gaṇādīnaṃ gāmanigame niyyātenti ‘‘tumheva ettha anusāsathā’’ti, tattha tattha teyeva issarā honti, tasmā te sandhāya idaṃ vuttaṃ. Ettha ca rājānaṃ vā gaṇādike vā apaloketvāpi bhikkhunisaṅgho apaloketabbova. Aññatra kappāti titthiyesu vā aññabhikkhunīsu vā pabbajitapubbā kappā nāma, taṃ ṭhapetvā aññaṃ upasampādentiyā gaṇaācarinī pattacīvarapariyesanesu sīmāsammutiyā ñattiyā ca dukkaṭaṃ, dvīhi kammavācāhi thullaccayaṃ, kammavācāpariyosāne saṅghādiseso.

Sāvatthiyaṃ thullanandaṃ ārabbha coriṃ vuṭṭhāpanavatthusmiṃ paññattaṃ, coriyā vematikāya dukkaṭaṃ, tathā acoriyā corisaññāya ceva vematikāya ca. Acorisaññāya, ajānantiyā, apaloketvā vuṭṭhāpentiyā, kappaṃ vuṭṭhāpentiyā, ummattikādīnañca anāpatti. Coritā, corisaññitā, aññatra anuññātakāraṇā vuṭṭhāpananti, imānettha tīṇi aṅgāni. Corivuṭṭhāpanasamuṭṭhānaṃ, kiriyākiriyaṃ, saññāvimokkhaṃ, sacittakaṃ, paṇṇattivajjaṃ, kāyakammaṃ, vacīkammaṃ, ticittaṃ, tivedananti.

Corivuṭṭhāpikāsikkhāpadavaṇṇanā niṭṭhitā.

3. Ekagāmantaragamanasikkhāpadavaṇṇanā

Tatiye gāmantarantiādīsu sakagāmato tāva nikkhamantiyā anāpatti, nikkhamitvā pana aññaṃ gāmaṃ gacchantiyā pade pade dukkaṭaṃ, ekena pādena itarassa gāmassa parikkhepe vā upacāre vā atikkante thullaccayaṃ, dutiyena atikkantamatte saṅghādiseso, tato nikkhamitvā puna sakagāmaṃ pavisantiyāpi eseva nayo. Sace pana khaṇḍapākārena vā vaticchiddena vā bhikkhunivihārabhūmiṃyeva sakkā hoti pavisituṃ, evaṃ pavisamānāya kappiyabhūmiyā paviṭṭhā nāma hoti, tasmā vaṭṭati. Bahigāme ṭhatvā yaṃkiñci sakagāmaṃ vā paragāmaṃ vā akappiyabhūmiṃ padasā pavisantiyā āpattīti ayamettha saṅkhepo.

Nadipāragamane vuttalakkhaṇāya nadiyā dutiyikaṃ vinā paratīraṃ gacchantiyā vā antarānadiyaṃ dutiyikāya saddhiṃ bhaṇḍitvā puna orimatīrameva paccuttarantiyā vā paṭhamapādaṃ uddharitvā tīre ṭhapitakkhaṇe thullaccayaṃ, dutiyapāduddhāre saṅghādiseso. Iddhisetuyānanāvāhi pana paratīraṃ otarituṃ, nahānādikāraṇena ca otiṇṇāya orimatīraṃ padasāpi paccuttarituṃ vaṭṭati.

Rattivippavāse ‘‘purearuṇeyeva dutiyikāya hatthapāsaṃ okkamissāmī’’ti ābhogaṃ vinā ekagabbhepi dutiyikāya hatthapāsātikkame ṭhatvā aruṇaṃ uṭṭhāpentiyā āpatti.

Ekā vā gaṇamhāti ettha pana ekā bhikkhunīpi gaṇoyeva. Ohīyeyyāti avahīyeyya, dassanūpacāraṃ vā savanūpacāraṃ vā vijaheyyāti attho. Tasmā indakhīlātikkamato paṭṭhāya bahigāme rukkhathambhasāṇipākārādiantaritabhāvenāpi dutiyikāya dassanūpacāre vijahite sacepi savanūpacāro atthi, āpattiyeva. Ajjhokāse pana dūrepi dassanūpacāro hoti, tattha maggamūḷhasaddena viya dhammassavanārocanasaddena viya ca ‘ayye’ti saddāyantiyā saddassavanātikkame āpattiyeva. Sace pana maggaṃ gacchantī ohīyitvā ‘‘idāni pāpuṇissāmī’’ti saussāhā anubandhati, vaṭṭati.

