12. Jhānavibhaṅgo

1. Suttantabhājanīyaṃ

508. Idha bhikkhu pātimokkhasaṃvarasaṃvuto viharati, ācāragocarasampanno, aṇumattesu vajjesu bhayadassāvī, samādāya sikkhati sikkhāpadesu indriyesu guttadvāro bhojane mattaññū pubbarattāpararattaṃ jāgariyānuyogamanuyutto sātaccaṃ nepakkaṃ bodhipakkhikānaṃ dhammānaṃ bhāvanānuyogamanuyutto. So abhikkante paṭikkante sampajānakārī hoti, ālokite vilokite sampajānakārī hoti, samiñjite [sammiñjite (sī. syā.)] pasārite sampajānakārī hoti, saṅghāṭipattacīvaradhāraṇe sampajānakārī hoti, asite pīte khāyite sāyite sampajānakārī hoti, uccārapassāvakamme sampajānakārī hoti, gate ṭhite nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārī hoti. So vivittaṃ senāsanaṃ bhajati araññaṃ rukkhamūlaṃ pabbataṃ kandaraṃ giriguhaṃ susānaṃ vanapatthaṃ abbhokāsaṃ palālapuñjaṃ appasaddaṃ appanigghosaṃ vijanavātaṃ manussarāhasseyyakaṃ [manussarāhaseyyakaṃ (sī. syā.)] paṭisallānasāruppaṃ. So araññagato vā rukkhamūlagato vā suññāgāragato vā nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā. So abhijjhaṃ loke pahāya vigatābhijjhena cetasā viharati, abhijjhāya cittaṃ parisodheti. Byāpādapadosaṃ pahāya abyāpannacitto viharati sabbapāṇabhūtahitānukampī, byāpādapadosā cittaṃ parisodheti. Thinamiddhaṃ pahāya vigatathinamiddho viharati ālokasaññī sato sampajāno, thinamiddhā cittaṃ parisodheti. Uddhaccakukkuccaṃ pahāya anuddhato viharati ajjhattaṃ vūpasantacitto , uddhaccakukkuccā cittaṃ parisodheti. Vicikicchaṃ pahāya tiṇṇavicikiccho viharati akathaṃkathī kusalesu dhammesu, vicikicchāya cittaṃ parisodheti. So ime pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati; vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati; pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno sukhañca kāyena paṭisaṃvedeti, yaṃ taṃ ariyā ācikkhanti – ‘‘upekkhako satimā sukhavihārī’’ti tatiyaṃ jhānaṃ upasampajja viharati; sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati; sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā ‘‘ananto ākāso’’ti ākāsānañcāyatanaṃ upasampajja viharati; sabbaso ākāsānañcāyatanaṃ samatikkamma ‘‘anantaṃ viññāṇa’’nti viññāṇañcāyatanaṃ upasampajja viharati; sabbaso viññāṇañcāyatanaṃ samatikkamma ‘‘natthi kiñcī’’ti ākiñcāyatanaṃ upasampajja viharati; sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharati.

Mātikā

509. ‘‘Idhā’’ti imissā diṭṭhiyā, imissā khantiyā, imissā ruciyā, imasmiṃ ādāye, imasmiṃ dhamme, imasmiṃ vinaye, imasmiṃ dhammavinaye, imasmiṃ pāvacane, imasmiṃ brahmacariye, imasmiṃ satthusāsane. Tena vuccati ‘‘idhā’’ti.

510. ‘‘Bhikkhū’’ti samaññāya bhikkhu, paṭiññāya bhikkhu, bhikkhatīti bhikkhu, bhikkhakoti bhikkhu, bhikkhācariyaṃ ajjhupagatoti bhikkhu, bhinnapaṭadharoti bhikkhu, bhindati pāpake akusale dhammeti bhikkhu, bhinnattā pāpakānaṃ akusalānaṃ dhammānaṃ bhikkhu, odhiso kilesānaṃ pahānā bhikkhu, anodhiso kilesānaṃ pahānā bhikkhu, sekkho bhikkhu, asekkho bhikkhu, nevasekkhanāsekkho bhikkhu, aggo bhikkhu, bhadro bhikkhu, maṇḍo bhikkhu, sāro bhikkhu, samaggena saṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampanno bhikkhu.

511. ‘‘Pātimokkha’’nti sīlaṃ patiṭṭhā ādi caraṇaṃ saṃyamo saṃvaro mokkhaṃ pāmokkhaṃ kusalānaṃ dhammānaṃ samāpattiyā. Saṃvaroti. Kāyiko avītikkamo, vācasiko avītikkamo , kāyikavācasiko avītikkamo. Saṃvutoti. Iminā pātimokkhasaṃvarena upeto hoti samupeto upāgato samupāgato upapanno sampanno samannāgato. Tena vuccati ‘‘pātimokkhasaṃvarasaṃvuto’’ti.

512. ‘‘Viharatī’’ti iriyati vattati pāleti yapeti yāpeti carati viharati. Tena vuccati ‘‘viharatī’’ti.

513. ‘‘Ācāragocarasampanno’’ti atthi ācāro, atthi anācāro.

Tattha katamo anācāro? Kāyiko vītikkamo, vācasiko vītikkamo, kāyikavācasiko vītikkamo – ayaṃ vuccati ‘‘anācāro’’. Sabbampi dussīlyaṃ anācāro. Idhekacco veḷudānena vā pattadānena vā pupphadānena vā phaladānena vā sinānadānena vā dantakaṭṭhadānena vā cāṭukamyatāya vā muggasūpyatāya [muggasuppatāya (sī.)] vā pāribhaṭayatāya vā jaṅghapesanikena vā aññataraññatarena vā buddhapaṭikuṭṭhena micchāājīvena jīvikaṃ kappeti – ayaṃ vuccati ‘‘anācāro’’.

Tattha katamo ācāro? Kāyiko avītikkamo, vācasiko avītikkamo, kāyikavācasiko avītikkamo – ayaṃ vuccati ‘‘ācāro’’ . Sabbopi sīlasaṃvaro ācāro. Idhekacco na veḷudānena na pattadānena na pupphadānena na phaladānena na sinānadānena na dantakaṭṭhadānena na cāṭukamyatāya na muggasūpyatāya na pāribhaṭayatāya na jaṅghapesanikena na aññataraññatarena buddhapaṭikuṭṭhena micchāājīvena jīvikaṃ kappeti – ayaṃ vuccati ‘‘ācāro’’.

514. ‘‘Gocaro’’ti atthi gocaro, atthi agocaro.

Tattha katamo agocaro? Idhekacco vesiyāgocaro vā hoti vidhavāgocaro vā thullakumārigocaro vā paṇḍakagocaro vā bhikkhunigocaro vā pānāgāragocaro vā, saṃsaṭṭho viharati rājūhi rājamahāmattehi titthiyehi titthiyasāvakehi ananulomikena saṃsaggena ; yāni vā pana tāni kulāni assaddhāni appasannāni anopānabhūtāni akkosakaparibhāsakāni anatthakāmāni ahitakāmāni aphāsukakāmāni ayogakkhemakāmāni bhikkhūnaṃ bhikkhunīnaṃ upāsakānaṃ upāsikānaṃ, tathārūpāni kulāni sevati bhajati payirupāsati – ayaṃ vuccati ‘‘agocaro’’.

Tattha katamo gocaro? Idhekacco na vesiyāgocaro hoti na vidhavāgocaro na thullakumārigocaro na paṇḍakagocaro na bhikkhunigocaro na pānāgāragocaro, asaṃsaṭṭho viharati rājūhi rājamahāmattehi titthiyehi titthiyasāvakehi ananulomikena saṃsaggena; yāni vā pana tāni kulāni saddhāni pasannāni opānabhūtāni kāsāvapajjotāni isivātapaṭivātāni atthakāmāni hitakāmāni phāsukakāmāni yogakkhemakāmāni bhikkhūnaṃ bhikkhunīnaṃ upāsakānaṃ upāsikānaṃ, tathārūpāni kulāni sevati bhajati payirupāsati – ayaṃ vuccati ‘‘gocaro’’. Iti iminā ca ācārena iminā ca gocarena upeto hoti…pe… samannāgato. Tena vuccati ‘‘ācāragocarasampanno’’ti.

515. ‘‘Aṇumattesu vajjesu bhayadassāvī’’ti tattha katame aṇumattā vajjā? Yāni tāni vajjāni appamattakāni oramattakāni lahusāni lahusammatāni saṃyamakaraṇīyāni saṃvarakaraṇīyāni cittuppādakaraṇīyāni manasikārapaṭibaddhāni – ime vuccanti ‘‘aṇumattā vajjā’’. Iti imesu aṇumattesu vajjesu vajjadassāvī ca hoti bhayadassāvī ca ādīnavadassāvī ca nissaraṇadassāvī ca. Tena vuccati ‘‘aṇumattesu vajjesu bhayadassāvī’’ti.

516. ‘‘Samādāya sikkhati sikkhāpadesū’’ti tattha katamā sikkhā? Catasso sikkhā – bhikkhūnaṃ bhikkhusikkhā, bhikkhunīnaṃ bhikkhunisikkhā, upāsakānaṃ upāsakasikkhā, upāsikānaṃ upāsikasikkhā. Imā vuccanti ‘‘sikkhāyo’’. Iti imāsu sikkhāsu sabbena sabbaṃ sabbathā sabbaṃ asesaṃ nissesaṃ samādāya vattati. Tena vuccati ‘‘samādāya sikkhati sikkhāpadesū’’ti.

