12. Cūḷabyūhasuttaniddesavaṇṇanā

Dvādasame cūḷabyūhasuttaniddese sakaṃsakaṃdiṭṭhiparibbasānāti idampi tasmiṃyeva mahāsamaye ‘‘sabbepime diṭṭhigatikā ‘sādhurūpāmhā’ti bhaṇanti, kiṃ nu kho sādhurūpāva ime attano eva diṭṭhiyā patiṭṭhahanti, udāhu aññampi diṭṭhiṃ gaṇhantī’’ti uppannacittānaṃ ekaccānaṃ devatānaṃ tamatthaṃ pakāsetuṃ purimanayeneva nimmitabuddhena attānaṃ pucchāpetvā vuttaṃ.

113. Tattha ādito dvepi gāthā pucchāgāthāyeva. Tāsu sakaṃ sakaṃ diṭṭhiparibbasānāti attano attano diṭṭhiyā vasamānā. Viggayha nānā kusalā vadantīti taṃ diṭṭhiṃ balavaggāhaṃ gahetvā ‘‘tattha kusalāmhā’’ti paṭijānamānā puthu puthu vadanti, ekaṃ na vadanti. Yo evaṃ jānāti sa vedi dhammaṃ, idaṃ paṭikkosamakevalī soti tañca diṭṭhiṃ sandhāya yo evaṃ jānāti, so dhammaṃ vediyi. Idaṃ pana paṭikkosanto hīno hotīti ca vadanti.

Nānā vadantīti nānākāraṇaṃ bhaṇanti. Vividhaṃ vadantīti nānāvidhaṃ bhaṇanti. Aññoññaṃ vadantīti ekaṃ avatvā aññaṃ aññaṃ gahetvā vadanti. Akevalī soti yo akusalo ayaṃ. Asamattoti na paripūro. Aparipuṇṇoti na sampuṇṇo.

114.Bāloti hīno. Akkusaloti avidvā.

115. Idāni tisso vissajjanagāthā hontīti. Tā purimaḍḍhena vuttamatthaṃ pacchimaḍḍhena paṭibyūhitvā ṭhitā. Tena byūhena uttarasuttato ca appakattā idaṃ suttaṃ ‘‘cūḷabyūha’’nti nāmaṃ labhi. Tattha paṭhamagāthāyaṃ tāva parassa ce dhammanti parassa diṭṭhiṃ. Sabbevime bālāti evaṃ sante sabbeva ime bālā hontīti adhippāyo. Kiṃkāraṇā? Sabbevime diṭṭhiparibbasānāti.

116.Sandiṭṭhiyāceva na vīvadātā, saṃsuddhapaññā kusalā mutīmāti sakāya diṭṭhiyā anavīvadātā avodātā saṃkiliṭṭhāva samānā saṃsuddhapaññā ca kusalā ca mutimanto ca te honti ce. Atha vā ‘‘sandiṭṭhiyā ce vadātā’’ti pāṭho, tassattho – sakāya pana diṭṭhiyā vodātā saṃsuddhapaññā kusalā mutimanto honti ce, na tesaṃ kocīti evaṃ sante tesaṃ ekopi nihīnapañño na hoti, kiṃkāraṇā? Diṭṭhī hi tesampi tathā samattā, yathā itaresanti.

117.Na vāhametanti gāthāya saṅkhepattho – yaṃ te mithu dve dve janā aññamaññaṃ ‘‘bālo’’ti āhu, ahaṃ etaṃ tathiyanti tacchanti neva brūmi. Kiṃkāraṇā? Yasmā sabbeva te sakaṃ sakaṃ diṭṭhiṃ ‘‘idameva saccaṃ moghamañña’’nti akaṃsu, tena ca kāraṇena paraṃ ‘‘bālo’’ti dahanti. Ettha ca tathiyaṃ, tathevanti (su. ni. aṭṭha. 2.889) dvepi pāṭhā.

Tacchanti atucchaṃ. Tathanti aviparītaṃ, bhūtanti santaṃ. Yāthāvanti saṃvijjamānaṃ. Aviparitanti na visaṅketaṃ.

118.Yamāhūti pucchāgāthāya ‘‘yaṃ diṭṭhisaccaṃ tathiya’’nti eke āhu.

