12. Cūḷaviyūhasuttaniddeso

Atha cūḷaviyūhasuttaniddesaṃ vakkhati –

113.

Sakaṃsakaṃ diṭṭhiparibbasānā, viggayha nānā kusalā vadanti;

Yo evaṃ jānāti[evaṃ pajānāti (sī.)]sa vedi dhammaṃ, idaṃ paṭikkosamakevalī so.

Sakaṃsakaṃ diṭṭhiparibbasānāti. Santeke samaṇabrāhmaṇā diṭṭhigatikā; te dvāsaṭṭhiyā diṭṭhigatānaṃ aññataraññataraṃ diṭṭhigataṃ gahetvā uggahetvā gaṇhitvā parāmasitvā abhinivisitvā sakāya sakāya diṭṭhiyā vasanti saṃvasanti āvasanti parivasanti. Yathā agārikā gharesu vasanti, sāpattikā vā āpattīsu vasanti, sakilesā vā kilesesu vasanti; evameva santeke samaṇabrāhmaṇā diṭṭhigatikā, te dvāsaṭṭhiyā diṭṭhigatānaṃ aññataraññataraṃ diṭṭhigataṃ gahetvā uggahetvā gaṇhitvā parāmasitvā abhinivisitvā sakāya sakāya diṭṭhiyā vasanti saṃvasanti āvasanti parivasantīti – sakaṃ sakaṃ diṭṭhiparibbasānā.

Viggayha nānā kusalā vadantīti. Viggayhāti gahetvā uggahetvā gaṇhitvā parāmasitvā abhinivisitvā nānā vadanti vividhaṃ vadanti aññoññaṃ vadanti puthu [puthuṃ (sī.)] vadanti, na ekaṃ vadanti kathenti bhaṇanti dīpayanti voharanti. Kusalāti kusalavādā paṇḍitavādā thiravādā ñāyavādā hetuvādā lakkhaṇavādā kāraṇavādā ṭhānavādā sakāya laddhiyāti – viggayha nānā kusalā vadanti.

Yo evaṃ jānāti sa vedi dhammanti. Yo imaṃ [idaṃ (sī. ka.)] dhammaṃ diṭṭhiṃ paṭipadaṃ maggaṃ jānāti so dhammaṃ vedi aññāsi apassi paṭivijjhīti – yo evaṃ jānāti sa vedi dhammaṃ.

Idaṃ paṭikkosamakevalī soti. Yo imaṃ dhammaṃ diṭṭhiṃ paṭipadaṃ maggaṃ paṭikkosati, akevalī so asamatto so aparipuṇṇo so hīno nihīno omako lāmako chatukko parittoti – idaṃ paṭikkosamakevalī so.

Tenāha so nimmito –

‘‘Sakaṃ sakaṃ diṭṭhiparibbasānā, viggayha nānā kusalā vadanti;

Yo evaṃ jānāti sa vedi dhammaṃ, idaṃ paṭikkosamakevalī so’’ti.

114.

Evampi viggayha vivādayanti, bālo paro akkusaloti cāhu;

Sacco nu vādo katamo imesaṃ, sabbeva hīme kusalāvadānā.

Evampiviggayha vivādayantīti. Evaṃ gahetvā uggahetvā gaṇhitvā parāmasitvā abhinivisitvā vivādayanti, kalahaṃ karonti, bhaṇḍanaṃ karonti, viggahaṃ karonti, vivādaṃ karonti, medhagaṃ karonti – ‘‘na tvaṃ imaṃ dhammavinayaṃ ājānāsi…pe… nibbeṭhehi vā sace pahosī’’ti – evampi viggayha vivādayanti.

Bālo paro akkusaloti cāhūti. Paro bālo hīno nihīno omako lāmako chatukko paritto akusalo avidvā avijjāgato aññāṇī avibhāvī duppaññoti, evamāhaṃsu evaṃ kathenti evaṃ bhaṇanti evaṃ dīpayanti evaṃ voharantīti – bālo paro akkusaloti cāhu.

Sacco nu vādo katamo imesanti. Imesaṃ samaṇabrāhmaṇānaṃ vādo katamo sacco taccho tatho bhūto yāthāvo aviparītoti – sacco nu vādo katamo imesaṃ.

Sabbeva hīme kusalāvadānāti. Sabbevime samaṇabrāhmaṇā kusalavādā paṇḍitavādā thiravādā ñāyavādā hetuvādā lakkhaṇavādā kāraṇavādā ṭhānavādā sakāya laddhiyāti – sabbeva hīme kusalāvadānā.

Tenāha so nimmito –

‘‘Evampi viggayha vivādayanti, bālo paro akkusaloti cāhu;

Sacco nu vādo katamo imesaṃ, sabbeva hīme kusalāvadānā’’ti.

115.

Parassace dhammamanānujānaṃ, bālomako hoti nihīnapañño;

Sabbevabālā sunihīnapaññā, sabbevime diṭṭhiparibbasānā.

