11. Samādhiniddesavaṇṇanā

Āhārepaṭikkūlabhāvanāvaṇṇanā

294. Uddeso nāma niddesattho mudumajjhimapaññābāhullato, āgato ca bhāro avassaṃ vahitabboti āha ‘‘ekā saññāti evaṃ uddiṭṭhāya āhāre paṭikkūlasaññāya bhāvanāniddeso anuppatto’’ti. Tatthāyaṃ saññā-saddo ‘‘rūpasaññā saddasaññā’’tiādīsu (mahāni. 14) sañjānanalakkhaṇe dhamme āgato, ‘‘aniccasaññā dukkhasaññā’’tiādīsu vipassanāyaṃ āgato, ‘‘uddhumātakasaññāti vā sopākarūpasaññāti vā ime dhammā ekatthā udāhu nānatthā’’tiādīsu samathe āgato. Idha pana samathassa parikamme daṭṭhabbo. Āhāre hi paṭikkūlākāraggahaṇaṃ, tappabhāvitaṃ vā upacārajjhānaṃ idha ‘‘āhāre paṭikkūlasaññā’’ti adhippetaṃ. Tattha yasmiṃ āhāre paṭikkūlasaññā bhāvetabbā, tattha nibbedavirāguppādanāya tappasaṅgena sabbampi āhāraṃ kiccappabhedādīnavopammehi vibhāvetuṃ ‘‘āharatīti āhāro’’tiādi āraddhaṃ.

Tattha āharatīti āhārapaccayasaṅkhātena uppattiyā, ṭhitiyā vā paccayabhāvena attano phalaṃ āneti nibbatteti pavatteti cāti attho. Kabaḷaṃ karīyatīti kabaḷīkāro, vatthuvasena cetaṃ vuttaṃ, lakkhaṇato pana ojālakkhaṇo veditabbo, kabaḷīkāro ca so yathāvuttenatthena āhāro cāti kabaḷīkārāhāro. Esa nayo sesesupi. Phusatīti phasso. Ayaṃ hi arūpadhammopi samāno ārammaṇe phusanākāreneva pavattati. Tathā hi so phusanalakkhaṇoti vuccati. Cetayatīti cetanā, attano sampayuttadhammehi saddhiṃ ārammaṇe abhisandahatīti attho, manosannissitā cetanā manosañcetanā. Upapattiparikappanavasena vijānātīti viññāṇaṃ. Evamettha sāmaññatthato, visesatthato ca āhārā veditabbā. Kasmā panete cattārova vuttā, aññe dhammā kiṃ attano phalassa paccayā na hontīti? No na honti, ime pana tathā ca honti aññathā cāti samānepi paccayabhāve atirekapaccayā honti, tasmā āhārāti vuccanti.

Kathaṃ? Etesu hi paṭhamo sayaṃ yasmiṃ kalāpe tappariyāpannānaṃ yathārahaṃ paccayo hontova ojaṭṭhamakaṃ rūpaṃ āharati, dutiyo tisso vedanā āharati, tatiyo tīsu bhavesu paṭisandhiṃ āharati, catuttho paṭisandhikkhaṇe nāmarūpaṃ āharati. Tenāha ‘‘kabaḷīkārāhāro’’tiādi. Ettha ca kammajādibhedabhinnā ojā sati paccayalābhe dve tisso paveṇiyo ghaṭentī ojaṭṭhamakarūpaṃ āharati, sukhavedanīyādibhedabhinno phassāhāro yathārahaṃ tisso vedanā āharati, puññābhisaṅkhārādibhedabhinno manosañcetanāhāro kāmabhavādīsu tīsu bhavesu yathārahaṃ saviññāṇaṃ, aviññāṇañca paṭisandhiṃ āharati, viññāṇāhāro yathāpaccayaṃ paṭisandhikkhaṇe nāmaṃ rūpaṃ, nāmarūpañca āharatīti daṭṭhabbaṃ. Atha vā upatthambhakaṭṭhena ime eva dhammā āhārāti vuttā. Yathā hi kabaḷīkārāhāro rūpakāyassa upatthambhakaṭṭhena paccayo, evaṃ arūpino āhārā sampayuttadhammānaṃ. Tathā hi vuttaṃ ‘‘kabaḷīkāro āhāro imassa kāyassa āhārapaccayena paccayo, arūpino āhārā sampayuttakānaṃ dhammānaṃ taṃsamuṭṭhānānañca rūpānaṃ āhārapaccayena paccayo’’ti (paṭṭhā. 1.1.15). Aparo nayo – ajjhattikasantatiyā visesapaccayattā kabaḷīkārāhāro, phassādayo ca tayo dhammā āhārāti vuttā. Visesapaccayo hi kabaḷīkārāhārabhakkhānaṃ sattānaṃ rūpakāyassa kabaḷīkārāhāro, nāmakāye vedanāya phasso, viññāṇassa manosañcetanā, nāmarūpassa viññāṇaṃ. Yathāha ‘‘seyyathāpi, bhikkhave, ayaṃ kāyo āhāraṭṭhitiko, āhāraṃ paṭicca tiṭṭhati, anāhāro no tiṭṭhati (saṃ. ni. 5.183). Tathā phassapaccayā vedanā, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmarūpa’’nti (udā. 1; mahāva. 1; netti. 24).

Kabaḷīkārāhāreti kabaḷīkāre āhāre nikanti taṇhā, taṃ bhayaṃ anatthāvahato. Gadhitassa hi āhāraparibhogo anatthāya hoti. Hetuatthe bhummaṃ. Evaṃ sesesu. Nikantīti nikāmanā chandarāgo . Bhāyati etasmāti bhayaṃ, nikanti eva bhayaṃ nikantibhayaṃ. Kabaḷīkārāhārahetu imesaṃ sattānaṃ chandarāgo bhayaṃ bhayānakaṃ diṭṭhadhammikādibhedassa anatthassa sakalassāpi vaṭṭadukkhassa hetubhāvato. Tenevāha ‘‘kabaḷīkāre ce, bhikkhave, āhāre atthi rāgo, atthi nandī, atthi taṇhā, patiṭṭhitaṃ tattha viññāṇaṃ viruḷha’’ntiādi (saṃ. ni. 2.64; kathā. 296; mahāni. 7). Upagamanaṃ appahīnavipallāsassa ārammaṇena samodhānaṃ saṅgati sukhavedanīyādiphassuppatti bhayaṃ bhayānakaṃ tīhi dukkhatāhi aparimuccanato. Tenāha ‘‘sukhavedanīyaṃ, bhikkhave, phassaṃ paṭicca uppajjati sukhā vedanā (saṃ. ni. 4.129), tassa vedanāpaccayā taṇhā…pe… dukkhakkhandhassa samudayo hotī’’ti (udā. 1). Tattha tattha bhave upapajjati etenāti upapatti, upapajjanaṃ vā upapatti, khipanaṃ bhayaṃ bhayānakaṃ upapattimūlakehi byasanehi aparimuttato. Tenāha ‘‘avidvā, bhikkhave, purisapuggalo puññañce saṅkhāraṃ abhisaṅkharoti, puññupagaṃ bhavati viññāṇaṃ. Apuññañce saṅkhāraṃ abhisaṅkharoti, apuññupagaṃ bhavati viññāṇa’’ntiādi (saṃ. ni. 2.51). Paṭisandhīti bhavantarādīhi paṭisandhānaṃ, taṃ bhayaṃ bhayānakaṃ paṭisandhinimittehi dukkhehi avimuccanato. Tenāha ‘‘viññāṇe ce, bhikkhave, āhāre atthi rāgo, atthi nandī, atthi taṇhā, patiṭṭhitaṃ tattha viññāṇaṃ viruḷha’’ntiādi (saṃ. ni. 2.64).

Puttamaṃsūpamena ovādena dīpetabbo nicchandarāgaparibhogāya. Evaṃ hi tattha nikantibhayaṃ na hoti. Niccammā gāvī yaṃ yaṃ ṭhānaṃ upagacchati, tattha tattheva naṃ pāṇino khādantiyeva. Evaṃ phasse sati vedanā uppajjati, vedanā ca dukkhasallādito daṭṭhabbāti phasse ādīnavaṃ passantassa upagamanabhayaṃ na hotīti āha ‘‘phassāhāro niccammagāvūpamena dīpetabbo’’ti. Ekādasahi aggīhi sabbaso ādittā bhavā aṅgārakāsusadisāti passato upapattibhayaṃ na hotīti āha ‘‘manosañcetanāhāro aṅgārakāsūpamena dīpetabbo’’ti. Corasadisaṃ viññāṇaṃ anatthapātato, pahārasadisī vedanā duradhivāsatoti sammadeva passato paṭisandhibhayaṃ na hotīti āha ‘‘viññāṇāhāro sattisatūpamena dīpetabbo’’ti.

Evaṃ kiccādimukhena āhāresu ādīnavaṃ vibhāvetvā idāni tattha yathādhippetaṃ āhāraṃ niddhāretvā paṭikkūlato manasikāravidhiṃ dassetuṃ ‘‘imesu panā’’tiādi vuttaṃ. Upādāyarūpaniddesepi ‘‘kabaḷīkāro āhāro’’ti (dha. sa. 595) āgatattā tato visesento ‘‘asitapītakhāyitasāyitappabhedo’’ti āha, bhūtakathanaṃ vā etaṃ. Tattha asitapītakhāyitasāyitappabhedoti asitabbapātabbakhāyitabbasāyitabbavibhāgo kālabhedavacanicchāya abhāvato yathā ‘‘duddha’’nti. Kabaḷīkāro āhāro vāti avadhāraṇaṃ yathā phassāhārādinivattanaṃ, evaṃ ojāhāranivattanampi daṭṭhabbaṃ. Savatthuko eva hi āhāro idha kammaṭṭhānabhūto, tena āharīyatīti āhāroti evamettha attho daṭṭhabbo. Āharatīti āhāroti ayaṃ panattho nibbattitaojāvasena veditabbo. Imasmiṃ attheti imasmiṃ kammaṭṭhānasaṅkhāte atthe. Uppannā saññāti saññāsīsena bhāvanaṃ vadati. Tathā hi vakkhati ‘‘paṭikkūlākāraggahaṇavasena panā’’tiādi (visuddhi. 1.305).

Kammaṭṭhānaṃ uggahetvāti kammaṭṭhānaṃ pariyattidhammato, atthato ca suggahitaṃ sumanasikataṃ sūpadhāritaṃ katvā. Tenāha ‘‘uggahato ekapadampi avirajjhantenā’’ti. Tattha uggahatoti ācariyuggahato. Ekapadampīti ekampi padaṃ, ekakoṭṭhāsampi vā, padesamattampīti attho. Dasahākārehīti kasmā vuttaṃ, nanu antimajīvikābhāvato, piṇḍapātassa alābhalābhesu paritassanagedhādisamuppattito, bhuttassa sammadajananato, kimikulasaṃvaddhanatoti evamādīhipi ākārehi āhāre paṭikkūlatā paccavekkhitabbā? Vuttaṃ hetaṃ ‘‘antamidaṃ, bhikkhave, jīvikānaṃ yadidaṃ piṇḍolyaṃ, abhisāpoyaṃ, bhikkhave, lokasmiṃ ‘piṇḍolo vicarasi pattapāṇī’’’ti (saṃ. ni. 3.80), ‘‘aladdhā ca piṇḍapātaṃ paritassati, laddhā ca piṇḍapātaṃ gadhito mucchito ajjhosanno anādīnavadassāvī anissaraṇapañño paribhuñjatī’’ti (a. ni. 3.124), ‘‘bhutto ca āhāro kassaci kadāci maraṇaṃ vā maraṇamattaṃ vā dukkhaṃ āvahati, ukkocakādayo, takkoṭakādayo ca dvattiṃsa dvattiṃsa kulappabhedā kimayo ca naṃ upanissāya jīvantī’’ti.

Vuccate – antimajīvikābhāvo tāva cittasaṃkilesavisodhanatthaṃ kammaṭṭhānābhinivesato pageva manasi kātabbo ‘‘māhaṃ chavālātasadiso bhaveyya’’nti. Tathā piṇḍapātassa alābhalābhesupi paritassanagedhādisamuppattinivāraṇaṃ pageva anuṭṭhātabbaṃ suparisuddhasīlassa paṭisaṅkhānavato tadabhāvato. Bhattasammado anekantiko, paribhogantogadho vā veditabbo. Kimikulasaṃvaddhanaṃ pana na saṅgahetabbaṃ, saṅgahitameva vā ‘‘dasahākārehī’’ti ettha niyamassa akatattā. Iminā vā nayena itaresampettha saṅgaho daṭṭhabbo yathāsambhavamettha paṭikkūlatāpaccavekkhaṇassa adhippetattā. Tathā hi gharagoḷikavaccamūsikajatukavaccādikaṃ sambhavantaṃ gahitaṃ, na ekantikanti. Tathā pariyesanādīsupi yathāsambhavaṃ vattabbaṃ.

Gamanatotiādīsu paccāgamanampi gamanasabhāgattā gamaneneva saṅgahitaṃ. Paṭikkamanasālādiupasaṅkamanaṃ viya pariyesane samānapaṭikkūlaṃ hi asuciṭṭhānakkamanavirūpaduggandhadassanaghāyanādhivāsanehi. Gamanatoti bhikkhācāravasena gocaragāmaṃ uddissa gamanato. Pariyesanatoti gocaragāme bhikkhatthaṃ āhiṇḍanato. Paribhogatoti āhārassa paribhuñjanato. Ubhayaṃ ubhayena āsayati, ekajjhaṃ pavattamānopi kammabalavavatthito hutvā mariyādavasena aññamaññaṃ asaṅkarato sayati tiṭṭhati pavattatīti āsayo, āmāsayassa upari tiṭṭhanako pittādiko. Mariyādattho hi ayamākāro, tato āsayato. Nidadhāti yathābhutto āhāro nicito hutvā tiṭṭhati etthāti nidhānaṃ, āmāsayo, tato nidhānato. Aparipakkatoti gahaṇīsaṅkhātena kammajatejena aparipakkato. Paripakkatoti yathābhuttassa āhārassa vipakkabhāvato. Phalatoti nibbattito. Nissandatoti ito cito ca vissandanato. Sammakkhanatoti sabbaso makkhanato. Sabbattha āhāre paṭikkūlatā paccavekkhitabbāti yojanā. Taṃtaṃkiriyānipphattipaṭipāṭivasena cāyaṃ gamanatotiādikā anupubbī ṭhapitā, sammakkhanaṃ pana paribhogādīsu labbhamānampi nissandavasena visesato paṭikkūlanti sabbapacchā ṭhapitanti daṭṭhabbaṃ.

295.Evaṃ mahānubhāveti idāni vattabbapaṭipattiyā mahānubhāveti vadanti, sabbatthakakammaṭṭhānapariharaṇādisiddhaṃ vā dhammasudhammataṃ purakkhatvā yogāvacarena evaṃ paṭipajjitabbanti dassento ‘‘evaṃ mahānubhāve nāma sāsane’’tiādimāha. Tattha nāma-saddo sambhāvane daṭṭhabbo. Pabbajitena gāmābhimukhena gantabbanti yojanā. Ayañca gamanādito paccavekkhaṇā yogino na attuddesikāva, atha kho anuddesikāpīti dassento ‘‘sakalaratti’’ntiādinā dhuradvayaṃ pariggahesi. Pariveṇanti pariveṇaṅgaṇaṃ. Vīsatiṃsavāreti ettha santatipaccuppannavasena vāraparicchedoti keci, apare pana ‘‘uṇhāsanenā’’ti vadanti. Nīvaraṇavikkhambhanañhi appattā bhāvanā pharaṇapītiyā abhāvato nisajjāvasena kāyakilamathaṃ na vinodatiyevāti iriyāpathacalanaṃ hotiyeva. Vīsatiṃsaggahaṇaṃ pana yathāsallakkhitabhikkhācaraṇavelāvasena. Atha vā gamanato yāva sammakkhanamanasikāro eko vāro, evaṃ vīsatiṃsavāre kammaṭṭhānaṃ manasi karitvā. Nijanasambādhānīti janasambādharahitāni, tena appākiṇṇataṃ, appasaddataṃ, appanigghosatañca dasseti. Tato eva pavivekasukhāni janavivekena iṭṭhāni, pavivekassa vā jhānānuyogassa upakārāni. Yasmā chāyūdakasampannāni, tasmā sītalāni. Yasmā sucīni, tasmā ramaṇīyabhūmibhāgānīti purimāni dve pacchimānaṃ dvinnaṃ kāraṇavacanāni. Ariyanti niddosaṃ. Vivekaratinti jhānānuyogaratiṃ.

Kiñcāpi yogāvacarānaṃ vasanaṭṭhānaṃ nāma sujaggitaṃ susammaṭṭhameva hoti, kadāci pana jagganato pacchā evampi siyāti paṭikkūlatāpaccavekkhaṇāya sambhavadassanatthaṃ ‘‘pādarajagharagolikavaccādisamparikiṇṇa’’ntiādi vuttanti daṭṭhabbaṃ. Tattha paccattharaṇanti bhūmiyā chavirakkhaṇatthaṃ attharitabbaṃ cimilikādiattharaṇamāha. Jatukā khuddakavagguliyo. Upahatattāti dūsitattā. Tatoti tato tato. Appekadā ulūkapārāvatādīhīti idhāpi ‘‘appekadā’’ti padaṃ ānetvā sambandhitabbaṃ. Udakacikkhallādīhīti ādi-saddena kacavarādiṃ saṅgaṇhāti. Pariveṇato vihāraṅgaṇappavesamaggo vihāraracchā.

Vitakkamāḷaketi ‘‘kattha nu kho ajja bhikkhāya caritabba’’ntiādinā vitakkanamāḷake. Gāmamagganti gāmagāmimaggaṃ. Khāṇukaṇṭakamaggoti khāṇukaṇṭakavanto maggo. Daṭṭhabbo hotīti dassanena gamanaṃ upalakkheti.

