11. Sakkasaṃyuttaṃ

open all | close all

1. Paṭhamavaggo

1. Suvīrasuttavaṇṇanā

247. Sakkasaṃyuttassa paṭhame abhiyaṃsūti kadā abhiyaṃsu? Yadā balavanto ahesuṃ, tadā. Tatrāyaṃ anupubbikathā – sakko kira magadharaṭṭhe macalagāmake magho nāma māṇavo hutvā tettiṃsa purise gahetvā kalyāṇakammaṃ karonto satta vatapadāni pūretvā tattha kālaṅkato devaloke nibbatti. Taṃ balavakammānubhāvena saparisaṃ sesadevatā dasahi ṭhānehi adhigaṇhantaṃ disvā ‘‘āgantukadevaputtā āgatā’’ti nevāsikā gandhapānaṃ sajjayiṃsu. Sakko sakaparisāya saññaṃ adāsi – ‘‘mārisā mā gandhapānaṃ pivittha, pivanākāramattameva dassethā’’ti. Te tattha akaṃsu. Nevāsikadevatā suvaṇṇasarakehi upanītaṃ gandhapānaṃ yāvadatthaṃ pivitvā mattā tattha tattha suvaṇṇapathaviyaṃ patitvā sayiṃsu. Sakko ‘‘gaṇhatha puttahatāya putte’’ti te pādesu gahetvā sinerupāde khipāpesi. Sakkassa puññatejena tadanuvattakāpi sabbe tattheva patiṃsu. Te sineruvemajjhakāle saññaṃ labhitvā, ‘‘tātā na suraṃ pivimha, na suraṃ pivimhā’’ti āhaṃsu. Tato paṭṭhāya asurā nāma jātā. Atha nesaṃ kammapaccayautusamuṭṭhānaṃ sinerussa heṭṭhimatale dasayojanasahassaṃ asurabhavanaṃ nibbatti. Sakko tesaṃ nivattetvā anāgamanatthāya ārakkhaṃ ṭhapesi, yaṃ sandhāya vuttaṃ –

‘‘Antarā dvinnaṃ ayujjhapurānaṃ,

Pañcavidhā ṭhapitā abhirakkhā;

Udakaṃ karoṭi-payassa ca hārī,

Madanayutā caturo ca mahatthā’’ti.

Dve nagarāni hi yuddhena gahetuṃ asakkuṇeyyatāya ayujjhapurāni nāma jātāni devanagarañca asuranagarañca. Yadā hi asurā balavanto honti, atha devehi palāyitvā devanagaraṃ pavisitvā dvāre pidahite asurānaṃ satasahassampi kiñci kātuṃ na sakkoti. Yadā devā balavanto honti, athāsurehi palāyitvā asuranagarassa dvāre pidahite sakkānaṃ satasahassampi kiñci kātuṃ na sakkoti. Iti imāni dve nagarāni ayujjhapurāni nāma. Nesaṃ antarā etesu udakādīsu pañcasu ṭhānesu sakkena ārakkhā ṭhapitā. Tattha udakasaddena nāgā gahitā. Te hi udake balavanto honti. Tasmā sinerussa paṭhamālinde tesaṃ ārakkhā. Karoṭisaddena supaṇṇā gahitā. Tesaṃ kira karoṭi nāma pānabhojanaṃ, tena taṃ nāmaṃ labhiṃsu. Dutiyālinde tesaṃ ārakkhā. Payassahārīsaddena kumbhaṇḍā gahitā. Dānavarakkhasā kira te. Tatiyālinde tesaṃ ārakkhā. Madanayutasaddena yakkhā gahitā. Visamacārino kirate yujjhasoṇḍā. Catutthālinde tesaṃ ārakkhā. Caturo ca mahantāti cattāro mahārājāno vuttā. Pañcamālinde tesaṃ ārakkhā. Tasmā yadi asurā kupitāvilacittā devapuraṃ upayanti yuddhesū, yaṃ girino paṭhamaṃ paribhaṇḍaṃ, taṃ uragā paṭibāhanti evaṃ sesesu sesā.

Te pana asurā āyuvaṇṇarasaissariyasampattīhi tāvatiṃsasadisāva. Tasmā antarā attānaṃ ajānitvā pāṭaliyā pupphitāya, ‘‘na idaṃ devanagaraṃ, tattha pāricchattako pupphati, idha pana cittapāṭalī, jarasakkenāmhākaṃ suraṃ pāyetvā vañcitā, devanagarañca no gahitaṃ, gacchāma tena saddhiṃ yujjhissāmā’’ti hatthiassarathe āruyha suvaṇṇarajatamaṇiphalakāni gahetvā, yuddhasajjā hutvā, asurabheriyo vādentā mahāsamudde udakaṃ dvidhā bhetvā uṭṭhahanti. Te deve vuṭṭhe vammikamakkhikā vammikaṃ viya sineruṃ abhiruhitu ārabhanti. Atha nesaṃ paṭhamaṃ nāgehi saddhiṃ yuddhaṃ hoti. Tasmiṃ kho pana yuddhe na kassaci chavi vā cammaṃ vā chijjati, na lohitaṃ uppajjati, kevalaṃ kumārakānaṃ dārumeṇḍakayuddhaṃ viya aññamaññaṃ santāsanamattameva hoti. Koṭisatāpi koṭisahassāpi nāgā tehi saddhiṃ yujjhitvā te asurapuraṃyeva pavesetvā nivattanti.