Sāvatthiyaṃ aññataraṃ bhikkhuniṃ ārabbha gāmantaragamanavatthusmiṃ paññattaṃ, ‘‘ekā vā nadipāra’’ntiādikā ettha tividhā anupaññatti, pure aruṇe sakagāmato nikkhamitvā aruṇuggamanakāle gāmantarapariyāpannaṃ nadipāraṃ okkamanantiyā pana catassopi āpattiyo ekakkhaṇeyeva honti. Vuttampi cetaṃ –

‘‘Sikkhāpadā buddhavarena vaṇṇitā;

Saṅghādisesā caturo bhaveyyuṃ;

Āpajjeyya ekapayogena sabbā;

Pañhā mesā kusalehi cintitā’’ti. (pari. 479);

Etenupāyena tiṇṇaṃ, dvinnañca ekatobhāvo veditabbo. Dutiyikāya pana pakkantāya vā vibbhantāya vā kālaṅkatāya vā pakkhasaṅkantāya vā āpadāsu vā gāmantaragamanādīni karontiyā ummattikādīnañca anāpatti. Antarāyena ekatobhāvo, gāmantaragamanādīsu aññataratāpajjanaṃ, āpadāya abhāvoti imānettha tīṇi aṅgāni. Samuṭṭhānādīni paṭhamapārājikasadisāni, idaṃ pana paṇṇattivajjaṃ, ticittaṃ, tivedananti.

Ekagāmantaragamanasikkhāpadavaṇṇanā niṭṭhitā.

4. Ukkhittakaosāraṇasikkhāpadavaṇṇanā

Catutthe ukkhittanti āpattiyā adassanādīsu ukkhittaṃ. Anaññāya gaṇassachandanti tasseva kārakasaṅghassa chandaṃ ajānitvā. Osāreyyāti osāraṇakammaṃ kareyya. Tassā evaṃ karontiyā, gaṇapariyesane sīmāsammutiyā ñattiyā ca dukkaṭaṃ, dvīhi kammavācāhi thullaccayaṃ, kammavācāpariyosāne saṅghādiseso.

Sāvatthiyaṃ thullanandaṃ ārabbha evaṃ osāraṇavatthusmiṃ paññattaṃ, tikasaṅghādisesaṃ, adhammakamme tikadukkaṭaṃ, kārakasaṅghaṃ vā āpucchitvā, gaṇassa vā chandaṃ jānitvā, vatte vā vattantiṃ, asante kārakasaṅghe osārentiyā, ummattikādīnañca anāpatti. Dhammakammena ukkhittatā, aññatra anuññātakāraṇā osāraṇanti imānettha dve aṅgāni. Samuṭṭhānādīni saṅghabhedasikkhāpade vuttanayāneva, idaṃ pana kiriyākiriyanti.

Ukkhittakaosāraṇasikkhāpadavaṇṇanā niṭṭhitā.

5. Bhojanappaṭiggahaṇapaṭhamasikkhāpadavaṇṇanā

Pañcame avassutāti chandarāgena tintā. Avassutassāti tādisasseva. Khādeyya vā bhuñjeyya vāti ettha paṭiggahaṇe thullaccayaṃ, ajjhohāre ajjhohāre saṅghādiseso.

Sāvatthiyaṃ sundarīnandaṃ ārabbha avassutāya avassutassa hatthato āmisappaṭiggahaṇavatthusmiṃ paññattaṃ, ekatoavassute paṭiggahaṇe dukkaṭaṃ, ajjhohāre ajjhohāre thullaccayaṃ, yakkhapetapaṇḍakatiracchānagatamanussaviggahānaṃ hatthato ubhatoavassutepi sati eseva nayo. Tattha pana ekatoavassute sati dukkaṭaṃ, sabbattha udakadantaponaggahaṇepi paribhogepi dukkaṭameva. Ubhosu anavassutesu, ‘‘anavassuto’’ti vā ñatvā gaṇhantiyā, ummattikādīnañca anāpatti. Udakadantaponato aññaṃ ajjhoharaṇīyaṃ, ubhatoavassutatā, sahatthā gahaṇaṃ, ajjhoharaṇanti imānettha cattāri aṅgāni. Samuṭṭhānādīni paṭhamapārājikasadisānīti.

Bhojanappaṭiggahaṇapaṭhamasikkhāpadavaṇṇanā niṭṭhitā.

