10. Kosambakakkhandhakaṃ

Kosambakavivādakathāvaṇṇanā

451. Kosambakakkhandhake sace hoti, desessāmīti subbacatāya sikkhākāmatāya ca āpattiṃ passi. Natthi āpattīti anāpattipakkhopi ettha sambhavatīti adhippāyenāha. Sā panāpatti eva. Tenāha ‘‘so tassā āpattiyā anāpattidiṭṭhi ahosī’’ti.

453-454.Sambhamaatthavasenāti turitatthavasena. ‘‘Akāraṇe tumhehi so bhikkhu ukkhitto’’ti vadeyyāti yasmā pubbe vinayadharassa vacanena ‘‘sace āpatti hoti, desessāmī’’ti anena paṭiññātaṃ, idānipi tasseva vacanena ‘‘asañcicca assatiyā katattā natthettha āpattī’’ti anāpattisaññī, tasmā ‘‘akāraṇe tumhehi so bhikkhu ukkhitto’’ti ukkhepake bhikkhū yadi vadeyyāti adhippāyo. Ukkhittānuvattake vā ‘‘tumhe āpattiṃ āpannā’’ti vadeyyāti yasmā vatthujānanacittenāyaṃ sacittakā āpatti, ayañca udakāvasese udakāvasesasaññī, tasmā sāpattikasseva ‘‘tumhe chandāgatiṃ gacchathā’’ti adhippāyena ‘‘tumhe āpattiṃ āpannā’’ti ukkhittānuvattake vadeyya.

455-456.Kammaṃ kopetīti ‘‘nānāsaṃvāsakacatuttho ce, bhikkhave, kammaṃ kareyya, akammaṃ na ca karaṇīya’’ntiādivacanato (mahāva. 389) sace saṅgho taṃ gaṇapūrakaṃ katvā kammaṃ kareyya, ayaṃ tattha nisinnopi taṃ kammaṃ kopetīti adhippāyo. Upacāraṃ muñcitvāti ettha upacāro nāma aññamaññaṃ hatthena pāpuṇanaṭṭhānaṃ.

457.Bhaṇḍanajātātiādīsu kalahassa pubbabhāgo bhaṇḍanaṃ nāma, taṃ jātaṃ etesanti bhaṇḍanajātā, hatthaparāmāsādivasena matthakaṃ patto kalaho jāto etesanti kalahajātā, viruddhavādabhūtaṃ vādaṃ āpannāti vivādāpannā. Mukhasattīhīti vācāsattīhi. Vitudantāti vijjhantā . Bhagavantaṃ etadavocāti ‘‘idha, bhante, kosambiyaṃ bhikkhū bhaṇḍanajātā’’tiādivacanaṃ avoca, tañca kho neva piyakamyatāya, na bhedādhippāyena, atha kho atthakāmatāya hitakāmatāya. Sāmaggīkārako kiresa bhikkhu, tasmāssa etadahosi ‘‘yathā ime bhikkhū vivādaṃ āraddhā, na sakkā mayā, nāpi aññena bhikkhunā samagge kātuṃ, appeva nāma sadevake loke aggapuggalo bhagavā sayaṃ vā gantvā attano vā santikaṃ pakkosāpetvā etesaṃ bhikkhūnaṃ khantimettāpaṭisaṃyuttaṃ sāraṇīyadhammadesanaṃ kathetvā sāmaggiṃ kareyyā’’ti atthakāmatāya hitakāmatāya gantvā avoca. Tasmā evamāhāti atthakāmattā evamāha, na bhagavato vacanaṃ anādiyanto. Ye pana tadā satthu vacanaṃ na gaṇhiṃsu, te kiñci avatvā tuṇhībhūtā maṅkubhūtā aṭṭhaṃsu, tasmā ubhayesampi satthari agāravapaṭipatti nāhosi.

Kosambakavivādakathāvaṇṇanā niṭṭhitā.

Dīghāvuvatthukathāvaṇṇanā

458.Atha kho bhagavā bhikkhū āmantesītiādīsu bhūtapubbanti idaṃ bhagavā pathavīgataṃ nidhiṃ uddharitvā purato rāsiṃ karonto viya bhavapaṭicchannaṃ purāvutthaṃ dassento āha. Aḍḍhoti issaro. Yo koci attano santakena vibhavena aḍḍho hoti, ayaṃ pana na kevalaṃ aḍḍhoyeva, mahaddhano mahatā aparimāṇasaṅkhena dhanena samannāgatoti āha ‘‘mahaddhano’’ti. Bhuñjitabbato paribhuñjitabbato visesato kāmā bhogā nāma, tasmā pañcakāmaguṇavasena mahantā uḷārā bhogā assāti mahābhogo. Mahantaṃ senābalañceva thāmabalañca etassāti mahabbalo. Mahanto hatthiassādivāhano etassāti mahāvāhano. Mahantaṃ vijitaṃ raṭṭhaṃ etassāti mahāvijito. Paripuṇṇakosakoṭṭhāgāroti koso vuccati bhaṇḍāgārasāragabbho, koṭṭhaṃ vuccati dhaññassa āṭhapanaṭṭhānaṃ, koṭṭhabhūtaṃ agāraṃ koṭṭhāgāraṃ, nidahitvā ṭhapitena dhanena paripuṇṇakoso dhaññānañca paripuṇṇakoṭṭhāgāroti attho.