Yadā pana asurā balavanto honti, atha nāgā osakkitvā dutiye ālinde supaṇṇehi saddhiṃ ekatova hutvā yujjhanti. Esa nayo supaṇṇādīsūpi. Yadā pana tāni pañcapi ṭhānāni asurā maddanti, tadā ekato sampiṇḍitānipi pañca balāni osakkanti. Atha cattāro mahārājāno gantvā sakkassa taṃ pavattiṃ ārocenti. Sakko tesaṃ vacanaṃ sutvā diyaḍḍhayojanasatikaṃ vejayantarathaṃ āruyha sayaṃ vā nikkhamati, ekaṃ vā puttaṃ peseti. Imasmiṃ pana kāle puttaṃ pesetukāmo, tāta suvīrātiādimāha.

Evaṃ bhaddantavāti khoti evaṃ hotu bhaddaṃ tava iti kho. Pamādaṃ āpādesīti pamādaṃ akāsi. Accharāsaṅghaparivuto saṭṭhiyojanaṃ vitthārena suvaṇṇamahāvīthiṃ otaritvā nakkhattaṃ kīḷanto nandanavanādīsu vicaratīti attho.

Anuṭṭhahanti anuṭṭhahanto. Avāyāmanti avāyamanto. Alasvassāti alaso assa. Na ca kiccāni kārayeti kiñci kiccaṃ nāma na kareyya. Sabbakāmasamiddhassāti sabbakāmehi samiddho assa. Taṃ me, sakka, varaṃ disāti, sakka devaseṭṭha, taṃ me varaṃ uttamaṃ ṭhānaṃ okāsaṃ disaṃ ācikkha kathehīti vadati. Nibbānassa hi so maggoti kammaṃ akatvā jīvitaṭṭhānaṃ nāma nibbānassa maggo. Paṭhamaṃ.

2. Susīmasuttavaṇṇanā

248. Dutiye susīmanti attano puttasahassassa antare evaṃnāmakaṃ ekaṃ puttameva. Dutiyaṃ.

3. Dhajaggasuttavaṇṇanā

249. Tatiye samupabyūḷhoti sampiṇḍito rāsibhūto. Dhajaggaṃullokeyyathāti sakkassa kira diyaḍḍhayojanasatāyāmo ratho . Tassa hi pacchimanto paṇṇāsayojano, majjhe rathapañjaro paṇṇāsayojano, rathasandhito yāva rathasīsā paṇṇāsayojanāni. Tadeva pamāṇaṃ diguṇaṃ katvā tiyojanasatāyāmotipi vadantiyeva. Tasmiṃ yojanikapallaṅko atthato, tiyojanikaṃ setacchattaṃ matthake ṭhapitaṃ, ekasmiṃyeva yuge sahassaājaññā yuttā, sesālaṅkārassa pamāṇaṃ natthi. Dhajo panassa aḍḍhatiyāni yojanasatāni uggato, yassa vātāhatassa pañcaṅgikatūriyasseva saddo niccharati, taṃ ullokeyyāthāti vadati. Kasmā? Taṃ passantānañhi rājā no āgantvā parisapariyante nikhātathambho viya ṭhito, kassa mayaṃ bhāyāmāti bhayaṃ na hoti. Pajāpatissāti so kira sakkena samānavaṇṇo samānāyuko dutiyaṃ āsanaṃ labhati. Tathā varuṇo īsāno ca. Varuṇo pana tatiyaṃ āsanaṃ labhati, īsāno catutthaṃ. Palāyīti asurehi parājito tasmiṃ rathe ṭhito appamattakampi rajadhajaṃ disvā palāyanadhammo.

Itipi so bhagavātiādīni visuddhimagge vitthāritāneva. Idamavocāti idaṃ dhajaggaparittaṃ nāma bhagavā avoca, yassa āṇākhette koṭisatasahassacakkavāḷe ānubhāvo vattati. Idaṃ āvajjetvā hi yakkhabhayacorabhayādīhi dukkhehi muttānaṃ anto natthi. Tiṭṭhatu aññadukkhavūpasamo, idaṃ āvajjamāno hi pasannacitto ākāsepi patiṭṭhaṃ labhati.

Tatridaṃ vatthu – dīghavāpicetiyamhi kira sudhākamme kayiramāne eko daharo muddhavedikāpādato patitvā cetiyakucchiyā bhassati. Heṭṭhā ṭhito bhikkhusaṅgho ‘‘dhajaggaparittaṃ, āvuso, āvajjāhī’’ti āha. So maraṇabhayena tajjito ‘‘dhajaggaparittaṃ maṃ rakkhatū’’ti āha. Tāvadevassa cetiyakucchito dve iṭṭhakā nikkhamitvā sopānaṃ hutvā aṭṭhaṃsu, upariṭṭhito vallinisseṇiṃ otāresuṃ. Tasmiṃ nisseṇiyaṃ ṭhite iṭṭhakā yathāṭṭhāneyeva aṭṭhaṃsu. Tatiyaṃ.