517. ‘‘Indriyesu guttadvāro’’ti atthi indriyesu guttadvāratā, atthi aguttadvāratā.

Tattha katamā indriyesu aguttadvāratā? Idhekacco cakkhunā rūpaṃ disvā nimittaggāhī hoti anubyañjanaggāhī. Yatvādhikaraṇamenaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati cakkhundriyaṃ, cakkhundriye na saṃvaraṃ āpajjati. Sotena saddaṃ sutvā…pe… ghānena gandhaṃ ghāyitvā…pe… jivhāya rasaṃ sāyitvā…pe… kāyena phoṭṭhabbaṃ phusitvā…pe… manasā dhammaṃ viññāya nimittaggāhī hoti anubyañjanaggāhī. Yatvādhikaraṇamenaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya na paṭipajjati, na rakkhati manindriyaṃ, manindriye na saṃvaraṃ āpajjati. Yā imesaṃ channaṃ indriyānaṃ agutti agopanā anārakkho asaṃvaro – ayaṃ vuccati ‘‘indriyesu aguttadvāratā’’.

Tattha katamā indriyesu guttadvāratā? Idhekacco cakkhunā rūpaṃ disvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati, rakkhati cakkhundriyaṃ, cakkhundriye saṃvaraṃ āpajjati. Sotena saddaṃ sutvā…pe… ghānena gandhaṃ ghāyitvā…pe… jivhāya rasaṃ sāyitvā…pe… kāyena phoṭṭhabbaṃ phusitvā…pe… manasā dhammaṃ viññāya na nimittaggāhī hoti nānubyañjanaggāhī. Ñatvādhikaraṇamenaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati, rakkhati manindriyaṃ, manindriye saṃvaraṃ āpajjati. Yā imesaṃ channaṃ indriyānaṃ gutti gopanā ārakkho saṃvaro – ayaṃ vuccati ‘‘indriyesu guttadvāratā’’. Imāya indriyesu guttadvāratāya upeto hoti samupeto…pe… samannāgato. Tena vuccati ‘‘indriyesu guttadvāro’’ti.

518. ‘‘Bhojane mattaññū’’ti atthi bhojane mattaññutā, atthi bhojane amattaññutā.

Tattha katamā bhojane amattaññutā? Idhekacco appaṭisaṅkhā ayoniso āhāraṃ āhāreti davāya madāya maṇḍanāya vibhūsanāya. Yā tattha asantuṭṭhitā amattaññutā appaṭisaṅkhā bhojane – ayaṃ vuccati ‘‘bhojane amattaññutā’’ti.

Tattha katamā bhojane mattaññutā? Idhekacco paṭisaṅkhā yoniso āhāraṃ āhāreti – ‘‘neva davāya na madāya na maṇḍanāya na vibhūsanāya, yāvadeva imassa kāyassa ṭhitiyā yāpanāya vihiṃsūparatiyā brahmacariyānuggahāya, iti purāṇañca vedanaṃ paṭihaṅkhāmi navañca vedanaṃ na uppādessāmi yātrā ca me bhavissati anavajjatā ca phāsu vihāro cā’’ti. Yā tattha santuṭṭhitā mattaññutā paṭisaṅkhā bhojane – ayaṃ vuccati ‘‘bhojane mattaññutā’’. Imāya bhojane mattaññutāya upeto hoti…pe… samannāgato. Tena vuccati ‘‘bhojane mattaññū’’ti.

519. Kathañca bhikkhu pubbarattāpararattaṃ jāgariyānuyogamanuyutto hoti? Idha bhikkhu divasaṃ caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaṃ parisodheti, rattiyā paṭhamayāmaṃ caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaṃ parisodheti, rattiyā majjhimayāmaṃ dakkhiṇena passena sīhaseyyaṃ kappeti pāde pādaṃ [pādena pādaṃ (syā.)] accādhāya sato sampajāno uṭṭhānasaññaṃ manasikaritvā, rattiyā pacchimayāmaṃ paccuṭṭhāya caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaṃ parisodheti. Evaṃ bhikkhu pubbarattāpararattaṃ jāgariyānuyogamanuyutto.

520. ‘‘Sātacca’’nti. Yo cetasiko vīriyārambho…pe… sammāvāyāmo.

521. ‘‘Nepakka’’nti. Yā paññā pajānanā…pe… amoho dhammavicayo sammādiṭṭhi.

522. ‘‘Bodhipakkhikānaṃ dhammānaṃ bhāvanānuyogamanuyutto’’ti. Tattha katame bodhipakkhikā dhammā? Satta bojjhaṅgā – satisambojjhaṅgo, dhammavicayasambojjhaṅgo, vīriyasambojjhaṅgo, pītisambojjhaṅgo, passaddhisambojjhaṅgo, samādhisambojjhaṅgo, upekkhāsambojjhaṅgo . Ime vuccanti ‘‘bodhipakkhikā dhammā’’. Iti te bodhipakkhike dhamme āsevati bhāveti bahulīkaroti. Tena vuccati ‘‘bodhipakkhikānaṃ dhammānaṃ bhāvanānuyogamanuyutto’’ti.

523. Kathañca bhikkhu abhikkante paṭikkante sampajānakārī hoti, ālokite vilokite sampajānakārī hoti, samiñjite pasārite sampajānakārī hoti, saṅghāṭipattacīvaradhāraṇe sampajānakārī hoti, asite pīte khāyite sāyite sampajānakārī hoti , uccārapassāvakamme sampajānakārī hoti; gate ṭhite nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārī hoti? Idha bhikkhu sato sampajāno abhikkamati, sato sampajāno paṭikkamati, sato sampajāno āloketi, sato sampajāno viloketi, sato sampajāno samiñjeti, sato sampajāno pasāreti, sato sampajānakārī hoti, saṅghāṭipattacīvaradhāraṇe sato sampajānakārī hoti, asite pīte khāyite sāyite sato sampajānakārī hoti, uccārapassāvakamme sato sampajānakārī hoti, gate ṭhite nisinne sutte jāgarite bhāsite tuṇhībhāve sato sampajānakārī hotīti.

524. Tattha katamā sati? Yā sati anussati paṭissati sati saraṇatā dhāraṇatā apilāpanatā asammusanatā sati satindriyaṃ satibalaṃ sammāsati – ayaṃ vuccati ‘‘sati’’.

525. ‘‘Sampajāno’’ti tattha katamaṃ sampajaññaṃ? Yā paññā pajānanā vicayo pavicayo dhammavicayo sallakkhaṇā upalakkhaṇā paccupalakkhaṇā paṇḍiccaṃ kosallaṃ nepuññaṃ vebhabyā cintā upaparikkhā bhūrīmedhā pariṇāyikā vipassanā sampajaññaṃ patodo paññā paññindriyaṃ paññābalaṃ paññāsatthaṃ paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāratanaṃ amoho dhammavicayo sammādiṭṭhi – idaṃ vuccati ‘‘sampajaññaṃ’’. Iti imāya ca satiyā iminā ca sampajaññena upeto hoti…pe… samannāgato. Evaṃ bhikkhu sato sampajāno abhikkamati, sato sampajāno paṭikkamati, sato sampajāno āloketi, sato sampajāno viloketi, sato sampajāno samiñjeti, sato sampajāno pasāreti, sato sampajānakārī hoti, saṅghāṭipattacīvaradhāraṇe sato sampajānakārī hoti, asite pīte khāyite sāyite sato sampajānakārī hoti, uccārapassāvakamme sato sampajānakārī hoti, gate ṭhite nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārī hoti.

526. ‘‘Vivitta’’nti santike cepi senāsanaṃ hoti, tañca anākiṇṇaṃ gahaṭṭhehi pabbajitehi. Tena taṃ vivittaṃ. Dūre cepi senāsanaṃ hoti, tañca anākiṇṇaṃ gahaṭṭhehi pabbajitehi. Tena taṃ vivittaṃ.

527. ‘‘Senāsana’’nti mañcopi senāsanaṃ, pīṭhampi senāsanaṃ, bhisipi senāsanaṃ, bibbohanampi [bimbohanampi (sī. syā.)] senāsanaṃ, vihāropi senāsanaṃ, aḍḍhayogopi senāsanaṃ, pāsādopi senāsanaṃ, aṭṭopi senāsanaṃ, māḷopi senāsanaṃ, leṇampi senāsanaṃ, guhāpi senāsanaṃ, rukkhamūlampi senāsanaṃ, veḷugumbopi senāsanaṃ. Yattha vā pana bhikkhū paṭikkamanti sabbametaṃ senāsanaṃ.

528. ‘‘Vivittaṃ senāsanaṃ bhajatī’’ti imaṃ vivittaṃ senāsanaṃ bhajati sambhajati sevati nisevati saṃsevati. Tena vuccati ‘‘vivittaṃ senāsanaṃ bhajatī’’ti.

529. ‘‘Arañña’’nti nikkhamitvā bahi indakhīlā sabbametaṃ araññaṃ.

530. ‘‘Rukkhamūla’’nti rukkhamūlaṃyeva rukkhamūlaṃ. Pabbatoyeva pabbato. Kandarāyeva kandarā. Giriguhāyeva giriguhā. Susānaṃyeva susānaṃ. Abbhokāsoyeva abbhokāso. Palālapuñjoyeva palālapuñjo.

