10. Kosambakakkhandhakaṃ

Kosambakavivādakathā

451. Kosambakakkhandhake – taṃ bhikkhuṃ āpattiyā adassane ukkhipiṃsūti ettha ayamanupubbikathā – dve kira bhikkhū ekasmiṃ āvāse vasanti vinayadharo ca suttantiko ca. Tesu suttantiko bhikkhu ekadivasaṃ vaccakuṭiṃ paviṭṭho ācamanaudakāvasesaṃ bhājane ṭhapetvāva nikkhami. Vinayadharo pacchā paviṭṭho taṃ udakaṃ disvā nikkhamitvā taṃ bhikkhuṃ pucchi – ‘‘āvuso, tayā idaṃ udakaṃ ṭhapita’’nti? ‘‘Āmāvuso’’ti. ‘‘Kiṃ tvaṃ ettha āpattibhāvaṃ na jānāsī’’ti? ‘‘Āma, na jānāmī’’ti. ‘‘Hoti, āvuso ettha āpattī’’ti? ‘‘Sace hoti, desissāmī’’ti. ‘‘Sace pana te, āvuso, asañcicca asatiyā kataṃ, natthi āpattī’’ti. So tassā āpattiyā anāpattidiṭṭhi ahosi.

Vinayadharopi attano nissitakānaṃ ‘‘ayaṃ suttantiko āpattiṃ āpajjamānopi na jānātī’’ti ārocesi. Te tassa nissitake disvā ‘‘tumhākaṃ upajjhāyo āpattiṃ āpajjitvāpi āpattibhāvaṃ na jānātī’’ti āhaṃsu. Te gantvā attano upajjhāyassa ārocesuṃ. So evamāha – ‘‘ayaṃ vinayadharo pubbe anāpattī’’ti vatvā ‘‘idāni āpattī’’ti vadati. Musāvādī esoti. Te gantvā ‘‘tumhākaṃ upajjhāyo musāvādī’’ti evaṃ aññamaññaṃ kalahaṃ vaḍḍhayiṃsu. Tato vinayadharo okāsaṃ labhitvā tassa āpattiyā adassane ukkhepanīyakammaṃ akāsi. Tena vuttaṃ – ‘‘taṃ bhikkhuṃ āpattiyā adassane ukkhipiṃsū’’ti.

453.Bhinno bhikkhusaṅgho bhinno bhikkhusaṅghoti ettha na tāva bhinno; apica kho yathā deve vuṭṭhe ‘‘idāni sassaṃ nipphanna’’nti vuccati, avassañhi taṃ nipphajjissati, evameva iminā kāraṇena āyatiṃ avassaṃ bhijjissati, so ca kho kalahavasena na saṅghabhedavasena, tasmā ‘‘bhinno’’ti vuttaṃ. Sambhamaatthavasena cettha āmeḍitaṃ veditabbaṃ.

454.Etamatthaṃbhāsitvā uṭṭhāyāsanā pakkāmīti kasmā evaṃ bhāsitvā pakkāmi? Sace hi bhagavā ukkhepake vā ‘‘akāraṇe tumhehi so bhikkhu ukkhitto’’ti vadeyya, ukkhittānuvattake vā ‘‘tumhe āpattiṃ āpannā’’ti vadeyya, ‘‘etesaṃ bhagavā pakkho, etesaṃ bhagavā pakkho’’ti vatvā āghātaṃ bandheyyuṃ, tasmā tantimeva ṭhapetvā etamatthaṃ bhāsitvā uṭṭhāyāsanā pakkāmi.

455.Attanā vā attānanti ettha yo saṅghena ukkhepanīyakatānaṃ adhammavādīnaṃ pakkhe nisinno ‘‘tumhe kiṃ bhaṇathā’’ti tesañca itaresañca laddhiṃ sutvā ‘‘ime adhammavādino, itare dhammavādino’’ti cittaṃ uppādeti, ayaṃ tesaṃ majjhe nisinnova tesaṃ nānāsaṃvāsako hoti, kammaṃ kopeti, itaresampi hatthapāsaṃ anāgatattā kopeti. Evaṃ attanā vā attānaṃ nānāsaṃvāsakaṃ karoti. Samānasaṃvāsakanti etthāpi yo adhammavādīnaṃ pakkhe nisinno ‘‘adhammavādino ime, itare dhammavādino’’ti tesaṃ majjhaṃ pavisati, yattha vā tattha vā pana pakkhe nisinno ‘‘ime dhammavādino’’ti gaṇhāti, ayaṃ attanā vā attānaṃ samānasaṃvāsakaṃ karotīti veditabbo.

