11. Sotāpattisaṃyuttaṃ

1. Veḷudvāravaggo

1. Cakkavattirājasuttavaṇṇanā

997. Sotāpattisaṃyuttassa paṭhame kiñcāpīti anuggahagarahaṇesu nipāto. Catunnañhi mahādīpānaṃ issariyādhipaccaṃ rajjaṃ anuggaṇhanto catunnañca apāyānaṃ appahīnabhāvaṃ garahanto satthā ‘‘kiñcāpi, bhikkhave, rājā cakkavattī’’tiādimāha. Tattha catunnaṃ dīpānanti dvisahassadīpaparivārānaṃ catunnaṃ mahādīpānaṃ. Issariyādhipaccanti issarabhāvo issariyaṃ, adhipatibhāvo ādhipaccaṃ, issariyaṃ ādhipaccaṃ etasmiṃ rajje, na chedanabhedananti issariyādhipaccaṃ. Kāretvāti evarūpaṃ rajjaṃ pavattāpetvā. Kiñcāpi, bhikkhave, ariyasāvakoti ettha anuggahapasaṃsāsu nipāto. Piṇḍiyālopena hi yāpanaṃ anuggahanto catunnañca apāyānaṃ pahīnabhāvaṃ pasaṃsanto satthā ‘‘kiñcāpi, bhikkhave, ariyasāvako’’tiādimāha. Tattha nantakānīti anantakāni. Terasahatthopi hi vatthasāṭako dasacchedanato paṭṭhāya nantakanteva saṅkhaṃ gacchati.

Aveccappasādenāti acalappasādena. So panāyaṃ pasādo kiṃ eko, anekoti? Ekova, so maggena āgatappasādo. Yesu pana vatthūsu apubbaṃ acarimaṃ ruhati, tesaṃ vasena ‘‘buddhe aveccappasādenā’’tiādinā nayena tidhā vutto. Yasmā ca eko, tasmāva ninnānākaraṇo hoti. Ariyasāvakassa hi buddheyeva pasādo ca pemañca gāravañca mahantaṃ, na dhamme vā saṅghe vā, dhammeyeva vā mahantaṃ , na buddhe vā saṅghe vā, saṅgheyeva vā mahantaṃ, na buddhe vā dhamme vāti etaṃ natthi. Itipi so bhagavātiādīni visuddhimagge vitthāritāneva.

Ariyakantehīti ariyānaṃ kantehi piyehi manāpehi. Pañca hi sīlāni bhavantaragatāpi ariyā na kopenti, evaṃ tesaṃ piyāni. Tāni sandhāyetaṃ vuttaṃ. Akhaṇḍehītiādi sadisavasena vuttaṃ. Mukhavaṭṭiyañhi chinnekadesā pāti khaṇḍāti vuccati, majjhe bhinnā chiddāti, ekasmiṃ padese visabhāgavaṇṇā gāvī sabalāti, nānābinducittā kammāsāti, evameva paṭipāṭiyā ādimhi vā ante vā bhinnaṃ sīlaṃ khaṇḍaṃ nāma, majjhe bhinnaṃ chiddaṃ, yattha katthaci dvinnaṃ vā tiṇṇaṃ vā paṭipāṭiyā bhinnattā sabalaṃ, ekantaraṃ bhinnaṃ kammāsaṃ. Tesaṃ dosānaṃ abhāvena akhaṇḍāditā veditabbā. Bhujissehīti bhujissabhāvakarehi. Viññuppasatthehīti buddhādīhi viññūhi pasaṃsitehi. Aparāmaṭṭhehīti ‘‘idaṃ nāma tayā kataṃ, idaṃ vītikkanta’’nti evaṃ parāmasituṃ asakkuṇeyyehi. Samādhisaṃvattanikehīti appanāsamādhiṃ upacārasamādhiṃ vā saṃvattetuṃ samatthehi.

2. Brahmacariyogadhasuttavaṇṇanā

998. Dutiye yesaṃ saddhāti padena buddhe pasādo gahito. Sīlanti padena ariyakantāni sīlāni gahitāni. Pasādoti padena saṅghe pasādo gahito. Dhammadassananti padena dhamme pasādo gahitoti evaṃ cattāri sotāpattiyaṅgāni vuttāni. Kālena paccentīti kālena pāpuṇanti. Brahmacariyogadhaṃ sukhanti brahmacariyaṃ ogāhitvā ṭhitaṃ uparimaggattayasampayuttaṃ sukhaṃ. Yo panesa gāthāya āgato pasādo, so katarapasādo hotīti. Tipiṭakacūḷābhayatthero tāva ‘‘maggapasādo’’ti āha, tipiṭakacūḷanāgatthero ‘‘āgatamaggassa paccavekkhaṇappasādo’’ti. Ubhopi therā paṇḍitā bahussutā, ubhinnaṃ subhāsitaṃ. Missakappasādo esoti.

3. Dīghāvuupāsakasuttavaṇṇanā

999. Tatiye tasmāti yasmā catūsu sotāpattiyaṅgesu sandissasi, tasmā. Vijjābhāgiyeti vijjākoṭṭhāsike. Sabbasaṅkhāresūti sabbesu tebhūmakasaṅkhāresu. Evamassa upari tiṇṇaṃ maggānaṃ vipassanā kathitā. Vighātanti dukkhaṃ.