Parassa ce dhammamanānujānanti. Parassa dhammaṃ diṭṭhiṃ paṭipadaṃ maggaṃ anānujānanto anānupassanto anānumananto anānumaññanto anānumodantoti – parassa ce dhammamanānujānaṃ.

Bālomakohoti nihīnapaññoti. Paro bālo hoti hīno nihīno omako lāmako chatukko paritto, hīnapañño nihīnapañño omakapañño lāmakapañño chatukkapañño parittapaññoti – bālomako hoti nihīnapañño.

Sabbeva bālā sunihīnapaññāti. Sabbevime samaṇabrāhmaṇā bālā hīnā nihīnā omakā lāmakā chatukkā parittā, sabbeva hīnapaññā nihīnapaññā omakapaññā lāmakapaññā chatukkapaññā parittapaññāti – sabbeva bālā sunihīnapaññā.

Sabbevime diṭṭhiparibbasānāti. Sabbevime samaṇabrāhmaṇā diṭṭhigatikā; te dvāsaṭṭhiyā diṭṭhigatānaṃ aññataraññataraṃ diṭṭhigataṃ gahetvā uggahetvā gaṇhitvā parāmasitvā abhinivisitvā sakāya sakāya diṭṭhiyā vasanti saṃvasanti āvasanti parivasanti. Yathā agārikā vā gharesu vasanti, sāpattikā vā āpattīsu vasanti, sakilesā vā kilesesu vasanti; evameva sabbevime samaṇabrāhmaṇā diṭṭhigatikā…pe… parivasantīti – sabbevime diṭṭhiparibbasānā.

Tenāha bhagavā –

‘‘Parassa ce dhammamanānujānaṃ, bālomako hoti nihīnapañño;

Sabbeva bālā sunihīnapaññā, sabbevime diṭṭhiparibbasānā’’ti.

116.

Sandiṭṭhiyā ceva navīvadātā,[cevanavevadātā (sī.), ce pana vivadātā (syā.)]saṃsuddhapaññā kusalā mutīmā;

Na tesaṃ koci parihīnapañño, diṭṭhī hi tesampi tathā samattā.

Sandiṭṭhiyā ceva navīvadātāti. Sakāya diṭṭhiyā sakāya khantiyā sakāya ruciyā sakāya laddhiyā anavīvadātā avodātā apariyodātā saṃkiliṭṭhā saṃkilesikāti – sandiṭṭhiyā ceva navīvadātā.

Saṃsuddhapaññākusalā mutīmāti. Suddhapaññā visuddhapaññā parisuddhapaññā vodātapaññā pariyodātapaññā. Atha vā suddhadassanā visuddhadassanā parisuddhadassanā vodātadassanā pariyodātadassanāti – saṃsuddhapaññā. Kusalāti kusalā paṇḍitā paññavanto iddhimanto ñāṇino vibhāvino medhāvinoti – saṃsuddhapaññā kusalā. Mutīmāti mutimā paṇḍitā paññavanto iddhimanto ñāṇino vibhāvino medhāvinoti – saṃsuddhapaññā kusalā mutīmā.

Tesaṃ na koci parihīnapaññoti. Tesaṃ samaṇabrāhmaṇānaṃ na koci hīnapañño nihīnapañño omakapañño lāmakapañño chatukkapañño parittapañño atthi. Sabbeva seṭṭhapaññā visiṭṭhapaññā pāmokkhapaññā uttamapaññā pavarapaññāti – tesaṃ na koci parihīnapañño.

Diṭṭhī hi tesampi tathā samattāti. Tesaṃ samaṇabrāhmaṇānaṃ diṭṭhi tathā samattā samādinnā gahitā parāmaṭṭhā abhiniviṭṭhā ajjhositā adhimuttāti – diṭṭhī hi tesampi tathā samattā.

Tenāha bhagavā –

‘‘Sandiṭṭhiyā ceva navīvadātā, saṃsuddhapaññā kusalā mutīmā;

Tesaṃ na koci parihīnapañño, diṭṭhī hi tesampi tathā samattā’’ti.

117.

Na vāhametaṃ tathiyanti[tathivanti (syā.)]brūmi, yamāhu bālā mithu aññamaññaṃ;

Sakaṃ sakaṃ diṭṭhimakaṃsu saccaṃ, tasmā hi bāloti paraṃ dahanti.

Navāhametaṃ tathiyanti brūmīti. ti paṭikkhepo. Etanti ‘‘dvāsaṭṭhidiṭṭhigatāni nāhaṃ etaṃ tacchaṃ tathaṃ bhūtaṃ yāthāvaṃ aviparīta’’nti brūmi ācikkhāmi desemi paññapemi paṭṭhapemi vivarāmi vibhajāmi uttānīkaromi pakāsemīti – na vāhametaṃ tathiyanti brūmi.

