11. Pañcasatikakkhandhakaṃ

Khuddānukhuddakasikkhāpadakathā

441. Pañcasatikakkhandhake – cattāri pārājikāni ṭhapetvā avasesāni khuddānukhuddakānīti evamādi ekasikkhāpadampi apariccajitvā sabbesaṃ saṅgahetabbabhāvadassanatthaṃ pariyāyena vuttaṃ. Idaṃ vo samaṇānanti idaṃ samaṇānaṃ. Padapūraṇamatte vokāro.

443.Idampi te āvuso ānanda dukkaṭanti ‘‘idaṃ tayā duṭṭhu kata’’nti kevalaṃ garahantehi therehi vuttaṃ , na āpattiṃ sandhāya vuttaṃ. Na hi te āpattānāpattiṃ na jānanti. Idāneva cetaṃ anussāvitaṃ – ‘‘saṅgho apaññattaṃ na paññapeti, paññattaṃ na samucchindatī’’ti. Desehi taṃ dukkaṭanti idampi ca ‘‘āma, bhante, duṭṭhu mayā kata’’nti evaṃ paṭijānāhi, taṃ dukkaṭanti idaṃ sandhāya vuttaṃ, na āpattidesanaṃ. Thero pana yasmā asatiyā na pucchi na anādarena, tasmā tattha duṭṭhukatabhāvampi asallakkhento ‘‘nāhaṃ taṃ dukkaṭaṃ passāmī’’ti vatvā theresu gāravaṃ dassento ‘‘apicāyasmantānaṃ sandhāya desemi taṃ dukkaṭa’’nti āha. Yathā tumhe vadatha, tathā paṭijānāmīti vuttaṃ hoti. Eseva nayo avasesesu catūsu ṭhānesu. Sesamettha yaṃ vattabbaṃ siyā, taṃ nidānavaṇṇanāyameva vuttaṃ.

Khuddānukhuddakasikkhāpadakathā niṭṭhitā.

Pañcasatikakkhandhakavaṇṇanā niṭṭhitā.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app