12. Vacchagottasaṃyuttaṃ

open all | close all

1. Rūpaaññāṇasuttaṃ

607. Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho vacchagotto paribbājako yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho vacchagotto paribbājako bhagavantaṃ etadavoca – ‘‘ko nu kho, bho gotama, hetu, ko paccayo, yānimāni [yenimāni (?)] anekavihitāni diṭṭhigatāni loke uppajjanti – sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato paraṃ maraṇāti vā, na hoti tathāgato paraṃ maraṇāti vā, hoti ca na ca hoti tathāgato paraṃ maraṇāti vā, neva hoti na na hoti tathāgato paraṃ maraṇāti vā’’ti? ‘‘Rūpe kho, vaccha, aññāṇā, rūpasamudaye aññāṇā, rūpanirodhe aññāṇā, rūpanirodhagāminiyā paṭipadāya aññāṇā; evamimāni anekavihitāni diṭṭhigatāni loke uppajjanti – sassato lokoti vā…pe… neva hoti na na hoti tathāgato paraṃ maraṇāti vāti. Ayaṃ kho, vaccha, hetu, ayaṃ paccayo, yānimāni [yena (sī.), yenimāni (?)] anekavihitāni diṭṭhigatāni loke uppajjanti – sassato lokoti vā, asassato lokoti vā…pe… neva hoti na na hoti tathāgato paraṃ maraṇāti vā’’ti. Paṭhamaṃ.

2. Vedanāaññāṇasuttaṃ

608. Sāvatthinidānaṃ. Ekamantaṃ nisinno kho vacchagotto paribbājako bhagavantaṃ etadavoca – ‘‘ko nu kho, bho gotama, hetu, ko paccayo, yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti – sassato lokoti vā, asassato lokoti vā…pe… neva hoti na na hoti tathāgato paraṃ maraṇāti vā’’ti? ‘‘Vedanāya kho, vaccha, aññāṇā, vedanāsamudaye aññāṇā, vedanānirodhe aññāṇā, vedanānirodhagāminiyā paṭipadāya aññāṇā; evamimāni anekavihitāni diṭṭhigatāni loke uppajjanti – sassato lokoti vā, asassato lokoti vā…pe… neva hoti na na hoti tathāgato paraṃ maraṇāti vāti. Ayaṃ kho, vaccha, hetu, ayaṃ paccayo, yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti – sassato lokoti vā, asassato lokoti vā…pe… neva hoti na na hoti tathāgato paraṃ maraṇāti vā’’ti. Dutiyaṃ.

3. Saññāaññāṇasuttaṃ

609. Sāvatthinidānaṃ. Ekamantaṃ nisinno kho vacchagotto paribbājako bhagavantaṃ etadavoca – ‘‘ko nu kho, bho gotama, hetu, ko paccayo, yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti – sassato lokoti vā, asassato lokoti vā…pe… neva hoti na na hoti tathāgato paraṃ maraṇāti vā’’ti? ‘‘Saññāya kho, vaccha, aññāṇā, saññāsamudaye aññāṇā, saññānirodhe aññāṇā, saññānirodhagāminiyā paṭipadāya aññāṇā; evamimāni anekavihitāni diṭṭhigatāni loke uppajjanti – sassato lokoti vā, asassato lokoti vā…pe… neva hoti na na hoti tathāgato paraṃ maraṇāti vāti. Ayaṃ kho, vaccha, hetu, ayaṃ paccayo, yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti – sassato lokoti vā, asassato lokoti vā…pe… neva hoti na na hoti tathāgato paraṃ maraṇāti vā’’ti. Tatiyaṃ.

4. Saṅkhāraaññāṇasuttaṃ

610. Sāvatthinidānaṃ. Ekamantaṃ nisinno kho vacchagotto paribbājako bhagavantaṃ etadavoca – ‘‘ko nu kho, bho gotama, hetu, ko paccayo, yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti – sassato lokoti vā, asassato lokoti vā…pe… neva hoti na na hoti tathāgato paraṃ maraṇāti vā’’ti? ‘‘Saṅkhāresu kho, vaccha, aññāṇā, saṅkhārasamudaye aññāṇā, saṅkhāranirodhe aññāṇā, saṅkhāranirodhagāminiyā paṭipadāya aññāṇā; evamimāni anekavihitāni diṭṭhigatāni loke uppajjanti – sassato lokoti vā, asassato lokoti vā…pe… neva hoti na na hoti tathāgato paraṃ maraṇāti vāti. Ayaṃ kho, vaccha, hetu, ayaṃ paccayo, yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti – sassato lokoti vā, asassato lokoti vā…pe… neva hoti na na hoti tathāgato paraṃ maraṇāti vā’’ti. Catutthaṃ.

