12. Sattasatikakkhandhakaṃ

1. Paṭhamabhāṇavāro

446. Tena kho pana samayena vassasataparinibbute bhagavati vesālikā vajjiputtakā bhikkhū vesāliyaṃ dasa vatthūni dīpenti – kappati siṅgiloṇakappo, kappati dvaṅgulakappo, kappati gāmantarakappo, kappati āvāsakappo, kappati anumatikappo, kappati āciṇṇakappo, kappati amathitakappo, kappati jaḷogiṃ pātuṃ, kappati adasakaṃ nisīdanaṃ, kappati jātarūparajatanti.

Tena kho pana samayena āyasmā yaso kākaṇḍakaputto vajjīsu cārikaṃ caramāno yena vesālī tadavasari. Tatra sudaṃ āyasmā yaso kākaṇḍakaputto vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ. Tena kho pana samayena vesālikā vajjiputtakā bhikkhū tadahuposathe kaṃsapātiṃ [kaṃsacāṭiṃ (syā.)] udakena pūretvā majjhe bhikkhusaṅghassa ṭhapetvā āgatāgate vesālike upāsake evaṃ vadanti – ‘‘dethāvuso, saṅghassa kahāpaṇampi aḍḍhampi pādampi māsakarūpampi. Bhavissati saṅghassa parikkhārena karaṇīya’’nti. Evaṃ vutte āyasmā yaso kākaṇḍakaputto vesālike upāsake etadavoca – ‘‘māvuso, adattha saṅghassa kahāpaṇampi aḍḍhampi pādampi māsakarūpampi. Na kappati samaṇānaṃ sakyaputtiyānaṃ jātarūparajataṃ; na sādiyanti samaṇā sakyaputtiyā jātarūparajataṃ; na paṭiggaṇhanti samaṇā sakyaputtiyā jātarūparajataṃ; nikkhittamaṇisuvaṇṇā samaṇā sakyaputtiyā apetajātarūparajatā’’ti. Evampi kho vesālikā upāsakā āyasmatā yasena kākaṇḍakaputtena vuccamānā adaṃsuyeva saṅghassa kahāpaṇampi aḍḍhampi pādampi māsakarūpampi.

Atha kho vesālikā vajjiputtakā bhikkhū tassā rattiyā accayena taṃ hiraññaṃ bhikkhaggena [bhikkhuggena (syā.)] paṭivīsaṃ [paṭiviṃsaṃ (sī.), paṭivisaṃ (syā.)] ṭhapetvā bhājesuṃ. Atha kho vesālikā vajjiputtakā bhikkhū āyasmantaṃ yasaṃ kākaṇḍakaputtaṃ etadavocuṃ – ‘‘eso te, āvuso yasa, hiraññassa paṭivīso’’ti. ‘‘Natthi, me āvuso, hiraññassa paṭivīso, nāhaṃ hiraññaṃ sādiyāmī’’ti. Atha kho vesālikā vajjiputtakā bhikkhū – ‘‘ayaṃ āvuso yaso kākaṇḍakaputto upāsake saddhe pasanne akkosati, paribhāsati, appasādaṃ karoti; handassa mayaṃ paṭisāraṇīyakammaṃ karomā’’ti te. Tassa paṭisāraṇīyakammaṃ akaṃsu. Atha kho āyasmā yaso kākaṇḍakaputto vesālike vajjiputtake bhikkhū etadavoca – ‘‘bhagavatā, āvuso, paññattaṃ – ‘paṭisāraṇīyakammakatassa bhikkhuno anudūto dātabbo’ti. Detha me, āvuso, anudūtaṃ bhikkhu’’nti.

Atha kho vesālikā vajjiputtakā bhikkhū ekaṃ bhikkhuṃ sammannitvā āyasmato yasassa kākaṇḍakaputtassa anudūtaṃ adaṃsu. Atha kho āyasmā yaso kākaṇḍakaputto anudūtena bhikkhunā saddhiṃ vesāliṃ pavisitvā vesālike upāsake etadavoca – ‘‘ahaṃ kirāyasmante upāsake saddhe pasanne akkosāmi, paribhāsāmi, appasādaṃ karomi; yohaṃ adhammaṃ adhammoti vadāmi, dhammaṃ dhammoti vadāmi, avinayaṃ avinayoti vadāmi, vinayaṃ vinayoti vadāmi.

447. ‘‘Ekamidaṃ, āvuso, samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho, āvuso, bhagavā bhikkhū āmantesi – [a. ni. 4.50] ‘cattārome, bhikkhave, candimasūriyānaṃ upakkilesā, yehi upakkilesehi upakkiliṭṭhā candimasūriyā na tapanti, na bhāsanti, na virocanti. Katame cattāro? Abbhaṃ, bhikkhave, candimasūriyānaṃ upakkileso, yena upakkilesena upakkiliṭṭhā candimasūriyā na tapanti, na bhāsanti na virocanti. Mahikā, bhikkhave, candimasūriyānaṃ upakkileso, yena upakkilesena upakkiliṭṭhā candimasūriyā na tapanti, na bhāsanti, na virocanti, dhūmarajo, bhikkhave, candimasūriyānaṃ upakkileso, yena upakkilesena upakkiliṭṭhā candimasūriyā na tapanti, na bhāsanti, na virocanti. Rāhu, bhikkhave, asurindo candimasūriyānaṃ upakkileso, yena upakkilesena upakkiliṭṭhā candimasūriyā na tapanti, na bhāsanti, na virocanti. Ime kho, bhikkhave, cattāro candimasūriyānaṃ upakkilesā, yehi upakkilesehi upakkiliṭṭhā candimasūriyā na tapanti, na bhāsanti, na virocanti. Evameva kho, bhikkhave, cattārome samaṇabrāhmaṇānaṃ upakkilesā, yehi upakkilesehi upakkiliṭṭhā eke samaṇabrāhmaṇā na tapanti, na bhāsanti, na virocanti. Katame cattāro? Santi, bhikkhave, eke samaṇabrāhmaṇā suraṃ pivanti, merayaṃ pivanti, surāmerayapānā appaṭiviratā – ayaṃ, bhikkhave, paṭhamo samaṇabrāhmaṇānaṃ upakkileso, yena upakkilesena upakkiliṭṭhā eke samaṇabrāhmaṇā na tapanti, na bhāsanti, na virocanti. Puna caparaṃ, bhikkhave, eke samaṇabrāhmaṇā methunaṃ dhammaṃ paṭisevanti, methunadhammā appaṭiviratā – ayaṃ, bhikkhave, dutiyo samaṇabrāhmaṇānaṃ upakkileso, yena upakkilesena upakkiliṭṭhā eke samaṇabrāhmaṇā na tapanti, na bhāsanti, na virocanti. Puna caparaṃ, bhikkhave, eke samaṇabrāhmaṇā jātarūparajataṃ sādiyanti, jātarūparajatappaṭiggahaṇā appaṭiviratā – ayaṃ, bhikkhave, tatiyo samaṇabrāhmaṇānaṃ upakkileso, yena upakkilesena upakkiliṭṭhā eke samaṇabrāhmaṇā na tapanti, na bhāsanti, na virocanti. Puna caparaṃ, bhikkhave, eke samaṇabrāhmaṇā micchājīvena jīvitaṃ kappenti; micchājīvā appaṭiviratā – ayaṃ, bhikkhave, catuttho samaṇabrāhmaṇānaṃ upakkileso, yena upakkilesena upakkiliṭṭhā eke samaṇabrāhmaṇā na tapanti, na bhāsanti, na virocanti. Ime kho, bhikkhave, cattāro samaṇabrāhmaṇānaṃ upakkilesā, yehi upakkilesehi upakkiliṭṭhā eke samaṇabrāhmaṇā na tapanti, na bhāsanti , na virocanti’. ‘‘Idamavocāvuso, bhagavā. Idaṃ vatvāna sugato athāparaṃ etadavoca satthā –

‘‘Rāgadosaparikliṭṭhā, eke samaṇabrāhmaṇā;

Avijjānivuṭā [avijjānīvutā (syā.)] posā, piyarūpābhinandino.