531. ‘‘Vanapattha’’nti dūrānametaṃ senāsanānaṃ adhivacanaṃ. ‘‘Vanapattha’’nti vanasaṇḍānametaṃ senāsanānaṃ adhivacanaṃ. ‘‘Vanapattha’’nti bhīsanakānametaṃ [bhiṃsanakānametaṃ (sī. syā.)] senāsanānaṃ adhivacanaṃ. ‘‘Vanapattha’’nti salomahaṃsānametaṃ senāsanānaṃ adhivacanaṃ. ‘‘Vanapattha’’nti pariyantānametaṃ senāsanānaṃ adhivacanaṃ. ‘‘Vanapattha’’nti na manussūpacārānametaṃ senāsanānaṃ adhivacanaṃ. ‘‘Vanapattha’’nti durabhisambhavānametaṃ senāsanānaṃ adhivacanaṃ.

532. ‘‘Appasadda’’nti santike cepi senāsanaṃ hoti, tañca anākiṇṇaṃ gahaṭṭhehi pabbajitehi. Tena taṃ appasaddaṃ. Dūre cepi senāsanaṃ hoti, tañca anākiṇṇaṃ gahaṭṭhehi pabbajitehi. Tena taṃ appasaddaṃ.

533. ‘‘Appanigghosa’’nti yadeva taṃ appasaddaṃ tadeva taṃ appanigghosaṃ. Yadeva taṃ appanigghosaṃ tadeva taṃ vijanavātaṃ. Yadeva taṃ vijanavātaṃ tadeva taṃ manussarāhasseyyakaṃ. Yadeva taṃ manussarāhasseyyakaṃ tadeva taṃ paṭisallānasāruppaṃ.

534. ‘‘Araññagato vā rukkhamūlagato vā suññāgāragato vā’’ti araññagato vā hoti rukkhamūlagato vā suññāgāragato vā.

535. ‘‘Nisīdati pallaṅkaṃ ābhujitvā’’ti nisinno hoti pallaṅkaṃ ābhujitvā.

536. ‘‘Ujuṃ kāyaṃ paṇidhāyā’’ti ujuko hoti kāyo ṭhito paṇihito.

537. ‘‘Parimukhaṃ satiṃ upaṭṭhapetvā’’ti tattha katamā sati? Yā sati anussati paṭissati…pe… sammāsati – ayaṃ vuccati ‘‘sati’’. Ayaṃ sati upaṭṭhitā hoti supaṭṭhitā nāsikagge vā mukhanimitte vā. Tena vuccati ‘‘parimukhaṃ satiṃ upaṭṭhapetvā’’ti.

538. ‘‘Abhijjhaṃ loke pahāyā’’ti tattha katamā abhijjhā? Yo rāgo sārāgo…pe… cittassa sārāgo – ayaṃ vuccati ‘‘abhijjhā’’.

Tattha katamo loko? Pañcupādānakkhandhā loko – ayaṃ vuccati ‘‘loko’’. Ayaṃ abhijjhā imamhi loke santā hoti samitā vūpasantā atthaṅgatā abbhatthaṅgatā appitā byappitā sositā visositā byantīkatā. Tena vuccati ‘‘abhijjhaṃ loke pahāyā’’ti.

539. ‘‘Vigatābhijjhena cetasā’’ti tattha katamaṃ cittaṃ? Yaṃ cittaṃ mano mānasaṃ…pe… tajjāmanoviññāṇadhātu – idaṃ vuccati ‘‘cittaṃ’’. Idaṃ cittaṃ vigatābhijjhaṃ hoti. Tena vuccati ‘‘vigatābhijjhena cetasā’’ti.

540. ‘‘Viharatī’’ti iriyati vattati pāleti yapeti yāpeti carati viharati. Tena vuccati ‘‘viharatī’’ti.

541. ‘‘Abhijjhāya cittaṃ parisodhetī’’ti tattha katamā abhijjhā? Yo rāgo sārāgo…pe… cittassa sārāgo – ayaṃ vuccati ‘‘abhijjhā’’.

Tattha katamaṃ cittaṃ? Yaṃ cittaṃ mano mānasaṃ…pe… tajjāmanoviññāṇadhātu – idaṃ vuccati ‘‘cittaṃ’’. Idaṃ cittaṃ imāya abhijjhāya sodheti visodheti parisodheti moceti vimoceti parimoceti. Tena vuccati ‘‘abhijjhāya cittaṃ parisodhetī’’ti.

542. ‘‘Byāpādapadosaṃ pahāyā’’ti atthi byāpādo, atthi padoso.

Tattha katamo byāpādo? Yo cittassa āghāto paṭighāto paṭighaṃ paṭivirodho kopo pakopo sampakopo doso padoso sampadoso cittassa byāpatti manopadoso kodho kujjhanā kujjhitattaṃ doso dussanā dussitattaṃ [dūsanā dūsitattaṃ (syā.)] byāpatti byāpajjanā byāpajjitattaṃ virodho paṭivirodho caṇḍikkaṃ asuropo anattamanatā cittassa – ayaṃ vuccati ‘‘byāpādo’’.

Tattha katamo padoso? Yo byāpādo so padoso, yo padoso so byāpādo. Iti ayañca byāpādo ayañca padoso santā honti samitā vūpasantā atthaṅgatā abbhatthaṅgatā appitā byappitā sositā visositā byantīkatā. Tena vuccati ‘‘byāpādapadosaṃ pahāyā’’ti.

543. ‘‘Abyāpannacitto’’ti tattha katamaṃ cittaṃ? Yaṃ cittaṃ mano mānasaṃ…pe… tajjāmanoviññāṇadhātu – idaṃ vuccati ‘‘cittaṃ’’. Idaṃ cittaṃ abyāpannaṃ hoti. Tena vuccati ‘‘abyāpannacitto’’ti.

544. ‘‘Viharatī’’ti…pe… tena vuccati ‘‘viharatī’’ti.

545. ‘‘Byāpādapadosā cittaṃ parisodhetī’’ti. Atthi byāpādo atthi padoso.

Tattha katamo byāpādo? Yo cittassa āghāto…pe… caṇḍikkaṃ asuropo anattamanatā cittassa – ayaṃ vuccati ‘‘byāpādo’’.

Tattha katamo padoso? Yo byāpādo so padoso, yo padoso so byāpādo.

Tattha katamaṃ cittaṃ? Yaṃ cittaṃ mano mānasaṃ…pe… tajjāmanoviññāṇadhātu – idaṃ vuccati ‘‘cittaṃ’’. Idaṃ cittaṃ imamhā byāpādapadosā sodheti visodheti parisodheti moceti vimoceti parimoceti. Tena vuccati ‘‘byāpādapadosā cittaṃ parisodhetī’’ti.

546. ‘‘Thinamiddhaṃ pahāyā’’ti atthi thinaṃ [thīnaṃ (sī. syā.)], atthi middhaṃ.

Tattha katamaṃ thinaṃ? Yā cittassa akalyatā akammaññatā olīyanā sallīyanā līnaṃ līyanā līyitattaṃ thinaṃ thiyanā thiyitattaṃ [thīyanā thīyitattaṃ (sī. syā.)] cittassa – idaṃ vuccati ‘‘thinaṃ’’.

Tattha katamaṃ middhaṃ? Yā kāyassa akalyatā akammaññatā onāho pariyonāho antosamorodho middhaṃ suppaṃ pacalāyikā suppaṃ suppanā suppitattaṃ – idaṃ vuccati ‘‘middhaṃ’’. Iti idañca thinaṃ idañca middhaṃ santā honti samitā vūpasantā atthaṅgatā abbhatthaṅgatā appitā byappitā sositā visositā byantīkatā. Tena vuccati ‘‘thinamiddhaṃ pahāyā’’ti.

547. ‘‘Vigatathinamiddho’’ti. Tassa thinamiddhassa cattattā vantattā muttattā pahīnattā paṭinissaṭṭhattā pahīnapaṭinissaṭṭhattā. Tena vuccati ‘‘vigatathinamiddho’’ti.

548. ‘‘Viharatī’’ti…pe… tena vuccati ‘‘viharatī’’ti.

549. ‘‘Ālokasaññī’’ti. Tattha katamā saññā? Yā saññā sañjānanā sañjānitattaṃ – ayaṃ vuccati ‘‘saññā’’. Ayaṃ saññā ālokā hoti vivaṭā parisuddhā pariyodātā. Tena vuccati ‘‘ālokasaññī’’ti.

550. ‘‘Sato sampajāno’’ti. Tattha katamā sati? Yā sati anussati …pe… sammāsati – ayaṃ vuccati ‘‘sati’’.

Tattha katamaṃ sampajaññaṃ? Yā paññā pajānanā…pe… amoho dhammavicayo sammādiṭṭhi – idaṃ vuccati ‘‘sampajaññaṃ’’. Iti imāya ca satiyā iminā ca sampajaññena upeto hoti…pe… samannāgato. Tena vuccati ‘‘sato sampajāno’’ti.

551. ‘‘Thinamiddhā cittaṃ parisodhetī’’ti. Atthi thinaṃ, atthi middhaṃ.

Tattha katamaṃ thinaṃ…pe… idaṃ vuccati ‘‘thinaṃ’’.

Tattha katamaṃ middhaṃ…pe… idaṃ vuccati ‘‘middhaṃ’’.

Tattha katamaṃ cittaṃ…pe… idaṃ vuccati ‘‘cittaṃ’’. Idaṃ cittaṃ imamhā thinamiddhā sodheti visodheti parisodheti moceti vimoceti parimoceti. Tena vuccati ‘‘thinamiddhā cittaṃ parisodhetī’’ti.

552. ‘‘Uddhaccakukkuccaṃ pahāyā’’ti atthi uddhaccaṃ, atthi kukkuccaṃ.