Atha vā catubbidho koso hatthī assā rathā pattīti. Yathā hi asino tikkhabhāvaparipālako paricchado ‘‘koso’’ti vuccati, evaṃ rañño tikkhabhāvaparipālakattā caturaṅginī senā ‘‘koso’’ti vuccati. Tividhaṃ koṭṭhāgāraṃ dhanakoṭṭhāgāraṃ dhaññakoṭṭhāgāraṃ vatthakoṭṭhāgāranti. Taṃ sabbampi paripuṇṇamassāti paripuṇṇakosakoṭṭhāgāro. Caturaṅginiṃ senanti hatthiassarathapattisaṅkhātehi catūhi aṅgehi samannāgataṃ senaṃ. Sannayhitvāti cammapaṭimuñcanādīhi sannāhaṃ kāretvā. Abbhuyyāsīti abhiuyyāsi, abhimukho hutvā nikkhamīti attho. Ekasaṅghātampīti ekappahārampi. Dhovananti dhovanudakaṃ. Parinetvāti nīharitvā. ‘‘Anatthado’’ti vattabbe da-kārassa ta-kāraṃ katvā ‘‘anatthato’’ti vuttanti āha ‘‘atha vā’’tiādi.

464. Vaggabhāvena vā puthu nānā saddo assāti puthusaddo. Samajanoti bhaṇḍane samajjhāsayo jano. Tatthāti tasmiṃ janakāye. Ahaṃ bāloti na maññitthāti bālalakkhaṇe ṭhitopi ‘‘ahaṃ bālo’’ti na maññi. Bhiyyo cāti attano bālabhāvassa ajānanato bhiyyo ca bhaṇḍanassa upariphoṭo viya saṅghabhedassa attano kāraṇabhāvampi uppajjamānaṃ na maññittha nāññāsi.

Kalahavasena pavattavācāyeva gocarā etesanti vācāgocarā. Mukhāyāmanti vivadanavasena mukhaṃ āyāmetvā bhāṇino. Na taṃ jānantīti taṃ kalahaṃ na jānanti. Kalahaṃ karonto ca taṃ na jānanto nāma natthi. Yathā pana na jānanti, taṃ dassetuṃ āha ‘‘evaṃ sādīnavo aya’’nti, ayaṃ kalaho nāma attano paresañca atthahāpanato anatthuppādanato diṭṭheva dhamme samparāye ca sādīnavo sadosoti attho. Taṃ na jānantīti taṃ kalahaṃ na jānanti. Kathaṃ na jānantīti āha ‘‘evaṃ sādīnavo aya’’nti, ‘‘evaṃ sādīnavo ayaṃ kalaho’’ti evaṃ taṃ kalahaṃ na jānantīti attho.

Akkocchi mantiādīsu akkocchīti akkosi. Avadhīti pahari. Ajinīti kūṭasakkhiotāraṇena vā vādapaṭivādena vā karaṇuttariyakaraṇena vā ajesi. Ahāsīti mama santakaṃ pattādīsu kiñcideva avahari . Ye ca tanti ye keci devā vā manussā vā gahaṭṭhā vā pabbajitā vā taṃ ‘‘akkocchi ma’’ntiādivatthukaṃ kodhaṃ sakaṭadhuraṃ viya naddhinā pūtimacchādīni viya ca kusādīhi punappunaṃ veṭhentā upanayhanti upanāhavasena anubandhanti, tesaṃ sakiṃ uppannaṃ veraṃ na sammatīti attho.

Ye ca taṃ nupanayhantīti assatiyā amanasikāravasena vā kammapaccavekkhaṇādivasena vā ye taṃ akkosādivatthukaṃ kodhaṃ ‘‘tayāpi koci niddoso purimabhave akkuṭṭho bhavissati, pahaṭo bhavissati, kūṭasakkhiṃ otāretvā jito bhavissati, kassaci te pasayha kiñci acchinnaṃ bhavissati, tasmā niddoso hutvāpi akkosādīni pāpuṇāsī’’ti evaṃ na upanayhanti , tesu pamādena uppannampi veraṃ iminā anupanayhanena nirindhano viya jātavedo upasammati.

Na hi verena verānīti yathā hi kheḷasiṅghāṇikādiasucimakkhitaṃ ṭhānaṃ teheva asucīhi dhovanto suddhaṃ niggandhaṃ kātuṃ na sakkoti, atha kho taṃ ṭhānaṃ bhiyyoso mattāya asuddhatarañca duggandhatarañca hoti, evameva akkosantaṃ paccakkosanto paharantaṃ paṭipaharanto verena veraṃ vūpasametuṃ na sakkoti, atha kho bhiyyo verameva karoti. Iti verāni nāma verena kismiñcipi kāle na sammanti, atha kho vaḍḍhantiyeva. Averena ca sammantīti yathā pana tāni kheḷādīni asucīni vippasannena udakena dhoviyamānāni nassanti, taṃ ṭhānaṃ suddhaṃ hoti niggandhaṃ, evameva averena khantimettodakena yonisomanasikārena paṭisaṅkhānena paccavekkhaṇena verāni vūpasammanti paṭippassambhanti abhāvaṃ gacchanti. Esa dhammo sanantanoti esa averena verūpasamanasaṅkhāto porāṇako dhammo sabbesaṃ buddhapaccekabuddhakhīṇāsavānaṃ gatamaggo.

Na jānantīti aniccasaññaṃ na paccupaṭṭhāpentīti adhippāyo. Tato sammanti medhagāti tato tasmā kāraṇā medhagā kalahā sammanti vūpasamaṃ gacchanti. Kathaṃ te sammantīti āha ‘‘evañhī’’tiādi. Tattha evañhi te jānantāti te paṇḍitā ‘‘mayaṃ maccusamīpaṃ gacchāmā’’ti evaṃ jānantā yonisomanasikāraṃ uppādetvā medhagānaṃ kalahānaṃ vūpasamāya paṭipajjanti, atha nesaṃ tāya paṭipattiyā te medhagā sammantīti adhippāyo.