4. Vepacittisuttavaṇṇanā

250. Catutthe vepacittīti so kira asurānaṃ sabbajeṭṭhako. Yenāti nipātamattaṃ nanti ca. Kaṇṭhapañcamehīti dvīsu hatthesu pādesu kaṇṭhe cāti evaṃ pañcahi bandhanehi. Tāni pana naḷinasuttaṃ viya makkaṭakasuttaṃ viya ca cakkhussāpāthaṃ āgacchanti, iriyāpathaṃ rujjhanti. Tehi pana citteneva bajjhati, citteneva muccati. Akkosatīti corosi bālosi mūḷhosi thenosi oṭṭhosi goṇosi gadrabhosi nerayikosi tiracchānagatosi, natthi tuyhaṃ sugati, duggatiyeva tuyhaṃ pāṭikaṅkhāti imehi dasahi akkosavatthūhi akkosati. Paribhāsatīti, jarasakka, na tvaṃ sabbakālaṃ jinissasi, yadā asurānaṃ jayo bhavissati, tadā tampi evaṃ bandhitvā asurabhavanassa dvāre nipajjāpetvā pothāpessāmīti ādīni vatvā tajjeti. Sakko vijitavijayo na taṃ manasi karoti, mahāpaṭiggahaṇaṃ panassa matthake vidhunanto sudhammadevasabhaṃ pavisati ceva nikkhamati ca. Ajjhabhāsīti ‘‘kiṃ nu kho esa sakko imāni pharusavacanāni bhayena titikkhati, udāhu adhivāsanakhantiyā samannāgatattā’’ti? Vīmaṃsanto abhāsi.

Dubbalyā noti dubbalabhāvena nu. Paṭisaṃyujeti paṭisaṃyujeyya paṭipphareyya. Pabhijjeyyunti virajjeyyuṃ. Pakujjheyyuntipi pāṭho. Paranti paccatthikaṃ. Yo sato upasammatīti yo satimā hutvā upasammati, tassa upasamaṃyevāhaṃ bālassa paṭisedhanaṃ maññeti attho. Yadā naṃ maññatīti yasmā taṃ maññati. Ajjhāruhatīti ajjhottharati. Gova bhiyyo palāyinanti yathā goyuddhe tāvadeva dve gāvo yujjhante gogaṇo olokento tiṭṭhati, yadā pana eko palāyati, atha naṃ palāyantaṃ sabbo gogaṇo bhiyyo ajjhottharati. Evaṃ dummedho khamantaṃ bhiyyo ajjhottharatīti attho.

Sadatthaparamāti sakatthaparamā. Khantyā bhiyyo na vijjatīti tesu sakaatthaparamesu atthesu khantito uttaritaro añño attho na vijjati. Tamāhu paramaṃ khantinti yo balavā titikkhati, tassa taṃ khantiṃ paramaṃ āhu. Bālabalaṃ nāma aññāṇabalaṃ. Taṃ yassa balaṃ, abalameva taṃ balanti āhu kathentīti dīpeti. Dhammaguttassāti dhammena rakkhitassa, dhammaṃ vā rakkhantassa. Paṭivattāti paṭippharitvā vattā, paṭippharitvā vā bālabalanti vadeyyāpi, dhammaṭṭhaṃ pana cāletuṃ samattho nāma natthi. Tasseva tena pāpiyoti tena kodhena tasseva puggalassa pāpaṃ. Katarassa? Yo kuddhaṃ paṭikujjhati. Tikicchantānanti ekavacane bahuvacanaṃ, tikicchantanti attho. Janā maññantīti evarūpaṃ attano ca parassa cāti ubhinnaṃ atthaṃ tikicchantaṃ nipphādentaṃ puggalaṃ ‘‘andhabālo aya’’nti andhabālaputhujjanāva evaṃ maññanti. Dhammassa akovidāti catusaccadhamme achekā. Idhāti imasmiṃ sāsane. Khoti nipātamattaṃ. Catutthaṃ.

5. Subhāsitajayasuttavaṇṇanā

251. Pañcame asurindaṃ etadavocāti chekatāya etaṃ avoca. Evaṃ kirassa ahosi ‘‘parassa nāma gāhaṃ mocetvā paṭhamaṃ vattuṃ garu. Parassa vacanaṃ anugantvā pana pacchā sukhaṃ vattu’’nti. Pubbadevāti devaloke ciranivāsino pubbasāmikā, tumhākaṃ tāva paveṇiāgataṃ bhaṇathāti . Adaṇḍāvacarāti daṇḍāvacaraṇarahitā, daṇḍaṃ vā satthaṃ vā gahetabbanti evamettha natthīti attho. Pañcamaṃ.

6. Kulāvakasuttavaṇṇanā

252. Chaṭṭhe ajjhabhāsīti tassa kira simbalivanābhimukhassa jātassa rathasaddo ca ājānīyasaddo dhajasaddo ca samantā asanipātasaddo viya ahosi. Taṃ sutvā simbalivane balavasupaṇṇā palāyiṃsu, jarājiṇṇā ceva rogadubbalā ca asañjātapakkhapotakā ca palāyituṃ asakkontā, maraṇabhayena tajjitā ekappahāreneva mahāviravaṃ viraviṃsu. Sakko taṃ sutvā ‘‘kassa saddo, tātā’’ti? Mātaliṃ pucchi. Rathasaddaṃ, te deva, sutvā supaṇṇā palāyituṃ asakkontā viravantīti. Taṃ sutvā karuṇāsamāvajjitahadayo abhāsi. Īsāmukhenāti rathassa īsāmukhena. Yathā kulāvake īsāmukhaṃ na sañcuṇṇeti, evaṃ iminā īsāmukhena te parivajjaya. So hi ratho puññapaccayanibbatto cakkavāḷapabbatepi sinerumhipi sammukhībhūte vinivijjhitvāva gacchati na sajjati, ākāsagatasadiseneva gacchati. Sace tena simbalivanena gato bhaveyya, yathā mahāsakaṭe kadalivanamajjhena vā eraṇḍavanamajjhena vā gacchante sabbavanaṃ vibhaggaṃ nimmathitaṃ hoti, evaṃ tampi simbalivanaṃ bhaveyya. Chaṭṭhaṃ.

