11. Kalahavivādasuttaniddesavaṇṇanā

97. Ekādasame kalahavivādasuttaniddese kutopahūtā kalahā vivādāti kalaho ca tassa pubbabhāgo vivādo cāti ime kuto jātā. Paridevasokā sahamaccharā cāti paridevasokā ca sahamaccharā ca kuto pahūtā. Mānātimānā sahapesuṇā cāti mānā ca atimānā ca pesuṇā ca kuto pahūtā. Teti te sabbepi aṭṭha kilesadhammā. Tadiṅgha byūhīti taṃ mayā pucchitamatthaṃ brūhi, yācāmi taṃ ahanti. Yācanattho hi iṅghāti nipāto.

Ekena ākārenāti ekena kāraṇena. Aparena ākārenāti aparena kāraṇena. Āgārikā daṇḍapasutāti gahapatino vihesamānā. Pabbajitā āpattiṃ āpajjantāti anagārikā sattasu āpattikkhandhesu aññataraṃ āpajjamānā.

Kutopahūtāti kutobhūtā. Kutojātāti kuto paṭiladdhabhāvā. Kutosañjātāti upasaggena padaṃ vaḍḍhitaṃ. Kutonibbattāti kuto nibbattalakkhaṇaṃ pattā. Upasaggena padaṃ vaḍḍhetvā ‘‘kutoabhinibbattā’’ti vuttaṃ. Kutopātubhūtāti kutopākaṭībhūtā. Kiṃ nidānātiādīsu attano phalaṃ nidetīti nidānaṃ. Etasmā phalaṃ samudetīti samudayo. Etasmā phalaṃ jāyatīti jāti. Etasmā phalaṃ pabhavatīti pabhavo. Mūlaṃ pucchatīti kalahassa kāraṇaṃ pucchati. Kāraṇañhi patiṭṭhaṭṭhena mūlaṃ. Attano phalanipphādanatthaṃ hinoti pavattatīti hetu. ‘‘Handa naṃ gaṇhathā’’ti dassentaṃ viya attano phalaṃ nidetīti nidānaṃ. Etasmā phalaṃ sambhavatīti sambhavo. Pabhavati phalaṃ etasmāti pabhavo. Samuṭṭhāti ettha phalaṃ, etena vā samuṭṭhātīti samuṭṭhānaṃ. Attano phalaṃ āharatīti āhāro. Apaṭikkhipitabbaṭṭhena attano phalaṃ ārametīti ārammaṇaṃ. Etaṃ paṭicca apaṭikkhipitvā phalaṃ eti pavattatīti paccayo. Etasmā phalaṃ samudetīti samudayoti evametesaṃ padānaṃ vacanattho veditabbo. Taṃ sandhāya ‘‘kalahassa ca vivādassa ca mūlaṃ pucchatī’’tiādinā nayena desanā vuttā.

98.Piyappahūtāti piyavatthuto jātā. Maccherayuttā kalahā vivādāti iminā kalahavivādādīnaṃ na kevalaṃ piyavatthumeva, macchariyampi paccayaṃ dasseti. Kalahavivādasīsena cettha sabbepi te dhammā vuttāti veditabbā. Yathā ca etesaṃ macchariyaṃ, tathā pesuṇānañca vivādaṃ. Tenāha ‘‘vivādajātesu ca pesuṇānī’’ti. Imissā gāthāya niddeso uttānatthoyeva.

99.Piyā su lokasmiṃ kutonidānā, ye cāpi lobhā vicaranti loketi ‘‘piyappahūtā kalahā’’ti ye ettha vuttā, te piyā lokasmiṃ kutonidānā, na kevalañca piyā, ye cāpi khattiyādayo loke vicaranti lobhahetu lobhenābhibhūtā vicaranti, tesaṃ so lobho ca kutonidānoti dve atthe ekāya pucchāya pucchati. Kutonidānāti cettha kiṃnidānā kiṃhetukāti paccattavacanassa toādeso veditabbo, samāse cassa lopābhāvo. Atha vā nidānāti jātā, uppannāti attho. Tasmā kuto jātā kuto uppannāti vuttaṃ hoti. Āsā ca niṭṭhā cāti āsā ca tassā āsāya samiddhi ca. Ye samparāyāya narassa hontīti ye narassa samparāyāya honti, parāyanā hontīti vuttaṃ hoti. Ekā evāyampi pucchā.

Dīpā hontīti patiṭṭhā bhavanti. Saraṇā hontīti dukkhanāsanā honti. Niṭṭhāparāyanā hontīti samiddhiparāyanā honti.