456.Kāyakammaṃ vacīkammanti ettha kāyena paharantā kāyakammaṃ upadaṃsenti, pharusaṃ vadantā vacīkammaṃ upadaṃsentīti veditabbā. Hatthaparāmāsaṃ karontīti kodhavasena hatthehi aññamaññaṃ parāmasanaṃ karonti. Adhammiyāyamāneti adhammiyāni kiccāni kurumāne. Asammodikāvattamānāyāti asammodikāya vattamānāya. Ayameva vā pāṭho. Sammodanakathāya avattamānāyāti attho. Ettāvatā na aññamaññanti ettha dve pantiyo katvā upacāraṃ muñcitvā nisīditabbaṃ, dhammiyāyamāne pana sammodikāya vattamānāya āsanantarikāya nisīditabbaṃ, ekekaṃ āsanaṃ antaraṃ katvā nisīditabbaṃ.

457-458.Mā bhaṇḍanantiādīsu ‘‘akatthā’’ti pāṭhasesaṃ gahetvā ‘‘mā bhaṇḍanaṃ akatthā’’ti evamattho daṭṭhabbo. Adhammavādīti ukkhittānuvattakesu aññataro. Ayaṃ pana bhikkhu bhagavato atthakāmo, ayaṃ kirassa adhippāyo ‘‘ime bhikkhū kodhābhibhūtā satthu vacanaṃ na gaṇhanti, mā bhagavā ete ovadanto kilamitthā’’ti tasmā evamāha. Bhagavā pana ‘‘pacchāpi saññaṃ labhitvā oramissantī’’ti tesaṃ anukampāya atītavatthuṃ āharitvā kathesi. Tattha anatthatoti anattho ato; etasmā me purisā anatthoti vuttaṃ hoti. Atha vā anatthatoti anatthado. Sesaṃ pākaṭameva.

464.Puthusaddotiādigāthāsu pana puthu mahā saddo assāti puthusaddo. Samajanoti samāno ekasadiso jano; sabbo cāyaṃ bhaṇḍanakārakojano samantato saddanicchāraṇena puthusaddo ceva sadiso cāti vuttaṃ hoti. Na bālo koci maññathāti tattha koci ekopi ‘‘ahaṃ bālo’’ti na maññittha; sabbepi paṇḍitamāninoyeva. Nāññaṃ bhiyyo amaññarunti koci ekopi ‘‘ahaṃ bālo’’ti ca na maññittha; bhiyyo ca saṅghasmiṃ bhijjamāne aññampi ekaṃ ‘‘mayhaṃ kāraṇā saṅgho bhijjatī’’ti idaṃ kāraṇaṃ na maññitthāti attho.

Parimuṭṭhāti parimuṭṭhassatino. Vācāgocarabhāṇinoti rākārassa rassādeso kato , vācāgocarā na satipaṭṭhānādigocarā. Bhāṇino ca kathaṃ bhāṇino? Yāvicchanti mukhāyāmaṃ yāva mukhaṃ pasāretuṃ icchanti, tāva pasāretvā bhāṇino, ekopi saṅghagāravena mukhasaṅkocaṃ na karotīti attho. Yena nītāti yena kalahena imaṃ nillajjabhāvaṃ nītā. Na taṃ vidūti na taṃ jānanti, ‘‘evaṃ sādīnavo aya’’nti.

Ye ca taṃ upanayhantīti taṃ ‘‘akkocchi maṃ, avadhi ma’’ntiādikaṃ ākāraṃ ye ca upanayhanti. Sanantanoti porāṇo.

Pareti paṇḍite ṭhapetvā tato aññe bhaṇḍanakārakā pare nāma. Te ettha saṅghamajjhe kalahaṃ karontā ‘‘mayaṃ yamāmase upayamāma; satataṃ samitaṃ maccusantikaṃ gacchāmā’’ti na jānanti. Ye ca tattha vijānantīti ye tattha paṇḍitā ‘‘mayaṃ maccusamīpaṃ gacchāmā’’ti vijānanti. Tatosammanti medhagāti evañhi te jānantā yonisomanasikāraṃ uppādetvā medhagānaṃ kalahānaṃ vūpasamāya paṭipajjanti.