‘‘Suraṃ pivanti merayaṃ, paṭisevanti methunaṃ;

Rajataṃ jātarūpañca, sādiyanti aviddasū.

‘‘Micchājīvena jīvanti, eke samaṇabrāhmaṇā;

Ete upakkilesā vuttā, buddhenādiccabandhunā.

‘‘Yehi upakkilesehi upakkiliṭṭhā, eke samaṇabrāhmaṇā;

Na tapanti na bhāsanti, asuddhā sarajā magā.

‘‘Andhakārena onaddhā, taṇhādāsā sanettikā;

Vaḍḍhenti kaṭasiṃ ghoraṃ, ādiyanti punabbhavanti.

‘‘Evaṃvādī kirāhaṃ āyasmante upāsake saddhe pasanne akkosāmi, paribhāsāmi, appasādaṃ karomi; yohaṃ adhammaṃ adhammoti vadāmi, dhammaṃ dhammoti vadāmi, avinayaṃ avinayoti vadāmi, vinayaṃ vinayoti vadāmi.

448.[saṃ. ni. 4.362 idaṃ vatthu āgataṃ] ‘‘Ekamidaṃ, āvuso, samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena kho pana samayena rājantepure rājaparisāyaṃ sannisinnānaṃ sannipatitānaṃ ayamantarakathā udapādi – ‘kappati samaṇānaṃ sakyaputtiyānaṃ jātarūparajataṃ; sādiyanti samaṇā sakyaputtiyā jātarūparajataṃ; paṭiggaṇhanti samaṇā sakyaputtiyā jātarūparajata’nti. Tena kho panāvuso samayena, maṇicūḷako gāmaṇī tassaṃ parisāyaṃ nisinno hoti. Atha kho, āvuso, maṇicūḷako gāmaṇī taṃ parisaṃ etadavoca – ‘mā ayyā evaṃ avacuttha. Na kappati samaṇānaṃ sakyaputtiyānaṃ jātarūparajataṃ; na sādiyanti samaṇā sakyaputtiyā jātarūparajataṃ; na paṭiggaṇhanti samaṇā sakyaputtiyā jātarūparajataṃ; nikkhittamaṇisuvaṇṇā samaṇā sakyaputtiyā apetajātarūparajatā’ti. Asakkhi kho, āvuso, maṇicūḷako gāmaṇī taṃ parisaṃ saññāpetuṃ.

‘‘Atha kho, āvuso, maṇicūḷako gāmaṇī taṃ parisaṃ saññāpetvā yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho, āvuso, maṇicūḷako gāmaṇī bhagavantaṃ etadavoca – ‘idha, bhante, rājantepure rājaparisāyaṃ sannisinnānaṃ sannipatitānaṃ ayamantarakathā udapādi – kappati samaṇānaṃ sakyaputtiyānaṃ jātarūparajataṃ; sādiyanti samaṇā sakyaputtiyā jātarūparajataṃ; paṭiggaṇhanti samaṇā sakyaputtiyā jātarūparajatanti. Evaṃ vutte ahaṃ bhante, taṃ parisaṃ etadavocaṃ – mā ayyā evaṃ avacuttha. Na kappati samaṇānaṃ sakyaputtiyānaṃ jātarūparajataṃ; na sādiyanti samaṇā sakyaputtiyā jātarūparajataṃ ; na paṭiggaṇhanti samaṇā sakyaputtiyā jātarūparajataṃ; nikkhittamaṇisuvaṇṇā samaṇā sakyaputtiyā apetajātarūparajatāti. Asakkhiṃ kho ahaṃ, bhante, taṃ parisaṃ saññāpetuṃ. Kaccāhaṃ, bhante, evaṃ byākaramāno vuttavādī ceva bhagavato homi, na ca bhagavantaṃ abhūtena abbhācikkhāmi, dhammassa cānudhammaṃ byākaromi, na ca koci sahadhammiko vādānuvādo gārayhaṃ ṭhānaṃ āgacchatī’ti? ‘Taggha tvaṃ, gāmaṇi, evaṃ byākaramāno vuttavādī ceva me hosi; na ca maṃ abhūtena abbhācikkhasi [pārā. 582], dhammassa cānudhammaṃ byākarosi, na ca koci sahadhammiko vādānuvādo gārayhaṃ ṭhānaṃ āgacchati. Na hi, gāmaṇi, kappati samaṇānaṃ sakyaputtiyānaṃ jātarūparajataṃ; na sādiyanti samaṇā sakyaputtiyā jātarūparajataṃ; na paṭiggaṇhanti samaṇā sakyaputtiyā jātarūparajataṃ; nikkhittamaṇisuvaṇṇā samaṇā sakyaputtiyā apetajātarūparajatā. Yassa kho, gāmaṇi, jātarūparajataṃ kappati, pañcapi tassa kāmaguṇā kappanti. Yassa pañca kāmaguṇā kappanti ekaṃsenetaṃ, gāmaṇi, dhāreyyāsi – assamaṇadhammo asakyaputtiyadhammoti. Api cāhaṃ, gāmaṇi, evaṃ vadāmi tiṇaṃ tiṇatthikena pariyesitabbaṃ; dāru dārutthikena pariyesitabbaṃ; sakaṭaṃ sakaṭatthikena pariyesitabbaṃ; puriso purisatthikena pariyesitabbo. Na tvevāhaṃ, gāmaṇi, kenaci pariyāyena jātarūparajataṃ sāditabbaṃ pariyesitabbanti vadāmī’ti.

‘‘Evaṃvādī kirāhaṃ āyasmante upāsake saddhe pasanne akkosāmi, paribhāsāmi, appasādaṃ karomi; yohaṃ adhammaṃ adhammoti vadāmi, dhammaṃ dhammoti vadāmi, avinayaṃ avinayoti vadāmi, vinayaṃ vinayoti vadāmi.