Tesampi hoti saṅgatīti ye mātāpitūnaṃ aṭṭhīni chindanti, pāṇe haranti, gavādīni ca pasayha gaṇhanti, evaṃ raṭṭhaṃ vilumpamānānaṃ tesampi saṅgati hoti, kimaṅgaṃ pana tumhākaṃ na siyāti adhippāyo.

Vaṇṇāvaṇṇadīpanatthaṃ vuttāti ‘‘bālasahāyatāya ime bhikkhū kalahapasutā, paṇḍitasahāyānaṃ pana idaṃ na siyā’’ti paṇḍitasahāyassa bālasahāyassa ca vaṇṇāvaṇṇadīpanatthaṃ vuttā. Nipakanti nepakkapaññāya samannāgataṃ. Sādhuvihāri dhīranti bhaddakavihāriṃ paṇḍitaṃ. Pākaṭaparissaye ca paṭicchannaparissaye ca abhibhavitvāti sīhabyagghādayo pākaṭaparissaye ca rāgabhayadosabhayādayo paṭicchannaparissaye cāti sabbeva parissaye abhibhavitvā.

Ekakācariṃsūti ‘‘idaṃ rajjaṃ nāma mahantaṃ pamādaṭṭhānaṃ, kiṃ amhākaṃ rajjena kāritenā’’ti raṭṭhaṃ pahāya tato mahāaraññaṃ pavisitvā tāpasapabbajjaṃ pabbajitvā catūsu iriyāpathesu ekakā cariṃsūti attho.

Ekassa caritaṃ seyyoti pabbajitassa pabbajitakālato paṭṭhāya ekībhāvābhiratassa ekakasseva caritaṃ seyyoti attho. Natthi bāle sahāyatāti cūḷasīlaṃ majjhimasīlaṃ mahāsīlaṃ dasa kathāvatthūni terasa dhutaguṇā vipassanāñāṇaṃ cattāro maggā cattāri phalāni tisso vijjā cha abhiññā amatamahānibbānanti ayaṃ sahāyatā nāma, sā bālaṃ nissāya adhigantuṃ na sakkāti natthi bāle sahāyatā. Mātaṅgo araññe mātaṅgaraññeti saralopena sandhi. ‘‘Mātaṅgarañño’’tipi pāṭho, araññako mātaṅgo viyāti attho. Mātaṅga-saddeneva hatthibhāvassa vuttattā nāgavacanaṃ tassa mahattavibhāvanatthanti āha ‘‘nāgoti mahantādhivacanameta’’nti. Mahantapariyāyo hi nāga-saddo hoti ‘‘etaṃ nāgassa nāgena, īsādantassa hatthino’’tiādīsu (udā. 35).

Dīghāvuvatthukathāvaṇṇanā niṭṭhitā.

Bālakaloṇakagamanakathāvaṇṇanā

465.Bālakaloṇakāragāmoti upāligahapatissa evaṃnāmako bhogagāmo. Tenupasaṅkamīti dhammasenāpatimahāmoggallānattheresu vā asītimahāsāvakesu vā antamaso dhammabhaṇḍāgārikaṃ ānandattherampi kañci anāmantetvā sayameva pattacīvaramādāya anīkanissaṭo hatthī viya yūthanissaṭo kāḷasīho viya vātacchinno valāhako viya ca ekakova upasaṅkami. Kasmā upasaṅkami? Gaṇe kirassa ādīnavaṃ disvā ekavihāriṃ bhikkhuṃ passitukāmatā udapādi, tasmā sītādipīḷito uṇhādiṃ patthayamāno viya upasaṅkami. Atha vā bhagavatā so ādīnavo pageva pariññāto, na tena satthā nibbinno, tasmiṃ pana antovasse keci buddhaveneyyā nāhesuṃ, tena aññattha gamanaṃ tesaṃ bhikkhūnaṃ damanupāyoti pālileyyakaṃ uddissa gacchanto ekavihāriṃ āyasmantaṃ bhaguṃ sampahaṃsetuṃ tattha gato. Evaṃ gate ca satthari pañcasatā bhikkhū āyasmantaṃ ānandaṃ āhaṃsu ‘‘āvuso ānanda satthā ekakova gato, mayaṃ anubandhissāmā’’ti. ‘‘Āvuso, yadā bhagavā sāmaṃ senāsanaṃ saṃsāmetvā pattacīvaramādāya anāmantetvā upaṭṭhāke anapaloketvā bhikkhusaṅghaṃ adutiyo gacchati, tadā ekacārikaṃ carituṃ bhagavato ajjhāsayo, sāvakena nāma satthu ajjhāsayānurūpaṃ paṭipajjitabbaṃ, tasmā na imesu divasesu bhagavā anugantabbo’’ti nivāresi, sayampi nānugañchi. Dhammiyā kathāyāti ekībhāve ānisaṃsapaṭisaṃyuttāya dhammakathāya.

Bālakaloṇakagamanakathāvaṇṇanā niṭṭhitā.

Pācīnavaṃsadāyagamanakathāvaṇṇanā

466.Yena pācīnavaṃsadāyoti tattha kasmā upasaṅkami? Yathā nāma jighacchitassa bhojane, pipāsitassa pānīye, sītena phuṭṭhassa uṇhe, uṇhena phuṭṭhassa sīte, dukkhitassa sukhe abhiruci uppajjati, evameva bhagavato kosambake bhikkhū aññamaññaṃ vivādāpanne asamaggavāsaṃ vasante, samaggavāsaṃ vasante āvajjentassa ime tayo kulaputtā āpāthamāgamiṃsu, atha nesaṃ paggaṇhitukāmo upasaṅkami ‘‘evāyaṃ paṭipattianukkamena kosambakānaṃ bhikkhūnaṃ vinayanūpāyo hotī’’ti. Viharantīti sāmaggirasaṃ anubhavamānā viharanti.