7. Nadubbhiyasuttavaṇṇanā

253. Sattame upasaṅkamīti ‘‘ayaṃ sakko ‘yopi me assa supaccatthiko, tassa pāhaṃ na dubbheyya’nti cinteti, mayā tassa paccatthikataro nāma natthi, vīmaṃsissāmi tāva naṃ, kiṃ nu kho maṃ passitvā dubbhati, na dubbhatī’’ti cintetvā upasaṅkami. Tiṭṭha vepacitti gahitosīti vepacitti, ettheva tiṭṭha, gahito tvaṃ mayāti vadati. Saha vacanenevassa so kaṇṭhapañcamehi bandhanehi baddhova ahosi. Sapassu ca meti mayi adubbhatthāya sapathaṃ karohīti vadati. Yaṃ musābhaṇato pāpanti imasmiṃ kappe paṭhamakappikesu cetiyarañño pāpaṃ sandhāyāha. Ariyūpavādinoti kokalikassa viya pāpaṃ. Mittadduno ca yaṃ pāpanti mahākapijātake mahāsatte duṭṭhacittassa pāpaṃ. Akataññunoti devadattasadisassa akataññuno pāpaṃ. Imāni kira imasmiṃ kappe cattāri mahāpāpāni. Sattamaṃ.

8. Verocanaasurindasuttavaṇṇanā

254. Aṭṭhame aṭṭhaṃsūti dvārapālarūpakāni viya ṭhitā. Nipphadāti nipphatti, yāva attho nipphajjati, tāva vāyamethevāti vadati. Dutiyagāthā sakkassa. Tattha khantyā bhiyyoti nipphannasobhanesu atthesu khantito uttaritaro attho nāma natthi. Atthajātāti kiccajātā. Soṇasiṅgālādayopi hi upādāya akiccajāto satto nāma natthi. Ito etto gamanamattampi kiccameva hoti. Saṃyogaparamā tveva, sambhogā sabbapāṇinanti pārivāsikaodanādīni hi asambhogārahāni honti, tāni puna uṇhāpetvā bhajjitvā sappimadhuphāṇitādīhi saṃyojitāni sambhogārahāni honti. Tenāha ‘‘saṃyogaparamā tveva, sambhogā sabbapāṇina’’nti . Nipphannasobhano atthoti ime atthā nāma nipphannāva sobhanti. Puna catutthagāthā sakkassa. Tatthāpi vuttanayeneva attho veditabbo. Aṭṭhamaṃ.

9. Araññāyatanaisisuttavaṇṇanā

255. Navame paṇṇakuṭīsu sammantīti himavantapadese ramaṇīye araññāyatane rattiṭṭhānadivāṭṭhānacaṅkamanādīhi sampannāsu paṇṇasālāsu vasanti. Sakko ca devānamindo vepacitti cāti ime dve janā jāmātikasasurā kālena kalahaṃ karonti, kālena ekato caranti, imasmiṃ pana kāle ekato caranti. Paṭaliyoti gaṇaṅgaṇūpāhanā. Khaggaṃ olaggetvāti khaggaṃ aṃse olaggetvā. Chattenāti dibbasetacchattena matthake dhārayamānena. Apabyāmato karitvāti byāmato akatvā. Ciradikkhitānanti cirasamādiṇṇavatānaṃ. Ito paṭikkammāti ‘‘ito pakkama parivajjaya, mā uparivāte tiṭṭhā’’ti vadanti. Na hettha devāti etasmiṃ sīlavantānaṃ gandhe devā na paṭikkūlasaññino, iṭṭhakantamanāpasaññinoyevāti dīpeti. Navamaṃ.

10. Samuddakasuttavaṇṇanā

256. Dasame samuddatīre paṇṇakuṭīsūti cakkavāḷamahāsamuddapiṭṭhiyaṃ rajatapaṭṭavaṇṇe vālukapuḷine vuttappakārāsu paṇṇasālāsu vasanti. Siyāpi noti siyāpi amhākaṃ. Abhayadakkhiṇaṃ yāceyyāmāti abhayadānaṃ yāceyyāma. Yebhuyyena kira devāsurasaṅgāmo mahāsamuddapiṭṭhe hoti. Asurānaṃ na sabbakālaṃ jayo hoti, bahuvāre parājayova hoti. Te devehi parājitā palāyantā isīnaṃ assamapadena gacchantā ‘‘sakko imehi saddhiṃ mantetvā amhe nāseti, gaṇhatha puttahatāya putte’’ti kupitā assamapade pānīyaghaṭacaṅkamanasālādīni viddhaṃsenti. Isayo araññato phalāphalaṃ ādāya āgatā naṃ disvā puna dukkhena paṭipākatikaṃ karonti. Tepi punappunaṃ tatheva vināsenti. Tasmā ‘‘idāni tesaṃ saṅgāmo paccupaṭṭhito’’ti sutvā evaṃ cintayiṃsu.

Kāmaṃkaroti icchitakaro. Bhayassa abhayassa vāti bhayaṃ vā abhayaṃ vā. Idaṃ vuttaṃ hoti – sace tvaṃ abhayaṃ dātukāmo, abhayaṃ dātuṃ pahosi. Sace bhayaṃ dātukāmo. Bhayaṃ dātuṃ pahosi. Amhākaṃ pana abhayadānaṃ dehīti. Duṭṭhānanti viruddhānaṃ. Pavuttanti khette patiṭṭhāpitaṃ.