449. ‘‘Ekamidaṃ, āvuso, samayaṃ bhagavā rājagahe āyasmantaṃ upanandaṃ sakyaputtaṃ ārabbha jātarūparajataṃ paṭikkhipi, sikkhāpadañca paññapesi. Evaṃvādī kirāhaṃ āyasmante upāsake saddhe pasanne akkosāmi, paribhāsāmi, appasādaṃ karomi; yohaṃ adhammaṃ adhammoti vadāmi, dhammaṃ dhammoti vadāmi, avinayaṃ avinayoti vadāmi, vinayaṃ vinayoti vadāmī’’ti.

Evaṃ vutte vesālikā upāsakā āyasmantaṃ yasaṃ kākaṇḍakaputtaṃ etadavocuṃ – ‘‘ekova bhante, ayyo yaso kākaṇḍakaputto samaṇo sakyaputtiyo. Sabbevime assamaṇā asakyaputtiyā. Vasatu, bhante, ayyo yaso kākaṇḍakaputto vesāliyaṃ. Mayaṃ ayyassa yasassa kākaṇḍakaputtassa ussukkaṃ karissāma cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārāna’’nti. Atha kho āyasmā yaso kākaṇḍakaputto vesālike upāsake saññāpetvā anudūtena bhikkhunā saddhiṃ ārāmaṃ agamāsi.

Atha kho vesālikā vajjiputtakā bhikkhū anudūtaṃ bhikkhuṃ pucchiṃsu – ‘‘khamāpitāvuso, yasena kākaṇḍakaputtena vesālikā upāsakā’’ti ? ‘‘Upāsakehi pāpikaṃ no, āvuso, kataṃ. Ekova yaso kākaṇḍakaputto samaṇo sakyaputtiyo kato. Sabbeva mayaṃ assamaṇā asakyaputtiyā katā’’ti. Atha kho vesālikā vajjiputtakā bhikkhū – ‘‘ayaṃ, āvuso, yaso kākaṇḍakaputto amhehi asammato gihīnaṃ pakāsesi; handassa mayaṃ ukkhepanīyakammaṃ karomā’’ti. Te tassa ukkhepanīyakammaṃ kattukāmā sannipatiṃsu. Atha kho āyasmā yaso kākaṇḍakaputto vehāsaṃ abbhuggantvā kosambiyaṃ paccuṭṭhāsi.

450. Atha kho āyasmā yaso kākaṇḍakaputto pāveyyakānañca [pāṭheyyakānañca (syā.)] avantidakkhiṇāpathakānañca bhikkhūnaṃ santike dūtaṃ pāhesi – ‘‘āgacchantu āyasmantā; imaṃ adhikaraṇaṃ ādiyissāma. Pure adhammo dippati, dhammo paṭibāhiyyati; avinayo dippati, vinayo paṭibāhiyyati; pure adhammavādino balavanto honti, dhammavādino dubbalā honti; avinayavādino balavanto honti, vinayavādino dubbalā hontī’’ti.

Tena kho pana samayena āyasmā sambhūto sāṇavāsī ahogaṅge pabbate paṭivasati. Atha kho āyasmā yaso kākaṇḍakaputto yena ahogaṅgo pabbato, yenāyasmā sambhūto sāṇavāsī tenupasaṅkami, upasaṅkamitvā āyasmantaṃ sambhūtaṃ sāṇavāsiṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā yaso kākaṇḍakaputto āyasmantaṃ sambhūtaṃ sāṇavāsiṃ etadavoca – ‘‘ime, bhante, vesālikā vajjiputtakā bhikkhū vesāliyaṃ dasa vatthūni dīpenti – kappati siṅgiloṇakappo, kappati dvaṅgulakappo, kappati gāmantarakappo, kappati āvāsakappo, kappati anumatikappo, kappati āciṇṇakappo, kappati amathitakappo, kappati jaḷogiṃ pātuṃ, kappati adasakaṃ nisīdanaṃ, kappati jātarūparajatanti. Handa mayaṃ, bhante, imaṃ adhikaraṇaṃ ādiyissāma. Pure adhammo dippati, dhammo paṭibāhiyyati; avinayo dippati, vinayo paṭibāhiyyati; pure adhammavādino balavanto honti, dhammavādino dubbalā honti; avinayavādino balavanto honti, vinayavādino dubbalā hontī’’ti. ‘‘Evamāvuso’’ti kho āyasmā sambhūto sāṇavāsī āyasmato yasassa kākaṇḍakaputtassa paccassosi. Atha kho saṭṭhimattā pāveyyakā bhikkhū – sabbe āraññikā, sabbe piṇḍapātikā, sabbe paṃsukūlikā, sabbe tecīvarikā, sabbeva arahanto – ahogaṅge pabbate sannipatiṃsu. Aṭṭhāsītimattā avantidakkhiṇāpathakā bhikkhū – appekacce āraññikā, appekacce piṇḍapātikā, appekacce paṃsukūlikā, appekacce tecīvarikā, sabbeva arahanto – ahogaṅge pabbate sannipatiṃsu. Atha kho therānaṃ bhikkhūnaṃ mantayamānānaṃ etadahosi – ‘‘idaṃ kho adhikaraṇaṃ kakkhaḷañca, vāḷañca; kaṃ nu kho mayaṃ pakkhaṃ labheyyāma, yena mayaṃ imasmiṃ adhikaraṇe balavantatarā assāmā’’ti.

451. Tena kho pana samayena āyasmā revato soreyye paṭivasati – bahussuto āgatāgamo dhammadharo vinayadharo mātikādharo paṇḍito viyatto medhāvī lajjī kukkuccako sikkhākāmo. Atha kho therānaṃ bhikkhūnaṃ etadahosi – ‘‘ayaṃ kho āyasmā revato soreyye paṭivasati – bahussuto āgatāgamo dhammadharo vinayadharo mātikādharo paṇḍito viyatto medhāvī lajjī kukkuccako sikkhākāmo. Sace mayaṃ āyasmantaṃ revataṃ pakkhaṃ labhissāma, evaṃ mayaṃ imasmiṃ adhikaraṇe balavantatarā assāmā’’ti. Assosi kho āyasmā revato – dibbāya sotadhātuyā visuddhāya atikkantamānusikāya – therānaṃ bhikkhūnaṃ mantayamānānaṃ. Sutvānassa etadahosi – ‘‘idaṃ kho adhikaraṇaṃ kakkhaḷañca vāḷañca. Na kho metaṃ patirūpaṃ yohaṃ evarūpe adhikaraṇe osakkeyyaṃ. Idāni ca pana te bhikkhū āgacchissanti. Sohaṃ tehi ākiṇṇo na phāsu gamissāmi. Yaṃnūnāhaṃ paṭikacceva gaccheyya’’nti. Atha kho āyasmā revato soreyyā saṅkassaṃ agamāsi.