Tattha katamaṃ uddhaccaṃ? Yaṃ cittassa uddhaccaṃ avūpasamo cetaso vikkhepo bhantattaṃ cittassa – idaṃ vuccati ‘‘uddhaccaṃ’’.

Tattha katamaṃ kukkuccaṃ? Akappiye kappiyasaññitā, kappiye akappiyasaññitā, avajje vajjasaññitā, vajje avajjasaññitā, yaṃ evarūpaṃ kukkuccaṃ kukkuccāyanā kukkuccāyitattaṃ cetaso vippaṭisāro manovilekhā – idaṃ vuccati ‘‘kukkuccaṃ’’. Iti idañca uddhaccaṃ idañca kukkuccaṃ santā honti samitā vūpasantā atthaṅgatā abbhatthaṅgatā appitā byappitā sositā visositā byantīkatā. Tena vuccati ‘‘uddhaccakukkuccaṃ pahāyā’’ti.

553. ‘‘Anuddhato’’ti tassa uddhaccakukkuccassa cattattā vantattā muttattā pahīnattā paṭinissaṭṭhattā pahīnapaṭinissaṭṭhattā. Tena vuccati ‘‘anuddhato’’ti.

554. ‘‘Viharatī’’ti …pe… tena vuccati ‘‘viharatī’’ti.

555. ‘‘Vūpasantacitto’’ti . Tattha katamaṃ cittaṃ? Yaṃ cittaṃ mano mānasaṃ…pe… tajjāmanoviññāṇadhātu – idaṃ vuccati ‘‘cittaṃ’’. Idaṃ cittaṃ ajjhattaṃ santaṃ hoti samitaṃ vūpasantaṃ. Tena vuccati ‘‘ajjhattaṃ vūpasantacitto’’ti.

556. ‘‘Uddhaccakukkuccā cittaṃ parisodhetī’’ti atthi uddhaccaṃ, atthi kukkuccaṃ.

Tattha katamaṃ uddhaccaṃ? Yaṃ cittassa uddhaccaṃ avūpasamo cetaso vikkhepo bhantattaṃ cittassa – idaṃ vuccati ‘‘uddhaccaṃ’’.

Tattha katamaṃ kukkuccaṃ…pe… idaṃ vuccati ‘‘kukkuccaṃ’’.

Tattha katamaṃ cittaṃ…pe… idaṃ vuccati ‘‘cittaṃ’’. Idaṃ cittaṃ imamhā uddhaccakukkuccā sodheti visodheti parisodheti moceti vimoceti parimoceti. Tena vuccati ‘‘uddhaccakukkuccā cittaṃ parisodhetī’’ti.

557. ‘‘Vicikicchaṃ pahāyā’’ti, tattha katamā vicikicchā? Yā kaṅkhā kaṅkhāyanā kaṅkhāyitattaṃ vimati vicikicchā dveḷhakaṃ dvidhāpatho saṃsayo anekaṃsaggāho āsappanā parisappanā apariyogāhaṇā chambhitattaṃ cittassa manovilekho – ayaṃ vuccati ‘‘vicikicchā’’. Ayaṃ vicikicchā santā hoti samitā vūpasantā atthaṅgatā abbhatthaṅgatā appitā byappitā sositā visositā byantīkatā. Tena vuccati ‘‘vicikicchaṃ pahāyā’’ti.

558. ‘‘Tiṇṇavicikiccho’’ti, imaṃ vicikicchaṃ tiṇṇo hoti uttiṇṇo nittiṇṇo pāraṅgato pāramanuppatto. Tena vuccati ‘‘tiṇṇavicikiccho’’ti.

559. ‘‘Akathaṃkathī kusalesu dhammesū’’ti imāya vicikicchāya kusalesu dhammesu na kaṅkhati na vicikicchati akathaṃkathī hoti nikkathaṃkathī vikathaṃkatho. Tena vuccati ‘‘akathaṃkathī kusalesu dhammesū’’ti.

560. ‘‘Vicikicchāya cittaṃ parisodhetī’’ti, tattha katamā vicikicchā? Yā kaṅkhā kaṅkhāyanā kaṅkhāyitattaṃ chambhitattaṃ cittassa manovilekho – ayaṃ vuccati ‘‘vicikicchā’’.

Tattha katamaṃ cittaṃ? Yaṃ cittaṃ mano mānasaṃ…pe… tajjāmanoviññāṇadhātu – idaṃ vuccati ‘‘cittaṃ’’. Idaṃ cittaṃ imāya vicikicchāya sodheti visodheti parisodheti moceti vimoceti parimoceti. Tena vuccati ‘‘vicikicchāya cittaṃ parisodhetī’’ti.

561. ‘‘Ime pañca nīvaraṇe pahāyā’’ti ime pañca nīvaraṇā santā honti samitā vūpasantā atthaṅgatā abbhatthaṅgatā appitā byappitā sositā visositā byantīkatā. Tena vuccati ‘‘ime pañca nīvaraṇe pahāyā’’ti.

562. ‘‘Cetaso upakkilese’’ti ime pañca nīvaraṇā cittassa upakkilesā.

563. ‘‘Paññāya dubbalīkaraṇe’’ti imehi pañcahi nīvaraṇehi anuppannā ceva paññā na uppajjati uppannā ca paññā nirujjhati. Tena vuccati ‘‘paññāya dubbalīkaraṇe’’ti.

564. ‘‘Vivicceva kāmehi vivicca akusalehi dhammehī’’ti tattha katame kāmā? Chando kāmo, rāgo kāmo, chandarāgo kāmo, saṅkappo kāmo, rāgo kāmo, saṅkapparāgo kāmo – ime vuccanti ‘‘kāmā’’.

Tattha katame akusalā dhammā? Kāmacchando, byāpādo, thinaṃ, middhaṃ, uddhaccaṃ, kukkuccaṃ, vicikicchā – ime vuccanti ‘‘akusalā dhammā’’. Iti imehi ca kāmehi imehi ca akusalehi dhammehi vivitto hoti. Tena vuccati ‘‘vivicceva kāmehi vivicca akusalehi dhammehī’’ti.

565. ‘‘Savitakkaṃ savicāra’’nti atthi vitakko, atthi vicāro.

Tattha katamo vitakko? Yo takko vitakko saṅkappo appanā byappanā cetaso abhiniropanā sammāsaṅkappo – ayaṃ vuccati ‘‘vitakko’’.

Tattha katamo vicāro? Yo cāro vicāro anuvicāro upavicāro cittassa anusandhanatā anupekkhanatā – ayaṃ vuccati vicāro. Iti iminā ca vitakkena iminā ca vicārena upeto hoti…pe… samannāgato. Tena vuccati ‘‘savitakkaṃ savicāra’’nti.

566. ‘‘Vivekaja’’nti vitakko, vicāro, pīti, sukhaṃ, cittassekaggatā – te imasmiṃ viveke jātā honti sañjātā nibbattā abhinibbattā pātubhūtā. Tena vuccati ‘‘vivekaja’’nti.

567. ‘‘Pītisukha’’nti atthi pīti, atthi sukhaṃ.

Tattha katamā pīti? Yā pīti pāmojjaṃ āmodanā pamodanā hāso pahāso vitti odagyaṃ attamanatā cittassa – ayaṃ vuccati ‘‘pīti’’.

Tattha katamaṃ sukhaṃ? Yaṃ cetasikaṃ sātaṃ cetasikaṃ sukhaṃ cetosamphassajaṃ sātaṃ sukhaṃ vedayitaṃ cetosamphassajā sātā sukhā vedanā – idaṃ vuccati ‘‘sukhaṃ’’. Idaṃ sukhaṃ imāya pītiyā sahagataṃ hoti sahajātaṃ saṃsaṭṭhaṃ sampayuttaṃ. Tena vuccati ‘‘pītisukha’’nti.

568. ‘‘Paṭhama’’nti gaṇanānupubbatā [gaṇanānupubbato (syā.) evamuparipi] paṭhamaṃ. Idaṃ paṭhamaṃ samāpajjatīti paṭhamaṃ.

569. ‘‘Jhāna’’nti vitakko, vicāro, pīti, sukhaṃ, cittassekaggatā.

570. ‘‘Upasampajjā’’ti yo paṭhamassa jhānassa lābho paṭilābho patti sampatti phusanā sacchikiriyā upasampadā.

571. ‘‘Viharatī’’ti …pe… tena vuccati ‘‘viharatī’’ti.

572. ‘‘Vitakkavicārānaṃ vūpasamā’’ti, atthi vitakko, atthi vicāro.

Tattha katamo vitakko? Yo takko vitakko…pe… sammāsaṅkappo – ayaṃ vuccati ‘‘vitakko’’.

Tattha katamo vicāro? Yo cāro vicāro anuvicāro upavicāro cittassa anusandhanatā anupekkhanatā – ayaṃ vuccati ‘‘vicāro’’. Iti ayañca vitakko ayañca vicāro santā honti samitā vūpasantā atthaṅgatā abbhatthaṅgatā appitā byappitā sositā visositā byantīkatā. Tena vuccati ‘‘vitakkavicārānaṃ vūpasamā’’ti.

573. ‘‘Ajjhatta’’nti yaṃ ajjhattaṃ paccattaṃ.

574. ‘‘Sampasādana’’nti yā saddhā saddahanā okappanā abhippasādo.

575. ‘‘Cetaso ekodibhāva’’nti yā cittassa ṭhiti…pe… sammāsamādhi.