100.Chandānidānānīti kāmacchandādichandanidānāni. Ye cāpi lobhā vicarantīti ye cāpi khattiyādayo lobhā vicaranti, tesaṃ lobhopi chandanidānoti dvepi atthe ekato vissajjeti. Itonidānāti chandanidānā evāti vuttaṃ hoti. ‘‘Itonidānā’’ti hi chandaṃ sandhāyāha. Chandanidānā hi lobhādayo. ‘‘Itonidānā’’ti saddasiddhi cettha ‘‘kutonidānā’’ti ettha vuttanayena veditabbā. Āsāya samiddhi vuccati niṭṭhāti ajjhāsayanibbattipaṭilābho kathīyati.

101.Vinicchayāti taṇhādiṭṭhivinicchayā. Ye cāpi dhammā samaṇena vuttāti ye ca aññepi kodhādīhi sampayuttā, tathārūpā vā akusalā dhammā buddhasamaṇena vuttā, te kutopahūtāti.

Aññajātikāti aññasabhāvā. Aññavihitakāti aññenākārena ṭhitā. Samitapāpenāti nibbāpitapāpena. Bāhitapāpadhammenāti pahīnalāmakadhammena. Bhinnakilesamūlenāti kilesamūlāni bhinditvā ṭhitena. Sabbākusalamūlabandhanā pamuttenāti dvādasaakusalabandhanaṃ mocetvā ṭhitena. Vuttāti kathitā. Pavuttāti pakārena kathitā.

102.Tamūpanissāya pahoti chandoti taṃ sukhadukkhavedanaṃ tadubhayavatthusaṅkhātaṃ sātāsātaṃ upanissāya saṃyogaviyogapatthanāvasena chando pahoti. Ettāvatā ‘‘chando nu lokasmiṃ kutonidāno’’ti ayaṃ pañho vissajjito hoti. Rūpesu disvā vibhavaṃ bhavañcāti rūpesu vayañca uppādañca disvā. Vinicchayaṃ kubbati jantu loketi apāyādike loke ayaṃ jantu bhogādhigamatthaṃ taṇhāvinicchayaṃ ‘‘attā me uppanno’’tiādinā nayena diṭṭhivinicchayañca kurute. Ettāvatā ‘‘vinicchayā cāpi kutopabhūtā’’ti ayaṃ pañho vissajjito hoti.

Sātāsātaṃ nissāyāti madhurañca amadhurañca upanissayaṃ katvā. Iṭṭhāniṭṭhanti iṭṭhārammaṇañca aniṭṭhārammaṇañca.

Surāmerayamajjappamādaṭṭhānānuyoganti ettha surāti piṭṭhasurā pūvasurā odanasurā kiṇṇapakkhittā sambhārasaṃyuttāti pañca surā. Merayanti pupphāsavo phalāsavo madhvāsavo guḷāsavo sambhārasaṃyuttoti pañca āsavā. Taṃ sabbampi madakaraṇavasena majjaṃ. Pamādaṭṭhānanti pamādakāraṇaṃ, yāya cetanāya taṃ majjaṃ pivati, tassetaṃ adhivacanaṃ. Anuyoganti taṃ surāmerayamajjappamādaṭṭhānānuyogaṃ anuāyogaṃ punappunaṃ karaṇaṃ. Yasmā ca pana taṃ anuyuttassa me uppannā ceva bhogā parihāyanti, anuppannā ca nuppajjanti, tasmā ‘‘me bhogā parikkhayaṃ khīṇabhāvaṃ gacchantī’’ti jānāti. Evaṃ sabbattha. Vikālavisikhācariyānuyoganti avelāya visikhāsu cariyānuyuttaṃ. Samajjābhicaraṇanti naccādidassanavasena samajjābhigamanaṃ. Ālasyānuyoganti kāyālasiyatāya yuttappayuttataṃ. Apāyamukhāni na sevatīti bhogānaṃ vināsadvārāni na sevati.

Kasiyā vāti kasikammena vā. Vaṇijjāya vāti dhammikavaṇijjakammena vā. Gorakkhena vāti gopālakammena vā. Issatthena vāti dhanusippena vā. Rājaporisena vāti rājasevakakammena vā. Sippaññatarena vāti kumbhakārādisippānaṃ aññatarena vā. Paṭipajjatīti payogaṃ karoti. Cakkhusmiṃ uppanne jānātīti sasambhāracakkhusmiṃ uppanne jānāti. ‘‘Attā me uppanno’’ti diṭṭhiṃ gaṇhāti. Cakkhusmiṃ antarahiteti tasmiṃ vinaṭṭhe. Attāme antarahitoti ‘‘mama attā vinaṭṭho’’ti diṭṭhiṃ gaṇhāti. Vigato me attāti vītikkanto mama attā. Sotasmintiādīsupi eseva nayo.