Atha kho therā bhikkhū soreyyaṃ gantvā pucchiṃsu – ‘‘kahaṃ āyasmā revato’’ti? Te evamāhaṃsu – ‘‘esāyasmā revato saṅkassaṃ gato’’ti. Atha kho āyasmā revato saṅkassā kaṇṇakujjaṃ [kannakujjaṃ (sī.)] agamāsi. Atha kho therā bhikkhū saṅkassaṃ gantvā pucchiṃsu – ‘‘kahaṃ āyasmā revato’’ti? Te evamāhaṃsu – ‘‘esāyasmā revato kaṇṇakujjaṃ gato’’ti. Atha kho āyasmā revato kaṇṇakujjā udumbaraṃ agamāsi. Atha kho therā bhikkhū kaṇṇakujjaṃ gantvā pucchiṃsu – ‘‘kahaṃ āyasmā revato’’ti? Te evamāhaṃsu – ‘‘esāyasmā revato udumbaraṃ gato’’ti. Atha kho āyasmā revato udumbarā aggaḷapuraṃ agamāsi. Atha kho therā bhikkhū udumbaraṃ gantvā pucchiṃsu – ‘‘kahaṃ āyasmā revato’’ti? Te evamāhaṃsu – ‘‘esāyasmā revato aggaḷapuraṃ gato’’ti. Atha kho āyasmā revato aggaḷapurā sahajātiṃ [sahaṃjātiṃ (ka.)] agamāsi. Atha kho therā bhikkhū aggaḷapuraṃ gantvā pucchiṃsu – ‘‘kahaṃ āyasmā revato’’ti? Te evamāhaṃsu – ‘‘esāyasmā revato sahajātiṃ gato’’ti. Atha kho therā bhikkhū āyasmantaṃ revataṃ sahajātiyaṃ sambhāvesuṃ.

452. Atha kho āyasmā sambhūto sāṇavāsī āyasmantaṃ yasaṃ kākaṇḍakaputtaṃ etadavoca – ‘‘ayaṃ, āvuso, āyasmā revato bahussuto āgatāgamo dhammadharo vinayadharo mātikādharo paṇḍito viyatto medhāvī lajjī kukkuccako sikkhākāmo. Sace mayaṃ āyasmantaṃ revataṃ pañhaṃ pucchissāma, paṭibalo āyasmā revato ekeneva pañhena sakalampi rattiṃ vītināmetuṃ. Idāni ca panāyasmā revato antevāsikaṃ [antevāsiṃ (syā.)] sarabhāṇakaṃ bhikkhuṃ ajjhesissati. So tvaṃ tassa bhikkhuno sarabhaññapariyosāne āyasmantaṃ revataṃ upasaṅkamitvā imāni dasa vatthūni puccheyyāsī’’ti. ‘‘Evaṃ bhante’’ti kho āyasmā yaso kākaṇḍakaputto āyasmato sambhūtassa sāṇavāsissa paccassosi. Atha kho āyasmā revato antevāsikaṃ sarabhāṇakaṃ bhikkhuṃ ajjhesi. Atha kho āyasmā yaso kākaṇḍakaputto tassa bhikkhuno sarabhaññapariyosāne yenāyasmā revato tenupasaṅkami, upasaṅkamitvā āyasmantaṃ revataṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā yaso kākaṇḍakaputto āyasmantaṃ revataṃ etadavoca – ‘‘kappati, bhante, siṅgiloṇakappo’’ti? ‘‘Ko so, āvuso, siṅgiloṇakappo’’ti? ‘‘Kappati, bhante, siṅginā loṇaṃ pariharituṃ – yattha aloṇakaṃ bhavissati tattha paribhuñjissāmī’’ti? ‘‘Nāvuso, kappatī’’ti. ‘‘Kappati, bhante, dvaṅgulakappo’’ti ? ‘‘Ko so, āvuso, dvaṅgulakappo’’ti? ‘‘Kappati, bhante, dvaṅgulāya chāyāya vītivattāya, vikāle bhojanaṃ bhuñjitu’’nti? ‘‘Nāvuso, kappatī’’ti. ‘‘Kappati, bhante, gāmantarakappo’’ti? ‘‘Ko so, āvuso, gāmantarakappo’’ti? ‘‘Kappati, bhante – idāni gāmantaraṃ gamissāmīti – bhuttāvinā pavāritena anatirittaṃ bhojanaṃ bhuñjitu’’nti? ‘‘Nāvuso, kappatī’’ti. ‘‘Kappati, bhante, āvāsakappo’’ti? ‘‘Ko so, āvuso, āvāsakappo’’ti? ‘‘Kappati, bhante, sambahulā āvāsā samānasīmā nānuposathaṃ kātu’’nti? ‘‘Nāvuso , kappatī’’ti. ‘‘Kappati , bhante, anumatikappo’’ti? ‘‘Ko so, āvuso, anumatikappo’’ti? ‘‘Kappati, bhante, vaggena saṅghena kammaṃ kātuṃ – āgate bhikkhū anumānessāmā’’ti [anujānissāmāti, anujānessāmāti, anumatiṃ ānessāmāti (ka.)]? ‘‘Nāvuso, kappatī’’ti. ‘‘Kappati, bhante, āciṇṇakappo’’ti? ‘‘Ko so, āvuso, āciṇṇakappo’’ti? ‘‘Kappati, bhante, idaṃ me upajjhāyena ajjhāciṇṇaṃ, idaṃ me ācariyena ajjhāciṇṇaṃ, taṃ ajjhācaritu’’nti? ‘‘Āciṇṇakappo kho, āvuso, ekacco kappati, ekacco na kappatī’’ti. ‘‘Kappati, bhante, amathitakappo’’ti? ‘‘Ko so, āvuso, amathitakappo’’ti? ‘‘Kappati, bhante, yaṃ taṃ khīraṃ khīrabhāvaṃ vijahitaṃ, asampattaṃ dadhibhāvaṃ, taṃ bhuttāvinā pavāritena anatirittaṃ pātu’’nti? ‘‘Nāvuso, kappatī’’ti? ‘‘Kappati, bhante, jaḷogiṃ pātu’’nti? ‘‘Kā sā, āvuso, jaḷogī’’ti? ‘‘Kappati, bhante, yā sā surā āsutā, asampattā majjabhāvaṃ, sā pātu’’nti? ‘‘Nāvuso, kappatī’’ti. ‘‘Kappati, bhante, adasakaṃ nisīdana’’nti? ‘‘Nāvuso, kappatī’’ti. ‘‘Kappati, bhante, jātarūparajata’’nti? ‘‘Nāvuso, kappatī’’ti. ‘‘Ime, bhante, vesālikā vajjiputtakā bhikkhū vesāliyaṃ imāni dasa vatthūni dīpenti. Handa mayaṃ, bhante, imaṃ adhikaraṇaṃ ādiyissāma. Pure adhammo dippati, dhammo paṭibāhiyyati; avinayo dippati, vinayo paṭibāhiyyati; pure adhammavādino balavanto honti, dhammavādino dubbalā honti; avinayavādino balavanto honti, vinayavādino dubbalā hontī’’ti. ‘‘Evamāvuso’’ti kho āyasmā revato āyasmato yasassa kākaṇḍakaputtassa paccassosi.

Paṭhamabhāṇavāro niṭṭhito.