5. Viññāṇaaññāṇasuttaṃ

611. Sāvatthinidānaṃ . Ekamantaṃ nisinno kho vacchagotto paribbājako bhagavantaṃ etadavoca – ‘‘ko nu kho, bho gotama, hetu, ko paccayo, yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti – sassato lokoti vā, asassato lokoti vā …pe… neva hoti na na hoti tathāgato paraṃ maraṇāti vā’’ti? ‘‘Viññāṇe kho, vaccha, aññāṇā, viññāṇasamudaye aññāṇā, viññāṇanirodhe aññāṇā, viññāṇanirodhagāminiyā paṭipadāya aññāṇā; evamimāni anekavihitāni diṭṭhigatāni loke uppajjanti – sassato lokoti vā, asassato lokoti vā…pe… neva hoti na na hoti tathāgato paraṃ maraṇāti vāti. Ayaṃ kho, vaccha, hetu, ayaṃ paccayo, yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti – sassato lokoti vā, asassato lokoti vā…pe… neva hoti na na hoti tathāgato paraṃ maraṇāti vā’’ti. Pañcamaṃ.

6-10. Rūpaadassanādisuttapañcakaṃ

612-616. Sāvatthinidānaṃ. Ekamantaṃ nisinno kho vacchagotto paribbājako bhagavantaṃ etadavoca – ‘‘ko nu kho, bho gotama, hetu, ko paccayo, yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti – sassato lokoti vā, asassato lokoti vā…pe… neva hoti na na hoti tathāgato paraṃ maraṇāti vā’’ti? Rūpe kho, vaccha, adassanā…pe… rūpanirodhagāminiyā paṭipadāya adassanā…pe… vedanāya … saññāya … saṅkhāresu kho, vaccha, adassanā…pe… viññāṇe kho, vaccha, adassanā…pe… viññāṇanirodhagāminiyā paṭipadāya adassanā…pe…. Dasamaṃ.

11-15. Rūpaanabhisamayādisuttapañcakaṃ

617-621. Sāvatthinidānaṃ . Rūpe kho, vaccha, anabhisamayā…pe… rūpanirodhagāminiyā paṭipadāya anabhisamayā…pe….

Sāvatthinidānaṃ. Vedanāya kho, vaccha, anabhisamayā…pe….

Sāvatthinidānaṃ . Saññāya kho, vaccha, anabhisamayā…pe….

Sāvatthinidānaṃ. Saṅkhāresu kho, vaccha, anabhisamayā…pe….

Sāvatthinidānaṃ. Viññāṇe kho, vaccha, anabhisamayā…pe…. Pannarasamaṃ.

16-20. Rūpaananubodhādisuttapañcakaṃ

622-626. Sāvatthinidānaṃ . Ekamantaṃ nisinno kho vacchagotto paribbājako bhagavantaṃ etadavoca – ko nu kho, bho gotama, hetu, ko paccayo…pe… rūpe kho, vaccha, ananubodhā…pe… rūpanirodhagāminiyā paṭipadāya ananubodhā…pe….

Sāvatthinidānaṃ. Vedanāya kho, vaccha…pe….

Sāvatthinidānaṃ. Saññāya kho, vaccha…pe….

Sāvatthinidānaṃ. Saṅkhāresu kho, vaccha…pe….

Sāvatthinidānaṃ. Viññāṇe kho, vaccha ananubodhā…pe… viññāṇanirodhagāminiyā paṭipadāya ananubodhā. Vīsatimaṃ.

21-25. Rūpaappaṭivedhādisuttapañcakaṃ

627-631. Sāvatthinidānaṃ. Ko nu kho, bho gotama, hetu, ko paccayo…pe… . Rūpe kho, vaccha, appaṭivedhā…pe… viññāṇe kho, vaccha, appaṭivedhā…pe…. Pañcavīsatimaṃ.