103.Etepi dhammā dvayameva santeti ete kodhādayo dhammā sātāsātadvaye sante eva honti uppajjanti. Ettāvatā tatiyapañhopi vissajjito hoti. Idāni yo evaṃ vissajjitesu etesu pañhesu kathaṃkathī bhaveyya, tassa kathaṃkathāpahānūpāyaṃ dassento āha ‘‘kathaṃkathī ñāṇapathāya sikkhe’’ti, ñāṇadassanañāṇādhigamanatthaṃ tisso sikkhā sikkheyyāti vuttaṃ hoti. Kiṃkāraṇā? Ñatvā pavuttā samaṇena dhammā. Buddhasamaṇena hi ñatvā dhammā vuttā, natthi tassa dhammesu aññāṇaṃ, attano pana ñāṇānubhāvena te ajānanto na jāneyya, na desanādosena. Tasmā kathaṃkathī ñāṇapathāya sikkhe, ñatvā pavuttā samaṇena dhammāti.

Pakkhepabandhanena vā baddhoti nāgarikabandhena baddho. Parikkhepabandhanena vāti vatiparikkhepabandhanena vā. Gāmabandhanenātiādīsu tasmā tasmā ṭhānato nikkhamituṃ alabhanto gāmabandhanādīhi baddho nāma hoti. Tassa bandhanassa mokkhatthāyāti etassa vuttappakārassa bandhanassa mocanatthaṃ.

Ñāṇampi ñāṇapathoti pure uppannaṃ ñāṇaṃ aparāparuppannassa ñāṇampi ñāṇassa sañcaraṇamaggoti ñāṇampi ñāṇapatho. Ñāṇassa ārammaṇampi ñāṇapathoti ñāṇassa paccayopi taṃ ālambitvā uppajjanato ñāṇapatho. Ñāṇasahabhunopi dhammā ñāṇapathoti ñāṇena sahuppannā avasesā cittacetasikā dhammāpi ñāṇapatho. Idāni upamāya sādhento ‘‘yathā ariyamaggo ariyapatho’’tiādimāha.

Kathaṃkathīpuggaloti vicikicchāvanto puggalo. Sakaṅkhoti sadveḷhako. Savilekhoti cittarājivanto. Sadveḷhakoti kaṅkhāvanto. Savicikicchoti sandehavanto. Ñāṇādhigamāyāti ñāṇapaṭilābhatthāya. Ñāṇaphusanāyāti ñāṇapaṭivijjhanatthāya. Atha vā ñāṇavindanatthāya. Ñāṇasacchikiriyāyāti ñāṇassa paccakkhakaraṇatthāya. Sanidānāhanti ahaṃ sanidānaṃ sapaccayaṃ katvā dhammadesanaṃ karomi. Sappāṭihāriyanti niyyānikaṃ katvā. No appāṭihāriyanti aniyyānikaṃ akatvā dhammadesanaṃ karomi.

104.Sātaṃ asātañca kutonidānāti ettha sātāsātanti sukhadukkhavedanā eva adhippetā . Na bhavanti heteti na bhavanti ete. Vibhavaṃ bhavañcāpi yametamatthaṃ, etaṃ me pabrūhi yatonidānanti sātāsātānaṃ vibhavaṃ bhavañca etampi yaṃ atthaṃ. Liṅgabyattayo ettha kato. Idaṃ pana vuttaṃ hoti – sātāsātānaṃ vibhavo bhavo cāti yo esa attho, etaṃ me pabrūhi yatonidānanti. Ettha ca sātāsātānaṃ vibhavabhavavatthukā vibhavabhavadiṭṭhiyo eva vibhavabhavāti atthato veditabbā. Tathā hi imassa pañhassa vissajjanapakkhe ‘‘bhavadiṭṭhipi phassanidānā, vibhavadiṭṭhipi phassanidānā’’ti upari niddese (mahāni. 105) vakkhati. Imāya gāthāya niddese vattabbaṃ natthi.

105.Itonidānanti phassanidānaṃ. Imāyapi vattabbaṃ natthi.

106.Kismiṃvibhūte na phusanti phassāti kismiṃ vītivatte cakkhusamphassādayo pañca phassā na phusanti. Imāyapi vattabbaṃ natthi.