2. Dutiyabhāṇavāro

453. Assosuṃ kho vesālikā vajjiputtakā bhikkhū – ‘‘yaso kira kākaṇḍakaputto idaṃ adhikaraṇaṃ ādiyitukāmo pakkhaṃ pariyesati, labhati ca kira pakkha’’nti. Atha kho vesālikānaṃ vajjiputtakānaṃ bhikkhūnaṃ etadahosi – ‘‘idaṃ kho adhikaraṇaṃ kakkhaḷañca vāḷañca. Kaṃ nu kho mayaṃ pakkhaṃ labheyyāma, yena mayaṃ imasmiṃ adhikaraṇe balavantatarā assāmā’’ti.

Atha kho vesālikānaṃ vajjiputtakānaṃ bhikkhūnaṃ etadahosi – ‘‘ayaṃ kho āyasmā revato bahussuto āgatāgamo dhammadharo vinayadharo mātikādharo paṇḍito viyatto medhāvī lajjī kukkuccako sikkhākāmo. Sace mayaṃ āyasmantaṃ revataṃ pakkhaṃ labheyyāma, evaṃ mayaṃ imasmiṃ adhikaraṇe balavantatarā assāmā’’ti.

Atha kho vesālikā vajjiputtakā bhikkhū pahūtaṃ sāmaṇakaṃ parikkhāraṃ paṭiyādesuṃ – pattampi, cīvarampi, nisīdanampi, sūcigharampi, kāyabandhanampi, parissāvanampi, dhammakaraṇampi. Atha kho vesālikā vajjiputtakā bhikkhū taṃ sāmaṇakaṃ parikkhāraṃ ādāya nāvāya sahajātiṃ ujjaviṃsu; nāvāya paccorohitvā aññatarasmiṃ rukkhamūle bhattavissaggaṃ karonti. Atha kho āyasmato sāḷhassa rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi – ‘‘ke nu kho dhammavādino – pācīnakā vā bhikkhū, pāveyyakā vā’’ti? Atha kho āyasmato sāḷhassa, dhammañca vinayañca cetasā paccavekkhantassa, etadahosi – ‘‘adhammavādino pācīnakā bhikkhū, dhammavādino pāveyyakā [pāṭheyyakā (syā.)] bhikkhū’’ti.

Atha kho aññatarā suddhāvāsakāyikā devatā āyasmato sāḷhassa cetasā cetoparivitakkamaññāya – seyyathāpi nāma balavā puriso samiñjitaṃ vā bāhaṃ pasāreyya, pasāritaṃ vā bāhaṃ sammiñjeyya, evameva suddhāvāsesu devesu antarahitā – āyasmato sāḷhassa sammukhe pāturahosi. Atha kho sā devatā āyasmantaṃ sāḷhaṃ etadavoca – ‘‘sādhu, bhante sāḷha, adhammavādī pācīnakā bhikkhū, dhammavādī pāveyyakā bhikkhū. Tena hi, bhante sāḷha, yathādhammo tathā tiṭṭhāhī’’ti. ‘‘Pubbepi cāhaṃ, devate, etarahi ca yathādhammo tathā ṭhito ; api cāhaṃ na tāva diṭṭhiṃ āvi karomi, appeva nāma maṃ imasmiṃ adhikaraṇe sammanneyyā’’ti.

454. Atha kho vesālikā vajjiputtakā bhikkhū taṃ sāmaṇakaṃ parikkhāraṃ ādāya yenāyasmā revato tenupasaṅkamiṃsu, upasaṅkamitvā āyasmantaṃ revataṃ etadavocuṃ – ‘‘paṭiggaṇhātu, bhante, thero sāmaṇakaṃ parikkhāraṃ – pattampi, cīvarampi, nisīdanampi, sūcigharampi, kāyabandhanampi, parissāvanampi, dhammakaraṇampī’’ti. ‘‘Alaṃ, āvuso, paripuṇṇaṃ me pattacīvara’’nti na icchi paṭiggahetuṃ.

Tena kho pana samayena uttaro nāma bhikkhu vīsativasso āyasmato revatassa upaṭṭhāko hoti. Atha kho vesālikā vajjiputtakā bhikkhū yenāyasmā uttaro tenupasaṅkamiṃsu, upasaṅkamitvā āyasmantaṃ uttaraṃ etadavocuṃ – ‘‘paṭiggaṇhātu āyasmā uttaro sāmaṇakaṃ parikkhāraṃ – pattampi, cīvarampi, nisīdanampi, sūcigharampi, kāyabandhanampi, parissāvanampi, dhammakaraṇampī’’ti. ‘‘Alaṃ, āvuso, paripuṇṇaṃ me pattacīvara’’nti na icchi paṭiggahetuṃ. ‘‘Manussā kho, āvuso uttara, bhagavato sāmaṇakaṃ parikkhāraṃ upanāmenti. Sace bhagavā paṭiggaṇhāti, teneva te attamanā honti. No ce bhagavā paṭiggaṇhāti, āyasmato [āyasmato ca (syā.)] ānandassa upanāmenti – paṭiggaṇhātu, bhante, thero sāmaṇakaṃ parikkhāraṃ. Yathā bhagavatā paṭiggahito, evameva so bhavissatīti. Paṭiggaṇhātu āyasmā uttaro sāmaṇakaṃ parikkhāraṃ. Yathā therena paṭiggahito, evameva so bhavissatī’’ti. Atha kho āyasmā uttaro vesālikehi vajjiputtehi bhikkhūhi nippīḷiyamāno ekaṃ cīvaraṃ aggahesi. ‘‘Vadeyyātha, āvuso, yena attho’’ti. ‘‘Ettakaṃ āyasmā uttaro theraṃ vadetu; ettakañca, bhante, thero saṅghamajjhe vadetu – ‘puratthimesu janapadesu buddhā bhagavanto uppajjanti. Dhammavādī pācīnakā bhikkhū, adhammavādī pāveyyakā bhikkhū’’’ti. ‘‘Evamāvuso’’ti kho āyasmā uttaro vesālikānaṃ vajjiputtakānaṃ bhikkhūnaṃ paṭissutvā yenāyasmā revato tenupasaṅkami, upasaṅkamitvā āyasmantaṃ revataṃ etadavoca – ‘‘ettakaṃ, bhante, thero saṅghamajjhe vadetu – ‘puratthimesu janapadesu buddhā bhagavanto uppajjanti . Dhammavādī pācīnakā bhikkhū, adhammavādī pāveyyakā bhikkhū’’’ti. ‘‘Adhamme maṃ tvaṃ, bhikkhu, niyojesī’’ti thero āyasmantaṃ uttaraṃ paṇāmesi.

Atha kho vesālikā vajjiputtakā bhikkhū āyasmantaṃ uttaraṃ etadavocuṃ – ‘‘kiṃ, āvuso uttara, thero āhā’’ti? ‘‘Pāpikaṃ no, āvuso, kataṃ. ‘Adhamme maṃ tvaṃ, bhikkhu, niyojesī’’’ti thero maṃ paṇāmesīti. ‘‘Nanu tvaṃ, āvuso [āvuso uttara (syā. kaṃ.)], vuḍḍho vīsativassosī’’ti? ‘‘Āmāvuso, api ca mayaṃ garunissayaṃ gaṇhāmā’’ti.