Dāyapāloti (ma. ni. aṭṭha. 1.325) araññapālo. So araññaṃ yathā icchiticchitappadesena manussā pavisitvā tattha pupphaṃ vā phalaṃ vā niyyāsaṃ vā dabbasambhāraṃ vā na haranti, evaṃ vatiyā parikkhittassa araññassa yojite dvāre nisīditvā araññaṃ rakkhati, tasmā ‘‘dāyapālo’’ti vutto. Attakāmarūpā viharantīti attano hitaṃ kāmayamānasabhāvā hutvā viharanti. Yo hi imasmiṃ sāsane pabbajitvāpi vejjakammadūtakammapahiṇagamanādīnaṃ vasena ekavīsatianesanāhi jīvikaṃ kappeti, ayaṃ na attakāmarūpo nāma. Yo pana imasmiṃ sāsane pabbajitvā ekavīsatianesanaṃ pahāya catupārisuddhisīle patiṭṭhāya buddhavacanaṃ uggaṇhitvā sappāyadhutaṅgaṃ adhiṭṭhāya aṭṭhatiṃsāya ārammaṇesu cittaruciyaṃ kammaṭṭhānaṃ gahetvā gāmantaṃ pahāya araññaṃ pavisitvā samāpattiyo nibbattetvā vipassanāya kammaṃ kurumāno vicarati, ayaṃ attakāmo nāma. Tepi tayo kulaputtā evarūpā ahesuṃ. Tena vuttaṃ ‘‘attakāmarūpā viharantī’’ti.

Mā tesaṃ aphāsumakāsīti tesaṃ aphāsukaṃ mā akāsīti bhagavantaṃ vāresi. Evaṃ kirassa ahosi ‘‘ime kulaputtā samaggā viharanti, ekaccassa ca gataṭṭhāne bhaṇḍanakalahavivādā vattanti, tikhiṇasiṅgo caṇḍagoṇo viya ovijjhanto vicarati, athekamaggena dvinnaṃ gamanaṃ na hoti, kadāci ayampi evaṃ karonto imesaṃ kulaputtānaṃ samaggavāsaṃ bhindeyya, pāsādiko ca panesa suvaṇṇavaṇṇo rasagiddho maññe, gatakālato paṭṭhāya paṇītadāyakānaṃ attano upaṭṭhākānaṃ vaṇṇakathanādīhi imesaṃ kulaputtānaṃ appamādavihāraṃ bhindeyya, vasanaṭṭhānāni cāpi etesaṃ kulaputtānaṃ nibaddhāni paricchinnāni tissova paṇṇasālā tayo caṅkamā tīṇi divāṭṭhānāni tīṇi mañcapīṭhāni, ayaṃ pana samaṇo mahākāyo vuḍḍhataro maññe bhavissati, so akāle ime kulaputte senāsanā vuṭṭhapessati, evaṃ sabbathāpi etesaṃ aphāsu bhavissatī’’ti. Taṃ anicchanto ‘‘mā tesaṃ aphāsumakāsī’’ti bhagavantaṃ vāreti.

Kiṃ panesa jānanto vāresi ajānantoti? Ajānanto. Sammāsambuddho hi nāma yadā anekabhikkhusahassaparivāro byāmappabhāya asītianubyañjanehi dvattiṃsamahāpurisalakkhaṇasiriyā ca buddhānubhāvaṃ dassento vicarati, tadā ‘‘ko eso’’ti apucchitvāva jānitabbo hoti. Tadā pana bhagavā ‘‘māssu koci mama buddhānubhāvaṃ aññāsī’’ti tathārūpena iddhābhisaṅkhārena sabbampi taṃ buddhānubhāvaṃ cīvaragabbhena viya paṭicchādetvā valāhakagabbhena paṭicchanno puṇṇacando viya sayameva pattacīvaramādāya aññātakavesena agamāsi. Iti taṃ ajānantova dāyapālo vāresi.

Etadavocāti thero kira ‘‘mā samaṇā’’ti dāyapālassa kathaṃ sutvā cintesi ‘‘mayaṃ tayo janā idha viharāma, añño pabbajito nāma natthi, ayañca dāyapālo pabbajitena viya saddhiṃ katheti, ko nu kho bhavissatī’’ti divāṭṭhānato uṭṭhāya dvāre ṭhatvā maggaṃ olokento bhagavantaṃ addasa. Bhagavāpi therassa saha dassaneneva sarīrobhāsaṃ muñci, asītianubyañjanavirājitā byāmappabhā pasāritasuvaṇṇapaṭo viya virocittha. Thero ‘‘ayaṃ dāyapālo phaṇakataāsīvisaṃ gīvāya gahetuṃ hatthaṃ pasārento viya loke aggapuggalena saddhiṃ kathentova na jānāti, aññatarabhikkhunā viya saddhiṃ kathetī’’ti nivārento etaṃ ‘‘māvuso, dāyapālā’’tiādivacanaṃ avoca.

Tenupasaṅkamīti kasmā bhagavato paccuggamanaṃ akatvāva upasaṅkami? Evaṃ kirassa ahosi ‘‘mayaṃ tayo janā samaggavāsaṃ vasāma, sacāhaṃ ekakova paccuggamanaṃ karissāmi, samaggavāso nāma na bhavissati, piyamitte gahetvāva paccuggamanaṃ karissāmi. Yathā ca bhagavā mayhaṃ piyo, evaṃ sahāyānampi me piyo’’ti tehi saddhiṃ paccuggamanaṃ kātukāmo sayaṃ akatvā upasaṅkami. Keci pana ‘‘tesaṃ therānaṃ paṇṇasāladvāre caṅkamanakoṭiyā bhagavato āgamanamaggo hoti, tasmā thero tesaṃ saññaṃ dadamānova gato’’ti vadanti. Abhikkamathāti ito āgacchatha. Pāde pakkhālesīti vikasitapadumasannibhehi jālahatthehi maṇivaṇṇaṃ udakaṃ gahetvā suvaṇṇavaṇṇesu piṭṭhipādesu udakaṃ āsiñcitvā pādena pādaṃ ghaṃsento pakkhālesi. Buddhānaṃ kāye rajojallaṃ nāma na upalimpati, kasmā pakkhālesīti? Sarīrassa utuggahaṇatthaṃ tesañca cittasampahaṃsanatthaṃ. Amhehi abhihaṭena udakena bhagavā pāde pakkhālesi, paribhogaṃ akāsīti tesaṃ bhikkhūnaṃ balavasomanassavasena cittaṃ pīṇitaṃ hoti, tasmā pakkhālesi.