Gaṇḍaṃpaṭicchādentenātiādi evamajjhāsayena nivāsanādi kātabbanti vattadassanaṃ, gaṇḍaroginā vātātapādiparissayavinodanatthaṃ gaṇḍaṃ paṭicchādayamānena viya. Atha vā gaṇḍaṃ viya gaṇḍaṃ paṭicchādayamānenāti ekaṃ gaṇḍa-saddaṃ ānetvā sambandhitabbaṃ bhavati. ‘‘Gaṇḍoti kho, bhikkhave, pañcannetaṃ upādānakkhandhānaṃ adhivacana’’nti (a. ni. 9.15; saṃ. ni. 4.103) vacanato gaṇḍoti attabhāvassa pariyāyo, visesato rūpakāyassa dukkhatāsūlayogato, asucipaggharaṇato, uppādajarābhaṅgehi uddhumātakapakkapabhijjanato. Vaṇacoḷakanti vaṇapaṭicchādakavatthakhaṇḍaṃ. Nīharitvāti thavikato uddharitvā. Kuṇapānipīti pi-saddo garahāyaṃ evarūpānipi daṭṭhabbāni bhavantīti, sambhavadassane vā idampi tattha sambhavatīti. Adhivāsetabboti khamitabbo aññathā āhārassa anupalabbhanato. Gāmadvāreti gāmadvārasamīpe, ummārabbhantare vā. Gāmaracchā vinivijjhitvā ṭhitā oloketabbā honti yugamattadassināpi satāti adhippāyo.

Paccattharaṇādīti gharagolikavaccādisaṃkiliṭṭhapaccattharaṇādikaṃ. Anekakuṇapapariyosānanti ettha dunnivatthaduppārutamanussasamākulānaṃ gāmaracchānaṃ olokanampi ānetvā vattabbaṃ. Tampi hi paṭikkūlamevāti. Aho vatāti garahane nipāto. Bhoti dhammālapanaṃ. Yāvañcidaṃ paṭikkūlo āhāro yadatthaṃ gamanampi nāma evaṃ jegucchaṃ, duradhivāsanañcāti attho.

296.Gamanapaṭikkūlanti gamanameva paṭikkūlaṃ gamanapaṭikkūlaṃ. Adhivāsetvāpīti pi-saddo sampiṇḍanattho, tena ‘‘ettakenāpi mutti natthi, ito parampi mahantaṃ paṭikkūlaṃ sakalaṃ adhivāsetabbamevā’’ti vakkhamānaṃ paṭikkūlaṃ sampiṇḍeti. Saṅghāṭipārutenāti saṅghāṭiyā kappanapārupanena pārutasarīrena. Yatthāti yāsu vīthīsu. Yāva piṇḍikamaṃsāpīti yāva jaṅghapiṇḍikamaṃsappadesāpi. Udakacikkhalleti udakamisse kaddame. Ekena cīvaranti ekena hatthena nivatthacīvaraṃ. Macchā dhovīyanti etenāti macchadhovanaṃ, udakaṃ. Sammissa-saddo paccekaṃ sambandhitabbo. Oḷigallāni ucchiṭṭhodakagabbhamalādīnaṃ sakaddamānaṃ sandanaṭṭhānāni, yāni jaṇṇumattaasucibharitānipi honti. Candanikāni kevalānaṃ ucchiṭṭhodakagabbhamalādīnaṃ sandanaṭṭhānāni . Yatoti oḷigallādito. Tā makkhikāti tattha saṇḍasaṇḍacārino nīlamakkhikā. Nilīyantīti acchanti.

Dadamānāpītiādi satipi kesañci saddhānaṃ vasena sakkaccakāre paṭikkūlapaccavekkhaṇāyogyaṃ pana asaddhānaṃ vasena pavattanakaasakkaccakārameva dassetuṃ āraddhaṃ. Tuṇhī honti sayameva riñcitvā gacchissatīti. Gacchāti apehi. Reti ambho. Muṇḍakāti anādarālapanaṃ. Samudācarantīti kathenti. Piṇḍolyassa antimajīvikābhāvenāha ‘‘kapaṇamanussena viya gāme piṇḍāya caritvā nikkhamitabba’’nti.

297.Tatthāti tasmiṃ pattagate āhāre. Lajjitabbaṃ hoti ‘‘ucchiṭṭhaṃ nu kho ayaṃ mayhaṃ dātukāmo’’ti āsaṅkeyyāti, sedo paggharamāno āhārassa vā uṇhatāya, bhikkhuno vā sapariḷāhatāyāti adhippāyo. Sukkhathaddhabhattampīti sukkhatāya thaddhampi bhattaṃ, pageva takkakañjikādinā upasittanti adhippāyo. Tena sedena kilinnatāya paṭikkūlataṃ vadati.

Tasminti piṇḍapāte. Sambhinnasobheti sabbaso vinaṭṭhasobhe. Vemajjhato paṭṭhāyāti jivhāya majjhato paṭṭhāya. Dantagūthako dantamalaṃ. Vicuṇṇitamakkhitoti ubhayehi dantehi vicuṇṇito kheḷādīhi samupalitto. Evaṃbhūtassa cassa yāyaṃ pubbe vaṇṇasampadā, gandhasampadā, abhisaṅkhārasampadā ca, sā ekaṃsena vinassati, raso pana nasseyya vā na vāti āha ‘‘antarahitavaṇṇagandhasaṅkhāraviseso’’ti. Suvānadoṇiyanti sārameyyānaṃ bhuñjanakaambaṇe. Suvānavamathu viyāti vantasunakhachaḍḍanaṃ viya. Cakkhussa āpāthaṃ atītattā ajjhoharitabbo hotīti ukkaṃsagataṃ tassa paṭikkūlabhāvaṃ vibhāveti.

298.Paribhoganti ajjhoharaṇaṃ. Esa āhāro anto pavisamāno bahalamadhukatelamakkhito viya paramajeguccho hotīti sambandho. Antoti koṭṭhassa abbhantare. Nidhānamanupagato āmāsayaṃ appattoyeva āhāro pittādīhi vimissito hotīti āha ‘‘pavisamāno’’ti. Āmāsayapakkāsayavinimutto koyamāsayo nāmāti āsaṅkaṃ sandhāyāha ‘‘yasmā’’tiādi. Pittamevāsayo pittāsayo. Adhiko hotīti vuttaṃ mandapuññabāhullato lokassa. Evaṃ āsayatoti jeguccho hutvā anto paviṭṭho jegucchatarehi pittādīhi vimissito ativiya jeguccho hotīti evaṃ āsayato paṭikkūlatā paccavekkhitabbā.

299.Nidhānatoti etthāpi eseva nayo. Soti āhāro. Dasavassikenāti jātiyā dasavassena sattena. Okāseti āmāsayasaṅkhāte padese.

300.Evarūpeti edise, dasavassāni yāva vassasataṃ adhotavaccakūpasadiseti attho. Nidhānanti nidhātabbataṃ. Yathāvuttappakāreti sace pana ‘‘dasavassikenā’’tiādinā (visuddhi. 1.299) yathāvutto pakāro etassāti yathāvuttappakāro, tasmiṃ. Paramandhakāratimiseti ativiya andhakaraṇamahātamasi. Atiduggandhajegucche padese paramajegucchabhāvaṃ upagantvā tiṭṭhatīti sambandho. Kattha kiṃ viyāti āha ‘‘yathā nāmā’’tiādi. Kālameghena abhivuṭṭhe āvāṭe bahuso vassanena ekaccaṃ asucijātaṃ uppilavitvā vigaccheyyāti akālamegha-ggahaṇaṃ. Tiṇapaṇṇakilañjakhaṇḍa-ggahaṇaṃ na asubhassāpi asubhena sammissatāya asubhabhāvappattidassanatthaṃ. Kāyaggisantāpakuthitakuthanasañjātapheṇapubbuḷakācitoti gahaṇitejena pakkuthitanippakkatāya samuppannapheṇapubbuḷanicito. Aparipakkatoti aparipakkabhāvato.

301.Suvaṇṇarajatādidhātuyo viyāti yathā suvaṇṇarajatādidhātuyo vidhinā tāpiyamānā suvaṇṇarajatādike muñcantiyo suvaṇṇarajatādibhāvaṃ upagacchantīti vuccanti, na evamayaṃ. Ayaṃ pana āhāro kāyagginā paripakko pheṇapubbuḷake muñcanto saṇhaṃ karonti etthāti ‘‘saṇhakaraṇī’’ti laddhanāmake nisade pisitvā nāḷike khuddakaveḷunāḷikāyaṃ vaṇṇasaṇṭhānamattena pakkhippamānapaṇḍumattikā viya karīsabhāvaṃ upagantvā pakkāsayaṃ pūreti, muttabhāvaṃ upagantvā muttavatthiṃ pūretīti yojanā. Gahaṇiyā indhanabhāgo viya kimibhakkhabhāgo ca apākaṭova . Rasabhāgo phalato pakāsīyati, aparipakkasabhāgā ca teti te anāmasitvā karīsamuttabhāgā evettha dassitā.

302. Paṭikkūlassa nāma phalena paṭikkūleneva bhavitabbanti dassento ‘‘sammā paripaccamāno’’tiādimāha. Nakhadantādīnīti ādi-saddena na kevalaṃ tacādīni eva dvattiṃsākārapāḷiyaṃ (ma. ni. 3.154; khu. pā. 3.dvattiṃsākāra) āgatāni, atha kho akkhigūthakaṇṇagūthadantamalajallikāsambhavādīni dvattiṃsakoṭṭhāsavinimuttāni asubhāni saṅgaṇhanto ‘‘nānākuṇapānī’’ti āhāti daṭṭhabbaṃ.

303.Nissandamānoti vissavanto, paggharantoti attho. Ādinā pakārenāti ettha ādi-saddena nāsikāya siṅghāṇikā, mukhena kheḷo, kadāci pittaṃ, semhaṃ, lohitaṃ vamati, vaccamaggena uccāro, passāvamaggena passāvo, sakalakāye lomakūpehi sedajallikāti evaṃpakāraṃ asuciṃ saṅgaṇhāti. ‘‘Paṭhamadivase’’ti idaṃ nissandadivasāpekkhāya vuttaṃ. Tenāha ‘‘dutiyadivase nissandento’’ti. Vikuṇitamukhoti jigucchāvasena saṅkucitamukho. Tenāha ‘‘jegucchī’’ti. Maṅkubhūtoti vimanakajāto ‘‘imampi nāma posemī’’ti. Rattoti vatthaṃ viya raṅgajātena cittassa vipariṇāmākārena chandarāgena ratto. Giddhoti abhikaṅkhanasabhāvena abhigijjhanena giddho gedhaṃ āpanno. Gadhitoti dummocanīyabhāvena ganthito viya tattha paṭibaddho. Mucchitoti rasataṇhāya mucchaṃ mohaṃ āpanno. Virattoti vigatarāgo. Aṭṭīyamānoti dukkhiyamāno. Harāyamānoti lajjamāno. Jigucchamānoti hīḷento.

Navadvārehīti pākaṭānaṃ mahantānaṃ vasena vuttaṃ, lomakūpavivarehipi sandatevāti. Nilīyatīti attānaṃ adassento nigūhati, saṅkucati vā. Evanti ekena dvārena pavesanaṃ anekehi dvārehi anekadhā nikkhāmanaṃ, pakāsanaṃ pavesanaṃ, nigūḷhaṃ nikkhāmanampīti somanassajātena pavesanaṃ, maṅkubhūtena nikkhāmanaṃ, sārattena pavesanaṃ, virattena nikkhāmananti imehi pakārehi.

304.Paribhogakālepīti pi-saddena paviṭṭhamattopi nāma pavesadvāraṃ jegucchaṃ karoti, pageva laddhaparivāso paripākappatto itaradvārānīti dasseti. Esa āhāro. Gandhaharaṇatthanti vissagandhāpanayanatthaṃ. Kāyaggināti gahaṇitejānugatena kāyusmānā. Pheṇuddehakanti pheṇāni uṭṭhapetvā uṭṭhapetvā. Paccitvāti paripākaṃ gantvā. Uttaramānoti uppilavanto. Semhādīti ādi-saddena pittādike saṅgaṇhāti. Karīsādīti ādi-saddena sedajallikādike. Imāni dvārāni mukhādīni. Ekaccanti passāvamaggaṃ sandhāya vadati. Cokkhajātikā pana mukhādīnipi dhovitvā hatthaṃ puna dhovantiyeva. Puna ekaccanti vaccamaggaṃ. Dvattikkhattunti dvikkhattuṃ, tikkhattuṃ vā. Ettha ca āhāratthāya gamanapariyesanānaṃ paṭikkūlatā āhāre paṭikkūlatā vuttā. Paribhogassa tannissayato, āsayanidhānānaṃ taṃsambandhato, itaresaṃ tabbikāratoti ayampi viseso veditabbo. Kimibhakkhabhāvopi hissa vikārapakkheyeva ṭhapetabboti.

305.Taṃ nimittanti yathāvuttehi ākārehi punappunaṃ manasi karontassa paṭikkūlākāravasena upaṭṭhitaṃ kabaḷīkārāhārasaññitaṃ bhāvanāya nimittaṃ ārammaṇaṃ, na uggahapaṭibhāganimittaṃ. Yadi hi tattha uggahanimittaṃ uppajjeyya, paṭibhāganimittenapi bhavitabbaṃ. Tathā ca sati appanāppattena jhānena bhavitabbaṃ, na ca bhavati, kasmā? Bhāvanāya nānākārato, sabhāvadhammabhāvena ca kammaṭṭhānassa gambhīrabhāvato. Tenāha ‘‘kabaḷīkārāhārassa sabhāvadhammatāya gambhīrattā’’ti. Ettha hi yadipi paṭikkūlākāravasena bhāvanā pavattati. Ye pana dhamme upādāya kabaḷīkārāhārapaññatti, te eva dhammā paṭikkūlā, na paññattīti paṭikkūlākāraggahaṇamukhenapi sabhāvadhammeyeva ārabbha bhāvanāya pavattanato, sabhāvadhammānañca sabhāveneva gambhīrabhāvato na tattha jhānaṃ appetuṃ sakkoti. Gambhīrabhāvato hi purimasaccadvayaṃ duddasaṃ jātanti. Yadi upacārasamādhinā cittaṃ samādhiyati, kathaṃ kammaṭṭhānaṃ ‘‘saññā’’ icceva voharīyatīti āha ‘‘paṭikkūlākāraggahaṇavasena panā’’tiādi.

Idāni imissā bhāvanāya ānisaṃsaṃ dassetuṃ ‘‘imañca panā’’tiādi vuttaṃ. Rasataṇhāyāti madhurādirasavisayāya taṇhāya. Patilīyatīti saṅkucati anekākāraṃ tattha paṭikkūlatāya saṇṭhitattā. Patikuṭatīti apasakkati na visarati. Pativattatīti nivattati. Kantāranittharaṇatthikoti mahato dubbhikkhakantārassa nittharaṇappayojano. Vigatamadoti mānamadādīnaṃ abhāvena nimmado, madābhāvaggahaṇeneva cassa davamaṇḍanavibhūsanādīnampi abhāvo gahitoyevāti daṭṭhabbaṃ. Kabaḷīkārāhārapariññāmukhenāti vuttanayena paṭikkūlākārato kabaḷīkārāhārassa paricchijja jānanadvārena. Pañcakāmaguṇiko rāgoti anativattanaṭṭhena pañcasu kāmaguṇesu niyutto, tappayojano vā rāgo. Pariññaṃ samatikkamaṃ gacchati. Rasataṇhāya hi sammadeva vigatāya rūpataṇhādayopi vigatā eva honti bhojane mattaññutāya ukkaṃsagamanato. Sati ca visayisamatikkame visayo samatikkanto eva hotīti āha ‘‘so pañcakāmaguṇapariññāmukhena rūpakkhandhaṃ parijānātī’’ti. Rūpāyatanādīsu hi pariññaṃ gacchantesu tannissayabhūtāni, taggāhakā pasādā ca sukheneva pariññaṃ gacchantīti. Aparipakkādīti ādi-saddena āsayanidhānānampi saṅgaho daṭṭhabbo. Tattha aparipakkaṃ tāva udariyameva. Āsayaggahaṇena pittasemhapubbalohitānaṃ, paripakkaggahaṇena karīsamuttānaṃ, phalaggahaṇena kesādīnaṃ sabbesaṃ pariggaho siddho hotīti āha ‘‘kāyagatāsatibhāvanāpi pāripūriṃ gacchatī’’ti. Asubhasaññāyāti asubhabhāvanāya, aviññāṇakaasubhabhāvanānuyogassāti attho. Anulomapaṭipadaṃ paṭipanno hoti paṭikkūlākāraggahaṇena kāyassa asuciduggandhajegucchabhāvasallakkhaṇato. Imaṃ pana paṭipattinti imaṃ āhāre paṭikkūlasaññābhāvanaṃ. Amatapariyosānatanti nibbānaniṭṭhitaṃ āhāre paṭikkūlasaññābhāvanāsaṅkhātaṃ upacārajjhānaṃ pādakaṃ katvā vipassanaṃ vaḍḍhetvā nibbānādhigamanti attho.

Āhārepaṭikkūlabhāvanāvaṇṇanā niṭṭhitā.