576. ‘‘Avitakkaṃ avicāra’’nti atthi vitakko, atthi vicāro.

Tattha katamo vitakko? Yo takko vitakko…pe… sammāsaṅkappo – ayaṃ vuccati ‘‘vitakko’’.

Tattha katamo vicāro? Yo cāro anucāro vicāro anuvicāro upavicāro cittassa anusandhanatā anupekkhanatā – ayaṃ vuccati ‘‘vicāro’’. Iti ayañca vitakko ayañca vicāro santā hoti samitā vūpasantā atthaṅgatā abbhatthaṅgatā appitā byappitā sositā visositā byantīkatā. Tena vuccati ‘‘avitakkaṃ avicāra’’nti.

577. ‘‘Samādhija’’nti sampasādo pītisukhaṃ – te imasmiṃ samādhimhi jātā honti sañjātā nibbattā abhinibbattā pātubhūtā. Tena vuccati ‘‘samādhija’’nti.

578. ‘‘Pītisukha’’nti atthi pīti, atthi sukhaṃ.

Tattha katamā pīti…pe… ayaṃ vuccati ‘‘pīti’’.

Tattha katamaṃ sukhaṃ…pe… idaṃ vuccati ‘‘sukhaṃ’’. Idaṃ sukhaṃ imāya pītiyā sahagataṃ hoti sahajātaṃ saṃsaṭṭhaṃ sampayuttaṃ. Tena vuccati ‘‘pītisukha’’nti.

579. ‘‘Dutiya’’nti gaṇanānupubbatā dutiyaṃ. Idaṃ dutiyaṃ samāpajjatīti dutiyaṃ.

580. ‘‘Jhāna’’nti sampasādo, pītisukhaṃ, cittassekaggatā.

581. ‘‘Upasampajjā’’ti yo dutiyassa jhānassa lābho paṭilābho patti sampatti phusanā sacchikiriyā upasampadā.

582. ‘‘Viharatī’’ti …pe… tena vuccati ‘‘viharatī’’ti.

583. ‘‘Pītiyā ca virāgā’’ti tattha katamā pīti? Yā pīti pāmojjaṃ āmodanā pamodanā hāso pahāso vitti odagyaṃ attamanatā cittassa – ayaṃ vuccati ‘‘pīti’’. Ayaṃ pīti santā hoti samitā vūpasantā atthaṅgatā abbhatthaṅgatā appitā byappitā sositā visositā byantīkatā. Tena vuccati ‘‘pītiyā ca virāgā’’ti.

584. ‘‘Upekkhako’’ti tattha katamā upekkhā? Yā upekkhā upekkhanā ajjhupekkhanā majjhattatā cittassa – ayaṃ vuccati ‘‘upekkhā’’. Imāya upekkhāya upeto hoti…pe… samannāgato. Tena vuccati ‘‘upekkhako’’ti.

585. ‘‘Viharatī’’ti …pe… tena vuccati ‘‘viharatī’’ti.

586. ‘‘Sato ca sampajāno’’ti tattha katamā sati? Yā sati anussati…pe… sammāsati – ayaṃ vuccati ‘‘sati’’.

Tattha katamaṃ sampajaññaṃ? Yā paññā pajānanā…pe… amoho dhammavicayo sammādiṭṭhi – idaṃ vuccati ‘‘sampajaññaṃ’’. Iti imāya ca satiyā iminā ca sampajaññena upeto hoti…pe… samannāgato. Tena vuccati ‘‘sato ca sampajāno’’ti.

587. ‘‘Sukhañca kāyena paṭisaṃvedetī’’ti tattha katamaṃ sukhaṃ? Yaṃ cetasikaṃ sātaṃ cetasikaṃ sukhaṃ cetosamphassajaṃ sātaṃ sukhaṃ vedayitaṃ cetosamphassajā sātā sukhā vedanā – idaṃ vuccati ‘‘sukhaṃ’’.

Tattha katamo kāyo? Saññākkhandho, saṅkhārakkhandho, viññāṇakkhandho – ayaṃ vuccati ‘‘kāyo’’. Idaṃ sukhaṃ iminā kāyena paṭisaṃvedeti. Tena vuccati ‘‘sukhañca kāyena paṭisaṃvedetī’’ti.

588. ‘‘Yaṃ taṃ ariyā ācikkhantī’’ti tattha katame ariyā? Ariyā vuccanti buddhā ca buddhasāvakā ca. Te imaṃ ācikkhanti desenti paññapenti [paññāpenti (sī. syā.)] paṭṭhapenti vivaranti vibhajanti uttāniṃ karonti pakāsenti. Tena vuccati ‘‘yaṃ taṃ ariyā ācikkhantī’’ti.

589. ‘‘Upekkhako satimā sukhavihārī’’ti tattha katamā upekkhā? Yā upekkhā upekkhanā ajjhupekkhanā majjhattatā cittassa – ayaṃ vuccati ‘‘upekkhā’’.

Tattha katamā sati? Yā sati anussati…pe… sammāsati – ayaṃ vuccati ‘‘sati’’.

Tattha katamaṃ sukhaṃ? Yaṃ cetasikaṃ sātaṃ cetasikaṃ sukhaṃ cetosamphassajaṃ sātaṃ sukhaṃ vedayitaṃ cetosamphassajā sātā sukhā vedanā – idaṃ vuccati ‘‘sukhaṃ’’. Iti imāya ca upekkhāya imāya ca satiyā iminā ca sukhena samannāgato iriyati vattati pāleti yapeti yāpeti carati viharati. Tena vuccati ‘‘upekkhako satimā sukhavihārī’’ti.

590. ‘‘Tatiya’’nti gaṇanānupubbatā tatiyaṃ. Idaṃ tatiyaṃ samāpajjatīti tatiyaṃ.

591. ‘‘Jhāna’’nti upekkhā, sati, sampajaññaṃ, sukhaṃ, cittassekaggatā.

592. ‘‘Upasampajjā’’ti yo tatiyassa jhānassa lābho paṭilābho patti sampatti phusanā sacchikiriyā upasampadā.

593. ‘‘Viharatī’’ti…pe… tena vuccati ‘‘viharatī’’ti.

594. ‘‘Sukhassa ca pahānā dukkhassa ca pahānā’’ti, atthi sukhaṃ, atthi dukkhaṃ.

Tattha katamaṃ sukhaṃ? Yaṃ kāyikaṃ sātaṃ kāyikaṃ sukhaṃ kāyasamphassajaṃ sātaṃ sukhaṃ vedayitaṃ kāyasamphassajā sātā sukhā vedanā – idaṃ vuccati ‘‘sukhaṃ’’.

Tattha katamaṃ dukkhaṃ? Yaṃ kāyikaṃ asātaṃ kāyikaṃ dukkhaṃ kāyasamphassajaṃ asātaṃ dukkhaṃ vedayitaṃ kāyasamphassajā asātā dukkhā vedanā – idaṃ vuccati ‘‘dukkhaṃ’’. Iti idañca sukhaṃ idañca dukkhaṃ santā honti samitā vūpasantā atthaṅgatā abbhatthaṅgatā appitā byappitā sositā visositā byantīkatā. Tena vuccati ‘‘sukhassa ca pahānā dukkhassa ca pahānā’’ti.

595. ‘‘Pubbeva somanassadomanassānaṃ atthaṅgamā’’ti atthi somanassaṃ, atthi domanassaṃ.

Tattha katamaṃ somanassaṃ? Yaṃ cetasikaṃ sātaṃ cetasikaṃ sukhaṃ cetosamphassajaṃ sātaṃ sukhaṃ vedayitaṃ cetosamphassajā sātā sukhā vedanā – idaṃ vuccati ‘‘somanassaṃ’’.

Tattha katamaṃ domanassaṃ? Yaṃ cetasikaṃ asātaṃ cetasikaṃ dukkhaṃ cetosamphassajaṃ asātaṃ dukkhaṃ vedayitaṃ cetosamphassajā asātā dukkhā vedanā – idaṃ vuccati ‘‘domanassaṃ’’. Iti idañca somanassaṃ idañca domanassaṃ pubbeva santā honti samitā vūpasantā atthaṅgatā abbhatthaṅgatā appitā byappitā sositā visositā byantīkatā. Tena vuccati ‘‘pubbeva somanassadomanassānaṃ atthaṅgamā’’ti.

596. ‘‘Adukkhamasukha’’nti yaṃ cetasikaṃ neva sātaṃ nāsātaṃ cetosamphassajaṃ adukkhamasukhaṃ vedayitaṃ cetosamphassajā adukkhamasukhā vedanā. Tena vuccati ‘‘adukkhamasukha’’nti.

597. ‘‘Upekkhāsatipārisuddhi’’nti, tattha katamā upekkhā? Yā upekkhā upekkhanā ajjhupekkhanā majjhattatā cittassa – ayaṃ vuccati ‘‘upekkhā’’.

Tattha katamā sati? Yā sati anussati…pe… sammāsati – ayaṃ vuccati ‘‘sati’’. Ayaṃ sati imāya upekkhāya vivaṭā hoti parisuddhā pariyodātā. Tena vuccati ‘‘upekkhāsatipārisuddhi’’nti.

598. ‘‘Catuttha’’nti gaṇanānupubbatā catutthaṃ, idaṃ catutthaṃ samāpajjatīti catutthaṃ.

599. ‘‘Jhāna’’nti upekkhā, sati, cittassekaggatā.

600. ‘‘Upasampajjā’’ti yo catutthassa jhānassa lābho paṭilābho patti sampatti phusanā sacchikiriyā upasampadā.