4-5. Paṭhamasāriputtasuttādivaṇṇanā

1000-1001. Catuttha uttānameva. Pañcame sotāpattiyaṅganti sotāpattiyā pubbabhāgapaṭilābhaṅgaṃ. Buddhe aveccappasādādayo pana paṭiladdhaguṇā sotāpannassa aṅgā nāma, tepi pana sotāpattiyaṅganti āgatā. Tatrāyaṃ dvinnampi vacanattho – sappurise sevanto bhajanto payirupāsanto dhammaṃ suṇanto yoniso manasikaronto dhammānudhammaṃ pubbabhāgapaṭipadaṃ paṭipajjanto sotāpattiṃ paṭilabhatīti sappurisasaṃsevādayo sotāpattiatthāya aṅganti sotāpattiyaṅgaṃ nāma, itare paṭhamamaggasaṅkhātāya sotāpattiyā aṅgantipi sotāpattiyaṅgaṃ, paṭividdhasotāpattimaggassa sotāpattimaggo aṅgantipi sotāpattiyaṅgaṃ.

6. Thapatisuttavaṇṇanā

1002. Chaṭṭhe sādhuke paṭivasantīti sādhukanāmake attano bhogagāmake vasanti. Tesu isidatto sakadāgāmī, purāṇo sotāpanno sadārasantuṭṭho. Magge purisaṃ ṭhapesunti tesaṃ kira gāmadvārena bhagavato gamanamaggo. Tasmā ‘‘bhagavā kāle vā akāle vā amhākaṃ suttānaṃ vā pamattānaṃ vā gaccheyya, atha passituṃ na labheyyāmā’’ti maggamajjhe purisaṃ ṭhapesuṃ.

Anubandhiṃsūti na dūratova piṭṭhito piṭṭhito anubandhiṃsu, bhagavā pana sakaṭamaggassa majjhe jaṅghamaggena agamāsi, itare ubhosu passesu anugacchantā agamaṃsu. Maggā okkammāti buddhānañhi kenaci saddhiṃ gacchantānaṃyeva paṭisanthāraṃ kātuṃ vaṭṭati kenaci saddhiṃ ṭhitakānaṃ , kenaci saddhiṃ divasabhāgaṃ nisinnānaṃ. Tasmā bhagavā cintesi – ‘‘imehi me saddhiṃ gacchantassa paṭisanthāraṃ kātuṃ ayuttaṃ, ṭhitakenapi kātuṃ na yuttaṃ, ime hi mayhaṃ sāsane sāmino āgataphalā. Imehi saddhiṃ nisīditvāva divasabhāgaṃ paṭisanthāraṃ karissāmī’’ti maggā okkamma yena aññataraṃ rukkhamūlaṃ tenupasaṅkami.

Paññatte āsane nisīdīti te kira chattupāhanaṃ kattaradaṇḍaṃ pādabbhañjanatelādīni ceva aṭṭhavidhañca pānakaṃ sarabhapādapallaṅkañca gāhāpetvā agamaṃsu, ābhataṃ pallaṅkampi paññāpetvā adaṃsu , satthā tasmiṃ nisīdi. Ekamantaṃ nisīdiṃsūti sesāni chattupāhanādīni bhikkhusaṅghassa dethāti vatvā sayampi bhagavantaṃ vanditvā ekamantaṃ nisīdiṃsu.

Sāvatthiyākosalesu cārikaṃ pakkamissatītiādi sabbaṃ majjhimapadesavasenava vuttaṃ. Kasmā? Niyatattā. Bhagavato hi cārikācaraṇampi aruṇuṭṭhāpanampi niyataṃ, majjhimapadeseyeva cārikaṃ carati, majjhimadese aruṇaṃ uṭṭhapetīti niyatattā majjhimadesavasena vuttaṃ. Āsanne no bhagavā bhavissatīti ettha na kevalaṃ āsannattāyeva tesaṃ somanassaṃ hoti, atha kho ‘‘idāni dānaṃ dātuṃ gandhamālādīhi pūjaṃ kātuṃ dhammaṃ sotuṃ pañhaṃ pucchituṃ labhissāmā’’ti tesaṃ somanassaṃ hoti.

Tasmātiha thapatayo sambādho gharāvāsoti thapatayo yasmā tumhākaṃ mayi dūrībhūte anappakaṃ domanassaṃ, āsanne anappakaṃ somanassaṃ hoti, tasmāpi veditabbametaṃ ‘‘sambādho gharāvāso’’ti. Gharāvāsassa hi dosena tumhākaṃ evaṃ hoti. Sace pana gharāvāsaṃ pahāya pabbajitā, atha evaṃ vo mayā saddhiṃyeva gacchantānañca āgacchantānañca taṃ na bhaveyyāti imamatthaṃ dīpento evamāha. Tattha sakiñcanasapalibodhaṭṭhena sambādhatā veditabbā. Mahāvāse vasantassapi hi sakiñcanasapalibodhaṭṭhena gharāvāso sambādhova. Rajāpathoti rāgadosamoharajānaṃ āpatho, āgamanaṭṭhānanti attho. Abbhokāsopabbajjāti pabbajjā pana akiñcanaapalibodhaṭṭhena abbhokāso. Caturatanikepi hi gabbhe dvinnaṃ bhikkhūnaṃ pallaṅkena pallaṅkaṃ ghaṭetvā nisinnānampi akiñcanaapalibodhaṭṭhena pabbajjā abbhokāso nāma hoti. Alañca pana vo thapatayo appamādāyāti evaṃ sambādhe gharāvāse vasantānaṃ tumhākaṃ appamādameva kātuṃ yuttanti attho.