Catudhātuvavatthānabhāvanāvaṇṇanā

306.‘‘Ekaṃ vavatthānanti evaṃ uddiṭṭhassa catudhātuvavatthānassa bhāvanāniddeso anuppatto’’ti uddeso nāma niddesattho mudumajjhapaññābāhullato , āgato ca bhāro avassaṃ vahitabboti katvā vuttaṃ. Tattha satipi visayabhedena vavatthānassa bhede vavatthānabhāvasāmaññena pana taṃ abhinnaṃ katvā vuttaṃ ‘‘ekaṃ vavatthāna’’nti, pubbabhāge vā satipi visayabhede atthasiddhiyaṃ tassa ekavisayatāvāti ‘‘ekaṃ vavatthāna’’nti vuttaṃ. Yathā hi dvattiṃsākāre kammaṃ karontassa yogino yadipi pubbabhāge visuṃ visuṃ koṭṭhāsesu manasikāro pavattati, aparabhāge pana ekasmiṃ khaṇe ekasmiṃyeva koṭṭhāse atthasiddhi hoti, na sabbesu, evamidhāpīti. Tattha siyā – yathā paṭikkūlabhāvasāmaññena dvattiṃsākārakammaṭṭhāne abhedato manasikāro pavattati, evaṃ idha dhātubhāvasāmaññena abhedato manasikāro pavattatīti ‘‘ekaṃ vavatthāna’’nti vuttanti? Nayidamevaṃ. Tattha hi paṇṇattisamatikkamato paṭṭhāya paṭikkūlavaseneva sabbattha manasikāro pavattetabbo, idha pana sabhāvasarasalakkhaṇato dhātuyo manasi kātabbā, na dhātubhāvasāmaññato. Tenevāha ‘‘sabhāvūpalakkhaṇavasena sanniṭṭhāna’’nti. Kiṃ vā etena papañcena, aññehi ekūnacattālīsāya kammaṭṭhānehi asaṃsaṭṭhaṃ catudhātuvavatthānaṃ nāma ekaṃ kammaṭṭhānanti dassetuṃ ‘‘ekaṃ vavatthāna’’nti vuttanti daṭṭhabbaṃ. ‘‘Catudhātuvavatthānassa bhāvanāniddeso’’ti kasmā vuttaṃ, nanu catudhātuvavatthānaṃ bhāvanāva? Saccaṃ bhāvanāva, sakiṃ pavattaṃ pana vavatthānaṃ, tassa bahulīkāro bhāvanāti vacanabhedena vuttaṃ. Kathaṃ pana bhāvanā niddisīyati tassā vacīgocarātikkantabhāvatoti? Nāyaṃ doso bhāvanatthe bhāvanāvohārato. Bhāvanattho hi kammaṭṭhānapariggaho idha ‘‘bhāvanā’’ti adhippeto.

Sabhāvūpalakkhaṇavasenāti kakkhaḷattādikassa salakkhaṇassa upadhāraṇavasena. Idaṃ hi kammaṭṭhānaṃ pathavīkasiṇādikammaṭṭhānaṃ viya na paṇṇattimattasallakkhaṇavasena, nīlakasiṇādikammaṭṭhānaṃ viya na nīlādivaṇṇasallakkhaṇavasena, nāpi vipassanākammaṭṭhānaṃ viya saṅkhārānaṃ aniccatādisāmaññalakkhaṇasallakkhaṇavasena pavattati, atha kho pathavīādīnaṃ sabhāvasallakkhaṇavasena pavattati. Tena vuttaṃ ‘‘sabhāvūpalakkhaṇavasenā’’ti, kakkhaḷattādikassa salakkhaṇassa upadhāraṇavasenāti attho. Sanniṭṭhānanti ñāṇavinicchayo veditabbo, na yevāpanakavinicchayo, nāpi vitakkādivinicchayo . Dhātumanasikāroti dhātūsu manasikāro, catasso dhātuyo ārabbha bhāvanāmanasikāroti attho. Kātabbato kammaṃ, yogino sukhavisesānaṃ kāraṇabhāvato ṭhānañcāti kammaṭṭhānaṃ, catunnaṃ mahābhūtānaṃ sabhāvasallakkhaṇavasena pavattaṃ yogakammaṃ. Tenāha ‘‘dhātumanasikāro, dhātukammaṭṭhānaṃ, catudhātuvavatthānanti atthato eka’’nti. Tayidaṃ catudhātuvavatthānaṃ. ‘‘Dvidhā āgata’’nti kasmā vuttaṃ, nanu dhātuvibhaṅge nātisaṅkhepavitthāravasena āgataṃ, tasmā ‘‘tidhā āgata’’nti vattabbanti? Na, tatthāpi ajjhattikānaṃ dhātūnaṃ pabhedato anavasesapariyādānassa katattā, bāhirānañca dhātūnaṃ pariggahitattā . Atha vā dvidhā āgatanti ettha dvidhāva āgatanti na evaṃ niyamo gahetabbo, atha kho dvidhā āgatamevāti, tena tatiyassāpi pakārassa saṅgaho siddho hoti. So ca nātisaṅkhepavitthāranayo ‘‘saṅkhepato ca vitthārato cā’’ti ettha āvuttivasena, ca-saddeneva vā saṅgahoti daṭṭhabbo. Atha vā yo nātisaṅkhepavitthāranayena atisaṅkhepapaṭikkhepamukhena labbhamāno vitthārabhāgo, taṃ vitthāranayantogadhameva katvā vuttaṃ ‘‘dvidhā āgata’’nti. Evañca katvā ‘‘nātitikkhapaññassa dhātukammaṭṭhānikassa vasena vitthārato āgata’’nti idañca vacanaṃ samatthitaṃ hoti. ‘‘Mahāsatipaṭṭhāne’’ti ca idaṃ nidassanamattaṃ daṭṭhabbaṃ, satipaṭṭhāna(dī. ni. 2.378 ādayo; ma. ni. 3.111 ādayo) kāyagatāsatisuttādīsupi (ma. ni. 3.153 ādayo) tatheva āgatattā. Rāhulovādeti mahārāhulovāde (ma. ni. 2.113 ādayo). Dhātuvibhaṅgeti dhātuvibhaṅgasutte (ma. ni. 3.342 ādayo), abhidhamme dhātuvibhaṅge (vibha. 172 ādayo) ca.

Kāmaṃ mahāsatipaṭṭhāne atthena upamaṃ parivāretvā desanā āgatā, upamā ca nāma yāvadeva upameyyatthavibhāvanatthāti upamaṃ tāva dassetvā upameyyatthaṃ vibhāvetuṃ ‘‘seyyathāpī’’tiādinā pāḷi ānītā. Kasmā panettha dhātuvasena, tatthapi catumahābhūtavasena kammaṭṭhānaniddeso katoti? Sattasuññatāsandassanatthaṃ, ettha dhātuvasena, tatthāpi oḷārikabhāvena supākaṭatāya, ekaccaveneyyajanacaritānukulatāya ca mahābhūtavasena kammaṭṭhānaniddeso katoti veditabbo. Tattha pathavīdhātūtiādīsu dhātuttho nāma sabhāvattho, sabhāvattho nāma suññatattho, suññatattho nāma nissattattho. Evaṃ sabhāvasuññatanissattatthena pathavīyeva dhātu pathavīdhātu. Āpodhātuādīsupi eseva nayo. Pathavīdhātūti sahajarūpadhammānaṃ patiṭṭhā dhātu, tathā āpodhātūti ābandhanadhātu, tejodhātūti paripācanadhātu, vāyodhātūti vitthambhanadhātūti evamettha samāso, bhāvattho ca veditabbo. Ayamettha saṅkhepo, vitthāro pana parato āgamissati.

Evaṃ tikkhapaññassātiādīsu evanti yathādassitaṃ pāḷiṃ paccāmasati. Nātitikkhapaññassa vitthāradesanāti katvā āha ‘‘tikkhapaññassā’’ti. Yathā vatthayugaṃ arahatīti vatthayugiko, evaṃ dhātukammaṭṭhānaṃ arahati, dhātukammaṭṭhānapayojanoti vā dhātukammaṭṭhāniko, tassa dhātukammaṭṭhānikassa.

Chekoti taṃtaṃsamaññāya kusalo, yathājāte sūnasmiṃ naṅguṭṭhakhuravisāṇādivante aṭṭhimaṃsādiavayavasamudāye avibhatte gāvīsamaññā, na vibhatte, vibhatte pana aṭṭhimaṃsādiavayavasamaññāti jānanako. Goghātakoti jīvikatthāya gunnaṃ ghātako. Antevāsīti kammakaraṇavasena tassa samīpavāsī tassa tannissāya jīvanato. Vinivijjhitvāti ekasmiṃ ṭhāne aññaṃ vinivijjhitvā. Mahāpathānaṃ vemajjhaṭṭhānasaṅkhāteti catunnaṃ mahāpathānaṃ tāya eva vinivijjhanaṭṭhānasaṅkhāte. Yasmā te cattāro mahāpathā catūhi disāhi āgantvā samohitā viya honti, tasmā taṃ ṭhānaṃ catumahāpathānaṃ, tasmiṃ catumahāpathe. Vilīyanti bhijjanti vibhajjantīti bīlā, bhāgā, va-kārassa ba-kāraṃ, i-kārassa ca ī-kāraṃ katvā. Tameva hi bhāgatthaṃ dassetuṃ ‘‘koṭṭhāsaṃ katvā’’ti vuttaṃ. Kiñcāpi ṭhita-saddo ‘‘ṭhito vā’’tiādīsu (a. ni. 5.28) viya ṭhānasaṅkhātairiyāpathasamaṅgitāya, gatinivattiatthatāya vā ṭhā-saddassa aññattha ṭhapetvā gamanaṃ sesairiyāpathasamaṅgitāya bodhako, idha pana yathā tathā rūpakāyassa pavattiākārabodhako adhippetoti āha ‘‘catunnaṃ iriyāpathānaṃ yena kenaci ākārena ṭhitattāyathāṭhita’’nti . Tattha ākārenāti ṭhānādinā rūpakāyassa pavattiākārena. Ṭhānādayo hi iriyāsaṅkhātāya kāyikakiriyāya pavattiṭṭhānatāya ‘‘iriyāpathā’’ti vuccanti. Yathāṭhitanti yathāpavattaṃ. Yathāvuttaṭṭhānamevettha paṇidhānanti adhippetanti āha ‘‘yathāṭhitattāva yathāpaṇihita’’nti. Ṭhitanti vā kāyassa ṭhānasaṅkhātairiyāpathasamāyogaparidīpanaṃ. Paṇihitanti tadaññairiyāpathasamāyogaparidīpanaṃ. Ṭhitanti vā kāyasaṅkhātānaṃ rūpadhammānaṃ tasmiṃ tasmiṃ khaṇe sakiccavasena avaṭṭhānaparidīpanaṃ. Paṇihitanti paccayakiccavasena tehi tehi paccayehi pakārato nihitaṃ paṇihitanti evamettha attho veditabbo. Dhātusoti dhātuṃ dhātuṃ pathavīādidhātuṃ visuṃ visuṃ katvā. Paccavekkhatīti pati pati avekkhati ñāṇacakkhunā vinibbhujitvā passati.

Yathā chekotiādinā pāḷiyā saddatthavivaraṇavasena vuttamevatthaṃ idāni bhāvatthavibhāvanavasena dassetuṃ ‘‘yathā goghātakassā’’tiādi vuttaṃ. Tattha posentassāti maṃsūpacayaparibrūhanāya kuṇḍakabhattakappāsaṭṭhiādīhi saṃvaḍḍhentassa. Vadhitaṃ matanti hiṃsitaṃ hutvā mataṃ. Matanti ca matamattaṃ. Tenevāha ‘‘tāvadevā’’ti. Gāvīti saññā na antaradhāyati yāni aṅgapaccaṅgāni upādāya gāvīsamaññā, matamattāyapi gāviyā tesaṃ sannivesassa avinaṭṭhattā. Bilāsoti bilaṃ bilaṃ katvā. Vibhajitvāti aṭṭhisaṅghātato maṃsaṃ vivecetvā, tato vā vivecitaṃ maṃsaṃ bhāgaso katvā. Tenevāha ‘‘maṃsasaññā pavattatī’’ti. Pabbajitassapi apariggahitakammaṭṭhānassa. Ghanavinibbhoganti santatisamūhakiccaghanānaṃ vinibbhujanaṃ vivecanaṃ. Dhātuso paccavekkhatoti yathāvuttaṃ ghanavinibbhogaṃ katvā dhātuso paccavekkhantassa. Sattasaññāti attānudiṭṭhivasena pavattā sattasaññāti vadanti, vohāravasena pavattasattasaññāyapi tadā antaradhānaṃ yuttameva yāthāvato ghanavinibbhogassa sampādanato. Evaṃ hi sati yathāvuttaopammatthena opameyyattho aññadatthu saṃsandati sameti. Tenevāha ‘‘dhātuvaseneva cittaṃ santiṭṭhatī’’ti.

307. Evaṃ dhātukammaṭṭhānassa saṅkhepato āgataṭṭhānaṃ dassetvā idāni vitthārato āgataṭṭhānaṃ dassetuṃ ‘‘mahāhatthipadūpame panā’’tiādi vuttaṃ. Evanti iminā rāhulovāda- (ma. ni. 2.113 ādayo) dhātuvibhaṅgesu (ma. ni. 3.342 ādayo; vibha. 172 ādayo) dhātukammaṭṭhānassa vitthārato āgamanameva upasaṃharati, na sabbaṃ desanānayaṃ aññathāpi tattha desanānayassa āgatattā.

Tatrāti tasmiṃ yathādassite mahāhatthipadūpamapāṭhe. Ajjhattikāti sattasantānapariyāpannā. Ajjhattaṃ paccattanti padadvayenāpi taṃtaṃpāṭipuggalikadhammo vuccatīti āha ‘‘ubhayampi niyakassa adhivacana’’nti. Sasantatipariyāpannatāya pana attani gahetabbabhāvūpagamanavasena attānaṃ adhikicca pavattaṃ ajjhattaṃ. Taṃtaṃsantatipariyāpannatāya paccattaṃ. Tenevāha ‘‘attani pavattattā ajjhattaṃ, attānaṃ paṭicca paṭicca pavattattā paccatta’’nti. Kakkhaḷanti kathinaṃ. Yasmā taṃ thaddhabhāvena sahajātānaṃ patiṭṭhā hoti, tasmā ‘‘thaddha’’nti vuttaṃ. Kharigatanti kharīsu kharasabhāvesu gataṃ tappariyāpannaṃ, kharasabhāvamevāti attho. Yasmā pana kharasabhāvaṃ pharusākārena upaṭṭhānato pharusākāraṃ hoti, tasmā vuttaṃ ‘‘pharusa’’nti. Tenāha ‘‘dutiyaṃ ākāravacana’’nti. Upādinnaṃ nāma sarīraṭṭhakaṃ. Taṃ pana kammasamuṭṭhānataṃ sandhāya upādinnampi atthi anupādinnampi, taṇhādīhi ādinnagahitaparāmaṭṭhavasena sabbampetaṃ upādinnamevāti dassetuṃ ‘‘upādinnanti daḷhaṃ ādinna’’ntiādi vuttaṃ. Tattha ‘‘mama’’nti gahitaṃ ‘‘aha’’nti parāmaṭṭhanti yojanā. Seyyathidanti kathetukamyatāpucchāvācīti āha ‘‘taṃ katamanti ceti attho’’ti. Tatoti pacchā. Tanti taṃ ajjhattikādibhedato dassitaṃ pathavīdhātuṃ. Dassentoti vatthuvibhāgena dassento. Kiñcāpi matthaluṅgaṃ aṭṭhimiñjeneva saṅgahetvā idha pāḷiyaṃ visuṃ na uddhaṭaṃ, paṭisambhidāmagge (paṭi. ma. 1.4) pana vīsatiyā ākārehi paripuṇṇaṃ katvā dassetuṃ visuṃ gahitanti tampi saṅgaṇhanto thaddhabhāvādhikatāya pathavīdhātukoṭṭhāsesuyeva ‘‘matthaluṅgaṃ pakkhipitvā vīsatiyā ākārehi pathavīdhātu niddiṭṭhāti veditabbā’’ti āha. ‘‘Yaṃ vā panaññampi kiñcī’’ti vā iminā pāḷiyaṃ matthaluṅgassa saṅgaho daṭṭhabbo. Tasmā idha ‘‘yaṃ vā panaññampi kiñcī’’ti idaṃ pubbāparāpekkhaṃ ‘‘matthaluṅgaṃ pakkhipitvā vīsatiyā ākārehi pathavīdhātu niddiṭṭhāti veditabbā, yaṃ vā panaññampi kiñcī’’ti vacanato. Puna yaṃ vā panaññampi kiñcīti avasesesu tīsu koṭṭhāsesūti yojetabbaṃ. Tīsu koṭṭhāsesūti tippakāresu koṭṭhāsesu. Na hi te tayo koṭṭhāsā.

Vissandanabhāvenāti paggharaṇasabhāvena. Appotīti visarati. Pappotīti pāpuṇāti, sasambhāraāpavasena cetaṃ vuttaṃ. So hi vissandanabhāvena sasambhārapathavīsaṅkhātaṃ taṃ taṃ ṭhānaṃ visarati, pāpuṇāti ca, lakkhaṇāpavaseneva vā. Sopi hi sahajātaaññamaññanissayādipaccayatāya sesabhūtattayasaṅkhātaṃ taṃ taṃ ṭhānaṃ dravabhāvasiddhena vissandanabhāvena ābandhattaṃ, āsattattaṃ, avippakiṇṇañca karontaṃ ‘‘appoti pappotī’’ti vattabbataṃ arahatīti.

Tejanavasenāti nisitabhāvena tikkhabhāvena. Vuttanayenāti kammasamuṭṭhānādivasena ‘‘nānāvidhesū’’ti āpodhātuyaṃ vuttanayena. Kupitenāti khubhitena. Usumajātoti usmābhibhūto. Jīratīti jiṇṇo hoti. Tejodhātuvasena labbhamānā imasmiṃ kāye jarāpavatti pākaṭajarāvasena veditabbāti dassetuṃ ‘‘indriyavekallata’’ntiādi vuttaṃ. Sarīre pakatiusumaṃ atikkamitvā uṇhabhāvo santāpo, sarīrassa dahanavasena pavatto mahādāho paridāhoti ayametesaṃ viseso. Yena jīrīyatīti ca ekāhikādijararogena jarīyatītipi attho yujjati. Satakkhattuṃ tāpetvā tāpetvā sītudake pakkhipitvā uddhaṭā sappi ‘‘satadhotasappī’’ti vadanti. Asitanti bhuttaṃ. Khāyitanti khāditaṃ. Sāyitanti assāditaṃ. Sammā paripākaṃ gacchatīti samavepākiniyā gahaṇiyā vasena vuttaṃ, asammāparipākopi pana visamavepākiniyā tassā eva vasena veditabbo. Rasādibhāvenāti rasarudhiramaṃsamedanhāruaṭṭhiaṭṭhimiñjasukkavasena. Vivekanti puthubhāvaṃ aññamaññaṃ visadisabhāvaṃ. Asitādibhedassa hi āhārassa pariṇāme raso hoti, taṃ paṭicca rasadhātu uppajjatīti attho. Evaṃ ‘‘rasassa pariṇāme rudhira’’ntiādinā sabbaṃ netabbaṃ.