Tikkhattuṃ ubbijjīti sāyamāsabhattaṃ bhuñjitvā sayanaṃ abhiruyha nipanno niddāya okkantamattāya samantā ṭhatvā sattisatena pahaṭo viya viravanto uṭṭhahati, dasayojanasahassaṃ asurabhavanaṃ ‘‘kimida’’nti saṅkhobhaṃ āpajjati. Atha naṃ āgantvā ‘‘kimida’’nti pucchanti. So ‘‘na kiñcī’’ti vadati. Dutiyayāmādīsupi eseva nayo. Iti asurānaṃ ‘‘mā bhāyi, mahārājā’’ti taṃ assāsentānaṃyeva aruṇaṃ uggacchati. Evamassa tato paṭṭhāya gelaññajātaṃ cittaṃ vepati. Teneva cassa ‘‘vepacittī’’ti aparaṃ nāmaṃ udapādīti. Dasamaṃ.

Paṭhamo vaggo.

2. Dutiyavaggo

1. Vatapadasuttavaṇṇanā

257. Dutiyavaggassa paṭhame vatapadānīti vatakoṭṭhāsāni. Samattānīti paripuṇṇāni. Samādinnānīti gahitāni. Kule jeṭṭhāpacāyīti kulajeṭṭhakānaṃ mahāpitā mahāmātā cūḷapitā cūḷamātā mātulo mātulānītiādīnaṃ apacitikārako. Saṇhavācoti piyamudumadhuravāco. Muttacāgoti vissaṭṭhacāgo. Payatapāṇīti deyyadhammadānatthāya sadā dhotahattho. Vossaggaratoti vossajjane rato. Yācayogoti parehi yācitabbāraho, yācayogoti vā yācayogeneva yutto. Dānasaṃvibhāgaratoti dāne ca saṃvibhāge ca rato. Paṭhamaṃ.

2. Sakkanāmasuttavaṇṇanā

258. Dutiye manussabhūtoti magadharaṭṭhe macalagāme manussabhūto. Āvasathaṃ adāsīti catumahāpathe mahājanassa āvasathaṃ kāretvā adāsi. Sahassampi atthānanti sahassampi kāraṇānaṃ, janasahassena vā vacanasahassena vā osārite ‘‘ayaṃ imassa attho, ayaṃ imassa attho’’ti ekapade ṭhitova vinicchinati. Dutiyaṃ.

3. Mahālisuttavaṇṇanā

259. Tatiye upasaṅkamīti ‘‘sakko devarājāti kathenti, atthi nu kho so sakko, yena so diṭṭhapubboti imamatthaṃ dasabalaṃ pucchissāmī’’ti upasaṅkami. Tañca pajānāmīti bahuvacane ekavacanaṃ, te ca dhamme pajānāmīti attho. Sakko kira anantare attabhāve magadharaṭṭhe macalagāme magho nāma māṇavo ahosi paṇḍito byatto, bodhisattacariyā viya ca tassa cariyā ahosi. So tettiṃsa purise gahetvā kalyāṇamakāsi. Ekadivasaṃ attanova paññāya upaparikkhitvā gāmamajjhe mahājanassa sannipatitaṭṭhāne kacavaraṃ ubhatopassesu apabyūhitvā taṃ ṭhānaṃ ramaṇīyaṃ akāsi. Puna tattheva maṇḍapaṃ kāresi. Puna gacchante kāle sālaṃ kāresi. Gāmato ca nikkhamitvā gāvutampi aḍḍhayojanampi tigāvutampi yojanampi vicaritvā tehi sahāyehi saddhiṃ visamaṃ samaṃ akāsi. Te sabbeva ekacchandā tattha tattha setuyuttaṭṭhāne setuṃ, maṇḍapasālāpokkharaṇimālāvaccharopanapadīnaṃ yuttaṭṭhānesu maṇḍapasālāpokkharaṇimālāvaccharopanādīni karontā bahuṃ puññamakaṃsu. Magho satta vatapadāni pūretvā kāyassa bhedā saddhiṃ sahāyehi tāvatiṃsabhavane nibbatti. Taṃ sabbaṃ bhagavā jānāti. Tenāha – yesaṃ dhammānaṃ samādinnattā sakko sakkattaṃ ajjhagā, tañca pajānāmīti. Ayaṃ sakkassa sakkattādhigame saṅkhepakathā, vitthāro pana sumaṅgalavilāsiniyā dīghanikāyaṭṭhakathāya sakkapaṇhavaṇṇanāyaṃ vutto. Tatiyaṃ.