Yamāhu bālā mithu aññamaññanti. Mithūti dve janā, dve kalahakārakā, dve bhaṇḍanakārakā, dve bhassakārakā, dve vivādakārakā, dve adhikaraṇakārakā, dve vādino, dve sallapakā; te aññamaññaṃ bālo [bālato (sī. ka.) evamaññesu chappadesupi topaccayantavasena] hīno nihīno omako lāmako chatukko parittoti, evamāhaṃsu evaṃ kathenti evaṃ bhaṇanti evaṃ dīpayanti evaṃ voharantīti – yamāhu bālā mithu aññamaññaṃ.

Sakaṃ sakaṃ diṭṭhimakaṃsu saccanti. ‘‘Sassato loko, idameva saccaṃ moghamañña’’nti – sakaṃ sakaṃ diṭṭhimakaṃsu saccaṃ. ‘‘Asassato loko, idameva saccaṃ moghamañña’’nti…pe… ‘‘neva hoti na na hoti tathāgato paraṃ maraṇā, idameva saccaṃ moghamañña’’nti – sakaṃ sakaṃ diṭṭhimakaṃsu saccaṃ.

Tasmā hi bāloti paraṃ dahantīti. Tasmāti tasmā taṃkāraṇā taṃhetu tappaccayā taṃnidānā paraṃ bālo hīno nihīno omako lāmako chatukko parittoti dahanti passanti dakkhanti olokenti nijjhāyanti upaparikkhantīti – tasmā hi bāloti paraṃ dahanti.

Tenāha bhagavā –

‘‘Na vāhametaṃ tathiyanti brūmi, yamāhu bālā mithu aññamaññaṃ;

Sakaṃ sakaṃ diṭṭhimakaṃsu saccaṃ, tasmā hi bāloti paraṃ dahantī’’ti.

118.

Yamāhusaccaṃ tathiyanti eke, tamāhu aññepi[aññe (sī. ka.)]tucchaṃ musāti;

Evampi viggayha vivādayanti, kasmā na ekaṃ samaṇā vadanti.

Yamāhu saccaṃ tathiyanti eketi. Yaṃ dhammaṃ diṭṭhiṃ paṭipadaṃ maggaṃ eke samaṇabrāhmaṇā ‘‘idaṃ saccaṃ tacchaṃ tathaṃ bhūtaṃ yāthāvaṃ aviparīta’’nti, evamāhaṃsu evaṃ kathenti evaṃ bhaṇanti evaṃ dīpayanti evaṃ voharantīti – yamāhu saccaṃ tathiyanti eke.

Tamāhu aññepi tucchaṃ musātīti. Tameva dhammaṃ diṭṭhiṃ paṭipadaṃ maggaṃ eke samaṇabrāhmaṇā ‘‘tucchaṃ etaṃ, musā etaṃ, abhūtaṃ etaṃ, alikaṃ etaṃ, ayāthāvaṃ eta’’nti, evamāhaṃsu evaṃ kathenti evaṃ bhaṇanti evaṃ dīpayanti evaṃ voharantīti – tamāhu aññepi tucchaṃ musāti.

Evampiviggayha vivādayantīti. Evaṃ gahetvā uggahetvā gaṇhitvā parāmasitvā abhinivisitvā vivādayanti, kalahaṃ karonti, bhaṇḍanaṃ karonti, viggahaṃ karonti, vivādaṃ karonti , medhagaṃ karonti – ‘‘na tvaṃ imaṃ dhammavinayaṃ ājānāsi…pe… nibbeṭhehi vā sace pahosī’’ti – evampi viggayha vivādayanti.

Kasmāna ekaṃ samaṇā vadantīti. Kasmāti kasmā kiṃkāraṇā kiṃhetu kiṃpaccayā kiṃnidānā kiṃsamudayā kiṃjātikā kiṃpabhavā na ekaṃ vadanti nānā vadanti vividhaṃ vadanti aññoññaṃ [aññoññe (ka.)] vadanti puthu vadanti kathenti bhaṇanti dīpayanti voharantīti – kasmā na ekaṃ samaṇā vadanti.

Tenāha so nimmito –

‘‘Yamāhu saccaṃ tathiyanti eke, tamāhu aññepi tucchaṃ musāti;

Evampi viggayha vivādayanti, kasmā na ekaṃ samaṇā vadantī’’ti.

119.

Ekañhi saccaṃ na dutīyamatthi, yasmiṃ pajā no vivade pajānaṃ;

Nānā te saccāni sayaṃ thunanti, tasmā na ekaṃ samaṇā vadanti.

Ekañhi saccaṃ na dutīyamatthīti. Ekaṃ saccaṃ vuccati dukkhanirodho nibbānaṃ. Yo so sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbānaṃ. Atha vā ekaṃ saccaṃ vuccati – maggasaccaṃ, niyyānasaccaṃ, dukkhanirodhagāminī paṭipadā, ariyo aṭṭhaṅgiko maggo, seyyathidaṃ – sammādiṭṭhi, sammāsaṅkappo, sammāvācā, sammākammanto, sammāājīvo, sammāvāyāmo, sammāsati, sammāsamādhīti – ekañhi saccaṃ na dutīyamatthi.