Vāyanavasenāti samudīraṇavasena, savegagamanavasena vā. Uggārahikkādīti ettha ādi-saddena uddekakhipanādipavattanakavātānaṃ saṅgaho daṭṭhabbo . Uccārapassāvādīti ādi-saddena pittasemhalasikākevaladuggandhādinīharaṇakānaṃ saṅgaho daṭṭhabbo. Yadipi kucchi-saddo udarapariyāyo, koṭṭha-saddena pana antantarassa vuccamānattā tadavasiṭṭho udarappadeso idha kucchi-saddena vuccatīti āha ‘‘kucchisayā vātāti antānaṃ bahivātā’’ti. Samiñjanapasāraṇādīti ādi-saddena ālokanavilokanauddharaṇātiharaṇādikā sabbā kāyikakiriyā saṅgahitā. ‘‘Assāsapassāsā cittasamuṭṭhānāvā’’ti etena assāsapassāsānaṃ sarīraṃ muñcitvā pavatti natthīti dīpeti. Na hi bahiddhā cittasamuṭṭhānassa sambhavo atthīti. Yadi evaṃ kathaṃ ‘‘passāsoti bahinikkhamananāsikavāto, dīghanāsikassa nāsikaggaṃ, itarassa uttaroṭṭhaṃ phusanto pavattatī’’ti vacanaṃ? Taṃ nikkhamanākārena pavattiyā cittasamuṭṭhānassa, santāne pavattautusamuṭṭhānassa ca vasena vuttanti veditabbaṃ. Sabbatthāti āpodhātuādīnaṃ tissannaṃ dhātūnaṃ niddesaṃ sandhāyāha. Tattha āpodhātuniddese ‘‘yaṃ vā panañña’’nti iminā sambhavassa, tejodhātuniddese sarīre pākatikausmāya, vāyodhātuniddese dhamanijālānusaṭassa tattha tattha cammakhīlapīḷakādinibbattakavāyuno saṅgaho daṭṭhabbo. Samiñjanādinibbattakavātā cittasamuṭṭhānāva. Yadi evaṃ, kathaṃ ‘‘purimā pañca catusamuṭṭhānā’’ti vacanaṃ? Na hi samiñjanādinibbattakā eva aṅgamaṅgānusārino vātā, atha kho tadaññepīti natthi virodho.

Itīti vuttappakāraparāmasanaṃ. Tenāha ‘‘vīsatiyā ākārehī’’tiādi. Etthāti etasmiṃ vitthārato āgate dhātukammaṭṭhāneti attho. Tena ayaṃ vaṇṇanā na kevalaṃ mahāhatthipadūpamasseva (ma. ni. 1.300 ādayo), atha kho mahārāhulovāda- (ma. ni. 2.113 ādayo) dhātuvibhaṅgasuttānampi (ma. ni. 3.342 ādayo) atthasaṃvaṇṇanā hotiyevāti dassitaṃ hoti. Bhāvanānayepi eseva nayo. Tathā hi vuttaṃ ‘‘evaṃ rāhulovādadhātuvibhaṅgesupī’’ti.

308.Bhāvanānayeti bhāvanāya naye. Yena kammaṭṭhānabhāvanā ijjhati, tasmiṃ bhāvanāvidhimhīti attho. Etthāti dhātukammaṭṭhāne. Yasmā yesaṃ ‘‘tikkhapañño nātitikkhapañño’’ti imesaṃ duvidhānaṃ puggalānaṃ vasena idaṃ kammaṭṭhānaṃ dvidhā āgataṃ dvidhā desitaṃ, tasmā kammaṭṭhānābhinivesopi tesaṃ dvidhāva icchitabboti taṃ tāva dassetuṃ ‘‘tikkhapaññassa bhikkhuno’’tiādi āraddhaṃ. Lomā pathavīdhātūtīti ettha iti-saddo ādiattho . Evaṃ vitthārato dhātupariggahoti ‘‘kesā pathavīdhātu, lomā pathavīdhātū’’tiādinā evaṃ dvācattālīsāya ākārehi vitthārato dhātukammaṭṭhānapariggaho. Papañcatoti dandhato saṇikato. Yaṃ thaddhalakkhaṇanti kesādīsu yaṃ thaddhalakkhaṇaṃ kakkhaḷabhāvo. Yaṃ ābandhanalakkhaṇantiādīsupi eseva nayo. Evaṃ manasi karototi vatthuṃ anāmasitvā evaṃ lakkhaṇamattato manasikāraṃ pavattentassa. Assāti tikkhapaññassa. Kammaṭṭhānaṃ pākaṭaṃ hotīti yogakammassa pavattiṭṭhānabhūtaṃ tadeva lakkhaṇaṃ vibhūtaṃ hoti, tassa vā lakkhaṇassa suṭṭhu upaṭṭhānato taṃ ārabbha pavattamānaṃ manasikārasaṅkhātaṃ kammaṭṭhānaṃ vibhūtaṃ visadaṃ hoti, tikkhapaññassa indriyapāṭavena saṃkhittarucibhāvato. Sabbaso mandapaññassa bhāvanāva na ijjhatīti āha ‘‘nātitikkhapaññassā’’ti. Evaṃ manasi karototi vuttanayena saṅkhepato manasi karoto. Andhakāraṃ avibhūtaṃ hotīti anupaṭṭhānato andhaṃ viya karontaṃ apākaṭaṃ hoti kammaṭṭhānanti yojanā. Purimanayenāti ‘‘kesā pathavīdhātū’’tiādinā pubbe vuttanayena. Vatthuāmasanena vitthārato manasi karontassa pākaṭaṃ hoti kammaṭṭhānaṃ, nātitikkhapaññassa akhippanisantitāya vitthārarucibhāvato.

Idāni yathāvuttamatthaṃ upamāya vibhāvetuṃ ‘‘yathā dvīsu bhikkhūsū’’tiādi vuttaṃ. Tattha peyyālamukhanti peyyālapāḷiyā mukhabhūtaṃ dvārabhūtaṃ ādito vāraṃ, vāradvayaṃ vā. Vitthāretvāti anavasesato sajjhāyitvā. Ubhatokoṭivasenevāti tassa tassa vārassa ādiantaggahaṇavaseneva. Oṭṭhapariyāhatamattanti oṭṭhānaṃ samphusanamattaṃ. Yathā ganthaparivattane tikkhapaññassa bhikkhuno saṅkhepo ruccati, na vitthāro. Itarassa ca vitthāro ruccati, na saṅkhepo, evaṃ bhāvanānayepīti upamāsaṃsandanaṃ veditabbaṃ.

Tasmāti yasmā tikkhapaññassa saṅkhepo, nātitikkhapaññassa ca vitthāro sappāyo, tasmā. Yasmā kammaṭṭhānaṃ anuyuñjitukāmassa sīlavisodhanādipubbakiccaṃ icchitabbaṃ, taṃ sabbākārasampannaṃ heṭṭhā vuttamevāti idha na āmaṭṭhaṃ. Yasmā pana vivekaṭṭhakāyassa, vivekaṭṭhacittasseva ca bhāvanā ijjhati , na itarassa, tasmā tadubhayaṃ dassento ‘‘rahogatena paṭisallīnenā’’ti āha. Tattha rahogatenāti rahasi gatena, ekākinā bhāvanānukūlaṭṭhānaṃ upagatenāti attho. Paṭisallīnenāti pati pati puthuttārammaṇato cittaṃ nisedhetvā kammaṭṭhāne sallīnena, tattha saṃsiliṭṭhacittenāti attho. Sakalampi attano rūpakāyaṃ āvajjetvāti uddhaṃ pādatalā, adho kesamatthakā, tiriyaṃ tacapariyantaṃ sabbampi attano karajakāyaṃ dhātuvasena manasi karonto yasmā cātumahābhūtiko ayaṃ kāyo, tasmā ‘‘atthi imasmiṃ kāye pathavīdhātu āpodhātu tejodhātu vāyodhātū’’ti catumahābhūtavasena samannāharitvāti attho. Idāni tāsaṃ dhātūnaṃ lakkhaṇato, upaṭṭhānākārato ca manasikāravidhiṃ dassetuṃ ‘‘yo imasmiṃ kāye’’tiādi vuttaṃ.

Tattha thaddhabhāvoti lakkhaṇamāha. Thaddhattalakkhaṇā hi pathavīdhātu. Kharabhāvoti upaṭṭhānākāraṃ, ñāṇena gahetabbākāranti attho. Dravabhāvo lakkhaṇaṃ āpodhātuyā paggharaṇasabhāvattā. Ābandhanaṃ upaṭṭhānākāro. Uṇhabhāvo lakkhaṇaṃ tejodhātuyā usmāsabhāvattā. Paripācanaṃ upaṭṭhānākāro. Vitthambhanaṃ lakkhaṇaṃ vāyodhātuyā upatthambhanasabhāvattā. Samudīraṇaṃ upaṭṭhānākāro, upaṭṭhānākāro ca nāma dhātūnaṃ sakiccakaraṇavasena ñāṇassa vibhūtākāro. Kasmā panettha ubhayaggahaṇaṃ? Puggalajjhāsayato. Ekaccassa hi dhātuyo manasi karontassa tā sabhāvato gahetabbataṃ gacchanti, ekaccassa sakiccakaraṇato, yo rasoti vuccati. Tatrāyaṃ yogī dhātuyo manasi karonto ādito paccekaṃ salakkhaṇato, sarasatopi pariggaṇhāti. Tenāha ‘‘yo imasmiṃ kāye thaddhabhāvo vā kharabhāvo vā…pe… evaṃ saṃkhittena dhātuyo pariggahetvā’’ti. Tattha pariggahetvāti pariggāhakabhūtena ñāṇena dhātuyo lakkhaṇato, rasato vā paricchijja gahetvā. Ayaṃ tāva saṃkhittato bhāvanānaye kammaṭṭhānābhiniveso.

Evaṃ pana dhātuyo pariggahetvā ‘‘atthi imasmiṃ kāye pathavīdhātu thaddhabhāvo vā kharabhāvo vā, āpodhātu dravabhāvo vā ābandhanabhāvo vā, tejodhātu uṇhabhāvo vā paripācanabhāvo vā, vāyodhātu vitthambhanabhāvo vā samudīraṇabhāvo vā’’ti evaṃ lakkhaṇādīhi saddhiṃyeva dhātuyo manasi karontena kālasatampi kālasahassampi punappunaṃ āvajjitabbaṃ manasi kātabbaṃ, takkāhataṃ vitakkapariyāhataṃ kātabbaṃ. Tassevaṃ manasi karoto yaṃ lakkhaṇādīsu supākaṭaṃ hutvā upaṭṭhāti, tadeva gahetvā itaraṃ vissajjetvā tena saddhiṃ ‘‘pathavīdhātu āpodhātū’’tiādinā manasikāro pavattetabbo. Evaṃ manasi karontena hi anupubbato, nātisīghato, nātisaṇikato, vikkhepapaṭibāhanato, paṇṇattisamatikkamanato, anupaṭṭhānamuñcanato, lakkhaṇato, tayo ca suttantāti imehi dasahākārehi manasikārakosallaṃ anuṭṭhātabbaṃ.

Tattha anupubbatoti anupaṭipāṭito ācariyassa santike uggahitapaṭipāṭito, sā ca desanāpaṭipāṭiyeva . Evaṃ anupubbato manasi karontenāpi nātisīghato manasi kātabbaṃ. Atisīghato manasi karoto hi aparāparaṃ kammaṭṭhānamanasikāro nirantaraṃ pavattati, kammaṭṭhānaṃ pana avibhūtaṃ hoti, na visesaṃ āvahati. Tasmā nātisīghato manasi kātabbaṃ. Yathā ca nātisīghato, evaṃ nātisaṇikatopi. Atisaṇikato manasi karoto hi kammaṭṭhānaṃ pariyosānaṃ na gacchati, visesādhigamassa paccayo na hoti. Atisīghaṃ atisaṇikañca maggaṃ gacchantā purisā ettha nidassetabbā. Vikkhepapaṭibāhanatoti kammaṭṭhānaṃ vissajjetvā bahiddhā puthuttārammaṇe cetaso vikkhepo paṭibāhitabbo. Bahiddhā vikkhepe hi sati kammaṭṭhānā parihāyati paridhaṃsati. Ekapadikamaggagāmī puriso cettha nidassetabbo. Paṇṇattisamatikkamanatoti ‘‘yā ayaṃ pathavīdhātū’’tiādikā paṇṇatti, taṃ atikkamitvā lakkhaṇesu eva cittaṃ ṭhapetabbaṃ.

Evaṃ paṇṇattiṃ vijahitvā kakkhaḷalakkhaṇādīsu eva manasikāraṃ pavattentassa lakkhaṇāni supākaṭāni suvibhūtāni hutvā upaṭṭhahanti. Tassevaṃ punappunaṃ manasikāravasena cittaṃ āsevanaṃ labhati. Sabbo rūpakāyo dhātumattato upaṭṭhāti suñño nissatto nijjīvo yantaṃ viya yantasuttena aparāparaṃ parivattamāno. Sace pana bahiddhāpi manasikāraṃ upasaṃharati, athassa āhiṇḍantā manussatiracchānādayo sattākāraṃ vijahitvā dhātusamūhavaseneva upaṭṭhahanti, tehi kariyamānā kiriyā dhātumayena yantena pavattiyamānā hutvā upaṭṭhāti, tehi ajjhohariyamānaṃ pānabhojanādi dhātusaṅghāte pakkhippamāno dhātusaṅghāto viya upaṭṭhāti. Athassa tathā laddhāsevanampi cittaṃ yadi accāraddhavīriyatāya uddhaccavasena vā atilīnavīriyatāya kosajjavasena vā bhāvanāvidhiṃ na otareyya, tadā adhicittasuttaṃ (a. ni. 3.103), anuttarasītibhāvasuttaṃ (a. ni. 6.85), bojjhaṅgasuttanti (saṃ. ni. 5.194-195) imesu tīsu suttesu āgatanayena vīriyasamādhiyojanā kātabbā. Tena vuttaṃ ‘‘tayo ca suttantā’’ti. Evaṃ pana vīriyasamataṃ yojetvā tasmiṃyeva lakkhaṇe manasikāraṃ pavattentassa yadā saddhādīni indriyāni laddhasamatāni suvisadāni pavattanti, tadā asaddhiyādīnaṃ dūrībhāvena sātisayaṃ thāmappattehi sattahi balehi laddhūpatthambhāni vitakkādīni jhānaṅgāni paṭutarāni hutvā pātubhavanti, tesaṃ ujuvipaccanīkatāya nīvaraṇāni vikkhambhitāniyeva honti saddhiṃ tadekaṭṭhehi pāpadhammehi. Ettāvatā cānena upacārajjhānaṃ samadhigataṃ hoti dhātulakkhaṇārammaṇaṃ . Tena vuttaṃ ‘‘punappunaṃ pathavīdhātu āpodhātūti…pe… upacāramatto samādhi uppajjatī’’ti.

Tattha dhātumattatoti visesanivattiattho matta-saddo. Tena yaṃ ito bāhirakā, lokiyamahājano ca ‘‘satto jīvo’’tiādikaṃ visesaṃ imasmiṃ attabhāve avijjamānaṃ vikappanāmatteneva samāropenti, taṃ nivatteti. Tenevāha ‘‘nissattato nijjīvato’’ti. Āvajjitabbanti samannāharitabbaṃ. Manasi kātabbanti punappunaṃ bhāvanāvasena dhātumattato dhātulakkhaṇaṃ manasi ṭhapetabbaṃ. Paccavekkhitabbanti tadeva dhātulakkhaṇaṃ pati pati avekkhitabbaṃ, bhāvanāsiddhena ñāṇacakkhunā aparāparaṃ paccakkhato passitabbaṃ.

Tassevaṃ vāyamamānassāti tassa yogino evaṃ vuttappakārena bhāvanaṃ anuyuñjantassa, tattha ca bhāvanāanuyoge sakkaccakāritāya, sātaccakāritāya, sappāyasevitāya, samathanimittasallakkhaṇena, bojjhaṅgānaṃ anupavattanena, kāye ca jīvite ca nirapekkhavuttitāya, antarā saṅkocaṃ anāpajjantena bhāvanaṃ ussukkāpetvā ussoḷhiyaṃ avaṭṭhānena sammadeva vāyāmaṃ payogaṃ parakkamaṃ pavattentassa. Dhātuppabhedāvabhāsanapaññāpariggahitoti pathavīādīnaṃ dhātūnaṃ sabhāvalakkhaṇāvabhāsanena avabhāsanakiccāya bhāvanāpaññāya ādimajjhapariyosānesu avijahanena sabbato gahito mahaggatabhāvaṃ appattatāya upacāramatto sikhāppatto kāmāvacarasamādhi uppajjati. Upacārasamādhīti ca ruḷhīvasena veditabbaṃ. Appanaṃ hi upecca cārī samādhi upacārasamādhi, appanā cettha natthi. Tādisassa pana samādhissa samānalakkhaṇatāya evaṃ vuttaṃ. Kasmā panettha appanā na hotīti? Tattha kāraṇamāha ‘‘sabhāvadhammārammaṇattā’’ti. Sabhāvadhamme hi tassa gambhīrabhāvato asati bhāvanāvisese appanājhānaṃ na uppajjati, lokuttaraṃ pana jhānaṃ visuddhibhāvanānukkamavasena, āruppaṃ ārammaṇātikkamabhāvanāvasena appanāppattaṃ hotīti maraṇānussatiniddese (visuddhi. 1.177) vuttovāyamattho.