Āyasmantaṃ anuruddhaṃ bhagavā etadavocāti so kira tesaṃ vuḍḍhataro, tassa saṅgahe kate sesānaṃ katova hotīti theraññeva etaṃ ‘‘kacci vo anuruddhā’’tiādivacanaṃ avoca. Anuruddhāti vā ekasesanayena vuttaṃ virūpekasesassapi icchitabbattā, evañca katvā bahuvacananiddeso ca samatthito hoti. Kaccīti pucchanatthe nipāto. Voti sāmivacanaṃ. Idaṃ vuttaṃ hoti – kacci anuruddhā tumhākaṃ khamanīyaṃ, iriyāpatho vo khamati, kacci yāpanīyaṃ, kacci vo jīvitaṃ yāpeti ghaṭiyati, kacci piṇḍakena na kilamatha, kacci tumhākaṃ sulabhapiṇḍaṃ, sampatte vo disvā manussā uḷuṅkayāguṃ vā kaṭacchubhikkhaṃ vā dātabbaṃ maññantīti bhikkhācāravattaṃ pucchati. Kasmā? Yasmā paccayena akilamantena sakkā samaṇadhammo kātuṃ, vattameva vā etaṃ pabbajitānaṃ.

Atha tena paṭivacane dinne ‘‘anuruddhā tumhe rājapabbajitā mahāpuññā, manussā tumhākaṃ araññe vasantānaṃ adatvā kassa aññassa dātabbaṃ maññissanti, tumhe pana etaṃ bhuñjitvā kiṃ nu kho migapotakā viya aññamaññaṃ ghaṭṭentā viharatha, udāhu sāmaggibhāvo vo atthī’’ti sāmaggirasaṃ pucchanto ‘‘kacci pana vo anuruddhā samaggā’’tiādimāha. Tattha khīrodakībhūtāti yathā khīrañca udakañca aññamaññaṃ saṃsandati, visuṃ na hoti, ekattaṃ viya upeti, kacci evaṃ sāmaggivasena ekattupagatacittuppādā viharathāti pucchati. Piyacakkhūhīti mettacittaṃ paccupaṭṭhāpetvā olokanato piyabhāvadīpakāni cakkhūni piyacakkhūni nāma, ‘‘kacci tathārūpehi cakkhūhi aññamaññaṃ passantā viharathā’’ti pucchati. Tagghāti ekaṃsatthe nipāto, ekaṃsena mayaṃ bhanteti vuttaṃ hoti. Yathā kathaṃ panāti ettha yathāti nipātamattaṃ, kathanti kāraṇapucchā, kathaṃ pana tumhe evaṃ viharatha, kena kāraṇena viharatha, taṃ me kāraṇaṃ brūhīti vuttaṃ hoti.

Mettaṃkāyakammanti mettacittavasena pavattaṃ kāyakammaṃ. Āvi ceva raho cāti sammukhā ceva parammukhā ca. Itaresupi eseva nayo. Tattha sammukhā kāyavacīkammāni sahavāse labbhanti, itarāni vippavāse, manokammaṃ sabbattha labbhati. Yañhi saheva vasantesu ekena mañcapīṭhaṃ vā dārubhaṇḍaṃ vā mattikābhaṇḍaṃ vā bahi dunnikkhittaṃ hoti, taṃ disvā ‘‘kenidaṃ vaḷañjita’’nti avaññaṃ akatvā attanā dunnikkhittaṃ viya gahetvā paṭisāmentassa paṭijaggitabbayuttaṃ vā pana ṭhānaṃ paṭijaggantassa sammukhā mettaṃ kāyakammaṃ nāma hoti. Ekasmiṃ pakkante tena dunnikkhittaṃ senāsanaparikkhāraṃ tatheva nikkhipantassa paṭijaggitabbayuttaṃ vā pana ṭhānaṃ paṭijaggantassa parammukhā mettaṃ kāyakammaṃ nāma hoti. Sahavasantassa pana therehi saddhiṃ madhuraṃ sammodanīyakathaṃ paṭisanthārakathaṃ sāraṇīyakathaṃ dhammakathaṃ sarabhaññaṃ sākacchaṃ pañhapucchanaṃ pañhavissajjananti evamādikaraṇe sammukhā mettaṃ vacīkammaṃ nāma hoti. Theresu pana pakkantesu ‘‘mayhaṃ piyasahāyo nandiyatthero kimilatthero evaṃ sīlasampanno evaṃ ācārasampanno’’tiādiguṇakathane parammukhā mettaṃ vacīkammaṃ nāma hoti. ‘‘Mayhaṃ piyamitto nandiyatthero kimilatthero avero hotu abyāpajjo sukhī’’ti evaṃ samannāharato pana sammukhāpi parammukhāpi mettaṃ manokammaṃ hotiyeva.

