13. Dānalakkhaṇādivinicchayakathā

69. Evaṃ rūpiyādipaṭiggahaṇavinicchayaṃ kathetvā idāni dānavissāsaggāhalābhapariṇāmanavinicchayaṃ kathetuṃ ‘‘dānavissāsaggāhehī’’tiādimāha. Tattha dīyate dānaṃ, cīvarādivatthuṃ ārammaṇaṃ katvā pavatto alobhappadhāno kāmāvacarakusalakiriyacittuppādo. Sasanaṃ sāso, sasu hiṃsāyanti dhātu, hiṃsananti attho, vigato sāso etasmā gāhāti vissāso. Gahaṇaṃ gāho, vissāsena gāho vissāsaggāho. Visesane cettha karaṇavacanaṃ, vissāsavasena gāho, na theyyacittavasenāti attho. Lacchateti lābho, cīvarādivatthu, tassa lābhassa. Pariṇamiyate pariṇāmanaṃ, aññesaṃ atthāya pariṇatassa attano, aññassa vā pariṇāmanaṃ, dāpananti attho. Dānavissāsaggāhehi lābhassa pariṇāmananti ettha uddese samabhiniviṭṭhassa ‘‘dāna’’nti padassa atthavinicchayo tāva paṭhamaṃ evaṃ veditabboti yojanā. Attano santakassa cīvarādiparikkhārassa dānanti sambandho. Yassa kassacīti sampadānaniddeso, yassa kassaci paṭiggāhakassāti attho.

Yadidaṃ ‘‘dāna’’nti vuttaṃ, tattha kiṃ lakkhaṇanti āha ‘‘tatridaṃ dānalakkhaṇa’’nti. ‘‘Idaṃ tuyhaṃ demī’’ti vadatīti idaṃ tivaṅgasampannaṃ dānalakkhaṇaṃ hotīti yojanā. Tattha idanti deyyadhammanidassanaṃ. Tuyhanti paṭiggāhakanidassanaṃ. Demīti dāyakanidassanaṃ. Dadāmītiādīni pana pariyāyavacanāni. Vuttañhi ‘‘deyyadāyakapaṭiggāhakā viya dānassā’’ti, ‘‘tiṇṇaṃ sammukhībhāvā kusalaṃ hotī’’ti ca. ‘‘Vatthupariccāgalakkhaṇattā dānassā’’ti idaṃ pana ekadesalakkhaṇakathanameva, kiṃ evaṃ dīyamānaṃ sammukhāyeva dinnaṃ hoti, udāhu parammukhāpīti āha ‘‘sammukhāpi parammukhāpi dinnaṃyeva hotī’’ti. Tuyhaṃ gaṇhāhītiādīsu ayamattho – ‘‘gaṇhāhī’’ti vutte ‘‘demī’’ti vuttasadisaṃ hoti, tasmā mukhyato dinnattā sudinnaṃ hoti, ‘‘gaṇhāmī’’ti ca vutte mukhyato gahaṇaṃ hoti, tasmā suggahitaṃ hoti. ‘‘Tuyhaṃ mayha’’nti imāni pana paṭiggāhakapaṭibandhatākaraṇe vacanāni. Tava santakaṃ karohītiādīni pana pariyāyato dānaggahaṇāni, tasmā dudinnaṃ duggahitañca hoti. Loke hi apariccajitukāmāpi puna gaṇhitukāmāpi ‘‘tava santakaṃ hotū’’ti niyyātenti yathā taṃ kusarañño mātu rajjaniyyātanaṃ. Tenāha ‘‘neva dātā dātuṃ jānāti, na itaro gahetu’’nti. Sace panātiādīsu pana dāyakena paññattiyaṃ akovidatāya pariyāyavacane vuttepi paṭiggāhako attano paññattiyaṃ kovidatāya mukhyavacanena gaṇhāti, tasmā ‘‘suggahita’’nti vuttaṃ.

Sace pana ekotiādīsu pana dāyako mukhyavacanena deti, paṭiggāhakopi mukhyavacanena paṭikkhipati, tasmā dāyakassa pubbe adhiṭṭhitampi cīvaraṃ dānavasena adhiṭṭhānaṃ vijahati, pariccattattā attano asantakattā atirekacīvarampi na hoti, tasmā dasāhātikkamepi āpatti na hoti. Paṭiggāhakassapi na paṭikkhipitattā attano santakaṃ na hoti, tasmā atirekacīvaraṃ na hotīti dasāhātikkamepi āpatti natthi. Yassa pana ruccatīti ettha pana imassa cīvarassa assāmikattā paṃsukūlaṭṭhāne ṭhitattā yassa ruccati, tena paṃsukūlabhāvena gahetvā paribhuñjitabbaṃ, paribhuñjantena pana dāyakena pubbaadhiṭṭhitampi dānavasena adhiṭṭhānassa vijahitattā puna adhiṭṭhahitvā paribhuñjitabbaṃ itarena pubbe anadhiṭṭhitattāti daṭṭhabbaṃ.