Evaṃ rūpakāye avisesena catunnaṃ dhātūnaṃ pariggaṇhanavasena dhātukammaṭṭhānaṃ dassetvā idāni tattha aṭṭhiādīnaṃ vinibbhujanavasena saṅkhepato sutte āgataṃ dhātumanasikāravidhiṃ dassetuṃ ‘‘atha vā panā’’tiādi āraddhaṃ. Tattha ye ime cattāro koṭṭhāsā vuttāti sambandho. Yathāpaccayaṃ ṭhitā sannivesavisiṭṭhā kaṭṭhavallitiṇamattikāyo upādāya yathā agārasamaññā, na tattha koci agāro nāma atthi, evaṃ yathāpaccayaṃ sannivesavisiṭṭhāni pavattamānāni aṭṭhinhārumaṃsacammāni paṭicca sarīrasamaññā, na ettha koci attā jīvo. Kevalaṃ tehi parivāritamākāsamattanti dasseti. Desanā sattasuññatāsandassanaparāti imamatthaṃ vibhāvento ‘‘nissattabhāvadassanattha’’ntiādimāha. Tattha aṭṭhiñca paṭiccāti paṇhikaṭṭhikādibhedaṃ paṭipāṭiyā ussitaṃ hutvā ṭhitaṃ atirekatisatabhedaṃ aṭṭhiṃ upādāya. Nhāruñcāti tameva aṭṭhisaṅghāṭaṃ ābandhitvā ṭhitaṃ navasatappabhedaṃ nhāruṃ. Maṃsanti tameva aṭṭhisaṅghāṭaṃ anulimpitvā ṭhitaṃ navapesisatappabhedaṃ maṃsaṃ. Cammanti macchikapattakacchāyāya chaviyā sañchāditaṃ sakalasarīraṃ pariyonandhitvā ṭhitaṃ bahalacammaṃ paṭicca upādāya. Sabbattha ca-saddo samuccayattho. Ākāso parivāritoti yathā bhittipādādivasena ṭhapitaṃ kaṭṭhaṃ, tasseva ābandhanavalli, anulepanamattikā, chādanatiṇanti etāni kaṭṭhādīni anto, bahi ca parivāretvā ṭhito ākāso agārantveva saṅkhaṃ gacchati, gehanti paṇṇattiṃ labhati, evameva yathāvuttāni aṭṭhiādīni anto, bahi ca parivāretvā ṭhito ākāso tāneva aṭṭhiādīni upādāya rūpantveva saṅkhaṃ gacchati, sarīranti vohāraṃ labhati. Yathā ca kaṭṭhādīni paṭicca saṅkhaṃ gataṃ agāraṃ loke ‘‘khattiyagehaṃ, brāhmaṇageha’’nti vuccati, evamidampi ‘‘khattiyasarīraṃ brāhmaṇasarīra’’nti voharīyati, natthettha koci satto vā jīvo vāti adhippāyo.

Teti te cattāro koṭṭhāse vinibbhujitvā vinibbhujitvāti yojanā. Taṃtaṃantarānusārināti aṭṭhinhārūnaṃ nhārumaṃsānaṃ maṃsacammānanti tesaṃ tesaṃ koṭṭhāsānaṃ vivarānupātinā ñāṇasaṅkhātena hatthena. Vinibbhujitvā vinibbhujitvāti anekakkhattuṃ viniveṭhetvā. Atha vā vinibbhujitvā vinibbhujitvāti paccekaṃ aṭṭhiādīnaṃ antarānusārinā ñāṇahatthena vinibbhogaṃ katvā. Etesūti sakalampi attano rūpakāyaṃ catudhā katvā vibhattesu yathāvuttesu aṭṭhiādīsu catūsu koṭṭhāsesu. Purimanayenevāti ‘‘yo imasmiṃ kāye thaddhabhāvo vā’’tiādinā pubbe vuttanayeneva. Yaṃ panettha vattabbaṃ bhāvanāvidhānaṃ, taṃ anantaranaye vuttākāreneva vattabbaṃ.

309. Vitthārato āgate pana ‘‘catudhātuvavatthāne’’ti ānetvā yojanā. Evaṃ idāni vuccamānākārena veditabbo bhāvanānayo. ‘‘Dvācattālīsāya ākārehi dhātuyo uggaṇhitvā’’ti kasmā vuttaṃ, nanu ādito dvattiṃsākārā dhātuyo na hontīti? Vatthusīsena dhātūnaṃyeva uggahetabbattā nāyaṃ doso. Vuttappakāreti ‘‘gocaragāmato nātidūranāccāsannatādīhi pañcahi aṅgehi samannāgate’’tiādinā (visuddhi. 1.53) vuttappakāre. Katasabbakiccenāti palibodhupacchedādikaṃ kataṃ sabbakiccaṃ etenāti katasabbakicco, tenassa sīlavisodhanādi pana kammaṭṭhānuggahaṇato pageva siddhaṃ hotīti dasseti. Sasambhārasaṅkhepatoti sambharīyanti etena buddhivohārāti sambhāro, tannimittaṃ. Kiṃ panetaṃ? Pathavīādi. Kesādīsu hi vīsatiyā ākāresu ‘‘pathavī’’ti buddhivohārā pathavīnimittakā thaddhataṃ upādāya pavattanato. Tasmā tattha pathavīsambhāro nāma savisesāya tassā atthitāya kesādayo saha sambhārehīti sasambhārā. Āpokoṭṭhāsādīsupi eseva nayo. Sasambhārānaṃ saṅkhepo sasambhārasaṅkhepo, tato sasambhārasaṅkhepato bhāvetabbanti yojanā. Saṅkhepato vīsatiyā, dvādasasu, catūsu, chasu ca koṭṭhāsesu yathākkamaṃ pathavīādikā catasso dhātuyo pariggahetvā dhātuvavatthānaṃ sasambhārasaṅkhepato bhāvanā. Tenāha ‘‘idha bhikkhu vīsatiyā koṭṭhāsesū’’tiādi.

Sasambhāravibhattitoti sasambhārānaṃ kesādīnaṃ vibhāgato kesādike vīsati koṭṭhāse pubbe viya ekajjhaṃ aggahetvā vibhāgato pathavīdhātubhāvena vavatthāpanaṃ. Āpokoṭṭhāsādīsupi eseva nayo. Salakkhaṇasaṅkhepatoti lakkhīyati etenāti lakkhaṇaṃ, dhammānaṃ sabhāvo, idha pana thaddhatādi. Tasmā thaddhalakkhaṇādivantatāya saha lakkhaṇehīti salakkhaṇā, kesādayo dvācattālīsa ākārā. Tesaṃ saṅkhepato. Idaṃ vuttaṃ hoti – kesādike vīsati koṭṭhāse ekajjhaṃ gahetvā tattha thaddhatādikaṃ catubbidhampi lakkhaṇaṃ vavatthapetvā bhāvanā salakkhaṇasaṅkhepato bhāvanā. Esa nayo āpokoṭṭhāsādīsupi. Salakkhaṇavibhattitoti thaddhalakkhaṇādinā salakkhaṇānaṃ kesādīnaṃ vibhāgato kesādīsu dvācattālīsāya ākāresu paccekaṃ thaddhatādīnaṃ catunnaṃ catunnaṃ lakkhaṇānaṃ vavatthāpanavasena bhāvanā.

Evaṃ catūhi ākārehi uddiṭṭhaṃ bhāvanānayaṃ niddisituṃ ‘‘kathaṃ sasambhārasaṅkhepato bhāvetī’’tiādi āraddhaṃ. Ettha ca yathā tikkhapañño puggalo tikkhatāya paropariyattasabbhāvato tikkhindriyamudindriyatāvasena duvidhoti. Tattha tikkhindriyassa vasena saṅkhepato paṭhamanayo vutto, mudindriyassa vasena dutiyo. Evaṃ nātitikkhapaññopi puggaloti. Tattha yo visadindriyo puggalo, tassa vasena sasambhārasaṅkhepato, salakkhaṇasaṅkhepato ca bhāvanānayo niddiṭṭho. Yo pana nātivisadindriyo, tassa vasena sasambhāravibhattito, salakkhaṇavibhattito ca bhāvanānayo niddiṭṭhoti veditabbo. Tassa evaṃ vavatthāpayato eva dhātuyo pākaṭā honti savisesaṃ dhātūnaṃ pariggahitattā. Bhāvanāvidhānaṃ panettha heṭṭhā vuttanayeneva veditabbaṃ.

310.Yassāti nātivisadindriyaṃ puggalaṃ sandhāya vadati. Evaṃ bhāvayatoti sasambhārasaṅkhepato bhāventassa. Yena vidhinā uggahetvā kusalo hoti, so sattavidho vidhi ‘‘uggahakosalla’’nti vuccati, tannibbattaṃ vā ñāṇaṃ. Evaṃ manasikārakosallampi veditabbaṃ. Dvattiṃsākāreti dhātumanasikāravasena pariggahite kesādike dvattiṃsavidhe koṭṭhāse. ‘‘Dvattiṃsākāre’’ti ca idaṃ tejavāyukoṭṭhāsesu vaṇṇādivasena vavatthānassa abhāvato vuttaṃ. Sabbaṃ tattha vuttavidhānaṃ kātabbanti ‘‘vacasā manasā’’tiādinā vuttauggahakosalluddesato paṭṭhāya yāva ‘‘anupubbamuñcanādivasenā’’ti padaṃ, tāva āgataṃ sabbaṃ bhāvanāvidhānaṃ kātabbaṃ sampādetabbaṃ. Vaṇṇādivasenāti vaṇṇasaṇṭhānadisokāsaparicchedavasena. Ayañca vaṇṇādivasena manasikāro dhātupaṭikkūlavaṇṇamanasikārānaṃ sādhāraṇo pubbabhāgoti nibbattitadhātumanasikārameva dassetuṃ ‘‘avasāne evaṃ manasikāro pavattetabbo’’ti vuttaṃ.

311.Aññamaññaṃ ābhogapaccavekkhaṇarahitā ete dhammāti ete ‘‘sīsakaṭāhapaliveṭhanacammaṃ kesā’’ti evaṃ vohariyamānā bhūtupādāyadhammā ‘‘mayi kesā jātā, mayamettha jātā’’ti evaṃ aññamaññaṃ ābhogapaccavekkhaṇasuññā. Iminā kāraṇassa ca phalassa ca abyāpāratāya dhātumattataṃ sandasseti, tena ca ābhogapaccavekkhaṇānampi evameva abyāpāratā dīpitāti daṭṭhabbaṃ. Na hi tāni, tesaṃ kāraṇāni ca tathā tathā ābhujitvā, paccavekkhitvā ca uppajjanti, paccayabhāvaṃ vā gacchantīti. Itīti vuttappakāraparāmasanaṃ. Acetanoti na cetano, cetanārahito vā. Abyākatoti abyākatarāsipariyāpanno. Suññoti attasuñño. Tato eva nissatto. Thaddhalakkhaṇādhikatāya thaddho. Tato eva pathavīdhātūti evaṃ manasikāro pavattetabboti sambandho. Evaṃ sabbattha.

312.Suññagāmaṭṭhāneti ettha suññagāmaggahaṇaṃ paramatthato vedakavirahadassanatthaṃ kāyassa.

313.Madhukaṭṭhiketi madhukabījāni.

314. Gehathambhānaṃ ādhārabhāvena ṭhapitasilāyo pāsāṇaudukkhalakānīti adhippetāni.

315. Duggandhādibhāve cassa sadisabhāvadassanatthaṃ allagocammaggahaṇaṃ.

316. Yebhuyyena maṃsapesīnaṃ bahalatāya mahāmattikaggahaṇaṃ.

317.Kuṭṭadārūsūti dārukuṭṭikāya kuṭiyā bhittipādabhūtesu kaṭṭhesu.

318. Paṇhikaṭṭhiādīnaṃ ādhārabhāvo viya gopphakaṭṭhiādīnaṃ ādheyyabhāvopi asamannāhārasiddhoti dassanatthaṃ ‘‘paṇhikaṭṭhigopphakaṭṭhiṃ ukkhipitvā ṭhita’’ntiādiṃ vatvā puna ‘‘sīsaṭṭhigīvaṭṭhike patiṭṭhita’’ntiādi vuttaṃ.

319.Sinnavettaggādīsūti seditavettakaḷīrādīsu.

321. Uraṭṭhisaṅghāṭo pañjarasadisatāya ‘‘uraṭṭhipañjara’’nti vutto. Tassa athirabhāvadassanatthaṃ jiṇṇasandamānikapañjaraṃ nidassanabhāvena gahitaṃ.

322.Yamakamaṃsapiṇḍeti maṃsapiṇḍayugaḷe.

323. Kilomakassa setavaṇṇatāya ‘‘pilotikapaliveṭhite’’ti pilotikaṃ nidassanabhāvena vuttaṃ. Evameva na vakkahadayāni sakalasarīre ca maṃsaṃ jānātīti ettha na vakkahadayāni jānanti ‘‘mayaṃ paṭicchannakilomakena paṭicchannānī’’ti, na sakalasarīre ca maṃsaṃ jānāti ‘‘ahaṃ paṭicchannakilomakena paṭicchanna’’nti yojetabbaṃ.

324.Koṭṭhamatthakapassanti kusūlassa abbhantare matthakapassaṃ.

325.Dvinnaṃ thanānamantareti dvinnaṃ thanappadesānaṃ vemajjhe, thanappadeso ca abbhantaravasena veditabbo.

327.Ekavīsatiantabhogeti ekavīsatiyā ṭhānesu obhaggobhagge antamaṇḍale.

328. Āmāsaye ṭhito paribhuttāhāro udariyanti adhippetanti āha ‘‘udariyaṃ udare ṭhitaṃ asitapītakhāyitasāyita’’nti.

331. Abaddhapittaṃ saṃsaraṇalohitaṃ viya, kāyusmā viya ca kammajarūpapaṭibaddhavuttikanti āha ‘‘ābaddhapittaṃ jīvitindriyapaṭibaddhaṃ sakalasarīraṃ byāpetvā ṭhita’’nti. Paṭibaddhatāvacanena cassa jīvitindriye sati sabbhāvameva dīpeti, na jīvitindriyassa viya ekantakammajatanti daṭṭhabbaṃ. Pittakosaketi mahākosāṭakīkosasadise pittādhāre. Yūsabhūtoti rasabhūto.

332. Ucchiṭṭhodakagabbhamalādīnaṃ chaḍḍanaṭṭhānaṃ candanikā, tassaṃ candanikāyaṃ.

333. Pubbāsayo mandapaññānaṃ kesañcideva hotīti katvā asabbasādhāraṇanti adhippāyenāha ‘‘pubbo anibaddhokāso’’ti.

334.Pittaṃ viyāti abaddhapittaṃ viya. Sakalasarīranti jīvitindriyapaṭibaddhaṃ sabbaṃ sarīrappadesaṃ. Vakkahadayayakanapapphāsāni tementanti ettha yakanaṃ heṭṭhābhāgapūraṇena, itarāni tesaṃ upari thokaṃ thokaṃ paggharaṇena ca temetīti daṭṭhabbaṃ. Heṭṭhā leḍḍukhaṇḍādīni temayamāneti temakatemitabbānaṃ abyāpāratāsāmaññanidassanatthaṃ eva upamā daṭṭhabbā, na ṭhānasāmaññanidassanatthaṃ. Sannicitalohitena hi temetabbānaṃ kesañci heṭṭhā, kassaci upari ṭhitatā kāyagatāsatiniddese (visuddhi. 1.206) dassitāti. Yakanassa heṭṭhābhāgaṭṭhānaṃ ‘‘mayi lohitaṃ ṭhita’’nti na jānāti, vakkādīni ‘‘amhe temayamānaṃ lohitaṃ ṭhita’’nti na jānantīti evaṃ yojanā veditabbā.

336.Patthinnasinehoti thinabhāvaṃ ghanabhāvaṃ gatasineho. Sakalasarīre maṃsanti yojanā, tañca thūlasarīraṃ sandhāya vuttaṃ. Medassa satipi patthinnatāya ghanabhāve maṃsassa viya na baddhatāti vuttaṃ ‘‘patthinnayūso’’ti. Tenevassa āpokoṭṭhāsatā.

337.Udakapuṇṇesutaruṇatālaṭṭhikūpakesūti nātipariṇatānaṃ sajalakānaṃ aggato chinnānaṃ tālasalāṭukānaṃ vivarāni sandhāya vuttaṃ.

338. Vasāya attano ādhāre abhibyāpanamukhena abyāpāratāsāmaññaṃ vibhāvetabbanti ācāmagatatelaṃ nidassitanti daṭṭhabbaṃ.

339.Kheḷuppattipaccaye ambilaggamadhuraggādike.

343. Kesādīsu manasikāraṃ pavattetvā tejokoṭṭhāsesu pavattetabbo manasikāroti vibhattiṃ pariṇāmetvā yojetabbaṃ. Yena santappatīti yena kāyo santappati, ayaṃ santappanakicco. Tejoti tassa pariggaṇhanākāro eva paccāmaṭṭho. Yena jīrīyatītiādīsupi eseva nayo.

344.Assāsapassāsavasenāti antopavisanabahinikkhamananāsikāvātabhāvena. ‘‘Evaṃ pavattamanasikārassā’’ti iminā vuttākārena sasambhāravibhattito pavattakammaṭṭhānamanasikārassa. Dhātuyo pākaṭā hontīti vitthārato pariggahitattā dhātuyo vibhūtā honti. Idhāpi bhāvanāvidhānaṃ heṭṭhā vuttanayeneva veditabbaṃ.

345.Tatthevāti tesuyeva vīsatiyā koṭṭhāsesu. Paripācanalakkhaṇaṃ vitthambhanalakkhaṇanti etthāpi ‘‘tatthevā’’ti ānetvā sambandhitabbaṃ.

Puna tatthevāti tesuyeva dvādasasu koṭṭhāsesūti attho. Ettha ca kesādikoṭṭhāsānaṃ saṃviggahatāya tattha vijjamānā āpodhātuādayo nhāniyacuṇṇādīsu udakādayo viya suviññeyyāti ‘‘tattheva ābandhanalakkhaṇa’’ntiādi vuttaṃ.

Santappanāditejokoṭṭhāsesu pana vāyodhātuādayo na tathā suviññeyyāti katvā ‘‘tena avinibhutta’’nti vuttaṃ, na tatthevāti. Yadi evaṃ, vāyukoṭṭhāsesu kathaṃ tatthevāti? Vāyukoṭṭhāsāpi hi uddhaṅgamavātādayo piṇḍākāreneva pariggahetabbataṃ upagacchanti, na pana santappanāditejokoṭṭhāsāti nāyaṃ doso. Tattha tenāti tena tejena. Avinibhuttanti avinābhūtaṃ, taṃtaṃkalāpagatavasena vā evaṃ vuttaṃ. Evaṃ vavatthāpayatoti vuttākārena salakkhaṇasaṅkhepato dhātuyo vavatthāpentassa . Vuttanayenāti ‘‘tassevaṃ vāyamamānassā’’tiādinā (visuddhi. 1.308) heṭṭhā vuttanayena.