Ekaṃ purato ekaṃ pacchato nisīdāpemāti te kira dvepi janā sabbālaṅkārapaṭimaṇḍitesu dvīsu nāgesu tā itthiyo evaṃ nisīdāpetvā rañño nāgaṃ majjhe katvā ubhosu passesu gacchanti, tasmā evamāhaṃsu. Nāgopi rakkhitabboti yathā kiñci visevitaṃ na karoti, evaṃ rakkhitabbo hoti. Tāpi bhaginiyoti yathā pamādaṃ nāpajjanti, evaṃ rakkhitabbā honti. Attāpīti sitahasitakathitavipekkhitādīni akarontehi attāpi rakkhitabbo hoti. (Tehi tathā karontehi na attāpi rakkhitabbo hoti). Tathā karonto hi ‘‘sāmidubbho eso’’ti niggahetabbo hoti. Tasmātiha thapatayoti yasmā tumhe rājā niccaṃ rājabhaṇḍaṃ paṭicchāpeti, tasmāpi sambādho gharāvāso rajāpatho. Yasmā pana paṃsukūlikabhikkhuṃ evaṃ paṭicchāpento natthi, tasmā abbhokāso pabbajjā. Evaṃ sabbatthāpi alañca pana vo thapatayo appamādāya appamādameva karothāti dasseti.

Muttacāgoti vissaṭṭhacāgo. Payatapāṇīti āgatāgatānaṃ dānatthāya dhotahattho. Vossaggaratoti vossaggasaṅkhāte cāge rato. Yācayogoti yācitabbakayutto. Dānasaṃvibhāgaratoti dānena ceva appamattakampi kiñci laddhā tatopi saṃvibhāge rato. Appaṭivibhattanti ‘‘idaṃ amhākaṃ bhavissati, idaṃ bhikkhūna’’nti evaṃ akatavibhāgaṃ, sabbaṃ dātabbameva hutvā ṭhitanti attho.

7. Veḷudvāreyyasuttavaṇṇanā

1003. Sattame veḷudvāranti gāmadvāre paveṇiāgatassa veḷugacchassa atthitāya evaṃladdhanāmo gāmo. Attupanāyikanti attani upanetabbaṃ. Samphabhāsenāti amantabhāsena. Samphappalāpabhāsenāti samphappalāpasambhāsena niratthakena aññāṇavacanenāti attho.

8-9. Paṭhamagiñjakāvasathasuttādivaṇṇanā

1004-5. Aṭṭhame ñātiketi ekaṃ taḷākaṃ nissāya dvinnaṃ cūḷapitimahāpitiputtānaṃ dve gāmā, tesu ekasmiṃ gāmake. Giñjakāvasatheti iṭṭhakāmaye āvasathe. Orambhāgiyānanti heṭṭhābhāgiyānaṃ, kāmabhaveyeva paṭisandhiggāhāpakānanti attho. Oranti laddhanāmehi vā tīhi maggehi pahātabbānītipi orambhāgiyāni. Tattha kāmacchando byāpādoti imāni dve samāpattiyā vā avikkhambhitāni maggena vā asamucchinnāni nibbattivasena uddhaṃ bhāgaṃ rūpabhavaṃ arūpabhavaṃ vā gantuṃ na denti. Sakkāyadiṭṭhiādīni tīṇi tattha nibbattampi ānetvā puna idheva nibbattāpentīti sabbānipi orambhāgiyāneva. Anāvattidhammoti paṭisandhivasena anāgamanasabhāvo.

Rāgadosamohānaṃtanuttāti ettha kadāci uppattiyā ca pariyuṭṭhānamandatāya cāti dvedhāpi tanubhāvo veditabbo. Sakadāgāmissa hi puthujjanānaṃ viya abhiṇhaṃ rāgādayo na uppajjanti, kadāci karahaci uppajjanti. Uppajjamānā ca na puthujjanānaṃ viya bahalabahalā uppajjanti, makkhipattaṃ viya tanukā uppajjanti. Dīghabhāṇakatipiṭakamahāsīvatthero panāha – ‘‘yasmā sakadāgāmissa puttadhītaro honti, orodhā ca honti, tasmā bahalā kilesā. Idaṃ pana bhavatanukavasena kathita’’nti. Taṃ aṭṭhakathāyaṃ ‘‘sotāpannassa satta bhave ṭhapetvā aṭṭhame bhave bhavatanukaṃ natthi, sakadāgāmissa dve bhave ṭhapetvā pañcasu bhavesu bhavatanukaṃ natthi, anāgāmissa rūpārūpabhavaṃ ṭhapetvā kāmabhave bhavatanukaṃ natthi, khīṇāsavassa kismiñci bhave bhavatanukaṃ natthī’’ti vuttattā paṭikkhittaṃ hoti.