455. Atha kho saṅgho taṃ adhikaraṇaṃ vinicchinitukāmo sannipati. Atha kho āyasmā revato saṅghaṃ ñāpesi –

‘‘Suṇātu me, āvuso, saṅgho. Sace mayaṃ imaṃ adhikaraṇaṃ idha vūpasamessāma, siyāpi mūlādāyakā [mūladāyakā (sī.)] bhikkhū punakammāya ukkoṭeyyuṃ. Yadi saṅghassa pattakallaṃ, yatthevimaṃ adhikaraṇaṃ samuppannaṃ, saṅgho tatthevimaṃ adhikaraṇaṃ vūpasameyyā’’ti.

Atha kho therā bhikkhū vesāliṃ agamaṃsu – taṃ adhikaraṇaṃ vinicchinitukāmā.

Tena kho pana samayena sabbakāmī nāma pathabyā saṅghatthero vīsavassasatiko upasampadāya, āyasmato ānandassa saddhivihāriko, vesāliyaṃ paṭivasati. Atha kho āyasmā revato āyasmantaṃ sambhūtaṃ sāṇavāsiṃ etadavoca – ‘‘ahaṃ, āvuso, yasmiṃ vihāre sabbakāmī thero viharati, taṃ vihāraṃ upagacchāmi. So tvaṃ kālasseva āyasmantaṃ sabbakāmiṃ upasaṅkamitvā imāni dasa vatthūni puccheyyāsī’’ti.

‘‘Evaṃ bhante’’ti kho āyasmā sambhūto sāṇavāsī āyasmato revatassa paccassosi. Atha kho āyasmā revato, yasmiṃ vihāre sabbakāmī thero viharati, taṃ vihāraṃ upagacchi. Gabbhe āyasmato sabbakāmissa senāsanaṃ paññattaṃ hoti, gabbhappamukhe āyasmato revatassa. Atha kho āyasmā revato – ayaṃ thero mahallako na nipajjatīti – na seyyaṃ kappesi. Āyasmā sabbakāmī – ayaṃ bhikkhu āgantuko kilanto na nipajjatīti – na seyyaṃ kappesi. Atha kho āyasmā sabbakāmī rattiyā paccūsasamayaṃ paccuṭṭhāya āyasmantaṃ revataṃ etadavoca – ‘‘katamena tvaṃ bhūmi vihārena etarahi bahulaṃ viharasī’’ti? ‘‘Mettāvihārena kho ahaṃ , bhante, etarahi bahulaṃ viharāmī’’ti. ‘‘Kullakavihārena kira tvaṃ bhūmi etarahi bahulaṃ viharasi . Kullakavihāro eso [heso (syā.)] bhūmi yadidaṃ mettā’’ti. ‘‘Pubbepi me, bhante, gihibhūtassa āciṇṇā mettā. Tenāhaṃ etarahipi mettāvihārena bahulaṃ viharāmi, api ca kho mayā cirappattaṃ arahatta’’nti. ‘‘Thero pana, bhante, katamena vihārena etarahi bahulaṃ viharatī’’ti? ‘‘Suññatāvihārena kho ahaṃ bhūmi etarahi bahulaṃ viharāmī’’ti. ‘‘Mahāpurisavihārena kira, bhante, thero etarahi bahulaṃ viharati. Mahāpurisavihāro eso, bhante, yadidaṃ suññatā’’ti. ‘‘Pubbepi me bhūmi gihibhūtassa āciṇṇā suññatā. Tenāhaṃ etarahipi suññatāvihārena bahulaṃ viharāmi, api ca mayā cirappattaṃ arahatta’’nti. Ayañcarahi therānaṃ bhikkhūnaṃ antarākathā vippakatā, athāyasmā sambhūto sāṇavāsī tasmiṃ anuppatto hoti. Atha kho āyasmā sambhūto sāṇavāsī yenāyasmā sabbakāmī tenupasaṅkami, upasaṅkamitvā āyasmantaṃ sabbakāmiṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā sambhūto sāṇavāsī āyasmantaṃ sabbakāmiṃ etadavoca – ‘‘ime, bhante, vesālikā vajjiputtakā bhikkhū vesāliyaṃ dasa vatthūni dīpenti – kappati siṅgiloṇakappo, kappati dvaṅgulakappo, kappati gāmantarakappo, kappati āvāsakappo, kappati anumatikappo, kappati āciṇṇakappo, kappati amathitakappo, kappati jaḷogiṃ , pātuṃ kappati adasakaṃ nisīdanaṃ, kappati jātarūparajatanti. Therena, bhante, upajjhāyassa mūle bahudhammo ca vinayo ca pariyatto. Therassa bhante, dhammañca vinayañca paccavekkhantassa kathaṃ hoti? Ke nu kho dhammavādino – pācīnakā vā bhikkhū, pāveyyakā vā’’ti? ‘‘Tayāpi kho, āvuso, upajjhāyassa mūle bahu dhammo ca vinayo ca pariyatto. Tuyhaṃ pana, āvuso, dhammañca vinayañca paccavekkhantassa kathaṃ hoti? Ke nu kho dhammavādino – pācīnakā vā bhikkhū, pāveyyakā vā’’ti? ‘‘Mayhaṃ kho, bhante, dhammañca vinayañca paccavekkhantassa evaṃ hoti – adhammavādī pācīnakā bhikkhū, dhammavādī pāveyyakā bhikkhūti; api cāhaṃ na tāva diṭṭhiṃ āvi karomi, appeva nāma maṃ imasmiṃ adhikaraṇe sammanneyyā’’ti. ‘‘Mayhampi kho, āvuso, dhammañca vinayañca paccavekkhantassa evaṃ hoti – adhammavādī pācīnakā bhikkhū, dhammavādī pāveyyakā bhikkhūti; api cāhaṃ na tāva diṭṭhiṃ āvi karomi, appeva nāma maṃ imasmiṃ adhikaraṇe sammanneyyā’’ti.

456. Atha kho saṅgho taṃ adhikaraṇaṃ vinicchinitukāmo sannipati. Tasmiṃ kho pana adhikaraṇe vinicchiyamāne anaggāni ceva bhassāni jāyanti, na cekassa bhāsitassa attho viññāyati. Atha kho āyasmā revato saṅghaṃ ñāpesi –

‘‘Suṇātu me, bhante, saṅgho. Amhākaṃ imasmiṃ adhikaraṇe vinicchiyamāne anaggāni ceva bhassāni jāyanti, na cekassa bhāsitassa attho viññāyati. Yadi saṅghassa pattakallaṃ, saṅgho imaṃ adhikaraṇaṃ ubbāhikāya vūpasameyyā’’ti. Saṅgho cattāro pācīnake bhikkhū, cattāro pāveyyake bhikkhū uccini. Pācīnakānaṃ bhikkhūnaṃ – āyasmantañca sabbakāmiṃ, āyasmantañca sāḷhaṃ, āyasmantañca khujjasobhitaṃ, āyasmantañca vāsabhagāmikaṃ; pāveyyakānaṃ bhikkhūnaṃ – āyasmantañca revataṃ, āyasmantañca sambhūtaṃ sāṇavāsiṃ, āyasmantañca yasaṃ kākaṇḍakaputtaṃ, āyasmantañca sumananti. Atha kho āyasmā revato saṅghaṃ ñāpesi –

‘‘Suṇātu me, bhante, saṅgho. Amhākaṃ imasmiṃ adhikaraṇe vinicchiyamāne anaggāni ceva bhassāni jāyanti, na cekassa bhāsitassa attho viññāyati. Yadi saṅghassa pattakallaṃ, saṅgho cattāro pācīnake bhikkhū, cattāro pāveyyake bhikkhū sammanneyya ubbāhikāya imaṃ adhikaraṇaṃ vūpasametuṃ. Esā ñatti.