Yasmiṃpajā no vivade pajānanti. Yasminti yasmiṃ sacce. Pajāti sattādhivacanaṃ. Pajānanti [pajānaṃ (sī. ka.), pajā (syā.)] yaṃ saccaṃ pajānantā ājānantā vijānantā paṭivijānantā paṭivijjhantā na kalahaṃ kareyyuṃ, na bhaṇḍanaṃ kareyyuṃ, na viggahaṃ kareyyuṃ, na vivādaṃ kareyyuṃ, na medhagaṃ kareyyuṃ, kalahaṃ bhaṇḍanaṃ viggahaṃ vivādaṃ medhagaṃ pajaheyyuṃ, vinodeyyuṃ, byantiṃ kareyyuṃ [byantīkareyyuṃ (sī. syā.)], anabhāvaṃ gameyyunti – yasmiṃ pajā no vivade pajānaṃ.

Nānāte saccāni sayaṃ thunantīti. Nānā te saccāni sayaṃ thunanti vadanti kathenti bhaṇanti dīpayanti voharanti. ‘‘Sassato loko, idameva saccaṃ moghamañña’’nti sayaṃ thunanti vadanti kathenti bhaṇanti dīpayanti voharanti. ‘‘Asassato loko…pe… neva hoti na na hoti tathāgato paraṃ maraṇā, idameva saccaṃ moghamañña’’nti sayaṃ thunanti vadanti kathenti bhaṇanti dīpayanti voharantīti – nānā te saccāni sayaṃ thunanti.

Tasmā na ekaṃ samaṇā vadantīti. Tasmāti tasmā taṃkāraṇā taṃhetu tappaccayā taṃnidānā na ekaṃ vadanti nānā vadanti vividhaṃ vadanti aññoññaṃ vadanti puthu vadanti kathenti bhaṇanti dīpayanti voharantīti – tasmā na ekaṃ samaṇā vadanti.

Tenāha bhagavā –

‘‘Ekañhi saccaṃ na dutīyamatthi, yasmiṃ pajā no vivade pajānaṃ;

Nānā te saccāni sayaṃ thunanti, tasmā na ekaṃ samaṇā vadantī’’ti.

120.

Kasmā nu saccāni vadanti nānā, pavādiyāse kusalāvadānā;

Saccāni sutāni bahūni nānā, udāhu te takkamanussaranti.

Kasmā nu saccāni vadanti nānāti. Kasmāti kasmā kiṃkāraṇā kiṃhetu kiṃpaccayā kiṃnidānā saccāni nānā [nānāni (ka.)] vadanti, vividhāni vadanti, aññoññāni vadanti, puthūni vadanti kathenti bhaṇanti dīpayanti voharantīti – kasmā nu saccāni vadanti nānā.

Pavādiyāse kusalāvadānāti. Pavādiyāseti vippavadantītipi pavādiyāse. Atha vā sakaṃ sakaṃ diṭṭhigataṃ pavadanti kathenti bhaṇanti dīpayanti voharanti. ‘‘Sassato loko, idameva saccaṃ moghamañña’’nti pavadanti kathenti bhaṇanti dīpayanti voharanti. ‘‘Asassato loko…pe… neva hoti na na hoti tathāgato paraṃ maraṇā, idameva saccaṃ moghamañña’’nti pavadanti kathenti bhaṇanti dīpayanti voharanti. Kusalāvadānāti kusalavādā paṇḍitavādā thiravādā ñāyavādā hetuvādā lakkhaṇavādā kāraṇavādā ṭhānavādā sakāya laddhiyāti – pavādiyāse kusalāvadānā.

Saccāni sutāni bahūni nānāti saccāni sutāni bahukāni nānāni vividhāni aññoññāni puthūnīti – saccāni sutāni bahūni nānā.

Udāhu te takkamanussarantīti udāhu takkena saṅkappena yāyanti nīyanti vuyhanti saṃharīyantīti . Evampi udāhu te takkamanussaranti. Atha vā takkapariyāhataṃ vīmaṃsānucaritaṃ sayaṃ paṭibhānaṃ vadanti kathenti bhaṇanti dīpayanti voharantīti. Evampi udāhu te takkamanussaranti.

Tenāha so nimmito –

‘‘Kasmā nu saccāni vadanti nānā, pavādiyāse kusalāvadānā;

Saccāni sutāni bahūni nānā, udāhu te takkamanussarantī’’ti.

121.

Na heva saccāni bahūni nānā, aññatra saññāya niccāni loke;

Takkañca diṭṭhīsu pakappayitvā, saccaṃ musāti dvayadhammamāhu.

Na heva saccāni bahūni nānāti na heva saccāni bahukāni nānāni vividhāni aññoññāni puthūnīti – na heva saccāni bahūni nānā.