Imaṃlokanti imaṃ kāmāvacaralokaṃ sandhāya vuttaṃ. Ayañhettha adhippāyo – sace hi manussesu sakadāgāmiphalaṃ patto devesu nibbattitvā arahattaṃ sacchikaroti, iccetaṃ kusalaṃ. Asakkonto pana avassaṃ manussalokaṃ āgantvā sacchikaroti. Devesu sakadāgāmiphalaṃ pattopi sace manussesu nibbattitvā arahattaṃ sacchikaroti, iccetaṃ kusalaṃ. Asakkonto pana avassaṃ devalokaṃ gantvā sacchikarotīti.

Vinipatanaṃ vinipāto, nāssa vinipāto dhammoti avinipātadhammo, catūsu apāyesu avinipātanasabhāvoti attho. Niyatoti dhammaniyāmena niyato. Sambodhiparāyaṇoti uparimaggattayasaṅkhātā sambodhi paraṃ ayanaṃ assa gati paṭisaraṇaṃ avassaṃ pattabbāti sambodhiparāyaṇo. Vihesāvesāti tesaṃ tesaṃ ñāṇagatiṃ ñāṇūpapattiṃ ñāṇābhisamparāyaṃ olokentassa kāyakilamathova esa, ānanda, tathāgatassāti dīpeti. Cittavihesā pana buddhānaṃ natthi.

Dhammādāsanti dhammamayaṃ ādāsaṃ. Yenāti yena dhammādāsena samannāgato. Khīṇāpāyaduggativinipātoti idaṃ nirayādīnaṃyeva vevacanavaseneva vuttaṃ. Nirayādayo hi vaḍḍhisaṅkhātato ayato apetattā apāyo, dukkhassa gati paṭisaraṇanti. Duggati, dukkaṭakārino ettha vivasā nipatantīti vinipāto. Navamaṃ uttānameva.

10. Tatiyagiñjakāvasathasuttavaṇṇanā

1006. Dasame paropaññāsāti atirekapaññāsa. Sādhikanavutīti atirekanavuti. Chātirekānīti chahi adhikāni. So kira gāmo kiñcāpi nātimahā ahosi, ariyasāvakā panettha bahū. Tattha tattha ahivātarogena ekappahāreneva catuvīsati pāṇasatasahassāni kālamakaṃsu, tesu ariyasāvakā ettakā nāma ahesuṃ. Sesaṃ sabbattha uttānamevāti.

Veḷudvāravaggo paṭhamo.

2. Rājakārāmavaggo

1. Sahassabhikkhunisaṅghasuttavaṇṇanā

1007. Dutiyassa paṭhame rājakārāmeti raññā kāritattā evaṃ laddhanāme ārāme, taṃ raññā pasenadikosalena kataṃ. Paṭhamabodhiyaṃ kira lābhaggayasaggapattaṃ satthāraṃ disvā titthiyā cintayiṃsu – ‘‘samaṇo gotamo lābhaggayasaggapatto, na kho panesa aññaṃ kiñci sīlaṃ vā samādhiṃ vā nissāya evaṃ lābhaggayasaggapatto. Bhūmisīsaṃ pana tena gahitaṃ, sace mayampi jetavanasamīpe ārāmaṃ kārāpetuṃ sakkuṇeyyāma, lābhaggayasaggapattā bhaveyyāmā’’ti. Te attano attano upaṭṭhāke samādapetvā satasahassamatte kahāpaṇe labhitvā te ādāya rañño santikaṃ agamaṃsu. Rājā ‘‘kiṃ eta’’nti? Pucchi. Mayaṃ jetavanasamīpe titthiyārāmaṃ karoma, sace samaṇo gotamo vā samaṇassa gotamassa sāvakā vā āgantvā vāressanti, vāretuṃ mā adatthāti lañjaṃ adaṃsu. Rājā lañjaṃ gahetvā ‘‘gacchatha kārethā’’ti āha.

Te gantvā, attano upaṭṭhākehi dabbasambhāre āharāpetvā, thambhussāpanādīni karontā, uccāsaddā mahāsaddā ekakolāhalaṃ akaṃsu. Satthā gandhakuṭito nikkhamma pamukhe ṭhatvā ‘‘ke pana te, ānanda, uccāsaddā mahāsaddā kevaṭṭā maññe macchavilope’’ti?, Pucchi. Titthiyā, bhante , jetavanasamīpe titthiyārāmaṃ karontīti. Ānanda, ime sāsanena paṭiviruddhā bhikkhusaṅghassa aphāsuvihāraṃ karissanti, rañño ārocetvā vārāpehīti.

Thero bhikkhusaṅghena saddhiṃ gantvā rājadvāre aṭṭhāsi. Rañño ‘‘therā, deva, āgatā’’ti nivedayiṃsu. Rājā lañjassa gahitattā na nikkhami. Therā gantvā satthu ārocayiṃsu. Satthā sāriputtamoggallāne pesesi. Rājā tesampi dassanaṃ na adāsi. Te āgantvā satthu ārocayiṃsu ‘‘na, bhante, rājā nikkhanto’’ti. Satthā taṅkhaṇaṃyeva byākāsi – ‘‘attano rajje ṭhatvā kālaṃ kātuṃ na labhissatī’’ti.