Itthannāmassa dehītiādīsu pana āṇatyatthe pavattāya pañcamīvibhattiyā vuttattā āṇattena paṭiggāhakassa dinnakāleyeva paṭiggāhakassa santakaṃ hoti, na tato pubbe, pubbe pana āṇāpakasseva, tasmā ‘‘yo pahiṇati, tasseva santaka’’nti vuttaṃ. Itthannāmassa dammīti pana paccuppannatthe pavattāya vattamānavibhattiyā vuttattā tato paṭṭhāya paṭiggāhakasseva santakaṃ hoti, tasmā ‘‘yassa pahīyati, tassa santaka’’nti vuttaṃ. Tasmāti iminā āyasmatā revatattherena āyasmato sāriputtassa cīvarapesanavatthusmiṃ bhagavatā desitesu adhiṭṭhānesu idha vuttalakkhaṇena asammohato jānitabbanti dasseti.

Tattha dvādhiṭṭhitaṃ, svādhiṭṭhitanti ca na ticīvarādhiṭṭhānaṃ sandhāya vuttaṃ, atha kho sāmike jīvante vissāsaggāhacīvarabhāvena ca sāmike mate matakacīvarabhāvena ca gahaṇaṃ sandhāya vuttaṃ, tato pana dasāhe anatikkanteyeva ticīvarādhiṭṭhānaṃ vā parikkhāracoḷādhiṭṭhānaṃ vā vikappanaṃ vā kātabbaṃ. Yo pahiṇatīti dāyakaṃ sandhāyāha, yassa pahīyatīti paṭiggāhakaṃ.

Pariccajitvā…pe… na labhati, āharāpento bhaṇḍagghena kāretabboti attho. Attanā…pe… nissaggiyanti iminā parasantakabhūtattaṃ jānanto theyyapasayhavasena acchindanto pārājiko hotīti dasseti. Porāṇaṭīkāyaṃ pana ‘‘sakasaññāya vinā gaṇhanto bhaṇḍaṃ agghāpetvā āpattiyā kāretabbo’’ti vuttaṃ. Sakasaññāya vināpi tāvakālikapaṃsukūlasaññādivasena gaṇhanto āpattiyā na kāretabbo. Aṭṭhakathāyaṃ pana pasayhākāraṃ sandhāya vadati. Tenāha ‘‘acchindato nissaggiya’’nti. Sace pana…pe… vaṭṭatīti tuṭṭhadānaṃ āha, atha panātiādinā kupitadānaṃ. Ubhayathāpi sayaṃ dinnattā vaṭṭati, gahaṇe āpatti natthīti attho.

Mama santike…pe… evaṃ pana dātuṃ na vaṭṭatīti vatthupariccāgalakkhaṇattā dānassa evaṃ dadanto apariccajitvā dinnattā dānaṃ na hotīti na vaṭṭati, tato eva dukkaṭaṃ hoti. Āharāpetuṃ pana vaṭṭatīti pubbe ‘‘akarontassa na demī’’ti vuttattā yathāvuttaupajjhāyaggahaṇādīni akaronte ācariyasseva santakaṃ hotīti katvā vuttaṃ. Karonte pana antevāsikassa santakaṃ bhaveyya sabbaso apariccajitvā dinnattā. Sakasaññāya vijjamānattā ‘‘āharāpetuṃ vaṭṭatī’’ti vuttaṃ siyā. Ṭīkāyaṃ (sārattha. ṭī. 2.635) pana ‘‘evaṃ dinnaṃ bhatisadisattā āharāpetuṃ vaṭṭatī’’ti vuttaṃ. Bhatisadise satipi kamme kate bhati laddhabbā hoti, tasmā āropetuṃ na vaṭṭeyya. Vimativinodaniyaṃ (vi. vi. ṭī. 1.635) pana ‘‘āharāpetuṃ vaṭṭatīti kamme akate bhatisadisattā vutta’’nti vuttaṃ, tena kamme kate āharāpetuṃ na vaṭṭatīti siddhaṃ. Upajjhaṃ gaṇhissatīti sāmaṇerassa dānaṃ dīpeti, tena ca sāmaṇerakāle datvā upasampannakāle acchindatopi pācittiyaṃ dīpeti. Ayaṃ tāva dāne vinicchayoti iminā dānavinicchayādīnaṃ tiṇṇaṃ vinicchayānaṃ ekaparicchedakatabhāvaṃ dīpeti.