Aññatra saññāya niccāni loketi aññatra saññāya niccaggāhā ekaññeva saccaṃ loke kathīyati bhaṇīyati dīpīyati voharīyati – dukkhanirodho nibbānaṃ. Yo so sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbānaṃ. Atha vā ekaṃ saccaṃ vuccati maggasaccaṃ, niyyānasaccaṃ, dukkhanirodhagāminī paṭipadā, ariyo aṭṭhaṅgiko maggo, seyyathidaṃ – sammādiṭṭhi …pe… sammāsamādhīti – aññatra saññāya niccāni loke.

Takkañca diṭṭhīsu pakappayitvā, saccaṃ musāti dvayadhammamāhūti. Takkaṃ vitakkaṃ saṅkappaṃ takkayitvā vitakkayitvā saṅkappayitvā diṭṭhigatāni janenti sañjanenti nibbattenti abhinibbattenti. Diṭṭhigatāni janetvā sañjanetvā nibbattetvā abhinibbattetvā ‘‘mayhaṃ saccaṃ tuyhaṃ musā’’ti, evamāhaṃsu evaṃ kathenti evaṃ bhaṇanti evaṃ dīpayanti evaṃ voharantīti – takkañca diṭṭhīsu pakappayitvā saccaṃ musāti dvayadhammamāhu.

Tenāha bhagavā –

‘‘Na heva saccāni bahūni nānā, aññatra saññāya niccāni loke;

Takkañca diṭṭhīsu pakappayitvā, saccaṃ musāti dvayadhammamāhū’’ti.

122.

Diṭṭhesute sīlavate mute vā, ete ca[etesu (sī.)]nissāya vimānadassī;

Vinicchaye ṭhatvā pahassamāno, bālo paro akkusaloti cāha.

Diṭṭhesute sīlavate mute vā, ete ca nissāya vimānadassīti. Diṭṭhaṃ vā diṭṭhasuddhiṃ vā, sutaṃ vā sutasuddhiṃ vā, sīlaṃ vā sīlasuddhiṃ vā, vataṃ vā vatasuddhiṃ vā, mutaṃ vā mutasuddhiṃ vā nissāya upanissāya gaṇhitvā parāmasitvā abhinivisitvāti – diṭṭhe sute sīlavate mute vā. Ete ca nissāya vimānadassīti. Na sammānetītipi vimānadassī. Atha vā domanassaṃ janetītipi vimānadassīti – diṭṭhe sute sīlavate mute vā ete ca nissāya vimānadassī.

Vinicchaye ṭhatvā pahassamānoti. Vinicchayā vuccanti dvāsaṭṭhi diṭṭhigatāni. Diṭṭhivinicchaye vinicchayadiṭṭhiyā ṭhatvā patiṭṭhahitvā gaṇhitvā parāmasitvā abhinivisitvāti – vinicchaye ṭhatvā. Pahassamānoti tuṭṭho hoti haṭṭho pahaṭṭho attamano paripuṇṇasaṅkappo. Atha vā dantavidaṃsakaṃ pahassamānoti – vinicchaye ṭhatvā pahassamāno.

Bālo paro akkusaloti cāhāti. Paro bālo hīno nihīno omako lāmako chatukko paritto akusalo avidvā avijjāgato aññāṇī avibhāvī amedhāvī duppaññoti, evamāha evaṃ katheti evaṃ bhaṇati evaṃ dīpayati evaṃ voharatīti – bālo paro akkusaloti cāha.

Tenāha bhagavā –

‘‘Diṭṭhe sute sīlavate mute vā, ete ca nissāya vimānadassī;

Vinicchaye ṭhatvā pahassamāno, bālo paro akkusaloti cāhā’’ti.

123.

Yeneva bāloti paraṃ dahāti, tenātumānaṃ kusaloti cāha;

Sayamattanā so kusalāvadāno, aññaṃ vimāneti tadeva pāva.

Yeneva bāloti paraṃ dahātīti. Yeneva hetunā yena paccayena yena kāraṇena yena pabhavena paraṃ bālato hīnato nihīnato omakato lāmakato chatukkato parittato dahati passati dakkhati oloketi nijjhāyati upaparikkhatīti – yeneva bāloti paraṃ dahāti.

Tenātumānaṃkusaloti cāhāti. Ātumāno vuccati attā. Sopi teneva hetunā tena paccayena tena kāraṇena tena pabhavena attānaṃ ahamasmi kusalo paṇḍito paññavā buddhimā ñāṇī vibhāvī medhāvīti – tenātumānaṃ kusaloti cāha.

Sayamattanā so kusalāvadānoti. Sayameva attānaṃ kusalavādo paṇḍitavādo thiravādo ñāyavādo hetuvādo lakkhaṇavādo kāraṇavādo ṭhānavādo sakāya laddhiyāti – sayamattanā so kusalāvadāno.

Aññaṃvimāneti tadeva pāvāti. Na sammānetītipi aññaṃ vimāneti. Atha vā domanassaṃ janetītipi aññaṃ vimāneti. Tadeva pāvāti tadeva taṃ diṭṭhigataṃ pāvadati ‘‘itipāyaṃ puggalo micchādiṭṭhiko viparītadassano’’ti – aññaṃ vimāneti tadeva pāvada.