6. Bhojanappaṭiggahaṇadutiyasikkhāpadavaṇṇanā

Chaṭṭhe yato tvanti yasmā tvaṃ. Iṅghāti uyyojanatthe nipāto. Ayampīti yā evaṃ uyyojeti, sā evaṃ uyyojanena ca tena vacanena itarissā paṭiggahaṇena ca dukkaṭāni, ajjhohāragaṇanāya thullaccayāni ca āpajjitvā bhojanapariyosāne saṅghādisesaṃ āpajjati.

Sāvatthiyaṃ aññataraṃ bhikkhuniṃ ārabbha evaṃ uyyojanavatthusmiṃ paññattaṃ, sāṇattikameva, purisassa vā yakkhādīnaṃ vā hatthato udakadantaponappaṭiggahaṇuyyojane ca tesaṃ paribhoge ca dukkaṭaṃ, esa nayo yakkhādīnaṃ hatthato avasesaggahaṇatthaṃ uyyojane, tesaṃ gahaṇe, ajjhohāre ca. Bhojanapariyosāne pana thullaccayaṃ. ‘‘Anavassuto’’ti ñatvā vā, ‘‘kupitā na paṭiggaṇhatī’’ti vā, ‘‘kulānuddayatāya na paṭiggaṇhatī’’ti vā uyyojentiyā, ummattikādīnañca anāpatti. Manussapurisatā, aññatra anuññātakāraṇā, ‘‘khādanīyaṃ bhojanīyaṃ gahetvā bhuñjā’’ti uyyojanā, tena vacanena gahetvā itarissā bhojanapariyosānanti imānettha tīṇi aṅgāni. Samuṭṭhānādīni adinnādānasadisānīti.

Bhojanappaṭiggahaṇadutiyasikkhāpadavaṇṇanā niṭṭhitā.

7-8-9. Sañcarittādisikkhāpadavaṇṇanā

Sattamaaṭṭhamanavamasikkhāpadānaṃ sañcarittādittaye vuttanayeneva vinicchayo veditabbo.

Sañcarittādisikkhāpadavaṇṇanā niṭṭhitā.

10. Sikkhaṃpaccācikkhaṇasikkhāpadavaṇṇanā

Dasame kiṃnumāva samaṇiyoti kiṃnu imā eva samaṇiyo. Tāsāhanti tāsaṃ ahaṃ. Yāvatatiyakapadattho bhikkhupātimokkhavaṇṇanāyaṃ (kaṅkhā. aṭṭha. nigamanavaṇṇanā), avasesavinicchayo ca tattheva saṅghabhedasikkhāpadavaṇṇanāyaṃ vuttanayeneva veditabbo, idaṃ pana sāvatthiyaṃ caṇḍakāḷibhikkhuniṃ (pāci. 709) ārabbha ‘‘buddhaṃ paccācikkhāmī’’tiādivacanavatthusmiṃ paññattaṃ, evaṃ vacanameva cettha catūsu aṅgesu paṭhamaṃ aṅganti ayaṃ viseso, sesaṃ tādisamevāti.

Sikkhaṃpaccācikkhaṇasikkhāpadavaṇṇanā niṭṭhitā.

11. Adhikaraṇakupitasikkhāpadavaṇṇanā

Ekādasame kismiñcideva adhikaraṇeti catunnaṃ aññatarasmiṃ. Paccākatāti parājitā. Idampi sāvatthiyaṃ caṇḍakāḷiṃ ārabbha ‘‘chandagāminiyo ca bhikkhuniyo’’tiādivacanavatthusmiṃ paññattaṃ, sesaṃ dasame vuttanayeneva veditabbanti.

Adhikaraṇakupitasikkhāpadavaṇṇanā niṭṭhitā.

12. Pāpasamācārapaṭhamasikkhāpadavaṇṇanā

Dvādasame saṃsaṭṭhāti pabbajitānaṃ ananulomena gihīnaṃ koṭṭanapacanasāsanaharaṇādinā kāyikavācasikena missībhūtā. Pāpo kāyikavācasiko ācāro etāsanti pāpācārā. Pāpo kittisaddo etāsanti pāpasaddā. Pāpo ājīvasaṅkhāto siloko etāsanti pāpasilokā. Bhikkhunisaṅghassa vihesikāti aññamaññissā kamme kariyamāne paṭikkosanena vihesikā. Vajjappaṭicchādikāti khuddānukhuddakassa vajjassa paṭicchādikā.