Dutiyadivase ca sāmaṃyeva bhikkhusaṅghaparivāro gantvā rājadvāre aṭṭhāsi. Rājā ‘‘satthā āgato’’ti sutvā nikkhamitvā, nivesanaṃ pavesetvā, sārapallaṅke nisīdāpetvā, yāgukhajjakaṃ adāsi. Satthā paribhuttayāgukhādanīyo ‘‘yāva bhattaṃ niṭṭhāti, tāva satthu santike nisīdissāmī’’ti āgantvā nisinnaṃ rājānaṃ ‘‘tayā, mahārāja, idaṃ nāma kata’’nti avatvā, ‘‘kāraṇeneva naṃ saññāpessāmī’’ti idaṃ atītakāraṇaṃ āhari – mahārāja, pabbajite nāma aññamaññaṃ yujjhāpetuṃ na vaṭṭati. Atītepi isayo aññamaññaṃ yujjhāpetvā saha raṭṭhena rājā samuddaṃ paviṭṭhoti. Kadā bhagavāti?

Atīte, mahārāja, bharuraṭṭhe bharurājā nāma rajjaṃ kāreti. Pañcasatā pañcasatā dve isigaṇā pabbatapādato loṇambilasevanatthāya bharunagaraṃ gantvā nagarassa avidūre dve rukkhā atthi, paṭhamaṃ āgato isigaṇo ekassa rukkhassa mūle nisīdi, pacchāgatopi ekassāti. Te yathābhirantaṃ viharitvā pabbatapādaṃ eva agamaṃsu. Te puna āgacchantāpi attano rukkhamūleyeva nisīdanti. Addhāne gacchante eko rukkho sukkhi, tasmiṃ sukkhe āgatā tāpasā ‘‘ayaṃ rukkho mahā, amhākampi tesampi pahossatī’’ti itaresaṃ rukkhamūlassa ekapadese nisīdiṃsu. Te pacchā āgacchantā rukkhamūlaṃ apavisitvā bahi ṭhitāva ‘‘kasmā tumhe ettha nisīdathā’’ti āhaṃsu. Ācariyā amhākaṃ rukkho sukkho, ayaṃ rukkho mahā, tumhepi pavisatha, tumhākampi amhākampi pahossatīti. Te ‘‘na mayaṃ pavisāma, nikkhamatha tumhe’’ti kathaṃ vaḍḍhetvā ‘‘na tumhe attanova manena nikkhamissathā’’ti hatthādīsu gahetvā nikkaḍḍhiṃsu. Te ‘‘hotu sikkhāpessāma ne’’ti iddhiyā sovaṇṇamayāni dve cakkāni rajatamayañca akkhaṃ māpetvā pavaṭṭentā rājadvāraṃ agamiṃsu. Rañño ‘‘evarūpaṃ, deva, tāpasā paṇṇākāraṃ gahetvā ṭhitā’’ti nivedayiṃsu. Rājā tuṭṭho ‘‘pakkosathā’’ti te pakkosāpetvā ‘‘mahākammaṃ tumhehi kataṃ, atthi vo kiñci mayā kattabba’’nti āha. Āma, mahārāja, amhākaṃ nisinnaṭṭhānaṃ ekarukkhamūlaṃ atthi, taṃ aññehi isīhi gahitaṃ, taṃ no dāpehīti. Rājā purise pesetvā tāpase nikkaḍḍhāpesi.

Te bahi ṭhitā ‘‘kiṃ nu kho datvā labhiṃsū’’ti olokayamānā ‘‘idaṃ nāmā’’ti disvā ‘‘mayampi lañjaṃ datvā puna gaṇhissāmā’’ti iddhiyā sovaṇṇamayaṃ rathapañjaraṃ māpetvā ādāya agamaṃsu. Rājā disvā tuṭṭho – ‘‘kiṃ, bhante, kātabba’’nti?, Āha. Mahārāja amhākaṃ rukkhamūle añño isigaṇo nisinno, taṃ no rukkhamūlaṃ dāpehīti. Rājā purise pesetvā te nikkaḍḍhāpesi. Tāpasā aññamaññaṃ kalahaṃ katvā, ‘‘ananucchavikaṃ amhehi kata’’nti vippaṭisārino hutvā pabbatapādameva agamaṃsu. Tato devatā ‘‘ayaṃ rājā dvinnaṃ isigaṇānaṃ hatthato lañjaṃ gahetvā aññamaññaṃ kalahaṃ kārāpesī’’ti kujjhitvā mahāsamuddaṃ ubbaṭṭetvā tassa rañño vijitaṃ yojanasahassamattaṭṭhānaṃ samuddameva akaṃsūti.