Vissāsaggāhalakkhaṇavinicchayakathā

70.Anuṭṭhānaseyyā nāma yāya seyyāya sayito yāva jīvitindriyupacchedaṃ na pāpuṇāti, tāva vuccati. Dadamānena ca matakadhanaṃ tāva ye tassa dhane issarā gahaṭṭhā vā pabbajitā vā, tesaṃ dātabbanti ettha ke gahaṭṭhā ke pabbajitā kena kāraṇena tassa dhane issarāti? Gahaṭṭhā tāva gilānupaṭṭhākabhūtā tena kāraṇena gilānupaṭṭhākabhāgabhūte tassa dhane issarā, yesañca vāṇijānaṃ hatthato kappiyakārakena pattādiparikkhāro gāhāpito, tesaṃ yaṃ dātabbamūlaṃ, te ca tassa dhane issarā, yesañca mātāpitūnaṃ atthāya paricchinditvā vatthāni ṭhapitāni, tepi tassa dhanassa issarā. Evamādinā yena yena kāraṇena yaṃ yaṃ parikkhāradhanaṃ yehi yehi gahaṭṭhehi labhitabbaṃ hoti, tena tena kāraṇena te te gahaṭṭhā tassa tassa dhanassa issarā.

Pabbajitā pana bāhirakā tatheva sati kāraṇe issarā. Pañcasu pana sahadhammikesu bhikkhū sāmaṇerā ca matānaṃ bhikkhusāmaṇerānaṃ dhanaṃ vināpi kāraṇena dāyādabhāvena labhanti, na itarā. Bhikkhunīsikkhamānasāmaṇerīnampi dhanaṃ tāyeva labhanti, na itare. Taṃ pana matakadhanabhājanaṃ catupaccayabhājanavinicchaye āvi bhavissati, bahū pana vinayadharattherā ‘‘ye tassa dhanassa issarā gahaṭṭhā vā pabbajitā vā’’ti pāṭhaṃ nissāya ‘‘matabhikkhussa dhanaṃ gahaṭṭhabhūtā ñātakā labhantī’’ti vinicchinanti, tampi vinicchayaṃ tassa ca yuttāyuttabhāvaṃ tattheva vakkhāma.

Anattamanassa santakanti ‘‘duṭṭhu kataṃ tayā mayā adinnaṃ mama santakaṃ gaṇhantenā’’ti vacībhedena vā cittuppādamattena vā domanassappattassa santakaṃ. Yo pana paṭhamaṃyeva ‘‘suṭṭhu kataṃ tayā mama santakaṃ gaṇhantenā’’ti vacībhedena vā cittuppādamattena vā anumoditvā pacchā kenaci kāraṇena kupito, paccāharāpetuṃ na labhati. Yopi adātukāmo, cittena pana adhivāseti, na kiñci vadatīti ettha tu porāṇaṭīkāyaṃ (sārattha. ṭī. 2.131) ‘‘cittena pana adhivāsetīti vuttamevatthaṃ vibhāvetuṃ ‘na kiñci vadatī’ti vutta’’nti vuttaṃ. Evaṃ sati ‘‘cittenā’’ti idaṃ adhivāsanakiriyāya karaṇaṃ hoti. Adātukāmoti etthāpi tameva karaṇaṃ siyā, tato ‘‘cittena adātukāmo, cittena adhivāsetī’’tivacanaṃ ocityasamposakaṃ na bhaveyya. Taṃ ṭhapetvā ‘‘adātukāmo’’ti ettha kāyenāti vā vācāyāti vā aññaṃ karaṇampi na sambhavati, tadasambhave sati visesatthavācako pana-saddopi niratthako. Na kiñci vadatīti ettha tu vadanakiriyāya karaṇaṃ ‘‘vācāyā’’ti padaṃ icchitabbaṃ, tathā ca sati aññaṃ adhivāsanakiriyāya karaṇaṃ, aññaṃ vadanakiriyāya karaṇaṃ, aññā adhivāsanakiriyā, aññā vadanakiriyā, tasmā ‘‘vuttamevatthaṃ vibhāvetu’’nti vattuṃ na arahati, tasmā yopi cittena adātukāmo hoti, pana tathāpi vācāya adhivāseti, na kiñci vadatīti yojanaṃ katvā pana ‘‘adhivāsetīti vuttamevatthaṃ pakāsetuṃ na kiñci vadatīti vutta’’nti vattumarahati. Ettha tu pana-saddo arucilakkhaṇasūcanattho. ‘‘Cittenā’’ti idaṃ adātukāmakiriyāya karaṇaṃ, ‘‘vācāyā’’ti adhivāsanakiriyāya avadanakiriyāya ca karaṇaṃ. Adhivāsanakiriyā ca avadanakiriyāyeva . ‘‘Adhivāsetī’’ti vutte avadanakiriyāya apākaṭabhāvato taṃ pakāsetuṃ ‘‘na kiñci vadatī’’ti vuttaṃ, evaṃ gayhamāne pubbāparavacanattho ocityasamposako siyā, tasmā ettakavivarehi vicāretvā gahetabboti.