Tenāha bhagavā –

‘‘Yeneva bāloti paraṃ dahāti, tenātumānaṃ kusaloti cāha;

Sayamattanā so kusalāvadāno, aññaṃ vimāneti tadeva pāvā’’ti.

124.

Atisāradiṭṭhiyāso samatto, mānena matto paripuṇṇamānī;

Sayameva sāmaṃ manasābhisitto, diṭṭhī hi sā tassa tathā samattā.

Atisāradiṭṭhiyā so samattoti. Atisāradiṭṭhiyo vuccanti dvāsaṭṭhi diṭṭhigatāni. Kiṃkāraṇā atisāradiṭṭhiyo vuccanti dvāsaṭṭhi diṭṭhigatāni? Sabbā tā diṭṭhiyo kāraṇātikkantā lakkhaṇātikkantā ṭhānātikkantā, taṃkāraṇā atisāradiṭṭhiyo vuccanti dvāsaṭṭhi diṭṭhigatāni. Sabbāpi diṭṭhiyo atisāradiṭṭhiyo [sabbepi titthiyā atisāradiṭṭhiyā (syā.)]. Kiṃkāraṇā sabbāpi diṭṭhiyo vuccanti atisāradiṭṭhiyo? Te [tā (ka.)] aññamaññaṃ atikkamitvā samatikkamitvā vītivattitvā diṭṭhigatāni janenti sañjanenti nibbattenti abhinibbattenti, taṃkāraṇā sabbāpi diṭṭhiyo vuccanti atisāradiṭṭhiyo. Atisāradiṭṭhiyā so samattoti. Atisāradiṭṭhiyā samatto paripuṇṇo anomoti – atisāradiṭṭhiyā so samatto.

Mānena matto paripuṇṇamānīti. Sakāya diṭṭhiyā diṭṭhimānena matto pamatto ummatto atimattoti – mānena matto. Paripuṇṇamānīti paripuṇṇamānī samattamānī anomamānīti – mānena matto paripuṇṇamānī.

Sayameva sāmaṃ manasābhisittoti. Sayameva attānaṃ cittena abhisiñcati ‘‘ahamasmi kusalo paṇḍito paññavā buddhimā ñāṇī vibhāvī medhāvī’’ti – sayameva sāmaṃ manasābhisitto.

Diṭṭhī hi sā tassa tathā samattāti. Tassa sā diṭṭhi tathā samattā samādinnā gahitā parāmaṭṭhā abhiniviṭṭhā ajjhositā adhimuttāti – diṭṭhī hi sā tassa tathā samattā.

Tenāha bhagavā –

‘‘Atisāradiṭṭhiyā so samatto, mānena matto paripuṇṇamānī;

Sayameva sāmaṃ manasābhisitto, diṭṭhī hi sā tassa tathā samattā’’ti.

125.

Parassace hi vacasā nihīno, tumo sahā hoti nihīnapañño;

Athace sayaṃ vedagū hoti dhīro, na koci bālo samaṇesu atthi.

Parassace hi vacasā nihīnoti parassa ce vācāya vacanena ninditakāraṇā garahitakāraṇā upavaditakāraṇā paro bālo hoti hīno nihīno omako lāmako chatukko parittoti – parassa ce hi vacasā nihīno. Tumo sahā hoti nihīnapaññoti. Sopi teneva sahā hoti hīnapañño nihīnapañño omakapañño lāmakapañño chatukkapañño parittapaññoti – tumo sahā hoti nihīnapañño.

Atha ce sayaṃ vedagū hoti dhīroti atha ce sayaṃ vedagū hoti dhīro paṇḍito paññavā buddhimā ñāṇī vibhāvī medhāvīti – atha ce sayaṃ vedagū hoti dhīro.

Na koci bālo samaṇesu atthīti. Samaṇesu na koci bālo hīno nihīno omako lāmako chatukko paritto atthi, sabbeva seṭṭhapaññā [aggapaññā seṭṭhapaññā (syā.)] visiṭṭhapaññā pāmokkhapaññā uttamapaññā pavarapaññāti – na koci bālo samaṇesu atthi.

Tenāha bhagavā –

‘‘Parassa ce hi vacasā nihīno, tumo sahā hoti nihīnapañño;

Atha ce sayaṃ vedagū hoti dhīro, na koci bālo samaṇesu atthī’’ti.

126.

Aññaṃito yābhivadanti dhammaṃ, aparaddhā suddhimakevalī te;

Evampi titthyā puthuso vadanti, sandiṭṭhirāgena hi tebhirattā.

Aññaṃ ito yābhivadanti dhammaṃ, aparaddhā suddhimakevalī teti. Ito aññaṃ dhammaṃ diṭṭhiṃ paṭipadaṃ maggaṃ ye abhivadanti, te suddhimaggaṃ visuddhimaggaṃ parisuddhimaggaṃ vodātamaggaṃ pariyodātamaggaṃ viraddhā aparaddhā khalitā galitā aññāya aparaddhā akevalī te, asamattā te, aparipuṇṇā te, hīnā nihīnā omakā lāmakā chatukkā parittāti – aññaṃ ito yābhivadanti dhammaṃ, aparaddhā suddhimakevalī te.