‘‘Isīnamantaraṃ katvā, bharurājāti me sutaṃ;

Ucchinno saha raṭṭhehi, sa rājā vibhavaṅgato’’ti. (jā. 1.2.125) –

Evaṃ bhagavatā imasmiṃ atīte dassite yasmā buddhānaṃ nāma kathā okappaniyā hoti, ‘‘tasmā rājā attano kiriyaṃ sallakkhetvā anupadhāretvā mayā akattabbaṃ kammaṃ kata’’nti ‘‘gacchatha, bhaṇe, titthiye nikkaḍḍhathā’’ti nikkaḍḍhāpetvā cintesi – ‘‘mayā kārito vihāro nāma natthi, tasmiṃyeva ṭhāne vihāraṃ kāressāmī’’ti tesaṃ dabbasambhārepi adatvā vihāraṃ kāresi. Taṃ sandhāyetaṃ vuttaṃ.

2-3. Brāhmaṇasuttādivaṇṇanā

1008-9. Dutiye udayagāmininti attano samaye vaḍḍhigāminiṃ. Maraṇaṃ āgameyyāsīti maraṇaṃ iccheyyāsi, pattheyyāsi vā. Tatiyaṃ uttānameva.

4. Duggatibhayasuttavaṇṇanā

1010. Catutthe sabbaduggatibhayaṃ samatikkantoti manussadobhaggaṃ paṭikkhittaṃ.

5. Duggativinipātabhayasuttavaṇṇanā

1011. Pañcame sabbaduggativinipātabhayaṃ samatikkantoti manussadobhaggena saddhiṃ cattāro apāyā paṭikkhittā.

6. Paṭhamamittāmaccasuttavaṇṇanā

1012. Chaṭṭhe mittāti aññamaññassa gehe āmisaparibhogavasena vohāramittā. Amaccāti āmantanapaṭimantanairiyāpathādīsu ekato pavattakiccā. Ñātīti sassusasurapakkhikā. Sālohitāti samānalohitā bhātibhaginimātulādayo.

7. Dutiyamittāmaccasuttavaṇṇanā

1013. Sattame aññathattaṃ nāma pasādaññathattaṃ bhāvaññathattaṃ gatiaññathattaṃ lakkhaṇaññathattaṃ vipariṇāmaññathattanti anekavidhaṃ. Tattha mahābhūtesu bhāvaññathattaṃ adhippetaṃ. Suvaṇṇādibhāvena hi ghanasaṇṭhitāya pathavidhātuyā vilīyitvā udakabhāvaṃ āpajjamānāya purimabhāvo vigacchati, bhāvaññathattaṃ paññāyati. Lakkhaṇaṃ pana na vigacchati, kakkhaḷalakkhaṇāva hoti. Ucchurasādibhāvena ca yūsākārasaṇṭhitāya āpodhātuyā sussitvā ghanapathavibhāvaṃ āpajjamānāya purimabhāvo vigacchati, bhāvaññathattaṃ paññāyati. Lakkhaṇaṃ pana na vigacchati, ābandhanalakkhaṇāva hoti. Tatridaṃ aññathattanti ettha pana gatiaññathattaṃ adhippetaṃ, tañhi ariyasāvakassa natthi. Pasādaññathattampi natthiyeva, idha pana pasādaphalaṃ pakāsetuṃ gatiaññathattameva dassitaṃ. Sesaṃ sabbattha uttānamevāti.

Rājakārāmavaggo dutiyo.

3. Saraṇānivaggo

1-2. Paṭhamamahānāmasuttādivaṇṇanā

1017-18. Tatiyassa paṭhame iddhanti telamadhuphāṇitādīhi samiddhaṃ. Phītanti hatthūpagasīsūpagagīvūpagādialaṅkāravasena supupphitaṃ. Ākiṇṇamanussanti nirantaramanussaṃ. Sambādhabyūhanti byūhā vuccanti avinibbiddharacchāyo, yā paviṭṭhamaggeneva niggacchanti, tā sambādhā byūhā bahukā etthāti sambādhabyūhaṃ. Imināpi nagarassa ghanavāsameva dīpeti. Bhantenāti ito cito ca paribbhamantena uddhatacārinā. Dutiyaṃ uttānameva.

3. Godhasakkasuttavaṇṇanā

1019. Tatiye bhagavāva etaṃ jāneyya etehi dhammehi samannāgataṃ vā asamannāgataṃ vāti idaṃ so sakko tīhi dhammehi samannāgatassa puggalassa sotāpannabhāvaṃ, catūhi vā dhammehi samannāgatassa sotāpannabhāvaṃ bhagavāva jānātīti adhippāyena āha.

Kocideva dhammasamuppādo uppajjeyyāti kiñcideva kāraṇaṃ uppajjeyya. Ekato assa bhagavā, ekato bhikkhusaṅghoti yasmiṃ kāraṇe uppanne bhagavā bhikkhusaṅghena nānāladdhiko hutvā ekaṃ vādaṃ vadanto ekato assa, bhikkhusaṅghopi ekaṃ vadanto ekatoti attho. Tenevāhanti yaṃ vādaṃ tumhe vadetha, tamevāhaṃ gaṇheyyanti. Nanu ca ariyasāvakassa ratanattaye pasādanānattaṃ natthi, atha kasmā esa evamāhāti? Bhagavato sabbaññutāya. Evañhissa hoti ‘‘bhikkhusaṅgho attano asabbaññutāya ajānitvāpi katheyya, satthu pana aññāṇaṃ nāma natthī’’ti. Tasmā evamāha. Aññatra kalyāṇā aññatra kusalāti kalyāṇameva kusalameva vadāmi, na kalyāṇakusalavimuttanti. Apicassa anavajjanadoso esoti.