Lābhapariṇāmanavinicchayakathā

71. Lābhapariṇāmanavinicchaye tumhākaṃ sappiādīni ābhatānīti tumhākaṃ atthāya ābhatāni sappiādīni. Pariṇatabhāvaṃ jānitvāpi vuttavidhinā viññāpentena tesaṃ santakameva viññāpitaṃ nāma hotīti āha ‘‘mayhampi dethāti vadati, vaṭṭatī’’ti.

‘‘Pupphampi āropetuṃ na vaṭṭatīti idaṃ pariṇataṃ sandhāya vuttaṃ, sace pana ekasmiṃ cetiye pūjitaṃ pupphaṃ gahetvā aññasmiṃ cetiye pūjeti, vaṭṭatī’’ti sāratthadīpaniyaṃ (sārattha. ṭī. 2.660) vuttaṃ. Aṭṭhakathāyaṃ (pārā. aṭṭha. 2.660) pana niyametvā ‘‘aññassa cetiyassa atthāya ropitamālāvacchato’’ti vuttattā na kevalaṃ pariṇatabhāvoyeva kathito, atha kho niyametvā ropitabhāvopi. Pupphampīti pi-saddena kuto mālāvacchanti dasseti. Vimativinodaniyaṃ (vi. vi. ṭī. 1.660) pana ‘‘ropitamālāvacchatoti kenaci niyametvā ropitaṃ sandhāya vuttaṃ, anocitaṃ milāyamānaṃ ocinitvā yattha katthaci pūjetuṃ vaṭṭatī’’ti vuttaṃ. Ṭhitaṃ disvāti sesakaṃ gahetvā ṭhitaṃ disvā. Imassa sunakhassa mā dehi, etassa dehīti idaṃ pariṇateyeva, tiracchānagatassa pariccajitvā dinne pana taṃ palāpetvā aññaṃ bhuñjāpetuṃ vaṭṭati, tasmā ‘‘kattha demātiādinā ekenākārena anāpatti dassitā. Evaṃ pana apucchitepi ‘apariṇataṃ ida’nti jānantena attano ruciyā yattha icchati, tattha dāpetuṃ vaṭṭatī’’ti tīsupi gaṇṭhipadesu vuttaṃ. Yattha icchatha, tattha dethāti etthāpi ‘‘tumhākaṃ ruciyā’’ti vuttattā yattha icchati, tattha dāpetuṃ labhati.

Parivāre (pari. aṭṭha. 329) pana nava adhammikāni dānānīti saṅghassa pariṇataṃ aññasaṅghassa vā cetiyassa vā puggalassa vā pariṇāmeti, cetiyassa pariṇataṃ aññacetiyassa vā saṅghassa vā puggalassa vā pariṇāmeti, puggalassa pariṇataṃ aññapuggalassa vā saṅghassa vā cetiyassa vā pariṇāmetīti evaṃ vuttāni. Nava paṭiggahā paribhogācāti etesaṃyeva dānānaṃ paṭiggahā ca paribhogā ca. Tīṇi dhammikāni dānānīti saṅghassa ninnaṃ saṅghasseva deti, cetiyassa ninnaṃ cetiyasseva deti, puggalassa ninnaṃ puggalasseva detīti imāni tīṇi. Paṭiggahapaṭibhogāpi tesaṃyeva paṭiggahā ca paribhogā cāti āgataṃ.

Iti vinayasaṅgahasaṃvaṇṇanābhūte vinayālaṅkāre

Dānalakkhaṇādivinicchayakathālaṅkāro nāma

Terasamo paricchedo.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app