119.Ekañhi saccanti vissajjanagāthāya ekaṃ saccaṃ nirodho maggo vā. Yasmiṃ pajā no vivade pajānanti yamhi sacce pajānanto pajā no vivadeyyuṃ. Sayaṃ thunantīti attanā vadanti.

120.Kasmā nūti pucchāgāthāya pavādiyāseti vādino. Udāhu te takkamanussarantīti te vādino udāhu attano takkamattaṃ anugacchanti.

Takkapariyāhatanti vitakkena samantato āhataṃ. Vīmaṃsānucaritanti attano upaṭṭhitapaññāya vicaritaṃ. Sayaṃpaṭibhānanti attano paṭibhānaṃ.

121.Nahevāti vissajjanagāthāya aññatra saññāya niccānīti ṭhapetvā saññāmattena niccanti gahitaggahaṇāni. Takkañca diṭṭhīsu pakappayitvāti attano niccasaṅkappamattaṃ diṭṭhīsu janetvā.

Yasmā pana diṭṭhīsu vitakkaṃ janentā diṭṭhiyo sañjanenti, tasmā vuttaṃ ‘‘diṭṭhigatāni janenti sañjanentī’’tiādi. Janentīti uparūpari diṭṭhiṃ uppādentā janenti. Sañjanentītiādīni upasaggavasena padaṃ vaḍḍhetvā vuttāni. Mayhaṃ saccanti mama vacanaṃ tacchaṃ.

122. Idāni evaṃ nānāsaccesu asantesu takkamattaṃ anussarantānaṃ diṭṭhigatikānaṃ vippaṭipattiṃ dassetuṃ ‘‘diṭṭhe sute’’tiādikā gāthāyo abhāsi. Tattha diṭṭheti diṭṭhaṃ, diṭṭhasuddhinti adhippāyo. Esa nayo sutādīsu. Ete ca nissāya vimānadassīti ete diṭṭhidhamme nissayitvā suddhibhāvasaṅkhātaṃ vimānaṃ asammānaṃ passantopi. Vinicchaye ṭhatvā pahassamāno, bālo paro akkusaloti cāhāti evaṃ vimānadassīpi tasmiṃ diṭṭhivinicchaye ṭhatvā tuṭṭhijāto hāsajāto hutvā paro ‘‘hīno ca avidvā cā’’ti evaṃ vadatiyeva.

Na sammānetītipi vimānadassīti na bahumānaṃ karotīti evampi vimānadassī na bahumānadassī. Domanassaṃ janetīti paṭhamaṃ diṭṭhinissayaṃ allīyitvā domanassaṃ patvā pacchā diṭṭhivinicchaye ṭhitakāle somanassaṃ uppādetīti attho.

Vinicchayadiṭṭhiyā ṭhatvāti sanniṭṭhānaṃ katvā gahitadiṭṭhiyā ṭhatvā.

123. Evaṃ sante yenevāti gāthā. Tattha sayamattanāti sayameva attānaṃ. Vimānetīti garahati. Tadeva pāvāti tadeva vacanaṃ diṭṭhiṃ vadati, taṃ vā puggalaṃ.

124.Atisāradiṭṭhiyāti gāthāyattho – so evaṃ tāya lakkhaṇātisāriniyā atisāradiṭṭhiyā samatto paripuṇṇo uddhumāto, tena ca diṭṭhimānena matto ‘‘paripuṇṇo ahaṃ kevalī’’ti evaṃ paripuṇṇamānī. Sayameva attānaṃ manasā ‘‘ahaṃ paṇḍito’’ti abhisiñcati. Kiṃkāraṇā? Diṭṭhī hi sā tassa tathā samattāti.

Sabbā tā diṭṭhiyo lakkhaṇātikkantāti tā sabbā dvāsaṭṭhidiṭṭhiyo lakkhaṇaṃ atītā atisarantīti atikkantā. Anomoti anūno.

125.Parassa ceti gāthāya sambandho attho ca – kiñca bhiyyo? Yo so vinicchaye ṭhatvā pahassamāno ‘‘bālo paro akkusalo’’ti cāha, tassa parassa ce hi vacasā so tena vuccamāno nihīno hoti, tumo sahā hoti nihīnapañño, sopi teneva saha nihīnapañño hoti. Sopi hi taṃ ‘‘bālo’’ti vadati. Atha tassa vacanaṃ appamāṇaṃ, so pana sayameva vedagū ca dhīro ca hoti. Evaṃ sante na koci bālo samaṇesu atthi. Sabbepi hi te attano icchāya paṇḍitā.