346.Evampi bhāvayatoti salakkhaṇasaṅkhepato dhātuyo pariggahetvā bhāventassāpi. Pubbe vuttanayenāti sasambhāravibhattito bhāvanāyaṃ vuttena nayena. Evanti yathā kese, evaṃ. Sabbakoṭṭhāsesūti ekacattālīsabhedesu sesasabbakoṭṭhāsesu evamettha aṭṭhasaṭṭhidhātusatassa pariggaho vutto hoti. Bhāvanāvidhānaṃ panettha heṭṭhā vuttanayameva.

Idāni vacanatthādimukhenapi dhātūsu manasikāravidhānaṃ dassetuṃ ‘‘vacanatthato’’tiādi vuttaṃ. Tattha vacanatthatoti yasmā sabbapaṭhamaṃ kammaṭṭhānassa uggahaṇaṃ vacanavasena hoti vacanadvārena tadatthassa ādito gahetabbato, tasmā vacanatthatopi dhātūnaṃ manasikātabbatā vuttā. Kalāpatoti vacanatthavasena visesato, sāmaññato ca dhātuyo pariggahetvā ṭhitassa yasmā tā piṇḍaso pavattanti, na paccekaṃ, tasmā kalāpatopi manasikātabbatā vuttā. Te pana kalāpā paramāṇuparimāṇā hontīti tappariyāpannānaṃ pathavīdhātuādīnaṃ ekasmiṃ sarīre parimeyyaparicchedaṃ dassetuṃ cuṇṇato manasikātabbatā vuttā. So panāyaṃ tāsaṃ cuṇṇato manasikāro saṅghāṭavasena hotīti nibbaṭṭitasarūpameva pariggahetabbaṃ dassetuṃ lakkhaṇādito manasikāro vutto. Lakkhaṇādito dhātuyo pariggaṇhantena salakkhaṇavibhattito kammaṭṭhānābhinivese yasmā dvācattālīsāya koṭṭhāsānaṃ vasena dhātūsu pariggayhamānāsu ‘‘ettakā utusamuṭṭhānā, ettakā cittādisamuṭṭhānā’’ti ayaṃ vibhāgo ñātabbo hoti, tasmā samuṭṭhānato manasikāro vutto.

Evaṃ pariññātasamuṭṭhānānampi tāsaṃ saddānusārena vinā visesasāmaññapariggaho kātabboti dassetuṃ nānattekattato manasikāro vutto. Lakkhaṇavisesato vinibhuttarūpāpi etā aniddisitabbaṭṭhānatāya padesena avinibhuttāti ayaṃ viseso pariggahetabboti dassetuṃ vinibbhogāvinibbhogato manasikāro vutto. Satipi avinibbhogavuttiyaṃ kācideva kāsañci sabhāgā, kāci visabhāgāti ayampi viseso pariggahetabboti dassetuṃ sabhāgavisabhāgato manasikāro vutto. Sabhāgavisabhāgāpi dhātuyo ajjhattikā īdisakiccavisesayuttā, bāhirā tabbiparītāti ayaṃ viseso pariggahetabboti dassetuṃ ajjhattikabāhiravisesato manasikāro vutto. Sajātisaṅgahādiko dhātusaṅgahavisesopi pariggahitabboti dassetuṃ saṅgahato manasikāro vutto. Sandhāraṇādīhi yathāsakakiccehi aññamaññūpatthambhabhāvatopi dhātuyo pariggahetabbāti dassetuṃ paccayato manasikāro vutto. Abyāpāranayato dhātuyo pariggahetabbāti dassetuṃ asamannāhārato manasikāro vutto. Attano paccayadhammavisesato, paccayabhāvavisesato ca dhātuyo pariggahetabbāti dassetuṃ paccayavibhāgato manasikāro vuttoti evametesaṃ terasannaṃ ākārānaṃ pariggahe kāraṇaṃ veditabbaṃ. Ākārehīti pakārehi, kāraṇehi vā.

347. Tattha patthaṭattāti puthuttā, tena puthubhāvato puthuvī, puthuvī eva pathavīti niruttinayena saddatthamāha. Patthanaṭṭhena vā pathavī, patiṭṭhābhāvena patthāyati upatiṭṭhatīti attho. ‘‘Appotī’’ti padassa attho heṭṭhā vutto eva. Āpīyatīti sosīyati, pivīyatīti keci. ‘‘Ayaṃ panattho sasambhārāpe yujjatī’’ti vadanti, lakkhaṇāpepi yujjateva. Sopi hi pharusapācanavisosanākārena sesabhūtattayena pīyamāno viya pavattatīti. Appāyatīti brūheti. Paribrūhanarasā hi āpodhātu. Tejatīti niseti, tikkhabhāvena sesabhūtattayaṃ usmāpayatīti attho. Vāyatīti samīreti, desantaruppattihetubhāvena bhūtasaṅghātaṃ gametīti attho.

Evaṃ tāva visesato vacanatthaṃ vatvā idāni sāmaññato vattuṃ ‘‘avisesena panā’’tiādi vuttaṃ. Salakkhaṇadhāraṇatoti yathā titthiyaparikappito ‘‘pakati attā’’ti evamādiko sabhāvato natthi, na evametā. Etā pana salakkhaṇaṃ sabhāvaṃ dhārentīti dhātuyo. Dukkhādānatoti dukkhassa vidahanato. Etā hi dhātuyo kāraṇabhāvena vavatthitā hutvā ayalohādidhātuyo viya ayalohādiṃ anekappakāraṃ saṃsāradukkhaṃ vidahanti. Dukkhādhānatoti anappakassa dukkhassa vidhānamattato avasavattanato, taṃ vā dukkhaṃ etāhi kāraṇabhūtāhi sattehi anuvidhīyati, tathāvihitañca taṃ etāsveva dhīyati ṭhapīyatīti evaṃ dukkhādhānato, dhātuyo. Apica ‘‘nijjīvaṭṭho dhātuṭṭho’’ti vuttovāyamattho. Tathā hi bhagavā ‘‘chadhāturoyaṃ bhikkhu puriso’’tiādīsu (ma. ni. 3.343-345) jīvasaññāsamūhananatthaṃ dhātudesanaṃ akāsīti. Iti vacanatthamukhenapi asādhāraṇato, sādhāraṇato ca dhātūnaṃ sarasalakkhaṇameva vibhāvīyatīti āha ‘‘evaṃ visesasāmaññavasena vacanatthato manasi kātabbā’’ti. Manasikāro pana vacanatthamukhena dhātuyo pariggahetvā ṭhitassa heṭṭhā vuttanayeneva veditabbo.

348.Ākārehīti pakārehi. Atha vā ākarīyanti dissanti ettha dhātuyoti ākārā, koṭṭhāsā. Aṭṭhadhammasamodhānāti yathāvuttānaṃ paccayavisesena visiṭṭharūpānaṃ vaṇṇādīnaṃ aṭṭhannaṃ dhammānaṃ samavadhānato sannivesavisesavasena sahāvaṭṭhānato taṃ upādāya. Kesāti sammuti samaññāmattaṃ hoti. Tesaṃyeva vinibbhogāti tesaṃyeva vaṇṇādīnaṃ vinibbhujanato. Yathā hi vaṇṇādayo aṭṭha dhammā paññāya vinibbhujjamānā aññamaññabyatirekena paramatthato upalabbhanti, na evaṃ vaṇṇādibyatirekena paramatthato kesā upalabbhanti. Tasmā ye ca dhamme samudite upādāya ‘‘kesā’’ti sammuti, tesu visuṃ visuṃ katesu natthi ‘‘kesā’’ti sammuti, vohāramattanti attho.

‘‘Aṭṭhadhammakalāpamattamevā’’ti idaṃ kesapaññattiyā upādāyabhūte vaṇṇādike ekattena gahetvā vuttaṃ, na tesaṃ aṭṭhadhammamattabhāvato. Kammasamuṭṭhāno koṭṭhāsoti kesesu tāva kesamūlaṃ, evaṃ lomādīsupi yathārahaṃ veditabbaṃ. Dasadhammakalāpopīti ettha asitādiparipācako tejokoṭṭhāso navadhammakalāpopīti vattabbo. Yadime kesādikoṭṭhāsā yathārahaṃ aṭṭhanavadasadhammasamūhabhūtā , atha kasmā pathavīādidhātumattato manasi karīyantīti āha ‘‘ussadavasena panā’’tiādi. Yasmā ayaṃ dhātumanasikāro yāvadeva sattasaññāsamugghāṭanattho, dhammavinibbhogo ca sātisayaṃ sattasaññāsamugghāṭāya saṃvattati, tasmā koṭṭhāsesu evaṃ dhammavibhāgo veditabbo. Ettha hi udariyaṃ karīsaṃ pubbo muttañca utusamuṭṭhānā, asitādiparipācakatejo kammasamuṭṭhāno, assāsapassāsavāto cittasamuṭṭhānoti cha ekasamuṭṭhānā, sedoassu kheḷo siṅghāṇikāti cattāro utucittavasena dvisamuṭṭhānā, sesā dvattiṃsa catusamuṭṭhānā.

Tesu asitādiparipācake tejokoṭṭhāse eko kalāpo jīvitanavako, aññesu ekasamuṭṭhānesu utusamuṭṭhāno, cittasamuṭṭhāno vā ekeko aṭṭhako, dvisamuṭṭhānesu utucittavasena dve dve aṭṭhakā, catusamuṭṭhānesu utucittāhārasamuṭṭhānā tayo tayo aṭṭhakā, utucittasamuṭṭhānesu saddanavakā, aṭṭhasu tejovāyokoṭṭhāsesu aṭṭha jīvitanavakā, sesesu catuvīsatiyā koṭṭhāsesu kāyabhāvadasakadvayasahitā, cakkhādisaññitesu maṃsakoṭṭhāsesu cakkhusotaghānajivhāvatthudasakasahitā cāti paripuṇṇāyatanake rūpakāye bhedaṃ anāmasitvā ekattavasena gayhamānā sattacattālīsādhikasatarūpakalāpā rūpavibhāgato sādhikaṃ diyaḍḍharūpasahassaṃ hoti, koṭṭhāsānaṃ pana avayavavibhāgena tadavayavakalāpānaṃ bhede gayhamāne rūpadhammānaṃ asaṅkhyeyyabhedatā veditabbā . Evaṃ dhammavibhāgato anekabhedabhinnāpi ime dvācattālīsa koṭṭhāsā ussadaggahaṇena catudhātuvaseneva vavatthapetabbā. Tenāha ‘‘ussadavasena pana…pe… manasi kātabbā’’ti. Tattha manasikāravidhi vuttanayeneva veditabbo.

349.Majjhimena pamāṇenāti ārohapariṇāhehi majjhimasarīre labbhamānena majjhimena parimāṇena. Pariggayhamānāti paññāya paritakketvā gayhamānā. Paramāṇubhedasañcuṇṇāti ettha yathā ‘‘aṅgulassa aṭṭhamo bhāgo yavo, yavassa aṭṭhamo bhāgo ūkā, ūkāya aṭṭhamo bhāgo likkhā, likkhāya aṭṭhamo bhāgo rathareṇu, rathareṇussa aṭṭhamo bhāgo tajjārī, tajjāriyā aṭṭhamo bhāgo aṇu, evaṃ aṇuno aṭṭhamo bhāgo paramāṇu nāmā’’ti keci. Aṭṭhakathāyaṃ (vibha. aṭṭha. 515) pana ‘‘sattadhaññamāsappamāṇaṃ ekaṃ aṅgulaṃ, sattaūkāpamāṇo eko dhaññamāso, sattalikkhāpamāṇā ekā ūkā, chattiṃsarathareṇuppamāṇā ekā likkhā, chattiṃsatajjārippamāṇo eko rathareṇu, chattiṃsaaṇuppamāṇā ekā tajjārī, chattiṃsaparamāṇuppamāṇo eko aṇū’’ti vuttaṃ. Tasmā aṇuno chattiṃsatimabhāgamatto paramāṇu nāma ākāsakoṭṭhāsiko maṃsacakkhussa agocaro dibbacakkhusseva gocarabhūto. Taṃ sandhāyāha ‘‘paramāṇubhedasañcuṇṇā’’ti, yathāvuttaparamāṇuppabhedena cuṇṇavicuṇṇabhūtā. Sukhumarajabhūtāti tatoyeva ativiya sukhumarajabhāvaṃ gatā.

Doṇamattā siyāti soḷasa nāḷimattā. Idhāpi ‘‘majjhimena pamāṇenā’’ti ānetvā sambandhitabbaṃ. Tena ‘‘pakatiyā catumuṭṭhikaṃ kuḍuvaṃ, catukuḍuvaṃ nāḷi, tāya nāḷiyā soḷasa nāḷiyo doṇaṃ, taṃ pana magadhanāḷiyā dvādasa nāḷiyo hontī’’ti vadanti. Saṅgahitāti yathā na vippakirati, evaṃ ābandhanavasena sampiṇḍitvā gahitā. Anupālitāti yathā paggharaṇasabhāvāya āpodhātuyā vasena kilinnabhāvaṃ, picchilabhāvaṃ vā nāpajjati, evaṃ anurakkhitā. Vitthambhitāti saṅghātavāyunā ativiya vitthambhanaṃ pāpitā. Na vikirati na viddhaṃsatīti sukhumarajabhūtāpi pathavīdhātu ābandhanaparipācanasamudīraṇakiccāhi āpotejovāyodhātūhi laddhapaccayā sinehena temitā tejasā paripakkā vāyunā vitthambhanaṃ pāpitā piṭṭhacuṇṇā viya na ito cito ca vikirati na viddhaṃsati, atha kho piṇḍitā ghanabhūtā hutvā nānappakārena gahetabbataṃ āpajjati. Tenāha ‘‘avikiriyamānā’’tiādi. Tattha vikappanti vibhāgaṃ. Yadipi tejovāyodhātuyopi saviggahā rūpadhammabhāvato, yādiso pana ghanabhāvo pathavīāpodhātūsu labbhati , na tādiso tejovāyodhātūsu labbhatīti meyyabhāvābhāvato tattha cuṇṇabhedo na uddhaṭo. Tathā hi sasambhāratejovāyūsupi meyyabhāvo na labbhateva.

Yūsagatāti yūsabhāvaṃ dravabhāvaṃ gatā. Tato eva ābandhanākārabhūtā. Na paggharatīti na ogaḷati. Na parissavatīti na vissandati. Pīṇitapīṇitabhāvaṃ dassetīti āpodhātuyā brūhanarasatāya vuttaṃ.

Usumākārabhūtāti etena kāye pākatikausmāpi gahaṇīsaṅkhātāya tassāyeva tejodhātuyā vasena hotīti dasseti. Paripācetīti santejeti. Sā hi yathābhuttassa āhārassa sammā pariṇāmanena rasādisampattiyā hetubhāvaṃ gacchantī imaṃ kāyaṃ paripāceti santejetīti vuccati. Tenevāha ‘‘na pūtibhāvaṃ dassetī’’ti. Kammūpanissayāya, cittappasādahetukāya ca sarīre vaṇṇasampadāya tejodhātu visesapaccayo, pageva utuāhārasamuṭṭhānāya rūpasampattiyā yathāvuttatejodhātūti āha ‘‘vaṇṇasampattiñcassa āvahatī’’ti.

Samudīraṇavitthambhanalakkhaṇāti ettha samudīraṇaṃ anupellanaṃ, visosananti keci. Vitthambhanaṃ sesabhūtattayassa thambhitattāpādanaṃ, uppīlananti eke. Tāyāti vitthambhanalakkhaṇāya vāyodhātuyā. Aparāyāti samudīraṇalakkhaṇāya. Sā hi pellanasabhāvā. Tenāha ‘‘samabbhāhato’’ti. Samabbhāhanañca rūpakalāpassa desantaruppattiyā hetubhāvo. Avaghaṭṭanaṃ āsannataruppattiyā. Lāḷetīti parivatteti. Idāni yadatthaṃ cuṇṇato manasikāro āgato, taṃ nigamanavasena dassetuṃ ‘‘evameta’’ntiādi vuttaṃ. Tattha dhātuyantanti suttena viya yantarūpakaṃ asatipi kattubhūte attani cittavasena dhātumayaṃ yantaṃ pavattati, idhāpi manasikāravidhi vuttanayeneva veditabbo.

350. Yadipi catunnaṃ dhātūnaṃ lakkhaṇādayo heṭṭhā tattha tattha vuttā eva, tathāpi te anavasesato dassetvā visuṃ kammaṭṭhānapariggahavidhiṃ dassetuṃ ‘‘lakkhaṇādito’’tiādi āraddhaṃ. Tattha lakkhīyati etenāti lakkhaṇaṃ, kakkhaḷattaṃ lakkhaṇametissāti kakkhaḷattalakkhaṇā. Nanu ca kakkhaḷattameva pathavīdhātūti? Saccametaṃ, tathāpi viññātāviññātasaddatthatāvasena abhinnepi dhamme kappanāsiddhena bhedena evaṃ niddeso kato. Evaṃ hi atthavisesāvabodho hotīti. Atha vā lakkhīyatīti lakkhaṇaṃ, kakkhaḷattaṃ hutvā lakkhiyamānā dhātu kakkhaḷattalakkhaṇāti evamettha attho daṭṭhabbo. Sesāsupi eseva nayo. Patiṭṭhānarasāti sahajātadhammānaṃ patiṭṭhābhāvakiccā. Tato eva nesaṃ sampaṭicchanākārena ñāṇassa paccupatiṭṭhatīti sampaṭicchanapaccupaṭṭhānā. Padaṭṭhānaṃ panettha aññadhammatāya na uddhaṭaṃ, sādhāraṇabhāvasabbhāvato vā dūrakāraṇaṃ viya. Yathā vā dhammuddesavāravaṇṇanādīsu rasādinā aññesaṃ paccayabhāvaṃ dassetvā paccayavantatādassanatthaṃ padaṭṭhānaṃ uddhaṭaṃ, na evamidha. Idha pana dhātūnaṃ anaññasādhāraṇavisesavibhāvanaparāya codanāya aññadhammabhūtaṃ padaṭṭhānaṃ na uddhaṭanti daṭṭhabbaṃ. Brūhanarasāti sahajātadhammānaṃ vaḍḍhanakiccā. Tathā hi sā nesaṃ pīṇitabhāvaṃ dassetīti vuccati. Saṅgahapaccupaṭṭhānāti bāhiraudakaṃ viya nhānīyacuṇṇassa sahajātadhammānaṃ saṅgahaṇapaccupaṭṭhānā. Maddavānuppadānapaccupaṭṭhānāti bāhiraggi viya jatulohādīnaṃ sahajātadhammānaṃ mudubhāvānuppadānapaccupaṭṭhānā. Abhinīhāro bhūtasaṅghāṭassa desantaruppattihetubhāvo, nīharaṇaṃ vā bījato aṅkurassa viya.