Nānā hi kho no bhante kāyāti ayañhi kāyo piṭṭhaṃ viya mattikā viya ca omadditvā ekato kātuṃ na sakkā. Ekañca pana maññe cittanti cittaṃ pana no attano viya aññamaññassa hitabhāvena avirodhabhāvena bhedābhāvena samaggabhāvena ekamevāti dasseti. Kathaṃ panete sakaṃ cittaṃ nikkhipitvā itaresaṃ cittavasena vattiṃsūti? Ekassa patte malaṃ uṭṭhahati, ekassa cīvaraṃ kiliṭṭhaṃ hoti, ekassa paribhaṇḍakammaṃ hoti. Tattha yassa patte malaṃ uṭṭhitaṃ, tena ‘‘mamāvuso patte malaṃ uṭṭhitaṃ, pacituṃ vaṭṭatī’’ti vutte itare ‘‘mayhaṃ cīvaraṃ kiliṭṭhaṃ dhovitabbaṃ, mayhaṃ paribhaṇḍaṃ kātabba’’nti avatvā araññaṃ pavisitvā dārūni āharitvā bhinditvā pattakaṭāhe bahalatanumattikāhi lepaṃ katvā pattaṃ pacitvā tato paraṃ cīvaraṃ vā dhovanti, paribhaṇḍaṃ vā karonti. ‘‘Mamāvuso cīvaraṃ kiliṭṭhaṃ, dhovituṃ vaṭṭatī’’ti ‘‘mama paṇṇasālā uklāpā, paribhaṇḍaṃ kātuṃ vaṭṭatī’’ti paṭhamataraṃ ārocitepi eseva nayo.

Idāni tesaṃ appamādalakkhaṇaṃ pucchanto ‘‘kacci pana vo anuruddhā’’tiādimāha. Tattha voti nipātamattaṃ, paccattavacanaṃ vā, kacci tumheti attho. Amhākanti amhesu tīsu janesu. Piṇḍāya paṭikkamatīti gāme piṇḍāya caritvā paccāgacchati. Avakkārapātinti atirekapiṇḍapātaṃ apanetvā ṭhapanatthāya ekaṃ samuggapātiṃ dhovitvā ṭhapeti. Yo pacchāti te kira therā na ekatova bhikkhācāraṃ pavisanti. Phalasamāpattiratā hete pātova sarīrapaṭijagganaṃ katvā vattapaṭipattiṃ pūretvā senāsanaṃ pavisitvā kālaparicchedaṃ katvā phalasamāpattiṃ appetvā nisīdanti. Tesu yo paṭhamataraṃ nisinno attano kālaparicchedavasena paṭhamataraṃ uṭṭhāti, so piṇḍāya caritvā paṭinivatto bhattakiccaṭṭhānaṃ āgantvā jānāti ‘‘dve bhikkhū pacchato, ahaṃ paṭhamataraṃ āgato’’ti. Atha pattaṃ pidahitvā āsanapaññāpanādīni katvā yadi patte paṭivīsamattameva hoti, nisīditvā bhuñjati, yadi atirekaṃ hoti, avakkārapātiyaṃ pakkhipitvā pātiṃ pidhāya bhuñjati, katabhattakicco pattaṃ dhovitvā vodakaṃ katvā thavikāya osāpetvā pattacīvaraṃ gahetvā attano vasanaṭṭhānaṃ pavisati.

Dutiyopi āgantvāva jānāti ‘‘eko paṭhamaṃ āgato, eko pacchato’’ti. So sace patte bhattaṃ pamāṇameva hoti, bhuñjati. Sace mandaṃ, avakkārapātito gahetvā bhuñjati. Sace atirekaṃ hoti, avakkārapātiyaṃ pakkhipitvā pamāṇameva bhuñjitvā purimatthero viya vasanaṭṭhānaṃ pavisati. Tatiyopi āgantvāva jānāti ‘‘dve paṭhamaṃ āgatā, ahaṃ pacchimo’’ti. Sopi dutiyatthero viya bhuñjitvā katabhattakicco pattaṃ dhovitvā vodakaṃ katvā thavikāya osāpetvā āsanāni ukkhipitvā paṭisāmeti, pānīyaghaṭe vā paribhojanīyaghaṭe vā avasesaudakaṃ chaḍḍetvā ghaṭe nikujjitvā avakkārapātiyaṃ sace avasesabhattaṃ hoti, taṃ vuttanayena jahitvā pātiṃ dhovitvā paṭisāmeti, bhattaggaṃ sammajjati, so kacavaraṃ chaḍḍetvā sammajjaniṃ ukkhipitvā upacikāhi muttaṭṭhāne ṭhapetvā pattacīvaramādāya vasanaṭṭhānaṃ pavisati. Idaṃ therānaṃ bahivihāre araññe bhattakiccakaraṇaṭṭhāne bhojanasālāya vattaṃ. Idaṃ sandhāya ‘‘yo pacchā’’tiādi vuttaṃ.

Yopassatītiādi pana nesaṃ antovihāre vattanti veditabbaṃ. Tattha vaccaghaṭanti ācamanakumbhiṃ. Rittanti rittakaṃ. Tucchanti tasseva vevacanaṃ. Avisayhanti ukkhipituṃ asakkuṇeyyaṃ atibhāriyaṃ. Hatthavikārenāti hatthasaññāya. Te kira pānīyaghaṭādīsu yaṃkiñci tucchakaṃ gahetvā pokkharaṇiṃ gantvā anto ca bahi ca dhovitvā udakaṃ parissāvetvā tīre ṭhapetvā aññaṃ bhikkhuṃ hatthavikārena āmantenti, odissa vā anodissa vā saddaṃ na karonti. Kasmā odissa na karonti? Tañhi bhikkhuṃ saddo bādheyyāti. Kasmā anodissa na karonti? Anodissa sadde dinne ‘‘ahaṃ pure, ahaṃ pure’’ti dvepi nikkhameyyuṃ. Tato dvīhi kattabbakamme tatiyassa kammacchedo bhaveyya. Saṃyatapadasaddo pana hutvā aparassa bhikkhuno divāṭṭhānasantikaṃ gantvā tena diṭṭhabhāvaṃ ñatvā hatthasaññaṃ karoti, tāya saññāya itaro āgacchati, tato dve janā hatthena hatthaṃ saṃsibbantā dvīsu hatthesu ṭhapetvā uṭṭhāpenti. Taṃ sandhāyāha ‘‘hatthavikārena dutiyaṃ āmantetvā hatthavilaṅghakena upaṭṭhāpemā’’ti.