‘‘Suṇātu me, bhante, saṅgho. Amhākaṃ imasmiṃ adhikaraṇe vinicchiyamāne anaggāni ceva bhassāni jāyanti, na cekassa bhāsitassa attho viññāyati. Saṅgho cattāro pācīnake bhikkhū, cattāro pāveyyake bhikkhū sammannati ubbāhikāya imaṃ adhikaraṇaṃ vūpasametuṃ. Yassāyasmato khamati catunnaṃ pācīnakānaṃ bhikkhūnaṃ, catunnaṃ pāveyyakānaṃ bhikkhūnaṃ sammuti, ubbāhikāya imaṃ adhikaraṇaṃ vūpasametuṃ , so tuṇhassa; yassa nakkhamati, so bhāseyya.

‘‘Sammatā saṅghena cattāro pācīnakā bhikkhū, cattāro pāveyyakā bhikkhū, ubbāhikāya imaṃ adhikaraṇaṃ vūpasametuṃ. Khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī’’ti.

Tena kho pana samayena ajito nāma bhikkhu dasavasso saṅghassa pātimokkhuddesako hoti. Atha kho saṅgho āyasmantampi ajitaṃ sammannati – therānaṃ bhikkhūnaṃ āsanapaññāpakaṃ. Atha kho therānaṃ bhikkhūnaṃ etadahosi – ‘‘kattha nu kho mayaṃ imaṃ adhikaraṇaṃ vūpasameyyāmā’’ti? Atha kho therānaṃ bhikkhūnaṃ etadahosi – ‘‘ayaṃ kho vālikārāmo ramaṇīyo appasaddo appanigghoso. Yaṃnūna mayaṃ vālikārāme imaṃ adhikaraṇaṃ vūpasameyyāmā’’ti.

457. Atha kho therā bhikkhū vālikārāmaṃ agamaṃsu – taṃ adhikaraṇaṃ vinicchinitukāmā. Atha kho āyasmā revato saṅghaṃ ñāpesi –

‘‘Suṇātu me, bhante, saṅgho. Yadi saṅghassa pattakallaṃ, ahaṃ āyasmantaṃ sabbakāmiṃ vinayaṃ puccheyya’’nti.

Āyasmā sabbakāmī saṅghaṃ ñāpesi –

‘‘Suṇātu me, āvuso, saṅgho. Yadi saṅghassa pattakallaṃ, ahaṃ revatena vinayaṃ puṭṭho vissajjeyya’’nti.

Atha kho āyasmā revato āyasmantaṃ sabbakāmiṃ etadavoca – ‘‘kappati, bhante, siṅgiloṇakappo’’ti? ‘‘Ko so, āvuso, siṅgiloṇakappo’’ti? ‘‘Kappati, bhante, siṅginā loṇaṃ pariharituṃ – yattha aloṇakaṃ bhavissati tattha paribhuñjissāmā’’ti? ‘‘Nāvuso, kappatī’’ti. [pāci. 254 ādayo] ‘‘Kattha paṭikkhitta’’nti? ‘‘Sāvatthiyaṃ, suttavibhaṅge’’ti. ‘‘Kiṃ āpajjatī’’ti? ‘‘Sannidhikārakabhojane pācittiya’’nti.

‘‘Suṇātu me, bhante, saṅgho. Idaṃ paṭhamaṃ vatthu saṅghena vinicchitaṃ. Itipidaṃ vatthu uddhammaṃ, ubbinayaṃ, apagatasatthusāsanaṃ. Idaṃ paṭhamaṃ salākaṃ nikkhipāmi’’.

‘‘Kappati, bhante, dvaṅgulakappo’’ti? ‘‘Ko so, āvuso, dvaṅgulakappo’’ti? ‘‘Kappati, bhante, dvaṅgulāya chāyāya vītivattāya vikāle bhojanaṃ bhuñjitu’’nti ? ‘‘Nāvuso, kappatī’’ti [pāci. 245]. ‘‘Kattha paṭikkhitta’’nti? ‘‘Rājagahe, suttavibhaṅge’’ti. ‘‘Kiṃ āpajjatī’’ti? Vikālabhojane pācittiya’’nti.

‘‘Suṇātu me, bhante, saṅgho. Idaṃ dutiyaṃ vatthu saṅghena vinicchitaṃ. Itipidaṃ vatthu uddhammaṃ, ubbinayaṃ, apagatasatthusāsanaṃ. Idaṃ dutiyaṃ salākaṃ nikkhipāmi’’.

‘‘Kappati, bhante, gāmantarakappo’’ti? ‘‘Ko so, āvuso, gāmantarakappo’’ti? ‘‘Kappati, bhante – idāni gāmantaraṃ gamissāmīti – bhuttāvinā pavāritena anatirittaṃ bhojanaṃ bhuñjitu’’nti? ‘‘Nāvuso, kappatī’’ti [pāci. 234]. ‘‘Kattha paṭikkhitta’’nti? ‘‘Sāvatthiyaṃ, suttavibhaṅge’’ti. ‘‘Kiṃ āpajjatī’’ti? ‘‘Anatirittabhojane pācittiya’’nti.

‘‘Suṇātu me, bhante, saṅgho. Idaṃ tatiyaṃ vatthu saṅghena vinicchitaṃ. Itipidaṃ vatthu uddhammaṃ, ubbinayaṃ, apagatasatthusāsanaṃ. Idaṃ tatiyaṃ salākaṃ nikkhipāmi’’.

‘‘Kappati , bhante, āvāsakappo’’ti? ‘‘Ko so, āvuso, āvāsakappo’’ti? ‘‘Kappati bhante, sambahulā āvāsā samānasīmā nānuposathaṃ kātu’’nti. ‘‘Nāvuso, kappatī’’ti [mahāva. 141 ādayo]. ‘‘Kattha paṭikkhitta’’nti? ‘‘Rājagahe, uposathasaṃyutte’’ti. ‘‘Kiṃ āpajjatī’’ti? ‘‘Vinayātisāre dukkaṭa’’nti.

‘‘Suṇātu me, bhante, saṅgho. Idaṃ catutthaṃ vatthu saṅghena vinicchitaṃ. Itipidaṃ vatthu uddhammaṃ, ubbinayaṃ, apagatasatthusāsanaṃ. Idaṃ catutthaṃ salākaṃ nikkhipāmi’’.