4. Daliddasuttavaṇṇanā

260. Catutthe manussadaliddoti manussaadhano. Manussakapaṇoti manussakāruññataṃ patto. Manussavarākoti manussalāmako. Tatrāti tasmiṃ ṭhāne, tasmiṃ vā atirocane. Ujjhāyantīti avajjhāyanti lāmakato cintenti. Khiyantīti kathenti pakāsenti. Vipācentīti tattha tattha kathenti vitthārenti. Eso kho mārisāti ettha ayamanupubbikathā – so kira anuppanne buddhe kāsiraṭṭhe bārāṇasirājā hutvā samussitaddhajapaṭākanānālaṅkārena suṭṭhu alaṅkataṃ nagaraṃ padakkhiṇaṃ akāsi attano sirisampattiyā samākaḍḍhitanettena janakāyena samullokiyamāno. Tasmiñca samaye eko paccekabuddho gandhamādanapabbatā āgamma tasmiṃ nagare piṇḍāya carati, santindriyo santamānaso uttamadamathasamannāgato. Mahājanopi rājagataṃ cittīkāraṃ pahāya paccekabuddhameva olokesi. Rājā – ‘‘idāni imasmiṃ janakāye ekopi maṃ na oloketi. Kiṃ nu kho eta’’nti? Olokento paccekabuddhaṃ addasa. Sopi paccekabuddho mahallako hoti pacchimavaye ṭhito. Cīvarānipissa jiṇṇāni, tato tato suttāni gaḷanti. Rañño satasahassādhikāni dve asaṅkhyeyyāni pūritapāramiṃ paccekabuddhaṃ disvā cittapasādamattaṃ vā hatthaṃ pasāretvā vandanamattaṃ vā nāhosi. So rājā ‘‘pabbajito maññe esa usūyāya maṃ na oloketī’’ti kujjhitvā ‘‘kvāyaṃ kuṭṭhicīvarāni pāruto’’ti niṭṭhubhitvā pakkāmi. Tassa kammassa vipākena mahāniraye nibbattitvā vipākāvasesena manussalokaṃ āgacchanto rājagahe paramakapaṇāya itthiyā kucchimhi paṭisandhiṃ gaṇhi. Gahitakālato paṭṭhāya sā itthī kañjikamattampi udarapūraṃ nālattha. Tassa kucchigatasseva kaṇṇanāsā vilīnā, saṅkhapalitakuṭṭhī hutvā mātukucchito nikkhanto. Mātāpitaro nāma dukkarakārikā honti, tenassa mātā yāva kapālaṃ gahetvā carituṃ na sakkoti, tāvassa kañjikampi udakampi āharitvā adāsi. Bhikkhāya carituṃ samatthakāle panassa kapālaṃ hatthe datvā ‘‘paññāyissasi sakena kammenā’’ti pakkāmi.

Athassa tato paṭṭhāya sakalasarīrato maṃsāni chijjitvā chijjitvā patanti, yūsaṃ paggharati, mahāvedanā vattanti. Yaṃ yaṃ racchaṃ nissāya sayati, sabbarattiṃ mahāravena ravati. Tassa kāruññaparidevitasaddena sakalavīthiyaṃ manussā sabbarattiṃ niddaṃ na labhanti. Tassa tato paṭṭhāya sukhasayite pabodhetīti suppabuddhotveva nāmaṃ udapādi. Athāparena samayena bhagavati rājagahaṃ sampatte nāgarā satthāraṃ nimantetvā nagaramajjhe mahāmaṇḍapaṃ katvā dānaṃ adaṃsu. Suppabuddhopi kuṭṭhī gantvā dānaggamaṇḍapassa avidūre nisīdi. Nāgarā buddhappamukhaṃ bhikkhusaṅghaṃ paṇītena khādanīyena bhojanīyena parivisantā tassāpi yāgubhattaṃ adaṃsu. Tassa paṇītabhojanaṃ bhuttassa cittaṃ ekaggaṃ ahosi. Satthā bhattakiccāvasāne anumodanaṃ katvā saccāni dīpesi, suppabuddho nisinnaṭṭhāne nisinnova desanānusārena ñāṇaṃ pesetvā sotāpattiphale patiṭṭhito. Satthā uṭṭhāya vihāraṃ gato. Sopi cumbaṭaṃ āruyha kapālamādāya daṇḍamolubbha attano vasanaṭṭhānaṃ gacchanto vibbhantāya gāviyā jīvitā voropito mattikapātiṃ bhinditvā suvaṇṇapātiṃ paṭilabhanto viya dutiyacittavāre devaloke nibbatto attano puññaṃ nissāya aññe deve atikkamma virocittha. Taṃ kāraṇaṃ dassento sakko devānamindo eso kho mārisātiādimāha.

Saddhāti maggenāgatasaddhā. Sīlañca yassa kalyāṇanti kalyāṇasīlaṃ nāma ariyasāvakassa ariyakantasīlaṃ vuccati. Tattha kiñcāpi ariyasāvakassa ekasīlampi akantaṃ nāma natthi, imasmiṃ panatthe bhavantarepi appahīnaṃ pañcasīlaṃ adhippetaṃ. Catutthaṃ.

5. Rāmaṇeyyakasuttavaṇṇanā

261. Pañcame ārāmacetyāti ārāmacetiyāni. Vanacetyāti vanacetiyāni. Ubhayatthāpi cittīkataṭṭhena cetyaṃ veditabbaṃ. Manussarāmaṇeyyassāti manussaramaṇīyabhāvassa. Idāni manussaramaṇīyakavasena bhūmiramaṇīyakaṃ dassento gāme vātiādimāha. Pañcamaṃ.

6. Yajamānasuttavaṇṇanā

262. Chaṭṭhe yajamānānanti yajantānaṃ. Tadā kira aṅgamagadhavāsikā manussā anusaṃvaccharaṃ sappimadhuphāṇitādīsu aggaṃ gahetvā ekasmiṃ ṭhāne dārūnaṃ saṭṭhimatte sakaṭabhāre rāsiṃ katvā aggiṃ datvā pajjalitakāle ‘‘mahābrahmuno yajāmā’’ti taṃ sabbaṃ pakkhipanti. ‘‘Ekavāraṃ pakkhittaṃ sahassaguṇaphalaṃ detī’’ti nesaṃ laddhi. Sakko devarājā ‘‘sabbepime sabbaaggāni gahetvā ‘mahābrahmuno yajāmā’ti aggimhi jhāpenti. Aphalaṃ karonti, mayi passante mā nassantu, yathā buddhassa ceva saṅghassa ca datvā bahuṃ puññaṃ pasavanti, evaṃ karissāmī’’ti dārurāsiṃ jalāpetvā olokentesu manussesu puṇṇamadivase brahmattabhāvaṃ māpetvā mahājanassa passantasseva candamaṇḍalaṃ bhinditvā nikkhanto viya ahosi. Mahājano disvā ‘‘imaṃ yaññaṃ paṭiggahetuṃ mahābrahmā āgacchatī’’ti jaṇṇukehi bhūmiyaṃ patiṭṭhāya, añjaliṃ paggayha namassamāno aṭṭhāsi. Brāhmaṇā āhaṃsu ‘‘tumhe ‘mayaṃ takkena kathemā’ti maññatha, idāni passatha, ayaṃ vo brahmā sahatthā yaññaṃ paṭiggahetuṃ āgacchatī’’ti. Sakko āgantvā dārucitakamatthake ākāse ṭhatvā ‘‘kassāyaṃ sakkāro’’ti pucchi? Tumhākaṃ, bhante, paṭiggaṇhatha no yaññanti. Tena hi āgacchatha, mā tulaṃ chaḍḍetvā hatthena tulayittha, ayaṃ satthā dhuravihāre vasati, taṃ pucchissāma ‘‘kassa dinnaṃ mahapphalaṃ hotī’’ti ? Ubhayaraṭṭhavāsino gahetvā satthu santikaṃ gantvā pucchanto evamāha.