601. ‘‘Viharatī’’ti…pe… tena vuccati ‘‘viharatī’’ti.

602. ‘‘Sabbaso rūpasaññānaṃ samatikkamā’’ti tattha katamā rūpasaññā? Rūpāvacarasamāpattiṃ samāpannassa vā upapannassa vā diṭṭhadhammasukhavihārissa vā saññā sañjānanā sañjānitattaṃ – imā vuccanti ‘‘rūpasaññāyo’’. Imā rūpasaññāyo atikkanto hoti vītikkanto samatikkanto. Tena vuccati ‘‘sabbaso rūpasaññānaṃ samatikkamā’’ti.

603. ‘‘Paṭighasaññānaṃ atthaṅgamā’’ti tattha katamā paṭighasaññā? Rūpasaññā saddasaññā…pe… phoṭṭhabbasaññā – imā vuccanti paṭighasaññāyo. Imā paṭighasaññāyo santā honti samitā vūpasantā atthaṅgatā abbhatthaṅgatā appitā byappitā sositā visositā byantīkatā. Tena vuccati ‘‘paṭighasaññānaṃ atthaṅgamā’’ti.

604. ‘‘Nānattasaññānaṃ amanasikārā’’ti tattha katamā nānattasaññā? Asamāpannassa manodhātu samaṅgissa vā manoviññāṇadhātu samaṅgissa vā saññā sañjānanā sañjānitattaṃ – imā vuccanti ‘‘nānattasaññāyo’’. Imā nānattasaññāyo na manasi karoti. Tena vuccati ‘‘nānattasaññānaṃ amanasikārā’’ti.

605. ‘‘Ananto ākāso’’ti, tattha katamo ākāso? Yo ākāso ākāsagataṃ aghaṃ aghagataṃ vivaro vivaragataṃ asamphuṭṭhaṃ catūhi mahābhūtehi – ayaṃ vuccati ‘‘ākāso’’. Tasmiṃ ākāse cittaṃ ṭhapeti saṇṭhapeti anantaṃ pharati. Tena vuccati ‘‘ananto ākāso’’ti.

606. ‘‘Ākāsānañcāyatana’’nti ākāsānañcāyatanaṃ samāpannassa vā upapannassa vā diṭṭhadhammasukhavihārissa vā cittacetasikā dhammā.

607. ‘‘Upasampajjā’’ti yo ākāsānañcāyatanassa lābho paṭilābho patti sampatti phusanā sacchikiriyā upasampadā.

608. ‘‘Viharatī’’ti…pe… tena vuccati ‘‘viharatī’’ti.

609. ‘‘Sabbaso ākāsānañcāyatanaṃ samatikkammā’’ti imaṃ ākāsānañcāyatanaṃ atikkanto hoti vītikkanto samatikkanto. Tena vuccati ‘‘sabbaso ākāsānañcāyatanaṃ samatikkammā’’ti.

610. ‘‘Anantaṃ viññāṇa’’nti taṃyeva ākāsaṃ viññāṇena phuṭṭhaṃ manasi karoti anantaṃ pharati. Tena vuccati ‘‘anantaṃ viññāṇa’’nti.

611. ‘‘Viññāṇañcāyatana’’nti viññāṇañcāyatanaṃ samāpannassa vā upapannassa vā diṭṭhadhammasukhavihārissa vā cittacetasikā dhammā.

612. ‘‘Upasampajjā’’ti yo viññāṇañcāyatanassa lābho paṭilābho patti sampatti phusanā sacchikiriyā upasampadā.

613. ‘‘Viharatī’’ti…pe… tena vuccati ‘‘viharatī’’ti.

614. ‘‘Sabbaso viññāṇañcāyatanaṃ samatikkammā’’ti imaṃ viññāṇañcāyatanaṃ atikkanto hoti vītikkanto samatikkanto. Tena vuccati ‘‘sabbaso viññāṇañcāyatanaṃ samatikkammā’’ti.

615. ‘‘Natthi kiñcī’’ti taṃyeva viññāṇaṃ bhāveti vibhāveti antarabhāveti, ‘‘natthi kiñcī’’ti passati. Tena vuccati ‘‘natthi kiñcī’’ti.

616. ‘‘Ākiñcaññāyatana’’nti ākiñcaññāyatanaṃ samāpannassa vā upapannassa vā diṭṭhadhammasukhavihārissa vā cittacetasikā dhammā.

617. ‘‘Upasampajjā’’ti yo ākiñcaññāyatanassa lābho paṭilābho patti sampatti phusanā sacchikiriyā upasampadā.

618. ‘‘Viharatī’’ti …pe… tena vuccati ‘‘viharatī’’ti.

619. ‘‘Sabbaso ākiñcaññāyatanaṃ samatikkammā’’ti imaṃ ākiñcaññāyatanaṃ atikkanto hoti vītikkanto samatikkanto. Tena vuccati ‘‘sabbaso ākiñcaññāyatanaṃ samatikkammā’’ti.

‘‘Nevasaññīnāsaññī’’ti taṃyeva ākiñcaññāyatanaṃ santato manasi karoti saṅkhārāvasesasamāpattiṃ bhāveti. Tena vuccati ‘‘nevasaññīnāsaññī’’ti [ayaṃ pāṭho mātikāyaṃ natthi, niddese pana sabbapotthakesu dissati].

620. ‘‘Nevasaññānāsaññāyatana’’nti nevasaññānāsaññāyatanaṃ samāpannassa vā upapannassa vā diṭṭhadhammasukhavihārissa vā cittacetasikā dhammā.

621. ‘‘Upasampajjā’’ti yo nevasaññānāsaññāyatanassa lābho paṭilābho patti sampatti phusanā sacchikiriyā upasampadā.

622. ‘‘Viharatī’’ti iriyati vattati pāleti yapeti yāpeti carati viharati. Tena vuccati ‘‘viharatī’’ti.

Suttantabhājanīyaṃ.

2. Abhidhammabhājanīyaṃ

1. Rūpāvacarakusalaṃ

623. Cattāri jhānāni – paṭhamaṃ jhānaṃ, dutiyaṃ jhānaṃ, tatiyaṃ jhānaṃ, catutthaṃ jhānaṃ.

624. Tattha katamaṃ paṭhamaṃ jhānaṃ? Idha bhikkhu yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati pathavīkasiṇaṃ, tasmiṃ samaye pañcaṅgikaṃ jhānaṃ hoti – vitakko, vicāro, pīti, sukhaṃ, cittassekaggatā. Idaṃ vuccati ‘‘paṭhamaṃ jhānaṃ’’. Avasesā dhammā jhānasampayuttā.

Tattha katamaṃ dutiyaṃ jhānaṃ? Idha bhikkhu yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vitakkavicārānaṃ vūpasamā…pe… dutiyaṃ jhānaṃ upasampajja viharati pathavīkasiṇaṃ , tasmiṃ samaye tivaṅgikaṃ jhānaṃ hoti – pīti, sukhaṃ, cittassekaggatā. Idaṃ vuccati ‘‘dutiyaṃ jhānaṃ’’. Avasesā dhammā jhānasampayuttā.

Tattha katamaṃ tatiyaṃ jhānaṃ? Idha bhikkhu yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti pītiyā ca virāgā…pe… tatiyaṃ jhānaṃ upasampajja viharati pathavīkasiṇaṃ, tasmiṃ samaye duvaṅgikaṃ jhānaṃ hoti – sukhaṃ, cittassekaggatā. Idaṃ vuccati ‘‘tatiyaṃ jhānaṃ’’. Avasesā dhammā jhānasampayuttā.

Tattha katamaṃ catutthaṃ jhānaṃ? Idha bhikkhu yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti sukhassa ca pahānā…pe… catutthaṃ jhānaṃ upasampajja viharati pathavīkasiṇaṃ, tasmiṃ samaye duvaṅgikaṃ jhānaṃ hoti – upekkhā, cittassekaggatā. Idaṃ vuccati ‘‘catutthaṃ jhānaṃ’’. Avasesā dhammā jhānasampayuttā.

Catukkaṃ.

625. Idha bhikkhu yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati pathavīkasiṇaṃ, tasmiṃ samaye pañcaṅgikaṃ jhānaṃ hoti – vitakko, vicāro, pīti, sukhaṃ, cittassekaggatā. Idaṃ vuccati ‘‘paṭhamaṃ jhānaṃ’’. Avasesā dhammā jhānasampayuttā.

Idha bhikkhu yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vivicceva kāmehi vivicca akusalehi dhammehi avitakkaṃ vicāramattaṃ vivekajaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati pathavīkasiṇaṃ, tasmiṃ samaye caturaṅgikaṃ jhānaṃ hoti – vicāro, pīti, sukhaṃ, cittassekaggatā. Idaṃ vuccati ‘‘dutiyaṃ jhānaṃ’’. Avasesā dhammā jhānasampayuttā.

Idha bhikkhu yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vitakkavicārānaṃ vūpasamā…pe… tatiyaṃ jhānaṃ upasampajja viharati pathavīkasiṇaṃ, tasmiṃ samaye tivaṅgikaṃ jhānaṃ hoti – pīti, sukhaṃ, cittassekaggatā. Idaṃ vuccati ‘‘tatiyaṃ jhānaṃ’’. Avasesā dhammā jhānasampayuttā.

Idha bhikkhu yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti pītiyā ca virāgā…pe… catutthaṃ jhānaṃ upasampajja viharati pathavīkasiṇaṃ, tasmiṃ samaye duvaṅgikaṃ jhānaṃ hoti – sukhaṃ, cittassekaggatā. Idaṃ vuccati ‘‘catutthaṃ jhānaṃ’’. Avasesā dhammā jhānasampayuttā.