Evampi titthyā puthuso vadantīti. Titthaṃ vuccati diṭṭhigataṃ. Titthiyā vuccanti diṭṭhigatikā. Puthudiṭṭhiyā puthudiṭṭhigatāni vadanti kathenti bhaṇanti dīpayanti voharantīti – evampi titthyā puthuso vadanti.

Sandiṭṭhirāgena hi tebhirattāti. Sakāya diṭṭhiyā diṭṭhirāgena rattā abhirattāti – sandiṭṭhirāgena hi tebhirattā.

Tenāha bhagavā –

‘‘Aññaṃ ito yābhivadanti dhammaṃ, aparaddhā suddhimakevalī te;

Evampi titthyā puthuso vadanti, sandiṭṭhirāgena hi tebhirattā’’ti.

127.

Idheva suddhiṃ iti vādayanti, nāññesu dhammesu visuddhimāhu;

Evampi titthyā puthuso niviṭṭhā, sakāyane tattha daḷhaṃ vadānā.

Idheva suddhiṃ iti vādayantīti. Idha suddhiṃ visuddhiṃ parisuddhiṃ, muttiṃ vimuttiṃ parimuttiṃ vadanti kathenti bhaṇanti dīpayanti voharanti. ‘‘Sassato loko, idameva saccaṃ moghamañña’’nti idha suddhiṃ visuddhiṃ parisuddhiṃ, muttiṃ vimuttiṃ parimuttiṃ vadanti kathenti bhaṇanti dīpayanti voharanti. ‘‘Asassato loko…pe… neva hoti na na hoti tathāgato paraṃ maraṇā, idameva saccaṃ moghamañña’’nti idha suddhiṃ visuddhiṃ parisuddhiṃ muttiṃ vimuttiṃ parimuttiṃ vadanti kathenti bhaṇanti dīpayanti voharantīti – idheva suddhiṃ iti vādayanti.

Nāññesu dhammesu visuddhimāhūti. Attano satthāraṃ dhammakkhānaṃ gaṇaṃ diṭṭhiṃ paṭipadaṃ maggaṃ ṭhapetvā sabbe paravāde khipanti ukkhipanti parikkhipanti. ‘‘So satthā na sabbaññū, dhammo na svākkhāto, gaṇo na suppaṭipanno, diṭṭhi na bhaddikā, paṭipadā na supaññattā, maggo na niyyāniko, natthettha suddhi vā visuddhi vā parisuddhi vā, mutti vā vimutti vā parimutti vā, natthettha sujjhanti vā visujjhanti vā parisujjhanti vā, muccanti vā vimuccanti vā parimuccanti vā hīnā nihīnā omakā lāmakā chatukkā parittā’’ti, evamāhaṃsu evaṃ kathenti evaṃ bhaṇanti evaṃ dīpayanti evaṃ voharantīti – nāññesu dhammesu visuddhimāhu.

Evampi titthyā puthuso niviṭṭhāti. Titthaṃ vuccati diṭṭhigataṃ. Titthiyā vuccanti diṭṭhigatikā. Puthudiṭṭhiyā [puthutitthiyā (sī. ka.) purimagāthāya pāṭhabhedo natthi] puthudiṭṭhigatesu niviṭṭhā patiṭṭhitā allīnā upagatā ajjhositā adhimuttāti – evampi titthyā puthuso niviṭṭhā.

Sakāyane tattha daḷhaṃ vadānāti. Dhammo sakāyanaṃ, diṭṭhi sakāyanaṃ, paṭipadā sakāyanaṃ, maggo sakāyanaṃ, sakāyane daḷhavādā thiravādā balikavādā avaṭṭhitavādāti – sakāyane tattha daḷhaṃ vadānā.

Tenāha bhagavā –

‘‘Idheva suddhiṃ iti vādayanti, nāññesu dhammesu visuddhimāhu;

Evampi titthyā puthuso niviṭṭhā, sakāyane tattha daḷhaṃ vadānā’’ti.

128.

Sakāyane vāpi daḷhaṃ vadāno, kamettha[kaṃ tattha (sī. ka.)]bāloti paraṃ daheyya;

Sayaṃva[sayameva (syā.)]so medhagamāvaheyya, paraṃ vadaṃ bālamasuddhidhammaṃ.

Sakāyanevāpi daḷhaṃ vadānoti. Dhammo sakāyanaṃ, diṭṭhi sakāyanaṃ, paṭipadā sakāyanaṃ, maggo sakāyanaṃ, sakāyane daḷhavādo thiravādo balikavādo avaṭṭhitavādoti – sakāyane vāpi daḷhaṃ vadāno.