Vācāyāti kathanena. Vacanenāti bhāsitena. Ninditakāraṇāti garahahetunā. Garahitakāraṇāti avaññātahetunā. Upavaditakāraṇāti upavādahetunā.

126.Aññaṃ itoti gāthāya sambandho attho ca – ‘‘atha ce sayaṃ vedagū hoti dhīro. Na koci bālo samaṇesu atthī’’ti evañhi vuttepi siyā kassaci ‘‘kasmā’’ti. Tattha vuccate – yasmā aññaṃ ito yābhivadanti dhammaṃ, aparaddhā suddhimakevalī te. Evampi titthyā puthuso vadanti, ye ito aññaṃ diṭṭhiṃ abhivadanti, te aparaddhā viraddhā suddhimaggaṃ, akevalino ca teti evaṃ puthutitthiyā yasmā vadantīti vuttaṃ hoti. Kasmā panevaṃ vadantīti ce? Sandiṭṭhirāgena hi tebhirattā, yasmā sakena diṭṭhirāgena te abhirattāti vuttaṃ hoti.

Te suddhimagganti te aññatitthiyā akiliṭṭhamaggaṃ. Visuddhimagganti niddosamaggaṃ. Parisuddhimagganti sukkamaggaṃ. Vodātamagganti paṇḍaramaggaṃ. Pariyodātamagganti pabhāvantamaggaṃ. Viraddhāti vuttavidhinā maggena virajjhitvā ṭhitā. Aparaddhāti aparajjhitvā ṭhitā. Khalitāti parihīnā. Galitāti tato bhaṭṭhā. Aññāyāti aññāṇena. Aparaddhāti parājayamāpannā. Atha vā ‘‘ñāyāparaddhā’’tipi pāṭho. Ñāyena maggena viraddhāti attho.

127. Evaṃ abhirattā ca – idheva suddhinti gāthā. Tattha sakāyaneti sakamagge. Daḷhaṃ vadānāti daḷhavādā.

Thiravādāti sanniṭṭhānavādā. Balikavādāti balavantavādā. Avaṭṭhitavādāti patiṭṭhahitvā kathitavādā.

128. Ye evañca daḷhavādā, tesu yo koci titthiyo sakāyane vāpi daḷhaṃ vadāno kamettha bāloti paraṃ daheyya, saṅkhepato tattha sassatucchedasaṅkhāte vitthārato natthikaissarakārakaniyatiādibhede sake ayane ‘‘idameva sacca’’nti daḷhaṃ vadāno kaṃ paraṃ ettha diṭṭhigate ‘‘bālo’’ti saha dhammena passeyya, nanu sabbopi tassa matena paṇḍito eva suppaṭipanno eva ca. Evaṃ sante sayameva so medhagamāvaheyya, paraṃ vadaṃ bālamasuddhidhammaṃ. Sopi paraṃ ‘‘bālo ca asuddhidhammo ca aya’’nti vadanto attanāva kalahaṃ āvaheyya. Kasmā? Yasmā sabbopi tassa matena paṇḍitoyeva suppaṭipannoyeva ca.

129. Evaṃ sabbathāpi vinicchaye ṭhatvā sayaṃ pamāya, uddhaṃ sa lokasmiṃ vivādametīti diṭṭhiyā ṭhatvā sayañca satthārādiṃ minitvā so bhiyyo vivādametīti. Evaṃ pana vinicchayesu ādīnavaṃ ñatvā ariyamaggena hitvāna sabbāni vinicchayāni, na medhagaṃ kubbati jantu loketi arahattanikūṭena desanaṃ niṭṭhāpesi.

Sayaṃ pamāyāti attanā minitvā. Paminitvāti pamāṇaṃ katvā. ‘‘Pavinetvā’’tipi pāṭho, taṃ na sundaraṃ. Uddhaṃ vādena saddhinti attano upari kathentena saha. Desanāpariyosāne purābhedasutte (mahāni. 83) vuttasadiso eva abhisamayo ahosīti.

Saddhammappajjotikāya mahāniddesaṭṭhakathāya

Cūḷabyūhasuttaniddesavaṇṇanā niṭṭhitā.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app