351.Utusamuṭṭhānāva kammādivasena anuppattito. Utucittasamuṭṭhānā kadāci ututo, kadāci cittato uppajjanato. Avasesāti vuttāvasesā kesādayo catuvīsati, ādito tayo tejokoṭṭhāsā, pañca vāyokoṭṭhāsā cāti dvattiṃsa. Sabbepīti te sabbepi kammādivasena uppajjanato catusamuṭṭhānā. Kesādīnampi hi maṃsato avimuttabhāgo kammāhāracittasamuṭṭhānova hotīti.

352.Nānattekattatoti visesasāmaññato. Dhammānaṃ hi aññamaññaṃ visadisatā nānattaṃ, samānatā ekattaṃ. Sabbāsampīti catunnampi. Salakkhaṇāditoti sakaṃ lakkhaṇaṃ salakkhaṇaṃ, tato salakkhaṇādito. Ādi-saddena rasapaccupaṭṭhānānaṃ viya mudusaṇhapharusabhāvādīnampi saṅgaho daṭṭhabbo. ‘‘Kammasamuṭṭhānādivasena nānattabhūtāna’’nti kasmā vuttaṃ, nanu kammasamuṭṭhānādivasena catunnaṃ dhātūnaṃ ekattaṃ hoti sādhāraṇattāti? Na, ‘‘aññā eva dhātuyo kammasamuṭṭhānā, aññā utuādisamuṭṭhānā’’tiādikaṃ bhedaṃ sandhāya tathā vacanato. Etāsaṃ dhātūnaṃ. Ruppanalakkhaṇaṃ ruppanasabhāvaṃ. Kimpanetaṃ ruppanaṃ nāma? Yā sītādivirodhipaccayasannipāte visadisuppatti, tasmiṃ vā sati yo vijjamānasseva visadisuppattiyā hetubhāvo, taṃ ruppanaṃ. Anatītattāti apariccajanato.

Mahantapātubhāvo cettha sasambhāradhātuvasena veditabbo, tathā mahāvikāratā mahābhūtasāmaññalakkhaṇadhātuvasena, mahāparihāratā, mahattavijjamānatā ca ubhayavasenāti. Bhūtasaddāpekkhāya ‘‘etānī’’ti napuṃsakaniddeso. Mahantāni pātubhūtāni anekasatasahassa rūpakalāpasaṅghāṭatāya samūhavasena, santativasena ca aparimitaparimāṇānaṃ, anekayojanāyāmavitthārānañca uppajjanato. Cattāri nahutānīti cattāri dasasahassāni. Devadānavādīnaṃ tigāvutādisarīravasena mahantāni pātubhūtāni.

Tatthāyaṃ vacanattho – mahantāni bhūtāni jātāni nibbattānīti mahābhūtānīti. Anekābhūtavisesadassanena, anekabbhutadassanena ca anekacchariyadassanavasena mahanto abbhuto, mahantāni vā abhūtāni etthāti mahābhūto, māyākāro. Yakkhādayo jātivaseneva mahantā bhūtāti mahābhūtā, niruḷho vā ayaṃ tesu mahābhūtasaddo daṭṭhabbo. Pathavīādayo pana vañcakatāya, aniddisitabbaṭṭhānatāya ca mahābhūtā viya mahābhūtā. Bhūtasaddassa ubhayaliṅgatāya napuṃsakatā katā. Tattha vañcakatā sayaṃ anīlādisabhāvāni hutvā nīlādisabhāvassa upaṭṭhāpanaṃ, anitthipurisādisabhāvāneva ca hutvā itthipurisādiākārassa upaṭṭhāpanaṃ. Tathā aññamaññassa anto, bahi ca aṭṭhitānaṃyeva aññamaññaṃ nissāya avaṭṭhānato aniddisitabbaṭṭhānatā. Yadi hi imā dhātuyo aññamaññassa anto ṭhitā, na sakiccakarā siyuṃ aññamaññānuppavesanato, atha bahi ṭhitā vinibbhuttā siyuṃ. Tathā sati avinibbhuttavādo hāyeyya, tasmā na niddisitabbaṭṭhānā. Evaṃ santepi patiṭṭhānādinā yathāsakaṃ kiccavisesena sesānaṃ tiṇṇaṃ tiṇṇaṃ upakārikā honti, yena sahajātādinā paccayena paccayā honti. Tenāha ‘‘na ca aññamaññaṃ nissāya na tiṭṭhantī’’ti. Manāpehīti manoharehi cāturiyavantehi. Vaṇṇasaṇṭhānavikkhepehīti kāḷasāmatādivaṇṇehi, puthulavivarakisatādisaṇṭhānehi, hatthabhamukādivikkhepehi ca. Sarasalakkhaṇanti sabhāvabhūtaṃ lakkhaṇaṃ, sakiccakaṃ vā sabhāvaṃ.

Mahāparihāratoti ettha vacanatthaṃ vadanto āha ‘‘mahantehi…pe… bhūtāni, mahāparihārāni vā bhūtānī’’ti. Tattha pacchimatthe purimapade uttarapadassa parihāra-saddassa lopaṃ katvā ‘‘mahābhūtānī’’ti vuttaṃ.

Tathā hīti tato eva vikārassa mahantattā evāti taṃ vikāraṃ dassetuṃ ‘‘bhūmito’’tiādi vuttaṃ. Tattha accimatoti aggissa. Koṭisatasahassaṃ ekaṃ koṭisatasahassekaṃ cakkavāḷanti taṃ sabbaṃ āṇākhettabhāvena ekaṃ katvā vadati. Vilīyatīti vipattikarameghābhivuṭṭhena khārudakena lavaṇaṃ viya vilayaṃ gacchati viddhaṃsati. Kupitenāti khubhitena. Vikīratīti vidhamati viddhaṃsati.

Anupādinnesu vikāramahattaṃ dassetvā upādinnesu dassento ‘‘patthaddho’’tiādimāha. Tattha kaṭṭhamukhena vāti -saddo upamattho. Yathā kaṭṭhamukhena sappena ḍaṭṭho patthaddho hoti, evaṃ pathavīdhātuppakopena so kāyo kaṭṭhamukheva hoti, kaṭṭhamukhamukhagato viya patthaddho hotīti attho. Atha vā -saddo avadhāraṇattho. So ‘‘pathavīdhātuppakopena vā’’ti evaṃ ānetvā sambandhitabbo. Ayañhettha attho – kaṭṭhamukhena ḍaṭṭhopi kāyo pathavīdhātuppakopeneva patthaddho hoti, tasmā pathavīdhātuyā aviyutto so kāyo sabbadā kaṭṭhamukhamukhagato viya hotīti. -saddo vā aniyamattho, tatrāyamattho – kaṭṭhamukhena ḍaṭṭho kāyo patthaddho hoti vā, na vā hoti mantāgadavasena, pathavīdhātuppakopena pana mantāgadarahito so kāyo kaṭṭhamukhamukhagato viya hoti ekantapatthaddhoti.

Pūtiyoti kuthito. Santattoti sabbaso tatto samuppannadāho. Sañchinnoti samantato chinno paramāṇubhedasañcuṇṇo āyasmato upasenattherassa sarīraṃ viya. Mahāvikārāni bhūtānīti mahāvikāravantāni bhūtāni mahābhūtānīti purimapade uttarapadalopena niddeso daṭṭhabbo. ‘‘Pathavī’’tiādinā sabbalokassa pākaṭānipi vipallāsaṃ muñcitvā yathāsabhāvato pariggaṇhane mahantena vāyāmena vinā na pariggaṇhantīti duviññeyyasabhāvattā ‘‘mahantānī’’ti vuccanti. Tāni hi suviññeyyāni. ‘‘Amahantānī’’ti mantvā ṭhitā tesaṃ duppariggahataṃ disvā ‘‘aho mahantāni etānī’’ti jānātīti mahābhūtekadesatādīhi vā kāraṇehi mahābhūtāni. Etā hi dhātuyo mahābhūtekadesato, mahābhūtasāmaññato, mahābhūtasannissayato, mahābhūtabhāvato, mahābhūtapariyosānato cāti imehipi kāraṇehi ‘‘mahābhūtānī’’ti vuccanti.

Tattha mahābhūtekadesatoti ‘‘bhūtamidanti, bhikkhave, samanupassathā’’tiādīsu (ma. ni. 1.401) hi avisesena khandhapañcakaṃ ‘‘bhūta’’nti vuccati. Tattha yadidaṃ kāmabhave, rūpabhave, pañcavokārabhave, ekacce ca saññībhave pavattaṃ khandhapañcakaṃ, taṃ mahāvisayatāya ‘‘mahābhūta’’nti vattabbataṃ arahati. Pathavīādayo pana catasso dhātuyo tassa mahābhūtassa ekadesabhūtā ‘‘mahābhūtā’’ti vuccanti. Samudāyesu hi pavattavohārā avayavesupi dissanti yathā ‘‘samuddo diṭṭho, paṭo daḍḍho’’ti ca. Mahābhūtasamaññatoti tadadhīnavuttitāya bhavanti ettha upādārūpānīti bhūtāni, pathavīādayo catasso dhātuyo. Sā panāyametāsu bhūtasamaññā anaññatthavuttitāya upādārūpānaṃ aviparītaṭṭhā, lokassa cetā bahūpakārā, cakkhusamuddādīnaṃ nissayabhūtā cāti mahantāni bhūtānīti samaññāyiṃsu. Mahābhūtasannissayatoti mahantānaṃ mahānubhāvānaṃ mahāsammatamandhātuppabhutīnaṃ raññaṃ, sakkādīnaṃ devānaṃ, vepacittiādīnaṃ asurānaṃ, mahābrahmādīnaṃ brahmānaṃ, guṇato vā mahantānaṃ buddhānaṃ, paccekabuddhānaṃ, sāvakānaṃ upādāyupādāya vā sabbesampi bhūtānaṃ sattānaṃ nissayabhūtatāya mahantā bhūtā etesūti mahābhūtā. Cātumahābhūtiko hi nesaṃ kāyoti. Mahābhūtabhāvatoti bahubhūtabhāvato. Ayaṃ hi mahā-saddo ‘‘mahājano sannipatito’’tiādīsu bahubhāve dissati. Pathavīādayo ca dhātuyo ekasmimpi attabhāve aparimeyyappabhedā pavattanti. Tasmā mahantā bahū anekasatasahassappabhedā bhūtāti mahābhūtā. Mahābhūtapariyosānatoti mahābhūtassa vasena pariyosānappattito.

‘‘Kālo ghasati bhūtāni, sabbāneva sahattanā;

Yo ca kālaghaso bhūto, sa bhūtapacaniṃ pacī’’ti. (jā. 1.2.190) –

Hi evamādīsu khīṇāsavo ‘‘bhūto’’ti vutto. So hi ucchinnabhavanettikatāya āyatiṃ appaṭisandhikattā ekantato ‘‘bhūto’’ti vuccati, na itare, bhavissantīti vohāraṃ anatītattā. Bhūto eva idha pūjāvasena ‘‘mahābhūto’’ti vutto yathā ‘‘mahākhīṇāsavo, mahāmoggallāno’’ti ca. Imāsañca dhātūnaṃ anādimati saṃsāre pabandhavasena pavattamānānaṃ yathāvuttassa mahābhūtasseva santāne pariyosānappatti, nāññatra. Tasmā mahābhūte bhūtā pariyosānaṃ pattāti mahābhūtā purimapade bhūta-saddassa lopaṃ katvā. Evametā dhātuyo mahābhūtekadesatādīhi mahābhūtāti veditabbā. Pathavīādīnaṃ kakkhaḷapaggharaṇādivisesalakkhaṇasamaṅgitā apariccattadhātulakkhaṇānaṃyevāti āha ‘‘dhātulakkhaṇaṃ anatītattā’’ti. Na hi sāmaññapariccāgena viseso, visesanirapekkhaṃ vā sāmaññaṃ pavattati. Tathā hi vadanti –

‘‘Tamatthāpekkhato bhedaṃ, sasāmaññaṃ jahāti no;

Gaṇhāti saṃsayuppādā, samevekatthakaṃ dvaya’’nti.

Salakkhaṇadhāraṇena cāti yena salakkhaṇadhāraṇena ‘‘dhātuyo’’ti vuccanti, teneva ‘‘dhammā’’tipi vuccanti ubhayathāpi nissattanijjīvatāya eva vibhāvanato. Tenevāha – ‘‘chadhāturoyaṃ bhikkhu puriso, dhammesu dhammānupassī viharatī’’ti ca. Arūpānaṃ khaṇato rūpānaṃ khaṇassa nātiittaratāyāha ‘‘attano khaṇānurūpa’’nti. Dharaṇenāti ṭhānena, pavattanenāti attho. Khayaṭṭhenāti khaṇabhaṅgutāya. Bhayaṭṭhenāti udayavayapaṭipīḷanādinā sappaṭibhayatāya. Asārakaṭṭhenāti attasāravirahena.

353.Sahuppannāva etāti etā catasso dhātuyo saha uppannāva saha pavattamānāva samānakāle labbhamānāpi avakaṃsato sabbapariyantime utucittāhārasamuṭṭhānesu suddhaṭṭhake, kammajesu jīvitanavaketi ekekasmiṃ suddhaṭṭhakādikalāpepi padesena avinibbhuttā visuṃ visuṃ aniddisitabbaṭṭhānatāya. Yattha hi tissannaṃ dhātūnaṃ patiṭṭhāvasena pathavī, tattheva tassā ābandhanaparipācanasamudīraṇavasena itarā. Esa nayo sesāsupi.

354.Purimā dve garukattā sabhāgā aññamaññanti adhippāyo. Ettha ca nanu pathaviyāpi lahubhāvo atthi. Tathā hi sā ‘‘kakkhaḷaṃ mudukaṃ saṇhaṃ pharusaṃ garukaṃ lahuka’’nti niddiṭṭhā, āpepi lahubhāvo labbhatevāti? Na, nippariyāyagarubhāvassa adhippetattā. Garubhāvo eva hi pathavīdhātuyā garutaraṃ upādāya lahubhāvoti pariyāyena vutto sītabhāvo viya tejodhātuyā. Yadi evaṃ rūpassa lahutāti kathaṃ? Ayampi vuttanayā eva lahutākāraṃ upādāya labbhanato. Na hi paricchedavikāralakkhaṇāni paramatthato labbhanti nipphannarūpānaṃ avatthāvisesasabhāvato. Tasmā paramatthasiddhaṃ garubhāvaṃ sandhāya vuttaṃ ‘‘purimā dve garukattā sabhāgā’’ti. ‘‘Tathā’’ti padena ‘‘sabhāgā’’ti imamatthaṃ upasaṃharati. ‘‘Dve’’ti pana idaṃ yathā ‘‘purimā’’ti ettha, evaṃ ‘‘pacchimā’’ti etthāpi ānetvā sambandhitabbaṃ. Visabhāgā garukalahukabhāvatoti adhippāyo. Yathā ca garukalahukabhāvehi, evaṃ peyyabhāvāpeyyabhāvehi ca sabhāgavisabhāgatā yojetabbā.

355.Ajjhattikā heṭṭhā vuttaajjhattikā, sattasantānapariyāpannāti attho. Viññāṇavatthu viññattiindriyānanti cakkhādīnaṃ channaṃ viññāṇavatthūnaṃ, dvinnaṃ viññattīnaṃ, itthipurisindriyajīvitindriyānañca. Ye pana ‘‘viññāṇavatthūti hadayavatthu gahita’’nti vadanti, tesaṃ indriya-ggahaṇena aṭṭhannampi rūpindriyānaṃ gahaṇaṃ veditabbaṃ. ‘‘Vuttaviparītappakārā’’ti idaṃ bāhirānaṃ dhātūnaṃ yathā sabbaso viññāṇavatthuviññattiindriyānaṃ anissayatā ca iriyāpathaviraho ca vuttavipariyāyo, evaṃ catusamuṭṭhānatāpīti katvā vuttaṃ, na lakkhaṇarūpassa viya kutocipi samuṭṭhānassa abhāvato utusamuṭṭhānatāya tāsaṃ. Lahutādinissayatāpi ajjhattikānaṃ dhātūnaṃ vattabbā, na vā vattabbā. Viññatti-ggahaṇaṃ hi lakkhaṇanti.

356.Itarāhīti āpotejovāyudhātūhi. Ekasaṅgahāti sajātisaṅgahena ekasaṅgahā. Samānajātiyānaṃ hi saṅgaho sahajātisaṅgaho. Tenāha ‘‘samuṭṭhānanānattābhāvato’’ti.

357.Tiṇṇaṃmahābhūtānaṃ patiṭṭhā hutvā paccayo hotīti yehi mahābhūtehi sampiṇḍanavasena saṅgahitā, paripācanavasena anupālitā, samudīraṇavasena vitthambhitā ca, tesaṃ attanā sahajātānaṃ tiṇṇaṃ mahābhūtānaṃ patiṭṭhā hutvā tato eva sandhāraṇavasena avassayo hoti, vuttanayena vā patiṭṭhā hutvā sahajātādivasena paccayo hotīti. Esa nayo sesāsupi.