107.Nāmañca rūpañca paṭiccāti sampayuttakanāmañca vatthārammaṇarūpañca paṭicca. Rūpe vibhūte na phusanti phassāti rūpe vītivatte pañca phassā na phusanti.

Tiṇṇaṃ saṅgati phassoti cakkhurūpaviññāṇānaṃ tiṇṇannaṃ saṅgatiyā phasso jāyati. Cakkhu ca rūpā ca rūpasminti pasādacakkhuñca rūpārammaṇāni ca rūpabhāge rūpakoṭṭhāse katvā. Cakkhusamphassaṃ ṭhapetvāti tiṇṇaṃ saṅgatiyā uppannaphassaṃ muñcitvā. Sampayuttakā dhammā nāmasminti avasesā vedanādayo phassena sahajātā dhammā nāmabhāge. Sotañca paṭiccātiādīsupi eseva nayo.

Catūhākārehi rūpaṃ vibhūtaṃ hotīti catūhi kāraṇehi rūpaṃ vītivattaṃ hoti. Ñātavibhūtenāti pākaṭaṃ katvā vītivattena. Tīraṇavibhūtenāti aniccādito tīrayitvā vītivattena. Pahānavibhūtenāti chandarāgapahānato vītivattena. Samatikkamavibhūtenāti catunnaṃ arūpasamāpattīnaṃ paṭilābhavasena vītivattena.

108.Kathaṃ sametassāti kathaṃ paṭipannassa. Vibhoti rūpanti rūpaṃ vibhavati, na bhaveyya vā. Sukhaṃ dukhañcāti iṭṭhāniṭṭharūpameva pucchati.

Jāneyyāmāti jānissāma. Ājāneyyāmāti visesena jānissāma. Vijāneyyāmāti anekavidhena jānissāma. Paṭivijāneyyāmāti sammā jānissāma. Paṭivijjheyyāmāti cittena bujjhissāma.

109.Na saññasaññīti yathā sametassa vibhoti rūpaṃ, so pakatisaññāya saññīpi na hoti. Na visaññasaññīti visaññāyapi virūpāya saññāya visaññī na hoti ummattako vā khittacitto vā. Nopi asaññīti saññāvirahitopi na hoti nirodhasamāpanno vā asaññasatto vā. Na vibhūtasaññīti ‘‘sabbaso rūpasaññāna’’ntiādinā (vibha. 508) nayena samatikkantasaññīpi na hoti arūpajjhānalābhī. Evaṃ sametassa vibhoti rūpanti etasmiṃ saññasaññitādibhāve aṭṭhatvā yadetaṃ vuttaṃ ‘‘so evaṃ samāhite citte…pe… ākāsānañcāyatanasamāpattipaṭilābhatthāya cittaṃ abhinīharatī’’ti, evaṃ sametassa arūpamaggasamaṅgino vibhoti rūpaṃ. Saññānidānā hi papañcasaṅkhāti evaṃ paṭipannassāpi ca yā saññā, taṃnidānā taṇhādiṭṭhipapañcāssa appahīnāva hontīti dasseti.

Asaññino vuccanti nirodhasamāpannāti saññāvedanā nirodhetvā nirodhasamāpannā saññābhāvena asaññinoti kathīyanti. Asaññasattāti sabbena sabbaṃ saññābhāvena asaññabhave nibbattā.

So evaṃ samāhite citteti tattha soti so bhikkhu. Evanti catutthajjhānakkamanidassanametaṃ, iminā kamena catutthajjhānaṃ paṭilabhitvāti vuttaṃ hoti. Samāhiteti iminā catutthajjhānasamādhinā samāhite. Parisuddhetiādīsu pana upekkhāsatipārisuddhibhāvena parisuddhe. Parisuddhattāyeva pariyodāte, pabhassareti vuttaṃ hoti. Sukhādīnaṃ paccayānaṃ ghātena vihatarāgādiaṅgaṇattā anaṅgaṇe. Anaṅgaṇattā eva ca vigatūpakkilese. Aṅgaṇena hi cittaṃ upakkilissati. Subhāvitattā mudubhūte, vasībhāvappatteti vuttaṃ hoti. Vase vattamānañhi cittaṃ mudūti vuccati. Muduttāyeva ca kammaniye, kammakkhame kammayoggeti vuttaṃ hoti. Mudu hi cittaṃ kammaniyaṃ hoti suddhantamiva suvaṇṇaṃ. Tadubhayampi ca subhāvitattāyeva. Yathāha ‘‘nāhaṃ, bhikkhave, aññaṃ ekadhammampi samanupassāmi, yaṃ evaṃ bhāvitaṃ kammaniyaṃ hoti yathayidaṃ, bhikkhave, citta’’nti (a. ni. 1.22).

