(11) 1. Samaṇasaññāvaggo

1. Samaṇasaññāsuttavaṇṇanā

101. Tatiyassa paṭhame samaṇasaññāti samaṇānaṃ uppajjanakasaññā. Santatakārīti nirantarakārī. Abyāpajjhoti niddukkho. Idamatthaṃtissa hotīti idamatthaṃ ime paccayāti evamassa jīvitaparikkhāresu hoti, paccavekkhitaparibhogaṃ paribhuñjatīti attho. Dutiyaṃ uttānatthameva.

3. Micchattasuttavaṇṇanā

103. Tatiye virādhanā hotīti saggato maggato ca virajjhanaṃ hoti. No ārādhanāti na sampādanā na paripūrakāritā hoti. Pahotīti pavattati.

4-5. Bījasuttādivaṇṇanā

104-105. Catutthe yathādiṭṭhi samattaṃ samādinnanti diṭṭhānurūpena paripuṇṇaṃ samādinnaṃ sakalaṃ gahitaṃ. Cetanāti tīsu dvāresu nibbattitacetanāva gahitā. Patthanāti ‘‘evarūpo siya’’nti evaṃ patthanā. Paṇidhīti ‘‘devo vā bhavissāmi devaññataro vā’’ti cittaṭṭhapanā. Saṅkhārāti sampayuttakasaṅkhārā. Pañcame purecārikaṭṭhena pubbaṅgamā. Anvadevāti taṃ anubandhamānameva.

6. Nijjarasuttavaṇṇanā

106. Chaṭṭhe nijjaravatthūnīti nijjarakāraṇāni. Micchādiṭṭhi nijjiṇṇā hotīti ayaṃ heṭṭhā vipassanāyapi nijjiṇṇā eva pahīnā. Kasmā puna gahitāti? Asamucchinnattā. Vipassanāya hi kiñcāpi nijjiṇṇā, na pana samucchinnā. Maggo pana uppajjitvā taṃ samucchindati, na puna vuṭṭhātuṃ deti. Tasmā puna gahitā. Evaṃ sabbapadesu yojetabbo. Ettha ca sammāvimuttipaccayā catusaṭṭhi dhammā bhāvanāpāripūriṃ gacchanti. Katame catusaṭṭhi? Sotāpattimaggakkhaṇe adhimokkhaṭṭhena saddhindriyaṃ paripūrati, paggahaṭṭhena vīriyindriyaṃ, upaṭṭhānaṭṭhena satindriyaṃ, avikkhepaṭṭhena samādhindriyaṃ, dassanaṭṭhena paññindriyaṃ paripūreti, vijānanaṭṭhena manindriyaṃ, abhinandanaṭṭhena somanassindriyaṃ, pavattasantatiādhipateyyaṭṭhena jīvitindriyaṃ paripūrati…pe… arahattaphalakkhaṇe adhimokkhaṭṭhena saddhindriyaṃ…pe… pavattasantatiādhipateyyaṭṭhena jīvitindriyaṃ paripūratīti evaṃ catūsu ca maggesu catūsu ca phalesu aṭṭhaṭṭha hutvā catusaṭṭhi dhammā pāripūriṃ gacchanti.

7. Dhovanāsuttavaṇṇanā

107. Sattame dhovananti aṭṭhidhovanaṃ. Tasmiñhi janapade manussā ñātake mate na jhāpenti, āvāṭaṃ pana khaṇitvā bhūmiyaṃ nidahanti. Atha nesaṃ pūtibhūtānaṃ aṭṭhīni nīharitvā dhovitvā paṭipāṭiyā ussāpetvā gandhamālehi pūjetvā ṭhapenti. Nakkhatte patte tāni aṭṭhīni gahetvā rodanti paridevanti, tato nakkhattaṃ kīḷanti.

8-10. Tikicchakasuttādivaṇṇanā

108-110. Aṭṭhame virecananti dosanīharaṇabhesajjaṃ. Virittā hotīti nīhaṭā hoti panuditā. Navame vamananti vamanakaraṇabhesajjaṃ. Dasame niddhamanīyāti niddhamitabbā. Niddhantāti niddhamitā.

11. Paṭhamaasekhasuttavaṇṇanā

111. Ekādasame aṅgaparipūraṇatthaṃ sammādiṭṭhiyeva sammāñāṇanti vuttā. Evamete sabbepi arahattaphaladhammā asekhā, asekhassa pavattattā paccavekkhaṇañāṇampi asekhanti vuttaṃ.

12. Dutiyaasekhasuttavaṇṇanā

112. Dvādasame asekhiyāti asekhāyeva, asekhasantakā vā. Iminā suttena khīṇāsavova kathitoti.

Samaṇasaññāvaggo paṭhamo.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Nanda

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app