(12) 2. Āyācanavaggavaṇṇanā

131. Dutiyassa paṭhame evaṃ sammā āyācamāno āyāceyyāti saddho bhikkhu uṭṭhahitvā ‘‘yādiso sāriputtatthero paññāya, ahampi tādiso homi. Yādiso mahāmoggallānatthero iddhiyā, ahampi tādiso homī’’ti evaṃ āyācanto pihento patthento yaṃ atthi, tasseva patthitattā sammā pattheyya nāma. Ito uttari patthento micchā pattheyya. Evarūpā hi patthanā yaṃ natthi, tassa patthitattā micchāpatthanā nāma hoti. Kiṃ kāraṇā? Esā, bhikkhave, tulā etaṃ pamāṇanti yathā hi suvaṇṇaṃ vā hiraññaṃ vā tulentassa tulā icchitabbā, dhaññaṃ minantassa mānanti tulane tulā, minane ca mānaṃ pamāṇaṃ hoti, evameva mama sāvakānaṃ bhikkhūnaṃ esā tulā etaṃ pamāṇaṃ yadidaṃ sāriputtamoggallānā. Te gahetvā ‘‘ahampi ñāṇena vā iddhiyā vā etampamāṇo homī’’ti attānaṃ tuletuṃ vā pamāṇetuṃ vā sakkā, na ito aññathā.

132. Dutiyādīsupi eseva nayo. Idaṃ panettha visesamattaṃ – khemā ca bhikkhunī uppalavaṇṇā cāti etāsu hi khemā paññāya aggā, uppalavaṇṇā iddhiyā. Tasmā ‘‘paññāya vā iddhiyā vā etādisī homī’’ti sammā āyācamānā āyāceyya. Tathā citto gahapati paññāya aggo, hatthako rājakumāro mahiddhikatāya. Tasmā ‘‘paññāya vā iddhiyā vā ediso homī’’ti sammā āyācamāno āyāceyya. Khujjuttarāpi mahāpaññatāya aggā, nandamātā mahiddhikatāya. Tasmā ‘‘paññāya vā iddhiyā vā etādisī homī’’ti sammā āyācamānā āyāceyya.

135. Pañcame khatanti guṇānaṃ khatattā khataṃ. Upahatanti guṇānaṃ upahatattā upahataṃ, chinnaguṇaṃ naṭṭhaguṇanti attho. Attānaṃ pariharatīti nigguṇaṃ attānaṃ jaggati gopāyati. Sāvajjoti sadoso. Sānuvajjoti saupavādo. Pasavatīti paṭilabhati. Ananuviccāti ajānitvā avinicchinitvā. Apariyogāhetvāti ananupavisitvā. Avaṇṇārahassāti avaṇṇayuttassa micchāpaṭipannassa titthiyassa vā titthiyasāvakassa vā. Vaṇṇaṃ bhāsatīti ‘‘suppaṭipanno esa sammāpaṭipanno’’ti guṇaṃ katheti. Vaṇṇārahassāti buddhādīsu aññatarassa sammāpaṭipannassa. Avaṇṇaṃ bhāsatīti ‘‘duppaṭipanno esa micchāpaṭipanno’’ti aguṇaṃ katheti. Avaṇṇārahassa avaṇṇaṃ bhāsatīti idhekacco puggalo duppaṭipannānaṃ micchāpaṭipannānaṃ titthiyānaṃ titthiyasāvakānaṃ ‘‘itipi duppaṭipannā itipi micchāpaṭipannā’’ti avaṇṇaṃ bhāsati. Vaṇṇārahassa vaṇṇaṃ bhāsatīti suppaṭipannānaṃ sammāpaṭipannānaṃ buddhānaṃ buddhasāvakānaṃ ‘‘itipi suppaṭipannā itipi sammāpaṭipannā’’ti vaṇṇaṃ bhāsati.

136. Chaṭṭhe appasādanīye ṭhāneti appasādakāraṇe. Pasādaṃupadaṃsetīti duppaṭipadāya micchāpaṭipadāya ‘‘ayaṃ suppaṭipadā sammāpaṭipadā’’ti pasādaṃ janeti. Pasādanīye ṭhāne appasādanti suppaṭipadāya sammāpaṭipadāya ‘‘ayaṃ duppaṭipadā micchāpaṭipadā’’ti appasādaṃ janetīti. Sesamettha uttānameva.

137.Sattame dvīsūti dvīsu okāsesu dvīsu kāraṇesu. Micchāpaṭipajjamānoti micchāpaṭipattiṃ paṭipajjamāno. Mātari ca pitari cāti mittavindako viya mātari, ajātasattu viya pitari. Sukkapakkho vuttanayeneva veditabbo.

138. Aṭṭhame tathāgate ca tathāgatasāvake cāti devadatto viya tathāgate, kokāliko viya ca tathāgatasāvake. Sukkapakkhe ānandatthero viya tathāgate, nandagopālakaseṭṭhiputto viya ca tathāgatasāvake.

139. Navame sacittavodānanti sakacittassa vodānaṃ, aṭṭhannaṃ samāpattīnaṃ etaṃ nāmaṃ. Na ca kiñci loke upādiyatīti loke ca rūpādīsu dhammesu kiñci ekaṃ dhammampi na gaṇhāti na parāmasati. Evamettha anupādānaṃ nāma dutiyo dhammo hoti. Dasamekādasamāni uttānatthānevāti.

Āyācanavaggo dutiyo.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app