4. Paṭhamasaraṇānisakkasuttavaṇṇanā

1020. Catutthe idha mahānāma ekacco puggaloti idaṃ na kevalaṃ saraṇāni eva apāyato mutto, imepi puggalā muttāti dassetuṃ āraddhaṃ. Mattaso nijjhānaṃ khamantīti pamāṇena ca olokanaṃ khamanti. Iminā dhammānusārimaggaṭṭhapuggalaṃ dasseti. Agantā nirayanti maggaṭṭhapuggalo hi apāyato parimuttoti vā parimuccissatīti vā vattuṃ na vaṭṭati, parimuccatīti pana vattuṃ vaṭṭati. Yasmā ca parimuccati, tasmā gantā nāma na hotīti, ‘‘agantā’’ti vutto, na gacchatīti attho. Saddhāmattaṃ pemamattanti iminā saddhānusārimaggaṭṭhapuggalaṃ dasseti. Mahāsālāti samīpe ṭhiteva cattāro mahāsārarukkhe dassento āha. Maraṇakāle sikkhaṃ samādiyīti maraṇasamaye tīsu sikkhāsu paripūrakārī ahosīti dasseti.

5. Dutiyasaraṇānisakkasuttavaṇṇanā

1021. Pañcame dukkhettanti visamakhettaṃ. Dubbhūmanti ūsarabhūmiṃ loṇūpahataṃ. Khaṇḍānīti paribhinnāni. Pūtīnīti udakena temetvā pūtibhāvaṃ āpannāni. Vātātapahatānīti vātātapena hatattā nirojabhāvaṃ gatāni. Asārādānīti anādinnasārāni agahitasārāni. Asukhasayitānīti na koṭṭhādīsu pakkhipitvā suṭṭhu ṭhapitāni. Sukhasayitānīti ṭhapitaṭṭhānato cattāro māse acalitāni.

6. Paṭhamaanāthapiṇḍikasuttavaṇṇanā

1022. Chaṭṭhe ṭhānaso vedanā paṭippassambheyyāti khaṇena vedanā paṭippassambheyya. Micchāñāṇenāti micchāpaccavekkhaṇena micchāvimuttiyāti aniyyānikavimuttiyā. Tasmā saddhañca sīlañcāti gāthā vuttatthā eva. Yatra hi nāmāti yo nāma.

7. Dutiyaanāthapiṇḍikasuttavaṇṇanā

1023. Sattame samparāyikaṃ maraṇabhayanti samparāyahetukaṃ maraṇabhayaṃ gihisāmīcikānīti gihīnaṃ anucchavikāni. Sesaṃ sabbattha uttānamevāti.

Saraṇānivaggo tatiyo.

4. Puññābhisandavaggo

1. Paṭhamapuññābhisandasuttavaṇṇanā

1027. Catutthassa paṭhame puññābhisandā kusalābhisandāti puññanadiyo kusalanadiyo. Sukhassāhārāti sukhassa paccayā.

4. Paṭhamadevapadasuttavaṇṇanā

1030. Catutthe devapadānīti devānaṃ ñāṇena, devassa vā ñāṇena akkantapadāni. Visuddhiyāti visujjhanatthāya. Pariyodapanāyāti puriyodapanatthāya jotanatthāya. Imasmiṃ sutte cattāropi phalaṭṭhapuggalā visuddhaṭṭhena devā nāma jātā.

8. Vassasuttavaṇṇanā

1034. Aṭṭhame pāraṃgantvāti pāraṃ vuccati nibbānaṃ, taṃ patvāti attho. Āsavānaṃ khayāya saṃvattantīti na paṭhamaṃ nibbānaṃ gantvā pacchā saṃvattanti, gacchamānā eva saṃvattanti. Desanā pana evaṃ katā.

10. Nandiyasakkasuttavaṇṇanā

1036. Dasame divā pavivekāya rattiṃ paṭisallānāyāti divā pavivekatthāya rattiṃ paṭisallānatthāya . Dhammā na pātubhavantīti samathavipassanā dhammā na uppajjanti. Sesaṃ sabbattha uttānamevāti.

Puññābhisandavaggo catuttho.

5. Sagāthakapuññābhisandavaggo

1. Paṭhamaabhiasandasuttavaṇṇanā

1037. Pañcamassa paṭhame asaṅkhyeyyoti āḷhakagaṇanāya asaṅkhyeyyo, yojanavasena panassa saṅkhyā atthi. Bahubheravanti saviññāṇakaaviññāṇakānaṃ bheravārammaṇānaṃ vasena bahubheravaṃ. Puthūti bahu. Savantīti sandamānā. Upayantīti upagacchanti.

2. Dutiyaabhisandasuttavaṇṇanā

1038. Dutiye yatthimā mahānadiyo saṃsandanti samentīti yasmiṃ saṃbhajje etā mahānadiyo ekībhavanti, nirantarā bhavantīti attho.