Idha bhikkhu yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti sukhassa ca pahānā…pe… pañcamaṃ jhānaṃ upasampajja viharati pathavīkasiṇaṃ, tasmiṃ samaye duvaṅgikaṃ jhānaṃ hoti – upekkhā, cittassekaggatā. Idaṃ vuccati ‘‘pañcamaṃ jhānaṃ’’. Avasesā dhammā jhānasampayuttā.

Pañcakaṃ.

2. Arūpāvacarakusalaṃ

626. Idha bhikkhu yasmiṃ samaye arūpūpapattiyā maggaṃ bhāveti sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanasaññāsahagataṃ sukhassa ca pahānā…pe… catutthaṃ jhānaṃ upasampajja viharati, tasmiṃ samaye duvaṅgikaṃ jhānaṃ hoti – upekkhā, cittassekaggatā. Idaṃ vuccati ‘‘catutthaṃ jhānaṃ’’. Avasesā dhammā jhānasampayuttā.

3. Lokuttarakusalaṃ

627. Cattāri jhānāni – paṭhamaṃ jhānaṃ, dutiyaṃ jhānaṃ, tatiyaṃ jhānaṃ, catutthaṃ jhānaṃ.

628. Tattha katamaṃ paṭhamaṃ jhānaṃ? Idha bhikkhu yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ, tasmiṃ samaye pañcaṅgikaṃ jhānaṃ hoti – vitakko, vicāro, pīti, sukhaṃ, cittassekaggatā. Idaṃ vuccati ‘‘paṭhamaṃ jhānaṃ’’. Avasesā dhammā jhānasampayuttā.

Tattha katamaṃ dutiyaṃ jhānaṃ? Idha bhikkhu yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vitakkavicārānaṃ vūpasamā…pe… dutiyaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ, tasmiṃ samaye tivaṅgikaṃ jhānaṃ hoti – pīti, sukhaṃ, cittassekaggatā. Idaṃ vuccati ‘‘dutiyaṃ jhānaṃ’’. Avasesā dhammā jhānasampayuttā.

Tattha katamaṃ tatiyaṃ jhānaṃ? Idha bhikkhu yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā pītiyā ca virāgā…pe… tatiyaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ, tasmiṃ samaye duvaṅgikaṃ jhānaṃ hoti – sukhaṃ, cittassekaggatā. Idaṃ vuccati ‘‘tatiyaṃ jhānaṃ’’. Avasesā dhammā jhānasampayuttā.

Tattha katamaṃ catutthaṃ jhānaṃ? Idha bhikkhu yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā sukhassa ca pahānā …pe… catutthaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ, tasmiṃ samaye duvaṅgikaṃ jhānaṃ hoti – upekkhā, cittassekaggatā. Idaṃ vuccati ‘‘catutthaṃ jhānaṃ’’. Avasesā dhammā jhānasampayuttā.

Catukkaṃ.

629. Idha bhikkhu yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ, tasmiṃ samaye pañcaṅgikaṃ jhānaṃ hoti – vitakko, vicāro, pīti, sukhaṃ, cittassekaggatā. Idaṃ vuccati ‘‘paṭhamaṃ jhānaṃ’’. Avasesā dhammā jhānasampayuttā.

Idha bhikkhu yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi vivicca akusalehi dhammehi avitakkaṃ vicāramattaṃ vivekajaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ, tasmiṃ samaye caturaṅgikaṃ jhānaṃ hoti vicāro pīti sukhaṃ cittassekaggatā. Idaṃ vuccati ‘‘dutiyaṃ jhānaṃ’’. Avasesā dhammā jhānasampayuttā.

Idha bhikkhu yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vitakkavicārānaṃ vūpasamā…pe… tatiyaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ, tasmiṃ samaye tivaṅgikaṃ jhānaṃ hoti – pīti, sukhaṃ, cittassekaggatā. Idaṃ vuccati ‘‘tatiyaṃ jhānaṃ’’. Avasesā dhammā jhānasampayuttā.

Idha bhikkhu yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā pītiyā ca virāgā…pe… catutthaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ, tasmiṃ samaye duvaṅgikaṃ jhānaṃ hoti – sukhaṃ, cittassekaggatā. Idaṃ vuccati ‘‘catutthaṃ jhānaṃ’’. Avasesā dhammā jhānasampayuttā.

Idha bhikkhu yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā sukhassa ca pahānā…pe… pañcamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ, tasmiṃ samaye duvaṅgikaṃ jhānaṃ hoti – upekkhā, cittassekaggatā. Idaṃ vuccati ‘‘pañcamaṃ jhānaṃ’’. Avasesā dhammā jhānasampayuttā.

Pañcakaṃ.

4. Rūpāvacaravipākā

630. Cattāri jhānāni – paṭhamaṃ jhānaṃ, dutiyaṃ jhānaṃ, tatiyaṃ jhānaṃ, catutthaṃ jhānaṃ.

631. Tattha katamaṃ paṭhamaṃ jhānaṃ? Idha bhikkhu yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati pathavīkasiṇaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti. Ime dhammā kusalā. Tasseva rūpāvacarassa kusalassa kammassa katattā upacitattā vipākaṃ vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati pathavīkasiṇaṃ, tasmiṃ samaye pañcaṅgikaṃ jhānaṃ hoti – vitakko, vicāro, pīti, sukhaṃ, cittassekaggatā. Idaṃ vuccati ‘‘paṭhamaṃ jhānaṃ’’. Avasesā dhammā jhānasampayuttā.

Tattha katamaṃ dutiyaṃ jhānaṃ? Idha bhikkhu yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vitakkavicārānaṃ vūpasamā…pe… dutiyaṃ jhānaṃ upasampajja viharati pathavīkasiṇaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti. Ime dhammā kusalā. Tasseva rūpāvacarassa kusalassa kammassa katattā upacitattā vipākaṃ vitakkavicārānaṃ vūpasamā…pe… dutiyaṃ jhānaṃ…pe… tatiyaṃ jhānaṃ…pe… catutthaṃ jhānaṃ…pe… paṭhamaṃ jhānaṃ…pe… pañcamaṃ jhānaṃ upasampajja viharati pathavīkasiṇaṃ, tasmiṃ samaye duvaṅgikaṃ jhānaṃ hoti – upekkhā, cittassekaggatā. Idaṃ vuccati ‘‘pañcamaṃ jhānaṃ’’. Avasesā dhammā jhānasampayuttā…pe….

5. Arūpāvacaravipākā

632. Idha bhikkhu yasmiṃ samaye arūpūpapattiyā maggaṃ bhāveti sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanasaññāsahagataṃ sukhassa ca pahānā…pe… catutthaṃ jhānaṃ upasampajja viharati, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti. Ime dhammā kusalā. Tasseva arūpāvacarassa kusalassa kammassa katattā upacitattā vipākaṃ sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanasaññāsahagataṃ sukhassa ca pahānā…pe… catutthaṃ jhānaṃ upasampajja viharati, tasmiṃ samaye duvaṅgikaṃ jhānaṃ hoti – upekkhā, cittassekaggatā. Idaṃ vuccati ‘‘catutthaṃ jhānaṃ’’. Avasesā dhammā jhānasampayuttā.

6. Lokuttaravipākā

633. Cattāri jhānāni – paṭhamaṃ jhānaṃ, dutiyaṃ jhānaṃ, tatiyaṃ jhānaṃ, catutthaṃ jhānaṃ.

634. Tattha katamaṃ paṭhamaṃ jhānaṃ? Idha bhikkhu yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti. Ime dhammā kusalā. Tasseva lokuttarassa kusalassa jhānassa katattā bhāvitattā vipākaṃ vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ suññataṃ, tasmiṃ samaye pañcaṅgikaṃ jhānaṃ hoti – vitakko, vicāro, pīti, sukhaṃ, cittassekaggatā. Idaṃ vuccati ‘‘paṭhamaṃ jhānaṃ’’. Avasesā dhammā jhānasampayuttā.

Tattha katamaṃ dutiyaṃ jhānaṃ? Idha bhikkhu yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vitakkavicārānaṃ vūpasamā…pe… dutiyaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti. Ime dhammā kusalā. Tasseva lokuttarassa kusalassa jhānassa katattā bhāvitattā vipākaṃ vitakkavicārānaṃ vūpasamā…pe… dutiyaṃ jhānaṃ …pe… tatiyaṃ jhānaṃ…pe… catutthaṃ jhānaṃ…pe… paṭhamaṃ jhānaṃ…pe… pañcamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ suññataṃ, tasmiṃ samaye duvaṅgikaṃ jhānaṃ hoti – upekkhā, cittassekaggatā. Idaṃ vuccati ‘‘pañcamaṃ jhānaṃ’’. Avasesā dhammā jhānasampayuttā.

7. Rūpārūpāvacarakiriyā

635. Cattāri jhānāni – paṭhamaṃ jhānaṃ, dutiyaṃ jhānaṃ, tatiyaṃ jhānaṃ, catutthaṃ jhānaṃ.

636. Tattha katamaṃ paṭhamaṃ jhānaṃ? Idha bhikkhu yasmiṃ samaye rūpāvacaraṃ jhānaṃ bhāveti kiriyaṃ neva kusalaṃ nākusalaṃ na ca kammavipākaṃ diṭṭhadhammasukhavihāraṃ vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati pathavīkasiṇaṃ, tasmiṃ samaye pañcaṅgikaṃ jhānaṃ hoti – vitakko, vicāro, pīti, sukhaṃ, cittassekaggatā. Idaṃ vuccati ‘‘paṭhamaṃ jhānaṃ’’. Avasesā dhammā jhānasampayuttā.