Tattha puññapekkhānanti puññaṃ icchantānaṃ puññatthikānaṃ. Opadhikaṃ puññanti upadhivipākaṃ puññaṃ. Saṅghe dinnaṃ mahapphalanti ariyasaṅghe dinnaṃ vipphāravantaṃ hoti. Desanāvasāne caturāsītipāṇasahassāni amatapānaṃ piviṃsu. Tato paṭṭhāya manussā sabbāni aggadānāni bhikkhusaṅghassa adaṃsu. Chaṭṭhaṃ.

7. Buddhavandanāsuttavaṇṇanā

263. Sattame uṭṭhehīti uṭṭhaha, ghaṭa, vāyama. Vijitasaṅgāmāti rāgādīnañceva dvādasayojanikassa ca mārabalassa jitattā bhagavantaṃ evaṃ ālapati . Pannabhārāti oropitakhandhakilesābhisaṅkhārabhāra. Pannarasāya rattinti pannarasāya puṇṇamāya rattiṃ. Sattamaṃ.

8. Gahaṭṭhavandanāsuttavaṇṇanā

264. Aṭṭhame puthuddisāti catasso disā catasso anudisā ca. Bhummāti bhūmivāsino. Cirarattasamāhiteti upacārappanāhi cirarattasamāhitacitte. Vandeti vandāmi. Brahmacariyaparāyaṇeti dasapi vassāni vīsatipi vassāni…pe… saṭṭhipi vassāni āpāṇakoṭikaṃ ekaseyyaṃ ekabhattantiādikaṃ seṭṭhacariyaṃ brahmacariyaṃ caramāneti attho. Puññakarāti catupaccayadānaṃ kusumbhasumanapūjā dīpasahassajālanti evamādipuññakārakā. Sīlavantoti upāsakatte patiṭṭhāya pañcahipi dasahipi sīlehi samannāgatā. Dhammena dāraṃ posentīti umaṅgabhindanādīni akatvā dhammikehi kasigorakkhavaṇijjādīhi puttadāraṃ posenti. Pamukho rathamāruhīti devānaṃ pamukho seṭṭho rathaṃ āruhi. Aṭṭhamaṃ.

9. Satthāravandanāsuttavaṇṇanā

265. Navame bhagavantaṃ namassatīti ekaṃsaṃ uttariyaṃ dukulaṃ katvā, brahmajāṇuko hutvā sirasi añjaliṃ ṭhapetvā namassati. So yakkhoti so sakko. Anomanāmanti sabbaguṇehi omakabhāvassa natthitāya sabbaguṇanemittakehi nāmehi anomanāmaṃ. Avijjāsamatikkamāti catusaccapaṭicchādikāya vaṭṭamūlakaavijjāya samatikkamena. Sekkhāti satta sekkhā. Apacayārāmāti vaṭṭaviddhaṃsane ratā. Sikkhareti sikkhanti. Navamaṃ.

10. Saṅghavandanāsuttavaṇṇanā

266. Dasame ajjhabhāsīti kasmā esa punappunaṃ evaṃ bhāsatīti? Sakkassa kira devarañño saddo madhuro, suphasitaṃ dantāvaraṇaṃ, kathanakāle suvaṇṇakiṅkiṇikasaddo viya niccharati. Taṃ punappunaṃ sotuṃ labhissāmīti bhāsati. Pūtidehasayāti pūtimhi mātusarīre vā, attanoyeva vā sarīraṃ avattharitvā sayanato pūtidehasayā. Nimuggākuṇapamheteti dasamāse mātukucchisaṅkhāte kuṇapasmiṃ ete nimuggā. Etaṃ tesaṃ pihayāmīti etesaṃ etaṃ pihayāmi patthayāmi. Na te saṃ koṭṭhe opentīti na te saṃ santakaṃ dhaññaṃ koṭṭhe pakkhipanti. Na hi etesaṃ dhaññaṃ atthi. Na kumbhīti na kumbhiyaṃ. Na kaḷopiyanti na pacchiyaṃ. Paraniṭṭhitamesānāti paresaṃ niṭṭhitaṃ paraghare pakkaṃ bhikkhācāravattena esamānā gavesamānā. Tenāti evaṃ pariyiṭṭhena. Subbatāti dasapi…pe… saṭṭhipi vassāni susamādinnasundaravatā.

