11. Maggaṅgavibhaṅgo

2. Abhidhammabhājanīyavaṇṇanā

490. Abhidhamme lokuttaracittabhājanīyepi ‘‘tasmiṃ kho pana samaye cattāro khandhā honti…pe… aṭṭhaṅgiko maggo hotī’’ti (dha. sa. 337) vuttattā idhāpi abhidhammabhājanīye abhidhammānurūpaṃ desanaṃ karonto ‘‘aṭṭhaṅgiko maggo’’ti ariyopapadataṃ na karoti.

493.Tasmiṃ samayeti lokiyakālena etesaṃ atirekakiccaṃ dasseti. Viratiuppādanena micchāvācādīni puggalaṃ pajahāpentīti sammādiṭṭhādīni pañca ‘‘kārāpakaṅgānī’’ti vuttāni. Sammāvācādikiriyā hi virati, tañca etāni kārāpentīti. Virativasenāti viramaṇakiriyāvasena, na kārāpakabhāvena kattubhāvena cāti attho. Imaṃ…pe… kiccātirekataṃ dassetunti lokuttarakkhaṇepi imāneva pañca sammāvācādittayassa ekakkhaṇe kārāpakānīti dassetunti attho. Micchādiṭṭhādikā dasa, tappaccayā akusalā ca dasāti vīsati akusalapakkhiyā, sammādiṭṭhādikā dasa, tappaccayā ca kusalā dasāti vīsati kusalapakkhiyā ca mahācattārīsakasutte (ma. ni. 3.136) vuttāti tassa etaṃ nāmaṃ.

Puññabhāgiyāti puññakoṭṭhāse bhavā, puññābhisaṅkhārekadesabhūtāti attho. Khandhopadhiṃ vipaccati, tattha vā vipaccatīti upadhivepakkā.

Pañcaṅgikamaggaṃ uddisitvā tattha ekekaṃ pucchitvā tassa tasseva samayavavatthānaṃ katvā vissajjanaṃ ‘‘pāṭiyekkaṃ pucchitvā pāṭiyekkaṃ vissajjana’’nti vuttaṃ. Saha pana pucchitvā pañcannampi samayavavatthānaṃ katvā vissajjane ‘‘tattha katamā sammādiṭṭhiyā paññā’’tiādiko paṭiniddeso ekato vissajjanapaṭiniddesattā na pāṭiyekkaṃ pucchāvissajjanaṃ nāma hotīti. Tattha pañcaṅgikavāre eva pāṭiyekkaṃ pucchāvissajjanaṃ sammādiṭṭhādīsu kārāpakaṅgesu ekekamukhāya bhāvanāya magguppattiṃ sandhāya katanti veditabbaṃ. Vācādīni hi pubbasuddhiyā sijjhanti, na maggassa upacārenāti.

Abhidhammabhājanīyavaṇṇanā niṭṭhitā.

Maggaṅgavibhaṅgavaṇṇanā niṭṭhitā.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app