Etesu hi parisuddhabhāvādīsu ṭhitattā ṭhite. Ṭhitattāyeva āneñjappatte acale niriñjaneti vuttaṃ hoti. Mudukammaññabhāvena vā attano vase ṭhitattā ṭhite. Saddhādīhi pariggahitattā āneñjappatte. Saddhāpariggahitañhi cittaṃ assaddhiyena na iñjati, vīriyapariggahitaṃ kosajjena na iñjati, satipariggahitaṃ pamādena na iñjati, samādhipariggahitaṃ uddhaccena na iñjati, paññāpariggahitaṃ avijjāya na iñjati, obhāsagataṃ kilesandhakārena na iñjati. Imehi chahi dhammehi pariggahituṃ āneñjappattaṃ hoti. Evaṃ aṭṭhaṅgasamannāgataṃ cittaṃ abhinīhārakkhamaṃ hoti ākāsānañcāyatanasamāpattipaṭilābhatthāya.

Aparo nayo – catutthajjhānasamādhinā samāhite. Nīvaraṇadūrībhāvena parisuddhe. Vitakkādisamatikkamena pariyodāte. Jhānapaṭilābhapaccanikānaṃ pāpakānaṃ icchāvacarānañca abhāvena anaṅgaṇe. Icchāvacarānanti icchāya avacarānaṃ, icchāvasena otiṇṇānaṃ pavattānaṃ nānappakārānaṃ kopaappaccayānanti attho. Abhijjhādīnaṃ cittūpakkilesānaṃ vigamena vigatūpakkilese. Ubhayampi cetaṃ aṅgaṇasuttavatthasuttānusāreneva (ma. ni. 1.57 ādayo, 70 ādayo) veditabbaṃ. Vasippattiyā mudubhūte. Iddhipādabhāvūpagamanena kammaniye. Bhāvanāpāripūriyā paṇītabhāvūpagamena ṭhite āneñjappatte, yathā āneñjabhāvaṃ āneñjappattaṃ hoti, evaṃ ṭhiteti attho. Evampi aṭṭhaṅgasamannāgamena cittaṃ abhinīhārakkhamaṃ hoti ākāsānañcāyatanasamāpattipaṭilābhatthāya pādakaṃ padaṭṭhānabhūtaṃ.

Āruppamaggasamaṅgīti arūpasamāpattiyā gamanamaggena aparihīno. Papañcāyeva papañcasaṅkhāti taṇhādipapañcāyeva papañcasaṅkhā.

110.Ettāvataggaṃ nu vadanti heke, yakkhassa suddhiṃ idha paṇḍitāse. Udāhu aññampi vadanti ettoti ettāvatā nu idha paṇḍitā samaṇabrāhmaṇā aggaṃ suddhiṃ sattassa vadanti, udāhu aññampi etto arūpasamāpattito adhikañca vadantīti pucchati.

Etto arūpasamāpattitoti etasmā arūpasamāpattito.

111.Ettāvataggampi vadanti heketi eke sassatavādā samaṇabrāhmaṇā paṇḍitamānino ettāvatāpi aggaṃ suddhiṃ vadanti. Tesaṃ paneke samayaṃ vadantīti tesaññeva eke ucchedavādā samayaṃ ucchedaṃ vadanti. Anupādisese kusalāvadānāti anupādisese kusalavādā samānā.

Bhavatajjitāti bhavato bhītā. Vibhavaṃ abhinandantīti ucchedaṃ paṭicca tussanti. Te sattassa samanti te ucchedavādino puggalassa samaṃ anuppattiṃ vadanti. Upasamanti atīva samaṃ. Vūpasamanti santaṃ. Nirodhanti anuppādaṃ. Paṭipassaddhinti apunuppattiṃ.

112.Ete ca ñatvā upanissitāti ete ca diṭṭhigatike sassatucchedadiṭṭhiyo nissitāti ñatvā. Ñatvā munī nissaye so vīmaṃsīti nissaye ca ñatvā so vīmaṃsī paṇḍito buddhamuni. Ñatvā vimuttoti dukkhāniccādito dhamme ñatvā vimutto. Bhavābhavāya na sametīti punappunaṃ upapattiyā na samāgacchati. Aparāmasanti aparāmasanto. Parāmāsaṃ nāpajjantoti attho.

Saddhammappajjotikāya mahāniddesaṭṭhakathāya

Kalahavivādasuttaniddesavaṇṇanā niṭṭhitā.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app