Aṭṭhicchinnāti ayaṃ gāthā brahmadattañca dīghāvukumārañca sandhāya vuttā. Tesampi hoti saṅgati, kasmā tumhākaṃ na hoti, yesaṃ vo neva mātāpitūnaṃ aṭṭhīni chinnāni, na pāṇā hatā, na gavāssadhanāni haṭānīti.

Sace labhethātiādigāthā paṇḍitasahāyassa ca bālasahāyassa ca vaṇṇāvaṇṇadīpanatthaṃ vuttā. Abhibhuyya sabbāni parissayānīti pākaṭaparissaye ca paṭicchannaparissaye ca abhibhavitvā tena saddhiṃ attamano satimā careyya.

Rājāvaraṭṭhaṃ vijitanti yathā attano vijitaṃ raṭṭhaṃ mahājanakarājā ca arindamamahārājā ca pahāya ekakā cariṃsu; evaṃ careyyāti attho. Mātaṅgaraññeva nāgoti mātaṅgo araññe nāgova. Mātaṅgoti hatthī vuccati; nāgoti mahantādhivacanametaṃ. Yathā hi mātuposako mātaṅganāgo araññe eko cari, na ca pāpāni akāsi. Yathā ca pālileyyako, evaṃ eko care, na ca pāpāni kayirāti vuttaṃ hoti.

Pālileyyakagamanakathā

467.Pālileyyake viharati rakkhitavanasaṇḍeti pālileyyakaṃ upanissāya rakkhitavanasaṇḍe viharati. Hatthināgoti mahāhatthī. Hatthikalabhehīti hatthipotakehi. Hatthicchāpehīti khīrūpakehi daharapotakehi. Chinnaggānīti tehi purato purato gacchantehi chinnaggāni khāyitāvasesāni khāṇusadisāni tiṇāni khādati. Obhaggobhagganti tena hatthināgena uccaṭṭhānato bhañjitvā bhañjitvā pātitaṃ. Assa sākhābhaṅganti etassa santakaṃ sākhābhaṅgaṃ te khādanti. Āvilānīti tehi paṭhamataraṃ otaritvā pivantehi ālulitāni kaddamodakāni pivati. Ogāhāti titthato.

Nāgassa nāgenāti hatthināgassa buddhanāgena. Īsādantassāti rathaīsāsadisadantassa. Yadeko ramatī vaneti yasmā buddhanāgo viya ayampi hatthināgo eko pavivitto vane ramati; tasmāssa nāgassa nāgena cittaṃ sameti, ekībhāvaratiyā ekasadisaṃ hotīti attho.

Yathābhirantaṃ viharitvāti ettha temāsaṃ bhagavā tattha vihāsīti veditabbo. Ettāvatā kosambakehi kira ubbāḷho bhagavā temāsaṃ araññaṃ pavisitvā vasīti sabbattha kathā patthaṭā ahosi.

Atha kho kosambakā upāsakāti atha kho imaṃ kathāsallāpaṃ sutvā kosambivāsino upāsakā.

Aṭṭhārasavatthukathā

468.Adhammaṃ dhammotiādīni aṭṭhārasa bhedakaravatthūni saṅghabhedakakkhandhake vaṇṇayissāma.

475.Taṃukkhittakaṃ bhikkhuṃ osāretvāti taṃ gahetvā sīmaṃ gantvā āpattiṃ desāpetvā kammavācāya osāretvā. Tāvadeva uposathoti taṃdivasameva uposathakkhandhake vuttanayeneva sāmaggīuposatho kātabbo.

476.Amūlā mūlaṃ gantvāti na mūlā mūlaṃ gantvā; taṃ vatthuṃ avinicchinitvāti attho. Ayaṃ vuccati upāli saṅghasāmaggī atthāpetā byañjanūpetāti atthato apagatā, ‘‘saṅghasāmaggī’’ti imaṃ pana byañjanamattaṃ upetā.

477.Saṅghassa kiccesūti saṅghassa karaṇīyesu uppannesu. Mantanāsūti vinayamantanāsu. Atthesu jātesūti vinayaatthesu uppannesu. Vinicchayesūti tesaṃyeva atthānaṃ vinicchayesu. Mahatthikoti mahāupakāro. Paggahārahoti paggaṇhituṃ vutto.

Anānuvajjo paṭhamena sīlatotiādimhiyeva tāva sīlato na upavajjo. Avekkhitācāroti apekkhitācāro; ālokite vilokite sampajānakārītiādinā nayena upaparikkhitācāro. Aṭṭhakathāsu pana ‘‘appaṭicchannācāro’’ti vuttaṃ.