Tattha katamaṃ dutiyaṃ jhānaṃ? Idha bhikkhu yasmiṃ samaye rūpāvacaraṃ jhānaṃ bhāveti kiriyaṃ neva kusalaṃ nākusalaṃ na ca kammavipākaṃ diṭṭhadhammasukhavihāraṃ vitakkavicārānaṃ vūpasamā…pe… dutiyaṃ jhānaṃ…pe… tatiyaṃ jhānaṃ…pe… catutthaṃ jhānaṃ…pe… paṭhamaṃ jhānaṃ…pe… pañcamaṃ jhānaṃ upasampajja viharati pathavīkasiṇaṃ, tasmiṃ samaye duvaṅgikaṃ jhānaṃ hoti – upekkhā, cittassekaggatā. Idaṃ vuccati ‘‘pañcamaṃ jhānaṃ’’. Avasesā dhammā jhānasampayuttā.

637. Idha bhikkhu yasmiṃ samaye arūpāvacaraṃ jhānaṃ bhāveti kiriyaṃ neva kusalaṃ nākusalaṃ na ca kammavipākaṃ diṭṭhadhammasukhavihāraṃ sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanasaññāsahagataṃ sukhassa ca pahānā…pe… catutthaṃ jhānaṃ upasampajja viharati, tasmiṃ samaye duvaṅgikaṃ jhānaṃ hoti – upekkhā, cittassekaggatā. Idaṃ vuccati ‘‘catutthaṃ jhānaṃ’’. Avasesā dhammā jhānasampayuttāti.

Abhidhammabhājanīyaṃ.

3. Pañhāpucchakaṃ

638. Cattāri jhānāni – idha bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati…pe… vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati…pe… pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno sukhañca kāyena paṭisaṃvedeti, yaṃ taṃ ariyā ācikkhanti – ‘‘upekkhako satimā sukhavihārī’’ti tatiyaṃ jhānaṃ upasampajja viharati…pe… sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati.

639. Catunnaṃ jhānānaṃ kati kusalā, kati akusalā, kati abyākatā…pe… kati saraṇā, kati araṇā?

1. Tikaṃ

640. Siyā kusalā, siyā abyākatā. Tīṇi jhānāni – etthuppannaṃ sukhaṃ vedanaṃ ṭhapetvā sukhāya vedanāya sampayuttā, catutthaṃ jhānaṃ – etthuppannaṃ adukkhamasukhaṃ vedanaṃ ṭhapetvā adukkhamasukhāya vedanāya sampayuttaṃ. Siyā vipākā, siyā vipākadhammadhammā, siyā nevavipākanavipākadhammadhammā. Siyā upādinnupādāniyā, siyā anupādinnupādāniyā, siyā anupādinnaanupādāniyā. Siyā asaṃkiliṭṭhasaṃkilesikā, siyā asaṃkiliṭṭhaasaṃkilesikā. Paṭhamaṃ jhānaṃ – etthuppanne vitakkavicāre ṭhapetvā savitakkaṃ savicāraṃ, tīṇi jhānāni avitakkaavicārā. Dve jhānāni – etthuppannaṃ pītiṃ ṭhapetvā pītisahagatā, tīṇi jhānāni – etthuppannaṃ sukhaṃ ṭhapetvā sukhasahagatā, catutthaṃ jhānaṃ – etthuppannaṃ upekkhaṃ ṭhapetvā upekkhāsahagataṃ. Neva dassanena na bhāvanāya pahātabbā. Neva dassanena na bhāvanāya pahātabbahetukā. Siyā ācayagāmino, siyā apacayagāmino, siyā nevācayagāmināpacayagāmino. Siyā sekkhā, siyā asekkhā, siyā nevasekkhanāsekkhā. Siyā mahaggatā, siyā appamāṇā. Tīṇi jhānāni na vattabbā parittārammaṇātipi, mahaggatārammaṇātipi, siyā appamāṇārammaṇā , siyā na vattabbā appamāṇārammaṇāti; catutthaṃ jhānaṃ siyā parittārammaṇaṃ, siyā mahaggatārammaṇaṃ, siyā appamāṇārammaṇaṃ; siyā na vattabbaṃ parittārammaṇantipi, mahaggatārammaṇantipi, appamāṇārammaṇantipi . Siyā majjhimā, siyā paṇītā. Siyā sammattaniyatā, siyā aniyatā. Tīṇi jhānāni na maggārammaṇā, siyā maggahetukā, siyā maggādhipatino, siyā na vattabbā maggahetukātipi, maggādhipatinotipi; catutthaṃ jhānaṃ siyā maggārammaṇaṃ, siyā maggahetukaṃ, siyā maggādhipati, siyā na vattabbaṃ maggārammaṇantipi, maggahetukantipi maggādhipatītipi. Siyā uppannā, siyā anuppannā, siyā uppādino. Siyā atītā, siyā anāgatā, siyā paccuppannā. Tīṇi jhānāni na vattabbā atītārammaṇātipi, anāgatārammaṇātipi, paccuppannārammaṇātipi; catutthaṃ jhānaṃ siyā atītārammaṇaṃ, siyā anāgatārammaṇaṃ, siyā paccuppannārammaṇaṃ, siyā na vattabbaṃ atītārammaṇantipi, anāgatārammaṇantipi, paccuppannāramaṇantipi. Siyā ajjhattā, siyā bahiddhā, siyā ajjhattabahiddhā. Tīṇi jhānāni bahiddhārammaṇā, catutthaṃ jhānaṃ siyā ajjhattārammaṇaṃ, siyā bahiddhārammaṇaṃ, siyā ajjhattabahiddhārammaṇaṃ, siyā na vattabbaṃ ajjhattārammaṇantipi, bahiddhārammaṇantipi, ajjhattabahiddhārammaṇantipi. Anidassanaappaṭighā.

2. Dukaṃ

641. Na hetū, sahetukā, hetusampayuttā, na vattabbā ‘‘hetū ceva sahetukā cā’’ti, sahetukā ceva na ca hetū, na vattabbā ‘‘hetū ceva hetusampayuttā cā’’ti, hetusampayuttā ceva na ca hetū, na hetū sahetukā.

Sappaccayā, saṅkhatā, anidassanā, appaṭighā, arūpā , siyā lokiyā, siyā lokuttarā, kenaci viññeyyā, kenaci na viññeyyā.

No āsavā, siyā sāsavā, siyā anāsavā, āsavavippayuttā, na vattabbā ‘‘āsavā ceva sāsavā cā’’ti, siyā sāsavā ceva no ca āsavā, siyā na vattabbā ‘‘sāsavā ceva no ca āsavā’’ti. Na vattabbā ‘‘āsavā ceva āsavasampayuttā cāti’’pi, āsavasampayuttā ceva no ca āsavātipi. Siyā āsavavippayuttā sāsavā, siyā āsavavippayuttā anāsavā.

No saṃyojanā…pe… no ganthā…pe… no oghā…pe… no yogā…pe… no nīvaraṇā…pe… no parāmāsā…pe… sārammaṇā, no cittā, cetasikā, cittasampayuttā, cittasaṃsaṭṭhā, cittasamuṭṭhānā, cittasahabhuno, cittānuparivattino, cittasaṃsaṭṭhasamuṭṭhānā, cittasaṃsaṭṭhasamuṭṭhānasahabhuno, cittasaṃsaṭṭhasamuṭṭhānānuparivattino, bāhirā, no upādā, siyā upādinnā, siyā anupādinnā.

No upādānā…pe… no kilesā…pe… na dassanena pahātabbā, na bhāvanāya pahātabbā, na dassanena pahātabbahetukā, na bhāvanāya pahātabbahetukā. Paṭhamaṃ jhānaṃ – etthuppannaṃ vitakkaṃ ṭhapetvā savitakkaṃ, tīṇi jhānāni avitakkā. Paṭhamaṃ jhānaṃ – etthuppannaṃ vicāraṃ ṭhapetvā savicāraṃ, tīṇi jhānāni avicārā. Dve jhānāni – etthuppannaṃ pītiṃ ṭhapetvā sappītikā, dve jhānāni appītikā. Dve jhānāni – etthuppannaṃ pītiṃ ṭhapetvā pītisahagatā, dve jhānāni na pītisahagatā. Tīṇi jhānāni – etthuppannaṃ sukhaṃ ṭhapetvā sukhasahagatā, catutthaṃ jhānaṃ na sukhasahagataṃ. Catutthaṃ jhānaṃ – etthuppannaṃ upekkhaṃ ṭhapetvā upekkhāsahagataṃ, tīṇi jhānāni upekkhāsahagatā, na kāmāvacarā, siyā rūpāvacarā, siyā na rūpāvacarā, tīṇi jhānāni na arūpāvacarā, catutthaṃ jhānaṃ siyā arūpāvacaraṃ, siyā na arūpāvacaraṃ, siyā pariyāpannā, siyā apariyāpannā, siyā niyyānikā, siyā aniyyānikā, siyā niyatā, siyā aniyatā, siyā sauttarā, siyā anuttarā, araṇāti.

Pañhāpucchakaṃ.

Jhānavibhaṅgo niṭṭhito.

 

* Bài viết trích trong Vibhaṅgapāḷi >> Abhidhammapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app