3. Tatiyaabhisandasuttavaṇṇanā

1039. Tatiye puññakāmoti puññatthiko. Kusale patiṭṭhitoti maggakusale patiṭṭhito. Bhāveti maggaṃ amatassa pattiyāti nibbānassa pāpuṇanatthaṃ arahattamaggaṃ bhāveti. Dhammasārādhigamoti dhammasāro vuccati ariyaphalaṃ dhammasāro, adhigamo assāti dhammasārādhigamo, adhigataphaloti attho. Khaye ratoti kilesakkhaye rato.

4. Paṭhamamahaddhanasuttavaṇṇanā

1040. Catutthe aḍḍho mahaddhanoti sattavidhena ariyadhanena aḍḍho ceva mahaddhano ca. Teneva bhogena mahābhogo. Sesaṃ sabbattha uttānamevāti.

Sagāthakapuññābhisandavaggo pañcamo.

6. Sappaññavaggo

2. Vassaṃvuttasuttavaṇṇanā

1048. Chaṭṭhassa dutiye ayamadhippāyo – sotāpanno bhikkhu ettakena vosānaṃ anāpajjitvā tāneva indriyabalabojjhaṅgāni samodhānetvā vipassanaṃ vaḍḍhetvā sakadāgāmimaggaṃ pāpuṇissati, sakadāgāmī anāgāmimaggaṃ, anāgāmī arahattamagganti imamatthaṃ sandhāya bhagavatā imasmiṃ sutte sāsane tanti paveṇī kathitāti.

3. Dhammadinnasuttavaṇṇanā

1049. Tatiye dhammadinnoti sattasu janesu eko. Buddhakālasmiñhi dhammadinno upāsako, visākho upāsako, uggo gahapati, citto gahapati, hatthako āḷavako, cūḷaanāthapiṇḍiko, mahāanāthapiṇḍikoti ime satta janā pañcasataupāsakaparivārā ahesuṃ. Etesu esa aññataro.

Gambhīrāti dhammagambhīrā sallasuttādayo. Gambhīratthāti atthagambhīrā cetanāsuttantādayo. Lokuttarāti lokuttaratthadīpakā asaṅkhatasaṃyuttādayo. Suññatappaṭisaṃyuttāti sattasuññatādīpakā khajjanikasuttantādayo. Upasampajja viharissāmāti paṭilabhitvā viharissāma. Evañhi vo, dhammadinna, sikkhitabbanti evaṃ tumhehi candopamapaṭipadaṃ rathavinītapaṭipadaṃ moneyyapaṭipadaṃ mahāariyavaṃsapaṭipadaṃ pūrentehi sikkhitabbaṃ. Iti satthā imesaṃ upāsakānaṃ asayhabhāraṃ āropesi. Kasmā ? Ete kira na attano bhūmiyaṃ ṭhatvā ovādaṃ yāciṃsu, avisesena pana sabbabhāraṃ ukkhipituṃ samatthā viya ‘‘ovadatu no, bhante, bhagavā’’ti yāciṃsu. Tena tesaṃ satthā asayhabhāraṃ āropento evamāha. Na kho netanti na kho etaṃ. Nakāro panettha byañjanasandhimattamevāti veditabbo. Tasmāti yasmā idāni attano bhūmiyaṃ ṭhatvā ovādaṃ yācatha, tasmā.

4. Gilānasuttavaṇṇanā

1050. Catutthe na kho panetanti na kho amhehi etaṃ. Sappañño upāsakoti sotāpanno adhippeto. Assāsanīyehi dhammehīti assāsakarehi dhammehi. Assāsatāyasmāti assāsatu āyasmā. Mārisoti maraṇapaṭibaddho. Maraṇadhammoti maraṇasabhāvo. Adhimocehīti ṭhapehi. Adhimocitanti ṭhapitaṃ. Evaṃvimuttacittassāti evaṃ arahattaphalavimuttiyā vimuttacittassa. Yadidaṃ vimuttiyā vimuttanti yaṃ idaṃ vimuttiṃ ārabbha vimuttiyā nānākaraṇaṃ vattabbaṃ siyā, na taṃ vadāmi. Bhikkhusaṅghassa hi cetiyaṅgaṇabodhiyaṅgaṇavattesu ceva asītikkhandhakavattesu cāti āgamanīyaguṇesu pamāṇaṃ nāma natthi, paṭividdhe pana magge vā phale vā upāsakānañca bhikkhūnañca nānākaraṇaṃ natthi.

9. Paññāpaṭilābhasuttavaṇṇanā

1055. Navame paññāpaṭilābhāya saṃvattantīti ettha satta sekkhā paññaṃ paṭilabhanti nāma, khīṇāsavo paṭiladdhapañño nāmāti veditabbo. Parato paññābuddhiyātiādīsupi eseva nayo. Sesaṃ sabbattha uttānamevāti.

Sappaññavaggo chaṭṭho.

7. Mahāpaññavaggo

1. Mahāpaññāsuttavaṇṇanā

1058. Sattame mahāpaññatāya saṃvattantītiādīsu ‘‘mahante atthe pariggaṇhātīti mahāpaññā’’tiādinā paṭisambhidāyaṃ (paṭi. ma. 2.4) vuttanayeneva sabbattha sabbapadesu attho veditabbo. Sesaṃ sabbattha uttānamevāti.

Sotāpattisaṃyuttavaṇṇanā niṭṭhitā.

 

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app