Visayhāti abhibhavitvā. Anuyyutaṃ bhaṇanti anuññātaṃ anapagataṃ bhaṇanto. Yasmā hi so anuyyutaṃ bhaṇati, usūyāya vā agatigamanavasena vā kāraṇāpagataṃ na bhaṇati, tasmā atthaṃ na hāpeti. Usūyāya pana agatigamanavasena vā bhaṇanto atthaṃ hāpeti, kāraṇaṃ na deti, tasmā so parisagato chambhati ceva vedhati ca. Yo īdiso na hoti, ayaṃ ‘‘paggahāraho’’ti dasseti.

Kiñca bhiyyo ‘‘tatheva pañha’’nti gāthā, tassattho – yathā ca anuyyutaṃ bhaṇanto atthaṃ na hāpeti, tatheva parisāya majjhe pañhaṃ pucchito samāno na ceva pajjhāyati, na ca maṅku hoti. Yo hi atthaṃ na jānāti, so pajjhāyati. Yo vattuṃ na sakkoti, so maṅku hoti. Yo pana atthañca jānāti, vattuñca sakkoti; so na pajjhāyati, na maṅku hoti. Kālāgatanti kathetabbayuttakāle āgataṃ. Byākaraṇārahanti pañhassa atthānulomatāya byākaraṇānucchavikaṃ. Vacoti vadanto; evarūpaṃ vacanaṃ bhaṇantoti attho. Rañjetīti toseti. Viññūparisanti viññūnaṃ parisaṃ.

Ācerakamhica saketi attano ācariyavāde. Alaṃ pametunti vīmaṃsituṃ taṃ taṃ kāraṇaṃ paññāya tulayituṃ samattho. Paguṇoti kataparicayo laddhāsevano. Kathetaveti kathetabbe. Viraddhikovidoti viraddhaṭṭhānakusalo.

Paccatthikā yena vajantīti ayaṃ gāthā yādise kathetabbe paguṇo, taṃ dassetuṃ vuttā. Ayañhettha attho – yādisena kathitena paccatthikā ca niggahaṃ gacchanti, mahājano ca saññapanaṃ gacchati; saññattiṃ avabodhanaṃ gacchatīti attho. Yañca kathento sakaṃ ādāyaṃ attano ācariyavādaṃ na hāpeti, yasmiṃ vatthusmiṃ adhikaraṇaṃ uppannaṃ, tadanurūpaṃ anupaghātakaraṃ pañhaṃ byākaramāno tādise kathetabbe paguṇo hotīti.

Dūteyyakammesu alanti aṭṭhahi dūtaṅgehi samannāgatattā saṅghassa dūteyyakammesu samattho. Suṭṭhu uggaṇhātīti samuggaho. Idaṃ vuttaṃ hoti – yathā nāma āhunaṃ āhutipiṇḍaṃ samuggaṇhanti, evaṃ pītisomanassajāteneva cetasā saṅghassa kiccesu samuggaho, saṅghassakiccesu tassa tassa kiccassa paṭiggāhakoti attho. Karaṃ vacoti vacanaṃ karonto. Na tena maññatīti tena vacanakaraṇena ‘‘ahaṃ karomi, saṅghabhāraṃ nittharāmī’’ti na mānātimānaṃ jappeti.

Āpajjati yāvatakesu vatthūsūti yattakesu vatthūsu āpattiṃ āpajjamāno āpajjati. Hoti yathā ca vuṭṭhitīti tassā ca āpattiyā yathā vuṭṭhānaṃ hoti. Ete vibhaṅgāti yesu vatthūsu āpajjati, yathā ca vuṭṭhānaṃ hoti, imesaṃ atthānaṃ jotakā ete vibhaṅgā. Ubhayassāti ubhaye assa. Svāgatāti suṭṭhu āgatā. Āpattivuṭṭhānapadassa kovidoti āpattivuṭṭhānakāraṇakusalo.

Yāni cācaranti yāni ca bhaṇḍanakāraṇādīni ācaranto tajjanīyakammādivasena nissāraṇaṃ gacchati. Osāraṇaṃ taṃvusitassa jantunoti taṃ vattaṃ vusitassa jantuno, yā osāraṇā kātabbā, etampi jānāti. Sesaṃ sabbattha uttānamevāti.

Kosambakakkhandhakavaṇṇanā niṭṭhitā.

Samantapāsādikāya vinayasaṃvaṇṇanāya

Mahāvaggavaṇṇanā samattā.

Mahāvagga-aṭṭhakathā niṭṭhitā.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app