Sāvatthiyaṃ sambahulā bhikkhuniyo ārabbha saṃsaṭṭhavihāravatthusmiṃ paññattaṃ, sesametthāpi dasame vuttanayeneva veditabbaṃ, samanubhāsanakammakāle pana dvetisso ekato samanubhāsitabbāti.

Pāpasamācārapaṭhamasikkhāpadavaṇṇanā niṭṭhitā.

13. Pāpasamācāradutiyasikkhāpadavaṇṇanā

Terasame evaṃ vadeyyāti tā samanubhaṭṭhā bhikkhuniyo evaṃ vadeyya. Evācārāti evaṃācārā, yādiso tumhākaṃ ācāro, tādiso ācāroti attho, esa nayo sabbattha. Uññāyāti avaññāya nīcaṃ katvā jānanāya. Paribhavenāti ‘‘kiṃ imā karissantī’’ti evaṃ paribhavitvā jānanena. Akkhantiyāti asahanatāya, kodhenāti attho. Vebhassiyāti balavantassa bhāvena, attano balappakāsanena samutrāsenāti attho. Dubbalyāti tumhākaṃ dubbalabhāvena, sabbattha uññāya ca paribhavena cāti evaṃ samuccayattho daṭṭhabbo. Viviccathāti nānā hotha, ananulomikaṃ kāyikavācasikasaṃsaggaṃ pajahathāti attho.

Sāvatthiyaṃ thullanandaṃ ārabbha ‘‘saṃsaṭṭhāva, ayye, tumhe viharatha, mā tumhe nānā viharitthā’’ti uyyojanavatthusmiṃ paññattaṃ, sesametthāpi dasame vuttanayeneva veditabbanti.

Pāpasamācāradutiyasikkhāpadavaṇṇanā niṭṭhitā.

14. Saṅghabhedakādisikkhāpadavaṇṇanā

Saṅghabhedādīsu catūsu vuttanayeneva vinicchayo veditabbo. Kevalañhi bhikkhunī saṅghaṃ na bhindati, bhedāya pana parakkamati ceva anuvattati ca. Uddiṭṭhā kho ayyāyo sattarasa saṅghādisesā dhammāti bhikkhū ārabbha paññattā sādhāraṇā satta, asādhāraṇā dasāti evaṃ sattarasa. Ubhatosaṅghe pakkhamānattaṃ caritabbanti bhikkhuniyā hi āpattiṃ chādentiyāpi parivāso nāma natthi, chādanapaccayāpi na dukkaṭaṃ āpajjati, tasmā chādetvāpi achādetvāpi ekaṃ pakkhamānattameva caritabbaṃ. Taṃ bhikkhunīhi attano sīmaṃ sodhetvā vihārasīmāya vā, sodhetuṃ asakkontīhi khaṇḍasīmāya vā sabbantimena paricchedena catuvaggaṃ gaṇaṃ sannipātāpetvā dātabbaṃ. Sace ekā āpatti hoti, ekissā vasena, sace dve vā tisso vā sambahulā vā ekavatthukā vā nānāvatthukā vā, tāsaṃ tāsaṃ vasena bhikkhupātimokkhavaṇṇanāyaṃ vuttavatthugottanāmaāpattibhedesu yaṃ yaṃ icchati, taṃ taṃ ādāya yojanā kātabbā.

Tatridaṃ paṭhamāpattivasena mukhamattanidassanaṃ – tāya āpannāya bhikkhuniyā bhikkhunisaṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā vuḍḍhānaṃ bhikkhunīnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassavacanīyo ‘‘ahaṃ, ayye, ekaṃ āpattiṃ āpajjiṃ ussayavādaṃ, sāhaṃ, ayye, saṅghaṃ ekissā āpattiyā ussayavādāya pakkhamānattaṃ yācāmī’’ti, evaṃ tikkhattuṃ yācāpetvā byattāya bhikkhuniyā paṭibalāya saṅgho ñāpetabbo –

‘‘Suṇātu me, ayye, saṅgho, ayaṃ itthannāmā bhikkhunī ekaṃ āpattiṃ āpajjiṃ ussayavādaṃ, sā saṅghaṃ ekissā āpattiyā ussayavādāya pakkhamānattaṃ yācati, yadi saṅghassa pattakallaṃ, saṅgho itthannāmāya bhikkhuniyā ekissā āpattiyā ussayavādāya pakkhamānattaṃ dadeyya, esā ñatti.

