10. Padumabuddhavaṃso

open all | close all

1.

Anomadassissa aparena, sambuddho dvipaduttamo;

Padumo nāma nāmena, asamo appaṭipuggalo.

2.

Tassāpi asamaṃ sīlaṃ, samādhipi anantako;

Asaṅkheyyaṃ ñāṇavaraṃ, vimuttipi anūpamā.

3.

Tassāpi atulatejassa, dhammacakkappavattane;

Abhisamayā tayo āsuṃ, mahātamapavāhanā.

4.

Paṭhamābhisamaye buddho, koṭisatamabodhayi;

Dutiyābhisamaye dhīro, navutikoṭimabodhayi.

5.

Yadā ca padumo buddho, ovadī sakamatrajaṃ;

Tadā asītikoṭīnaṃ, tatiyābhisamayo ahu.

6.

Sannipātā tayo āsuṃ, padumassa mahesino;

Koṭisatasahassānaṃ, paṭhamo āsi samāgamo.

7.

Kathinatthārasamaye , uppanne kathinacīvare;

Dhammasenāpatitthāya, bhikkhū sibbiṃsu [yāciṃsu (ka.)] cīvaraṃ.

8.

Tadā te vimalā bhikkhū, chaḷabhiññā mahiddhikā;

Tīṇi satasahassāni, samiṃsu aparājitā.

9.

Punāparaṃ so narāsabho [naravusabho (syā. kaṃ.)], pavane vāsaṃ upāgami;

Tadā samāgamo āsi, dvinnaṃ satasahassinaṃ.

10.

Ahaṃ tena samayena, sīho āsiṃ migādhibhū;

Vivekamanubrūhantaṃ , pavane addasaṃ jinaṃ.

11.

Vanditvā sirasā pāde, katvāna taṃ padakkhiṇaṃ;

Tikkhattuṃ abhināditvā, sattāhaṃ jinamupaṭṭhahaṃ.

12.

Sattāhaṃ varasamāpattiyā, vuṭṭhahitvā tathāgato;

Manasā cintayitvāna, koṭibhikkhū samānayi.

13.

Tadāpi so mahāvīro, tesaṃ majjhe viyākari;

‘‘Aparimeyyito kappe, ayaṃ buddho bhavissati.

14.

‘‘Padhānaṃ padahitvāna…pe… hessāma sammukhā imaṃ’’.

15.

Tassāpi vacanaṃ sutvā, bhiyyo cittaṃ pasādayiṃ;

Uttariṃ vatamadhiṭṭhāsiṃ, dasapāramipūriyā.

16.

Campakaṃ nāma nagaraṃ, asamo nāma khattiyo;

Asamā nāma janikā, padumassa mahesino.

17.

Dasavassasahassāni , agāraṃ ajjha so vasi;

Nandāvasuyasuttarā , tayo pāsādamuttamā.

18.

Tettiṃsa ca sahassāni, nāriyo samalaṅkatā;

Uttarā nāma sā nārī, rammo nāmāsi atrajo.

19.

Nimitte caturo disvā, rathayānena nikkhami;

Anūnaaṭṭhamāsāni, padhānaṃ padahī jino.

20.

Brahmunā yācito santo, padumo lokanāyako;

Vatti cakkaṃ mahāvīro, dhanañcuyyānamuttame.

21.

Sālo ca upasālo ca, ahesuṃ aggasāvakā;

Varuṇo nāmupaṭṭhāko, padumassa mahesino.

22.

Rādhā ceva surādhā ca, ahesuṃ aggasāvikā;

Bodhi tassa bhagavato, mahāsoṇoti vuccati.

23.

Bhiyyo ceva asamo ca, ahesuṃ aggupaṭṭhakā;

Rucī ca nandarāmā ca, ahesuṃ aggupaṭṭhikā.

24.

Aṭṭhapaṇṇāsaratanaṃ, accuggato mahāmuni;

Pabhā niddhāvatī tassa, asamā sabbaso disā.

25.

Candappabhā sūriyappabhā, ratanaggimaṇippabhā;

Sabbāpi tā hatā honti, patvā jinapabhuttamaṃ.

26.

Vassasatasahassāni, āyu vijjati tāvade;

Tāvatā tiṭṭhamāno so, tāresi janataṃ bahuṃ.

27.

Paripakkamānase satte, bodhayitvā asesato;

Sesake anusāsitvā, nibbuto so sasāvako.

28.

Uragova tacaṃ jiṇṇaṃ, vaddhapattaṃva pādapo;

Jahitvā sabbasaṅkhāre, nibbuto so yathā sikhī.

29.

Padumo jinavaro satthā, dhammārāmamhi nibbuto;

Dhātuvitthārikaṃ āsi, tesu tesu padesatoti.

Padumassa bhagavato vaṃso aṭṭhamo.

 

* Bài viết trích trong Khuddakanikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app