Sumantamantinoti dhammaṃ sajjhāyissāma, dhutaṅgaṃ samādiyissāma, amataṃ paribhuñjissāma, samaṇadhammaṃ karissāmāti evaṃ subhāsitabhāsino. Tuṇhībhūtā samañcarāti tiyāmarattiṃ asanighosena ghositā viya dhammaṃ kathentāpi tuṇhībhūtā samaṃ carantiyeva nāma. Kasmā? Niratthakavacanassābhāvā. Puthumaccā cāti bahusattā ca aññamaññaṃ viruddhā. Attadaṇḍesu nibbutāti paraviheṭhanatthaṃ gahitadaṇḍesu sattesu nibbutā vissaṭṭhadaṇḍā. Sādānesu anādānāti sagahaṇesu sattesu ca bhavayoniādīnaṃ ekakoṭṭhāsassāpi agahitattā agahaṇā. Dasamaṃ.

Dutiyo vaggo.

3. Tatiyavaggo

1. Chetvāsuttavaṇṇanā

267. Tatiyavaggassa paṭhamaṃ vuttatthameva. Paṭhamaṃ.

2. Dubbaṇṇiyasuttavaṇṇanā

268. Dutiye dubbaṇṇoti jhāmakhāṇuvaṇṇo. Okoṭimakoti lakuṇḍako mahodaro. Āsaneti paṇḍukambalasilāyaṃ. Kodhabhakkhoti sakkena gahitanāmamevetaṃ. So pana eko rūpāvacarabrahmā, ‘‘sakko kira khantibalena samannāgato’’ti sutvā vīmaṃsanatthaṃ āgato . Avaruddhakayakkhā pana evarūpaṃ saṃvihitārakkhaṃ ṭhānaṃ pavisituṃ na sakkonti. Upasaṅkamīti devānaṃ sutvā ‘‘na sakkā esa pharusena cāletuṃ, nīcavuttinā pana khantiyaṃ ṭhitena sakkā palāpetu’’nti tathā palāpetukāmo upasaṅkami. Antaradhāyīti khantiyaṃ ṭhatvā balavacittīkāraṃ paccupaṭṭhapetvā nīcavuttiyā dassiyamānāya sakkāsane ṭhātuṃ asakkonto antaradhāyi. Na sūpahatacittomhīti ettha ti nipātamattaṃ, upahatacittomhīti āha. Nāvattena suvānayoti na kodhāvattena suānayo, kodhavase vattetuṃ na sukaromhīti vadati. Na vo cirāhanti voti nipātamattaṃ, ahaṃ ciraṃ na kujjhāmīti vadati. Dutiyaṃ.

3. Sambarimāyāsuttavaṇṇanā

269. Tatiye ābādhikoti isigaṇena abhisapakāle uppannābādhena ābādhiko. Vācehi manti sace maṃ sambarimāyaṃ vācesi, evamahaṃ tampi tikicchissāmīti vadati. Mā kho tvaṃ, mārisa, vācesīti vināpi tāva sambarimāyaṃ sakko amhe bādhati, yadi pana taṃ jānissati, naṭṭhā mayaṃ, mā attano ekassa atthāya amhe nāsehīti vatvā nivārayiṃsu. Sambarova sataṃ samanti yathā sambaro asurindo māyāvī māyaṃ payojetvā vassasataṃ niraye pakko, evaṃ paccati. Tumhe dhammikāva, alaṃ vo māyāyāti vadati. Kiṃ pana sakko tassa kodhaṃ tikicchituṃ sakkuṇeyyāti? Āma sakkuṇeyya. Kathaṃ? Tadā kira so isigaṇo dharatiyeva, tasmā naṃ isīnaṃ santikaṃ netvā khamāpeyya, evamassa phāsu bhaveyya. Tena pana vañcitattā tathā akatvā pakkantova. Tatiyaṃ.

4. Accayasuttavaṇṇanā

270. Catutthe sampayojesunti kalahaṃ akaṃsu. Accasarāti atikkami, eko bhikkhu ekaṃ bhikkhuṃ atikkamma vacanaṃ avocāti attho. Yathādhammaṃnappaṭiggaṇhātīti na khamati. Kodho vo vasamāyātūti kodho tumhākaṃ vasaṃ āgacchatu, mā tumhe kodhavasaṃ gamitthāti dīpeti. Mā ca mitte hi vo jarāti ettha ti nipātamattaṃ, tumhākaṃ mittadhamme jarā nāma mā nibbatti. Bhummatthe vā karaṇavacanaṃ, mittesu vo jarā mā nibbatti, mittabhāvato aññathābhāvo mā hotūti attho. Agarahiyaṃ mā garahitthāti agārayhaṃ khīṇāsavapuggalaṃ mā garahittha. Catutthaṃ.

5. Akkodhasuttavaṇṇanā

271. Pañcame mā vo kodho ajjhabhavīti kodho tumhe mā abhibhavi, tumheva kodhaṃ abhibhavatha. Mā ca kujjhittha kujjhitanti kujjhantānaṃ mā paṭikujjhittha. Akkodhoti mettā ca mettāpubbabhāgo ca. Avihiṃsāti karuṇā ca karuṇāpubbabhāgo ca. Atha pāpajanaṃ kodho, pabbatovābhimaddatīti lāmakajanaṃ pabbato viya kodho abhimaddatīti. Pañcamaṃ.

Tatiyo vaggo.

Sakkasaṃyuttavaṇṇanā niṭṭhitā.

Iti sāratthappakāsiniyā saṃyuttanikāya-aṭṭhakathāya

Sagāthāvaggavaṇṇanā niṭṭhitā.

Saṃyuttanikāya-aṭṭhakathāya paṭhamo bhāgo.

 

* Bài viết trích trong Saṃyuttanikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)

Dhamma Nanda

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app