Pañcāhikaṃ kho panāti cātuddase pannarase aṭṭhamiyanti idaṃ tāva pakatidhammassavanameva, taṃ akhaṇḍaṃ katvā pañcame pañcame divase dve therā nātivikāle nahāyitvā anuruddhattherassa vasanaṭṭhānaṃ gacchanti. Tattha tayopi nisīditvā tiṇṇaṃ piṭakānaṃ aññatarasmiṃ aññamaññaṃ pañhaṃ pucchanti, aññamaññaṃ vissajjenti. Tesaṃ evaṃ karontānaṃyeva aruṇaṃ uggacchati. Taṃ sandhāyetaṃ vuttaṃ. Ettāvatā therena bhagavatā appamādalakkhaṇaṃ pucchitena pamādaṭṭhānesuyeva appamādalakkhaṇaṃ vissajjitaṃ hoti. Aññesañhi bhikkhūnaṃ bhikkhācārapavisanakālo nikkhamanakālo nivāsanaparivattanaṃ cīvarapārupanaṃ antogāme piṇḍāya caraṇaṃ dhammakathanaṃ anumodanaṃ antogāmato nikkhamitvā bhattakiccakaraṇaṃ pattadhovanaṃ pattaosāpanaṃ pattacīvarapaṭisāmananti papañcakaraṇaṭṭhānāni etāni. Tasmā thero ‘‘amhākaṃ ettakaṃ ṭhānaṃ muñcitvā vissaṭṭhakathāpavattanena kammaṭṭhāne pamajjanaṭṭhānāni, tatthāpi mayaṃ, bhante, kammaṭṭhānaviruddhaṃ na paṭipajjāmā’’ti aññesaṃ pamādaṭṭhānesuyeva sikhāppattaṃ attano appamādalakkhaṇaṃ vissajjesi. Imināva etāni ṭhānāni muñcitvā aññattha vihārasamāpattīnaṃ avaḷañjanavasena pamādakālo nāma amhākaṃ natthīti dīpeti.

Pācīnavaṃsadāyagamanakathāvaṇṇanā niṭṭhitā.

Pālileyyakagamanakathāvaṇṇanā

467.Dhammiyākathāyāti samaggavāse ānisaṃsapaṭisaṃyuttāya dhammakathāya. Anupubbena (udā. aṭṭha. 35) cārikaṃ caramānoti anukkamena gāmanigamapaṭipāṭiyā cārikaṃ caramāno. Yena pālileyyakaṃ tadavasarīti ekakova yena pālileyyakagāmo, taṃ avasari. Pālileyyakagāmavāsinopi paccuggantvā bhagavato dānaṃ datvā pālileyyakagāmassa avidūre rakkhitavanasaṇḍo nāma atthi, tattha bhagavato paṇṇasālaṃ katvā ‘‘ettha bhagavā vasatū’’ti yācitvā vāsayiṃsu. Bhaddasāloti pana tattheko manāpo laṭṭhiko sālarukkho. Bhagavā taṃ gāmaṃ upanissāya vanasaṇḍe paṇṇasālāya samīpe tasmiṃ rukkhamūle vihāsi. Tena vuttaṃ ‘‘pālileyyake viharati rakkhitavanasaṇḍe bhaddasālamūle’’ti.

Atha kho bhagavato rahogatassātiādi bhagavato vivekasukhapaccavekkhaṇadassanaṃ. Ākiṇṇo na phāsu vihāsinti sambādhappatto ākiṇṇo vihāsiṃ. Kiṃ pana bhagavato sambādho atthi saṃsaggo vāti? Natthi. Na hi koci bhagavantaṃ anicchāya upasaṅkamituṃ sakkoti. Durāsadā hi buddhā bhagavanto sabbattha ca anupalittā, hitesitāya pana sattesu anukampaṃ upādāya ‘‘mutto mocessāmī’’ti paṭiññānurūpaṃ caturoghanittharaṇatthaṃ aṭṭhannaṃ parisānaṃ attano santikaṃ kālena kālaṃ upasaṅkamanaṃ adhivāseti, sayañca mahākaruṇāsamussāhito kālaññū hutvā tattha upasaṅkamīti idaṃ sabbabuddhānaṃ āciṇṇaṃ. Nāyamidha ākiṇṇavihāro adhippeto, idha pana tehi kalahakārakehi kosambakabhikkhūhi saddhiṃ ekavihāre vāsaṃ vihāsi, tadā vinetabbābhāvato ākiṇṇavihāraṃ katvā vuttaṃ ‘‘ahaṃ kho pubbe ākiṇṇo na phāsu vihāsi’’nti. Tenevāha ‘‘tehi kosambakehi bhikkhūhi bhaṇḍanakārakehī’’tiādi.

Daharapotakehīti daharehi hatthipotakehi, ye bhiṅkātipi vuccanti. Tehīti hatthiādīhi. Kaddamodakānīti kaddamamissāni udakāni. Ogāhāti ettha ‘‘ogāha’’ntipi pāḷi. Assāti hatthināgassa. Upanighaṃsantiyoti ghaṭṭentiyo. Upanighaṃsiyamānopi attano uḷārabhāvena na kujjhati, tena tā ghaṃsantiyeva. Vūpakaṭṭhoti vūpakaṭṭho dūrībhūto.