358. Yadipi aññamaññaābhogapaccavekkhaṇarahitā ete dhammāti heṭṭhā dhātūnaṃ asamannāhāratā dassitā eva, athāpi imināva nayena visuṃ kammaṭṭhānapariggaho kātabboti dassento ‘‘pathavīdhātu cetthā’’tiādimāha. Tattha pathavīdhātu cetthāti ca-saddo sampiṇḍanattho, tena ayampi eko manasikārappakāroti dīpeti. Etthāti etāsu dhātūsu. Ahaṃ ‘‘pathavīdhātū’’ti vā ‘‘paccayo homī’’ti vā na jānātīti attani viya attano kicce ca ābhogābhāvaṃ dassetvā upakārakassa viya upakattabbānampi ābhogābhāvaṃ dassetuṃ ‘‘itarānipī’’tiādi vuttaṃ. Sabbatthāti sabbāsu dhātūsu, tatthāpi attakiccupakattabbabhedesu sabbesu.

359.Paccayavibhāgatoti paccayadhammavibhāgato ceva paccayabhāvavibhāgato ca. ‘‘Paccayato’’ti hi iminā pathavīādīnaṃ aññāsādhāraṇo patiṭṭhābhāvādinā sesabhūtattayassa paccayabhāvo vutto. Idha pana yehi dhammehi pathavīādīnaṃ uppatti, tesaṃ pathavīādīnañca anavasesato paccayabhāvavibhāgo vuccatīti ayaṃ imesaṃ dvinnaṃ ākārānaṃ viseso. Kammanti kusalākusalaṃ rūpuppādakaṃ kammaṃ. Cittanti yaṃ kiñci rūpuppādakaṃ cittaṃ. Āhāroti ajjhattiko rūpuppādako āhāro. Utūti yo koci utu, atthato tejodhātu. Kammamevāti avadhāraṇaṃ samuṭṭhānasaṅkarābhāvadassanatthaṃ, tena akammajānampi kesañci kammassa pariyāyapaccayabhāvo dīpito hoti. Tathā hi vakkhati ‘‘kammapaccayacittasamuṭṭhāna’’ntiādi. Nanu ca kammasamuṭṭhānānaṃ kammato aññenapi paccayena bhavitabbanti? Bhavitabbaṃ, so pana kammagatikovāti paṭiyogīnivattanatthaṃ avadhāraṇaṃ kataṃ, tenāha ‘‘na cittādayo’’ti. Cittādisamuṭṭhānānanti etthāpi ayamattho yathārahaṃ vattabbo. Itareti cittādito aññe. Janakapaccayoti samuṭṭhāpakataṃ sandhāya vuttaṃ, paccayo pana kammapaccayova. Vuttaṃ hi ‘‘kusalākusalā cetanā vipākānaṃ khandhānaṃ kaṭattā ca rūpānaṃ kammapaccayena paccayo’’ti (paṭṭhā. 1.1.427).

Sesānanti cittādisamuṭṭhānānaṃ. Pariyāyato upanissayapaccayo hotīti paṭṭhāne (paṭṭhā. 1.1.9) arūpānaṃyeva upanissayapaccayassa āgatattā nippariyāyena rūpadhammānaṃ upanissayapaccayo natthi. Sutte pana ‘‘puggalaṃ upanissāya vanasaṇḍaṃ upanissāyā’’ti vacanato suttantikapariyāyena vinā abhāvo upanissayapaccayoti veditabbo. Cittaṃ janakapaccayo hotīti sahajātanissayāhārādivasena paccayo hontaṃ cittaṃ samuṭṭhāpakataṃ upādāya ‘‘janakapaccayo hotī’’ti vuttaṃ. Āhārautūsupi eseva nayo.

Evaṃ kammādīnaṃ paccayadhammānaṃ vasena dhātūsu paccayavibhāgaṃ dassetvā idāni taṃsamuṭṭhānānaṃ dhātūnampi vasena paccayavibhāgaṃ dassento paṭhamaṃ tāva ‘‘kammasamuṭṭhānaṃ mahābhūta’’ntiādinā uddisitvā puna ‘‘tattha kammasamuṭṭhānā pathavīdhātū’’tiādinā niddisati. Tattha kammasamuṭṭhānā pathavīdhātūti ‘‘kammasamuṭṭhānaṃ mahābhūta’’nti ettha sāmaññato vuttā kammajapathavīdhātu. Kammasamuṭṭhānānaṃ itarāsanti kammajānaṃ āpodhātuādīnaṃ tissannaṃ dhātūnaṃ sahuppattiyā attano upakārakānaṃ tāsaṃ upakārakato, ādhārabhāvato, uppādato yāva bhaṅgādharaṇato, vigamābhāvato ca sahajātaaññamaññanissayaatthiavigatavasena ceva patiṭṭhāvasena ca paccayo hoti, hontī ca kammaṃ viya attano, tāsañca na janakavasena paccayo hoti asamuṭṭhāpakattā tāsaṃ. Kāmañcettha nissayapaccaya-ggahaṇeneva patiṭṭhābhāvo saṅgahito, pathavīdhātuyā pana anaññasādhāraṇakiccaṃ sahajātānaṃ patiṭṭhābhāvoti imaṃ visesaṃ dassetuṃ ‘‘patiṭṭhāvasena cā’’ti visuṃ katvā vuttaṃ. Ābandhanavasena cātiādīsupi eseva nayo. Tisantatimahābhūtānanti utucittāhārasamuṭṭhānānaṃ catumahābhūtānaṃ aññamaññaṃ avokiṇṇānaṃ, avicchedena pavattiṃ upādāya santatīti santatiggahaṇaṃ. Pathavīdhātuyā patiṭṭhābhāvo nāma sahajātānaṃ dhammānaṃyevāti āha ‘‘na patiṭṭhāvasenā’’ti. Na ābandhanavasenātiādīsupi eseva nayo. Etthāti etesu kammasamuṭṭhānamahābhūtesu. ‘‘Cittasamuṭṭhānā pathavīdhātu cittasamuṭṭhānānaṃ itarāsa’’ntiādīsu sukaro tantinayo netunti ‘‘cittaāhāra…pe… eseva nayo’’ti atidisati.

Sahajātādipaccayavasappavattāsu ca panāti ettha ca-saddo samuccayattho, pana-saddo visesattho, tadubhayena ca yathāvuttasahajātādipaccayehi pavattamānā dhātuyo iminā visesena pavattantīti imamatthaṃ dīpeti.

Idāni taṃ visesaṃ dassetuṃ ‘‘ekaṃ paṭiccā’’tigāthamāha. Tattha ekaṃ dhātuṃ paṭicca tisso dhātuyo catudhā sampavattanti, tisso dhātuyo paṭicca ekāva dhātu catudhā sampavattati, dve dhātuyo paṭicca dve dhātuyo chadhā sampavattantīti yojanā. Attho pana pathavīādīsu ekekissā paccayabhāve itarāsaṃ tissannaṃ tissannaṃ paccayuppannatāti ayameko catukko, tissannaṃ tissannaṃ paccayabhāve itarāya ekekissā paccayuppannatāti ayamaparo catukko, paṭhamadutiyā, tatiyacatutthā, paṭhamatatiyā, dutiyacatutthā, paṭhamacatutthā, dutiyatatiyāti imāsaṃ dvinnaṃ dvinnaṃ paccayabhāve tattha tattha itarāsaṃ dvinnaṃ dvinnaṃ paccayuppannatāti ayameko chakko. Evaṃ paccayabhāvena catudhā, chadhā ca pavattamānānaṃ ekakadvikatikavasena tikadukaekakavasena ca yathākkamaṃ paccayapaccayuppannatāvibhāgo veditabbo. Ayañca paccayabhāvo sahajātaaññamaññanissayaatthiavigatapaccayavasena, tatthāpi ca aññamaññamukheneva veditabbo. Yaṃ sandhāya vuttaṃ paṭiccavāre ‘‘ekaṃ mahābhūtaṃ paṭicca tayo mahābhūtā, tayo mahābhūte paṭicca ekaṃ mahābhūtaṃ, dve mahābhūte paṭicca dve mahābhūtā uppajjantī’’ti (paṭṭhā. 1.1.53).

Abhikkamapaṭikkamādīti ādi-saddena ādānavissajjanādikāyikakiriyākaraṇassa saṅgaho daṭṭhabbo. Uppīḷanassa paccayo hoti ghaṭṭanakiriyāya pathavīdhātuvasena sijjhanato. Sāvāti pathavīdhātuyeva. Āpodhātuyā anugatā āpodhātuyā tattha appadhānabhāvaṃ, pathavīdhātuyā ca padhānabhāvanti patiṭṭhābhāve viya patiṭṭhāpanepi sātisayakiccattā tassā patiṭṭhāpanassa pādaṭṭhapanassa paccayo hotīti sambandho. Avakkhepanassāti adhonikkhipanassa. Tattha ca garutarasabhāvāya āpodhātuyā sātisayo byāpāroti āha ‘‘pathavīdhātuyā anugatā āpodhātū’’ti. Tathā uddhaṅgatikā tejodhātūti uddharaṇe vāyodhātuyā tassā anugatabhāvo vutto. Tiriyaṃ gatikāya vāyodhātuyā atiharaṇavītiharaṇesu sātisayo byāpāroti tejodhātuyā tassā anugatabhāvo gahito. Tattha ṭhitaṭṭhānato abhimukhaṃ pādassa haraṇaṃ atiharaṇaṃ, purato haraṇaṃ. Tato thokaṃ vītikkamma haraṇaṃ vītiharaṇaṃ, passato haraṇaṃ.

Ekekena mukhenāti ‘‘patthaṭattā pathavī’’tiādinā (visuddhi. 1.347) vibhattesu terasasu ākāresu ekekena dhātūnaṃ pariggaṇhanamukhena. Svāyanti so ayaṃ upacārasamādhi. Kathaṃ panassa vavatthānapariyāyoti āha ‘‘catunnaṃ dhātūna’’ntiādi.

360. Idāni imissā bhāvanāya ānisaṃse dassetuṃ ‘‘idañca panā’’tiādi vuttaṃ. Suññataṃ avagāhatīti dhātumattatādassanena rūpakāyassa anattakataṃ vavatthāpayato tadanusārena nāmakāyassāpi anattakatā supākaṭā hotīti sabbaso attasuññataṃ pariyogāhati tattha patiṭṭhahati. Sattasaññaṃ samugghātetīti tato eva ‘‘satto poso itthī puriso’’ti evaṃ pavattaṃ ayāthāvasaññaṃ ugghāteti samūhanati. Vāḷamigayakkharakkhasādivikappaṃ anāvajjamānoti sasantāne viya parasantānepi dhātumattatāya sudiṭṭhattā khīṇāsavo viya ‘‘ime sīhabyagghādayo vāḷamigā, ime yakkharakkhasā’’ti evamādivikappaṃ akaronto bhayabheravaṃ sahati abhibhavati. Yathāvuttavikappanāpajjanaṃ hi bhayabheravasahanassa kāraṇaṃ vuttaṃ. Ugghāto uppilāvitattaṃ. Nigghāto dīnabhāvappatti. Mahāpañño ca pana hoti dhātuvasena kāye sammadeva ghanavinibbhogassa karaṇato. Tathā hidaṃ kammaṭṭhānaṃ buddhicaritassa anukūlanti vuttaṃ, sugatiparāyaṇo vā indriyānaṃ aparipakkatāyanti adhippāyo.

Ekūnavīsatibhāvanānayapaṭimaṇḍitassa

Catudhātuvavatthānaniddesassa līnatthavaṇṇanā niṭṭhitā.

361. ‘‘Ko samādhī’’tiādinā sarūpādipucchā yāvadeva vibhāgāvabodhanatthā. Sarūpādito hi ñātassa pabhedo vuccamāno suviññeyyo hoti saṅkhepapubbakattā vitthārassa, vitthāravidhinā ca saṅkhepavidhi saṅgayhatīti ‘‘samādhissa vitthāraṃ bhāvanānayañca dassetu’’nti vuttaṃ. Atha vā ‘‘ko samādhī’’tiādināpi samādhisseva pakārabhedo dassīyati, bhāvanānisaṃsopi bhāvanānayanissito evāti adhippāyena ‘‘vitthāraṃ bhāvanānayañca dassetu’’nti vuttaṃ. Sabbappakāratoti palibodhupacchedādikassa sabbassa bhāvanāya pubbakiccassa karaṇappakārato ceva sabbakammaṭṭhānabhāvanāvibhāvanato ca.

‘‘Samattā hotī’’ti vatvā tameva samattabhāvaṃ vibhāvetuṃ ‘‘duvidhoyevā’’tiādi vuttaṃ. Idha adhippeto samādhīti lokiyasamādhiṃ āha. Dasasu kammaṭṭhānesūti yāni heṭṭhā ‘‘upacārāvahānī’’ti vuttāni dasa kammaṭṭhānāni, tesu. Appanāpubbabhāgacittesūti appanāya pubbabhāgacittesu aṭṭhannaṃ jhānānaṃ pubbabhāgacittuppādesu. Ekaggatāti ekāvajjanavīthiyaṃ, nānāvajjanavīthiyañca ekaggatā. Avasesakammaṭṭhānesūti ‘‘appanāvahānī’’ti vuttesu tiṃsakammaṭṭhānesu.

Samādhiānisaṃsakathāvaṇṇanā

362. Diṭṭhadhammo vuccati paccakkhabhūto attabhāvo, tattha sukhavihāro diṭṭhadhammasukhavihāro. Kāmaṃ ‘‘samāpajjitvā’’ti etena appanāsamādhiyeva vibhāvito, ‘‘ekaggacittā’’ti pana padena upacārasamādhinopi gahaṇaṃ hotīti tato nivattanatthaṃ ‘‘appanāsamādhibhāvanā’’ti vuttaṃ. Na kho paneteti ete bāhirakabhāvitā jhānadhammā cittekaggatāmattakarā. Ariyassa vinaye buddhassa bhagavato sāsane ‘‘sallekhā’’ti na vuccanti kilesānaṃ sallekhanapaṭipadā na hotīti katvā, sāsane pana avihiṃsādayopi sallekhāva lokuttarapādakattā.

Sambādheti taṇhāsaṃkilesādinā saṃkiliṭṭhatāya paramasambādhe ativiya saṅkaṭaṭṭhānabhūte saṃsārappavatte. Okāsādhigamanayenāti atthapaṭilābhayoggassa navamakhaṇasaṅkhātassa okāsassa adhigamanayena. Tassa hi dullabhatāya appanādhigamampi anadhigamayamāno saṃvegabahulo puggalo upacārasamādhimhiyeva ṭhatvā vipassanāya kammaṃ karoti ‘‘sīghaṃ saṃsāradukkhaṃ samatikkamissāmī’’ti.

Abhiññāpādakanti iddhividhādiabhiññāñāṇapādakabhūtaṃ adhiṭṭhānabhūtaṃ. Hotīti vuttanayāti ettha iti-saddo pakārattho, tena ‘‘iminā pakārena vuttanayā’’ti sesābhiññānampi vuttappakāraṃ saṅgaṇhāti. Sati sati āyataneti purimabhavasiddhe abhiññādhigamassa kāraṇe vijjamāne. Abhiññādhigamassa hi adhikāro icchitabbo, yo ‘‘pubbahetū’’ti vuccati. Na samāpattīsu vasībhāvo. Tenāha bhagavā ‘‘sati sati āyatane’’ti (ma. ni. 3.158; a. ni. 3.102). Abhiññāsacchikaraṇīyassāti vakkhamānavibhāgāya abhivisiṭṭhāya paññāya sacchikātabbassa. Dhammassāti bhāvetabbassa ceva vibhāvetabbassa ca dhammassa. Abhiññāsacchikiriyāya cittaṃ abhininnāmetīti yojanā. Tatra tatrevāti tasmiṃ tasmiṃyeva sacchikātabbadhamme. Sakkhibhāvāya paccakkhakāritāya bhabbo sakkhibhabbo, tassa bhāvo sakkhibhabbatā, taṃ sakkhibhabbataṃ.

Taṃ taṃ bhavagamikammaṃ ārabbha bhavapatthanāya anuppannāyapi kammassa katūpacitabhāveneva bhavapatthanākiccaṃ sijjhatīti dassento āha ‘‘apatthayamānā vā’’ti. Saha byeti pavattatīti sahabyo, sahāyo, idha pana ekabhavūpago adhippeto, tassa bhāvo sahabyatā, taṃ sahabyataṃ.

Kiṃ pana appanāsamādhibhāvanāyeva bhavavisesānisaṃsā, udāhu itarāpīti codanaṃ manasi katvā āha ‘‘upacārasamādhibhāvanāpī’’tiādi.

Nibbānanti tissannaṃ dukkhatānaṃ nibbutiṃ. Rūpadhamme pariyāpannā vijjamānāpi saṅkhāradukkhatā cittassa abhāvena asantasamāva. Tenāha ‘‘sukhaṃ viharissāmā’’ti. Soḷasahi ñāṇacariyāhīti aniccānupassanādukkhaanattanibbidāvirāganirodhapaṭinissaggavivaṭṭānupassanāti imāhi aṭṭhahi, aṭṭhahi ca ariyamaggaphalañāṇehīti evaṃ soḷasahi. Navahi samādhicariyāhīti pañcannaṃ rūpajjhānānaṃ, catunnaṃ arūpajjhānānañca vasena evaṃ navahi. Keci pana ‘‘cattāro rūpajjhānasamādhī, cattāro arūpajjhānasamādhī, ubhayesaṃ upacārasamādhiṃ ekaṃ katvā evaṃ navā’’ti vadanti.

Samādhibhāvanāyogeti samādhibhāvanāya anuyoge anuyuñjane, samādhibhāvanāsaṅkhāte vā yoge. Yogoti bhāvanā vuccati. Yathāha ‘‘yogā ve jāyatī bhūrī’’ti (dha. pa. 282).

363.Samādhipīti pi-saddena sīlaṃ sampiṇḍeti.

Samādhiniddesavaṇṇanā niṭṭhitā.

Iti ekādasamaparicchedavaṇṇanā.

Paṭhamo bhāgo niṭṭhito.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app