‘‘Suṇātu me, ayye, saṅgho, ayaṃ itthannāmā bhikkhunī…pe… dutiyampi…pe… tatiyampi etamatthaṃ vadāmi, suṇātu me, ayye, saṅgho…pe… sā bhāseyya. Dinnaṃ saṅghena itthannāmāya bhikkhuniyā ekissā āpattiyā ussayavādāya pakkhamānattaṃ. Khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī’’ti.

Kammavācāpariyosāne ‘‘vattaṃ samādiyāmi, mānattaṃ samādiyāmī’’ti samādiyitvā saṅghassa ārocetvā nikkhittavattena tāva vasitukāmāya tattheva saṅghamajjhe vā pakkantāsu bhikkhunīsu ekabhikkhuniyā vā dutiyikāya vā santike ‘‘vattaṃ nikkhipāmi, mānattaṃ nikkhipāmī’’ti nikkhipitabbaṃ. Aññissā pana āgantukāya santike ārocetvā nikkhipitabbaṃ, nikkhittakālato paṭṭhāya pakatattaṭṭhāne tiṭṭhati, tato purearuṇeyeva catūhi bhikkhunīhi taṃ bhikkhuniṃ gahetvā gāmūpacārato ca bhikkhūnaṃ vihārūpacārato ca dve leḍḍupāte atikkamitvā mahāmaggā okkamma gumbavatiādīhi paṭicchanne okāse nisīditabbaṃ. Catūhi bhikkhūhipi tattha gantabbaṃ, gantvā bhikkhunīnaṃ avidūre visuṃ nisīditabbaṃ. Atha tāya bhikkhuniyā vuttanayeneva vattaṃ samādiyitvā bhikkhunisaṅghassa tāva evaṃ ārocetabbaṃ –

‘‘Ahaṃ, ayye, ekaṃ āpattiṃ āpajjiṃ ussayavādaṃ, sāhaṃ saṅghaṃ ekissā āpattiyā ussayavādāya pakkhamānattaṃ yāciṃ, tassā me saṅgho ekissā āpattiyā ussayavādāya pakkhamānattaṃ adāsi, sāhaṃ mānattaṃ carāmi, vedayāmahaṃ, ayye, ‘vedayatī’ti maṃ saṅgho dhāretū’’ti.

Tato bhikkhusaṅghassa santikaṃ gantvā evaṃ ārocetabbaṃ ‘‘ahaṃ, ayyā, ekaṃ āpattiṃ āpajjiṃ…pe… vedayāmahaṃ, ayyā, ‘vedayatī’ti maṃ saṅgho dhāretū’’ti. Ārocetvā bhikkhunisaṅghasseva santike nisīditabbaṃ, tato paṭṭhāya bhikkhūsu vā, dutiyikaṃ ṭhapetvā bhikkhunīsu vā pakkantāsupi ubhatosaṅghe mānattaṃ ciṇṇameva hoti. Yāva aruṇaṃ na uṭṭhahati, tāva yaṃ paṭhamaṃ passati bhikkhuṃ vā bhikkhuniṃ vā, tassā ārocetabbaṃ. Uṭṭhite aruṇe vattaṃ nikkhipitvā upassayaṃ gantabbaṃ, evaṃ pañcadasa aruṇā gahetabbā.

Anikkhittavattāya pana āgantukesu asati catunnaṃ bhikkhūnañca bhikkhunīnañca devasikaṃ ārocetvā, āgantukesu sati sabbesampi āgantukānaṃ ārocentiyā pañcadasa divasāni pārivāsikakkhandhake (cūḷava. 75 ādayo) vuttanayeneva sammā vattitabbanti ayamettha saṅkhepo, vitthāro pana samantapāsādikāyaṃ (cūḷava. aṭṭha. 75 ādayo) vutto, ciṇṇamānattāya bhikkhuniyāti yadā evaṃ ciṇṇamānattā bhikkhunī hoti, athassā yattha siyā vīsatigaṇo bhikkhunisaṅghoti vuttanayeneva abbhānakammaṃ kātabbaṃ, sesaṃ uttānamevāti.

Kaṅkhāvitaraṇiyā pātimokkhavaṇṇanāya

Bhikkhunipātimokkhe

Saṅghādisesavaṇṇanā niṭṭhitā.

 

* Bài viết trích trong Vinayapiṭaka (ṭīkā) >> Tīkā, nguồn Tipitaka.org. Tải sách PDF tại đây.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app