Yūthāti hatthighaṭāya. Yena bhagavā tenupasaṅkamīti so kira hatthināgo yūthavāse ukkaṇṭhito taṃ vanasaṇḍaṃ paviṭṭho. Tattha bhagavantaṃ disvā ghaṭasahassena nibbāpitasantāpo viya nibbuto hutvā pasannacitto bhagavato santike aṭṭhāsi, tato paṭṭhāya vattasīse ṭhatvā bhaddasālassa paṇṇasālāya ca samantato appaharitaṃ katvā sākhābhaṅgena sammajjati, bhagavato mukhadhovanaṃ deti, nahānodakaṃ āharati, dantakaṭṭhaṃ deti, araññato madhurāni phalāphalāni āharitvā satthu upaneti. Satthā tāni paribhuñjati. Tena vuttaṃ ‘‘soṇḍāya bhagavato pānīyaṃ paribhojanīyaṃ upaṭṭhāpetī’’tiādi. So kira soṇḍāya dārūni āharitvā aññamaññaṃ ghaṃsitvā aggiṃ uṭṭhāpetvā dārūni jālāpetvā tattha pāsāṇakhaṇḍāni tāpetvā tāni daṇḍakehi vaṭṭetvā soṇḍiyaṃ khipitvā udakassa tattabhāvaṃ ñatvā bhagavato santikaṃ upagantvā tiṭṭhati. Bhagavā ‘‘hatthināgo mama nahānaṃ icchatī’’ti tattha gantvā nahānakiccaṃ karoti. Pānīyepi eseva nayo. Tasmiṃ pana sītale jāte upasaṅkamati. Taṃ sandhāya vuttaṃ ‘‘soṇḍāya bhagavato pānīyaṃ paribhojanīyaṃ upaṭṭhāpetī’’ti.

Attano ca pavivekaṃ viditvāti kehici anākiṇṇabhāvaladdhaṃ kāyavivekaṃ jānitvā. Itare pana vivekā bhagavato sabbakālaṃ vijjantiyeva. Imaṃ udānaṃ udānesīti imaṃ attano hatthināgassa ca vivekābhiratiyā samānajjhāsayabhāvadīpanaṃ udānaṃ udānesi.

Gāthāya pana evamatthayojanā veditabbā (udā. aṭṭha. 35) – etaṃ īsādantassa rathaīsāsadisadantassa hatthināgassa cittaṃ nāgena buddhanāgassa cittena sameti saṃsandati. Kathaṃ sameti ce? Yadeko ramatī vane, yasmā buddhanāgo ‘‘ahaṃ kho pubbe ākiṇṇo vihāsi’’nti purimaṃ ākiṇṇavihāraṃ jigucchitvā vivekaṃ upabrūhayamāno idāni yathā eko adutiyo vane araññe ramati abhiramati, evaṃ ayampi hatthināgo pubbe attano hatthiādīhi ākiṇṇavihāraṃ jigucchitvā idāni eko asahāyo vane ekavihāraṃ ramati abhinandati, tasmāssa cittaṃ nāgena sameti, tassa cittena sametīti katvā ekībhāvaratiyā ekasadisaṃ hotīti attho.

Pālileyyakagamanakathāvaṇṇanā niṭṭhitā.

Aṭṭhārasavatthukathāvaṇṇanā

473.Yo paṭibāheyya, āpatti dukkaṭassāti ettha yo senāsanārahassa senāsanaṃ paṭibāhati, tasseva āpatti. Kalahakārakādīnaṃ panettha ‘‘okāso natthī’’tiādikaṃ saṅghassa katikaṃ ārocetvā na paññapentassa ‘‘ahaṃ vuḍḍho’’ti pasayha attanāva attano paññapetvā gaṇhantaṃ ‘‘yuttiyā gaṇhathā’’ti vatvā vārentassa ca natthi āpatti. ‘‘Bhaṇḍanakārakaṃ nikkaḍḍhatīti vacanato kuladūsakassa pabbājanīyakammānuññāya ca idha kalahavūpasamanatthaṃ āgatānaṃ kosambakānampi ‘yathāvuḍḍha’nti avatvā ‘vivitte asati vivittaṃ katvāpi dātabba’nti vuttattā vivittaṃ katvā dentaṃ paṭibāhantasseva āpattī’’ti gaṇṭhipadesu vuttaṃ.

Upālisaṅghasāmaggīpucchāvaṇṇanā

476.Namūlā mūlaṃ gantvāti mūlato mūlaṃ agantvā. Atthato apagatāti sāmaggisaṅkhātaatthato apagatā.

477. Yena naṃ paccatthikā vadeyyuṃ, taṃ na hi hotīti sambandho. Anapagatanti kāraṇato anapetaṃ, sakāraṇanti vuttaṃ hoti.

Usūyāyāti iminā dosāgatigamanassa saṅgahitattā ‘‘agatigamanenā’’ti avasesaagatigamanaṃ dassitanti veditabbaṃ. Aṭṭhahi dūtaṅgehīti ‘‘sotā ca hoti sāvetā ca uggahetā ca dhāretā ca viññāpetā ca kusalo ca sahitāsahitadassano ca akalahakārako cā’’ti evaṃ vuttehi aṭṭhahi dūtaṅgehi. Sesamettha pāḷito aṭṭhakathāto ca suviññeyyameva.

Kosambakakkhandhakavaṇṇanā niṭṭhitā.

Iti samantapāsādikāya vinayaṭṭhakathāya sāratthadīpaniyaṃ

Mahāvaggavaṇṇanā niṭṭhitā.

Namo tassa bhagavato arahato sammāsambuddhassa

 

* Bài viết trích trong Vinayapiṭaka (ṭīkā) >> Tīkā, nguồn Tipitaka.org. Tải sách PDF tại đây.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app