26-30. Rūpaasallakkhaṇādisuttapañcakaṃ

632-636. Sāvatthinidānaṃ. Rūpe kho, vaccha, asallakkhaṇā…pe… viññāṇe kho, vaccha, asallakkhaṇā…pe…. Tiṃsatimaṃ.

31-35. Rūpaanupalakkhaṇādisuttapañcakaṃ

637-641. Sāvatthinidānaṃ . Rūpe kho, vaccha, anupalakkhaṇā…pe… viññāṇe kho, vaccha, anupalakkhaṇā…pe…. Pañcatiṃsatimaṃ.

36-40. Rūpaappaccupalakkhaṇādisuttapañcakaṃ

642-646. Sāvatthinidānaṃ . Rūpe kho, vaccha, appaccupalakkhaṇā…pe… viññāṇe kho, vaccha, appaccupalakkhaṇā…pe…. Cattālīsamaṃ.

41-45. Rūpaasamapekkhaṇādisuttapañcakaṃ

647-651. Sāvatthinidānaṃ. Rūpe kho, vaccha, asamapekkhaṇā…pe… viññāṇe kho, vaccha, asamapekkhaṇā…pe…. Pañcacattālīsamaṃ.

46-50. Rūpaappaccupekkhaṇādisuttapañcakaṃ

652-656. Sāvatthinidānaṃ . Rūpe kho, vaccha, appaccupekkhaṇā…pe… viññāṇe kho, vaccha, appaccupekkhaṇā…pe…. Paññāsamaṃ.

51-54. Rūpaappaccakkhakammādisuttacatukkaṃ

657-660. Sāvatthinidānaṃ. Atha kho vacchagotto paribbājako yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho vacchagotto paribbājako bhagavantaṃ etadavoca – ‘‘ko nu kho, bho gotama, hetu, ko paccayo, yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti – sassato lokoti vā…pe… neva hoti na na hoti tathāgato paraṃ maraṇāti vā’’ti? Rūpe kho, vaccha, appaccakkhakammā, rūpasamudaye appaccakkhakammā , rūpanirodhe appaccakkhakammā, rūpanirodhagāminiyā paṭipadāya appaccakkhakammā…pe….

Sāvatthinidānaṃ . Vedanāya kho, vaccha, appaccakkhakammā…pe… vedanānirodhagāminiyā paṭipadāya appaccakkhakammā…pe….

Sāvatthinidānaṃ. Saññāya kho, vaccha, appaccakkhakammā…pe… saññānirodhagāminiyā paṭipadāya appaccakkhakammā…pe….

Sāvatthinidānaṃ . Saṅkhāresu kho, vaccha, appaccakkhakammā…pe… saṅkhāranirodhagāminiyā paṭipadāya appaccakkhakammā…pe…. Catupaññāsamaṃ.

55. Viññāṇaappaccakkhakammasuttaṃ

661. Sāvatthinidānaṃ. ‘‘Viññāṇe kho, vaccha, appaccakkhakammā, viññāṇasamudaye appaccakkhakammā, viññāṇanirodhe appaccakkhakammā, viññāṇanirodhagāminiyā paṭipadāya appaccakkhakammā; evamimāni anekavihitāni diṭṭhigatāni loke uppajjanti – sassato lokoti vā, asassato lokoti vā…pe… neva hoti na na hoti tathāgato paraṃ maraṇāti vāti. Ayaṃ kho, vaccha, hetu, ayaṃ paccayo , yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti – sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato paraṃ maraṇāti vā, na hoti tathāgato paraṃ maraṇāti vā, hoti ca na ca hoti tathāgato paraṃ maraṇāti vā, neva hoti na na hoti tathāgato paraṃ maraṇāti vā’’ti. Pañcapaññāsamaṃ.

Vacchagottasaṃyuttaṃ samattaṃ.

Tassuddānaṃ –

Aññāṇā adassanā ceva, anabhisamayā ananubodhā;

Appaṭivedhā asallakkhaṇā, anupalakkhaṇena appaccupalakkhaṇā;

Asamapekkhaṇā appaccupekkhaṇā, appaccakkhakammanti.

 

* Bài viết trích trong Saṃyuttanikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)

Dhamma Nanda

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app