Kametthabāloti paraṃ daheyyāti. Etthāti sakāya diṭṭhiyā sakāya khantiyā sakāya ruciyā sakāya laddhiyā paraṃ bālato hīnato nihīnato omakato lāmakato chatukkato parittato kaṃ daheyya kaṃ passeyya kaṃ dakkheyya kaṃ olokeyya kaṃ nijjhāyeyya kaṃ upaparikkheyyāti – kamettha bāloti paraṃ daheyya.

Sayaṃvaso medhagamāvaheyya, paraṃ vadaṃ bālamasuddhidhammanti. Paro bālo hīno nihīno omako lāmako chatukko paritto asuddhidhammo avisuddhidhammo aparisuddhidhammo avodātadhammoti – evaṃ vadanto evaṃ kathento evaṃ bhaṇanto evaṃ dīpayanto evaṃ voharanto sayameva kalahaṃ bhaṇḍanaṃ viggahaṃ vivādaṃ medhagaṃ āvaheyya samāvaheyya āhareyya samāhareyya ākaḍḍheyya samākaḍḍheyya gaṇheyya parāmaseyya abhiniviseyyāti – sayaṃva so medhagamāvaheyya paraṃ vadaṃ bālamasuddhidhammaṃ.

Tenāha bhagavā –

‘‘Sakāyane vāpi daḷhaṃ vadāno, kamettha bāloti paraṃ daheyya;

Sayaṃva so medhagamāvaheyya, paraṃ vadaṃ bālamasuddhidhamma’’nti.

129.

Vinicchaye ṭhatvā sayaṃ pamāya, uddhaṃsa[uddhaṃ so (syā.)]lokasmiṃ vivādameti;

Hitvāna sabbāni vinicchayāni, na medhagaṃ kubbati jantu loke.

Vinicchayeṭhatvā sayaṃ pamāyāti. Vinicchayā vuccanti dvāsaṭṭhi diṭṭhigatāni. Vinicchayadiṭṭhiyā ṭhatvā patiṭṭhahitvā gaṇhitvā parāmasitvā abhinivisitvā vinicchaye ṭhatvā. Sayaṃ pamāyāti sayaṃ pamāya paminitvā. ‘‘Ayaṃ satthā sabbaññū’’ti sayaṃ pamāya paminitvā, ‘‘ayaṃ dhammo svākkhāto… ayaṃ gaṇo suppaṭipanno… ayaṃ diṭṭhi bhaddikā… ayaṃ paṭipadā supaññattā… ayaṃ maggo niyyāniko’’ti sayaṃ pamāya paminitvāti – vinicchaye ṭhatvā sayaṃ pamāya.

Uddhaṃsa lokasmiṃ vivādametīti. Uddhaṃso vuccati anāgataṃ. Attano vādaṃ uddhaṃ ṭhapetvā sayameva kalahaṃ bhaṇḍanaṃ viggahaṃ vivādaṃ medhagaṃ eti upeti upagacchati gaṇhāti parāmasati abhinivisatīti. Evampi uddhaṃsa lokasmiṃ vivādameti. Atha vā aññena uddhaṃ vādena saddhiṃ kalahaṃ karoti bhaṇḍanaṃ karoti viggahaṃ karoti vivādaṃ karoti medhagaṃ karoti – ‘‘na tvaṃ imaṃ dhammavinayaṃ ājānāsi…pe… nibbeṭhehi vā sace pahosī’’ti. Evampi uddhaṃsa lokasmiṃ vivādameti.

Hitvānasabbāni vinicchayānīti. Vinicchayā vuccanti dvāsaṭṭhi diṭṭhigatāni. Diṭṭhivinicchayā sabbe vinicchaye [sabbā vinicchitadiṭṭhiyo (syā.), sabbā vinicchayadiṭṭhiyo (ka.)] hitvā cajitvā pariccajitvā jahitvā pajahitvā vinodetvā byantiṃ karitvā anabhāvaṃ gametvāti – hitvāna sabbāni vinicchayāni.

Na medhagaṃ kubbati jantu loketi. Na kalahaṃ karoti, na bhaṇḍanaṃ karoti, na viggahaṃ karoti, na vivādaṃ karoti, na medhagaṃ karoti. Vuttañhetaṃ bhagavatā – ‘‘evaṃ vimuttacitto kho, aggivessana, bhikkhu na kenaci saṃvadati, na kenaci vivadati, yañca loke vuttaṃ tena ca voharati aparāmasa’’nti. Jantūti satto naro mānavo poso puggalo jīvo jāgu jantu indagu manujo. Loketi apāyaloke…pe… āyatanaloketi – na medhagaṃ kubbati jantu loketi.

Tenāha bhagavā –

‘‘Vinicchaye ṭhatvā sayaṃ pamāya, uddhaṃsa lokasmiṃ vivādameti;

Hitvāna sabbāni vinicchayāni, na medhagaṃ kubbati jantu loke’’ti.

Cūḷaviyūhasuttaniddeso dvādasamo.

 

* Bài viết trích trong Khuddakanikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app