‘‘Kappati, bhante, anumatikappo’’ti? ‘‘Ko so, āvuso, anumatikappo’’ti? ‘‘Kappati, bhante, vaggena saṅghena kammaṃ kātuṃ – āgate bhikkhū anumānessāmā’’ti? ‘‘Nāvuso, kappatī’’ti [mahāva. 383 ādayo]. ‘‘Kattha paṭikkhitta’’nti? ‘‘Campeyyake, vinayavatthusmi’’nti. ‘‘Kiṃ āpajjatī’’ti? ‘‘Vinayātisāre dukkaṭa’’nti.

‘‘Suṇātu me, bhante, saṅgho. Idaṃ pañcamaṃ vatthu saṅghena vinicchitaṃ. Itipidaṃ vatthu uddhammaṃ, ubbinayaṃ, apagatasatthusāsanaṃ. Idaṃ pañcamaṃ salākaṃ nikkhipāmi’’.

‘‘Kappati, bhante, āciṇṇakappo’’ti? ‘‘Ko so, āvuso, āciṇṇakappo’’ti? ‘‘Kappati, bhante – idaṃ me upajjhāyena ajjhāciṇṇaṃ, idaṃ me ācariyena ajjhāciṇṇaṃ – taṃ ajjhācaritu’’nti? ‘‘Āciṇṇakappo kho, āvuso, ekacco kappati, ekacco na kappatī’’ti.

‘‘Suṇātu me, bhante, saṅgho. Idaṃ chaṭṭhaṃ vatthu saṅghena vinicchitaṃ . Itipidaṃ vatthu uddhammaṃ, ubbinayaṃ, apagatasatthusāsanaṃ. Idaṃ chaṭṭhaṃ salākaṃ nikkhipāmi’’.

‘‘Kappati , bhante, amathitakappo’’ti? ‘‘Ko so, āvuso, amathitakappo’’ti? ‘‘Kappati, bhante, yaṃ taṃ khīraṃ khīrabhāvaṃ vijahitaṃ, asampattaṃ dadhibhāvaṃ, taṃ bhuttāvinā pavāritena anatirittaṃ pātu’’nti? ‘‘Nāvuso, kappatī’’ti [pāci. 234]. ‘‘Kattha paṭikkhitta’’nti? ‘‘Sāvatthiyaṃ, suttavibhaṅge’’ti. ‘‘Kiṃ āpajjatī’’ti? ‘‘Anatirittabhojane pācittiya’’nti.

‘‘Suṇātu me, bhante, saṅgho. Idaṃ sattamaṃ vatthu saṅghena vinicchitaṃ. Itipidaṃ vatthu uddhammaṃ, ubbinayaṃ, apagatasatthusāsanaṃ. Idaṃ sattamaṃ salākaṃ nikkhipāmi’’.

‘‘Kappati, bhante, jaḷogiṃ pātu’’nti? ‘‘Kā sā, āvuso, jaḷogī’’ti? ‘‘Kappati, bhante, yā sā surā āsutā asampattā majjabhāvaṃ, sā pātu’’nti? ‘‘Nāvuso, kappatī’’ti [pāci. 326]. ‘‘Kattha paṭikkhitta’’nti? ‘‘Kosambiyaṃ, suttavibhaṅge’’ti. ‘‘Kiṃ āpajjatī’’ti. ‘‘Surāmerayapāne pācittiya’’nti.

‘‘Suṇātu me, bhante, saṅgho. Idaṃ aṭṭhamaṃ vatthu saṅghena vinicchitaṃ. Itipidaṃ vatthu uddhammaṃ, ubbinayaṃ, apagatasatthusāsanaṃ. Idaṃ aṭṭhamaṃ salākaṃ nikkhipāmi’’.

‘‘Kappati, bhante, adasakaṃ nisīdana’’nti? ‘‘Nāvuso, kappatī’’ti [pāci. 531 ādayo]. ‘‘Kattha paṭikkhitta’’nti? ‘‘Sāvatthiyaṃ, suttavibhaṅge’’ti. ‘‘Kiṃ āpajjatī’’ti? ‘‘Chedanake pācittiya’’nti.

‘‘Suṇātu me, bhante, saṅgho. Idaṃ navamaṃ vatthu saṅghena vinicchitaṃ. Itipidaṃ vatthu uddhammaṃ, ubbinayaṃ, apagatasatthusāsanaṃ. Idaṃ navamaṃ salākaṃ nikkhipāmi’’.

‘‘Kappati, bhante, jātarūparajata’’nti? ‘‘Nāvuso, kappatī’’ti [pārā. 580 ādayo]. ‘‘Kattha paṭikkhitta’’nti. ‘‘Rājagahe, suttavibhaṅge’’ti. ‘‘Kiṃ āpajjatī’’ti? ‘‘Jātarūparajatapaṭiggahaṇe pācittiya’’nti.

‘‘Suṇātu me, bhante, saṅgho. Idaṃ dasamaṃ vatthu saṅghena vinicchitaṃ. Itipidaṃ vatthu uddhammaṃ, ubbinayaṃ, apagatasatthusāsanaṃ. Idaṃ dasamaṃ salākaṃ nikkhipāmi.

‘‘Suṇātu me, bhante, saṅgho. Imāni dasa vatthūni saṅghena vinicchitāni. Itipimāni dasavatthūni uddhammāni, ubbinayāni, apagatasatthusāsanānī’’ti.

458. ‘‘Nihatametaṃ, āvuso, adhikaraṇaṃ, santaṃ vūpasantaṃ suvūpasantaṃ. Api ca maṃ tvaṃ, āvuso, saṅghamajjhepi imāni dasa vatthūni puccheyyāsi – tesaṃ bhikkhūnaṃ saññattiyā’’ti. Atha kho āyasmā revato āyasmantaṃ sabbakāmiṃ saṅghamajjhepi imāni dasa vatthūni pucchi. Puṭṭho puṭṭho āyasmā sabbakāmī vissajjesi. Imāya kho pana vinayasaṅgītiyā satta bhikkhusatāni anūnāni anadhikāni ahesuṃ, tasmāyaṃ vinayasaṅgīti ‘‘sattasatikā’’ti vuccatīti.

Dutiyabhāṇavāro niṭṭhito.

Sattasatikakkhandhako dvādasamo.

Imamhi khandhake vatthū pañcavīsati.

Tassuddānaṃ –

Dasa vatthūni pūretvā, kammaṃ dūtena pāvisi;

Cattāro puna rūpañca, kosambi ca pāveyyako.

Maggo soreyyaṃ saṅkassaṃ, kaṇṇakujjaṃ udumbaraṃ;

Sahajāti ca majjhesi, assosi kaṃ nu kho mayaṃ.

Pattanāvāya ujjavi, rahosi upanāmayaṃ [dūratopi udapādi (ka.)];

Garu [dāruṇaṃ (syā.)] saṅgho ca vesāliṃ, mettā saṅgho ubbāhikāti.

Sattasatikakkhandhako niṭṭhito.

Cūḷavaggo [cullavaggo (sī.)] niṭṭhito.

Cūḷavaggapāḷi niṭṭhitā.

 

* Bài viết trích trong Cūḷavaggapāḷi >> Vinayapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)

Dhamma Nanda

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app