10. Gandhabbakāyasaṃyuttaṃ

open all | close all

1. Suddhikasuttaṃ

438. Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme …pe… bhagavā etadavoca – ‘‘gandhabbakāyike vo, bhikkhave, deve desessāmi. Taṃ suṇātha. Katamā ca, bhikkhave, gandhabbakāyikā devā? Santi, bhikkhave, mūlagandhe adhivatthā devā. Santi, bhikkhave, sāragandhe adhivatthā devā. Santi, bhikkhave, pheggugandhe adhivatthā devā. Santi, bhikkhave, tacagandhe adhivatthā devā. Santi, bhikkhave, papaṭikagandhe adhivatthā devā. Santi, bhikkhave, pattagandhe adhivatthā devā. Santi, bhikkhave, pupphagandhe adhivatthā devā. Santi, bhikkhave, phalagandhe adhivatthā devā. Santi, bhikkhave, rasagandhe adhivatthā devā. Santi, bhikkhave, gandhagandhe adhivatthā devā. Ime vuccanti, bhikkhave, gandhabbakāyikā devā’’ti. Paṭhamaṃ.

2. Sucaritasuttaṃ

439. Sāvatthinidānaṃ. Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca – ‘‘ko nu kho, bhante, hetu, ko paccayo, yena midhekacco kāyassa bhedā paraṃ maraṇā gandhabbakāyikānaṃ devānaṃ sahabyataṃ upapajjatī’’ti? ‘‘Idha, bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati. Tassa sutaṃ hoti – ‘gandhabbakāyikā devā dīghāyukā vaṇṇavanto sukhabahulā’ti. Tassa evaṃ hoti – ‘aho vatāhaṃ kāyassa bhedā paraṃ maraṇā gandhabbakāyikānaṃ devānaṃ sahabyataṃ upapajjeyya’nti. So kāyassa bhedā paraṃ maraṇā gandhabbakāyikānaṃ devānaṃ sahabyataṃ upapajjati. Ayaṃ kho, bhikkhu , hetu, ayaṃ paccayo, yena midhekacco kāyassa bhedā paraṃ maraṇā gandhabbakāyikānaṃ devānaṃ sahabyataṃ upapajjatī’’ti. Dutiyaṃ.

3. Mūlagandhadātāsuttaṃ

440. Sāvatthinidānaṃ. Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca – ‘‘ko nu kho, bhante, hetu, ko paccayo, yena midhekacco kāyassa bhedā paraṃ maraṇā mūlagandhe adhivatthānaṃ devānaṃ sahabyataṃ upapajjatī’’ti ? ‘‘Idha, bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati. Tassa sutaṃ hoti – ‘mūlagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā’ti. Tassa evaṃ hoti – ‘aho vatāhaṃ kāyassa bhedā paraṃ maraṇā mūlagandhe adhivatthānaṃ devānaṃ sahabyataṃ upapajjeyya’nti. So dātā hoti mūlagandhānaṃ. So kāyassa bhedā paraṃ maraṇā mūlagandhe adhivatthānaṃ devānaṃ sahabyataṃ upapajjati. Ayaṃ kho, bhikkhu, hetu…pe… yena midhekacco kāyassa bhedā paraṃ maraṇā mūlagandhe adhivatthānaṃ devānaṃ sahabyataṃ upapajjatī’’ti. Tatiyaṃ.

4-12. Sāragandhādidātāsuttanavakaṃ

441-449. Sāvatthinidānaṃ. Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca – ‘‘ko nu kho, bhante, hetu, ko paccayo, yena midhekacco kāyassa bhedā paraṃ maraṇā sāragandhe adhivatthānaṃ devānaṃ…pe… pheggugandhe adhivatthānaṃ devānaṃ… tacagandhe adhivatthānaṃ devānaṃ… papaṭikagandhe adhivatthānaṃ devānaṃ… pattagandhe adhivatthānaṃ devānaṃ… pupphagandhe adhivatthānaṃ devānaṃ… phalagandhe adhivatthānaṃ devānaṃ… rasagandhe adhivatthānaṃ devānaṃ… gandhagandhe adhivatthānaṃ devānaṃ sahabyataṃ upapajjatī’’ti? ‘‘Idha, bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati. Tassa sutaṃ hoti – ‘sāragandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā’ti. Tassa evaṃ hoti – ‘aho vatāhaṃ kāyassa bhedā paraṃ maraṇā sāragandhe adhivatthānaṃ devānaṃ…pe… pheggugandhe adhivatthānaṃ devānaṃ… tacagandhe adhivatthānaṃ devānaṃ… papaṭikagandhe adhivatthānaṃ devānaṃ… pattagandhe adhivatthānaṃ devānaṃ… pupphagandhe adhivatthānaṃ devānaṃ… phalagandhe adhivatthānaṃ devānaṃ… rasagandhe adhivatthānaṃ devānaṃ… gandhagandhe adhivatthānaṃ devānaṃ sahabyataṃ upapajjeyya’nti. So dātā hoti sāragandhānaṃ…pe… so dātā hoti pheggugandhānaṃ… so dātā hoti tacagandhānaṃ… so dātā hoti papaṭikagandhānaṃ… so dātā hoti pattagandhānaṃ… so dātā hoti pupphagandhānaṃ… so dātā hoti phalagandhānaṃ… so dātā hoti rasagandhānaṃ… so dātā hoti gandhagandhānaṃ. So kāyassa bhedā paraṃ maraṇā gandhagandhe adhivatthānaṃ devānaṃ sahabyataṃ upapajjati. Ayaṃ kho, bhikkhu, hetu, ayaṃ paccayo, yena midhekacco kāyassa bhedā paraṃ maraṇā gandhagandhe adhivatthānaṃ devānaṃ sahabyataṃ upapajjatī’’ti. Dvādasamaṃ.

13-22. Mūlagandhadānūpakārasuttadasakaṃ

450-459. Sāvatthinidānaṃ. Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca – ‘‘ko nu kho, bhante, hetu, ko paccayo, yena midhekacco kāyassa bhedā paraṃ maraṇā mūlagandhe adhivatthānaṃ devānaṃ sahabyataṃ upapajjatī’’ti? ‘‘Idha, bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati. Tassa sutaṃ hoti – ‘mūlagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā’ti. Tassa evaṃ hoti – ‘aho vatāhaṃ kāyassa bhedā paraṃ maraṇā mūlagandhe adhivatthānaṃ devānaṃ sahabyataṃ upapajjeyya’nti. So annaṃ deti…pe… pānaṃ deti… vatthaṃ deti… yānaṃ deti… mālaṃ deti… gandhaṃ deti… vilepanaṃ deti… seyyaṃ deti… āvasathaṃ deti… padīpeyyaṃ deti. So kāyassa bhedā paraṃ maraṇā mūlagandhe adhivatthānaṃ devānaṃ sahabyataṃ upapajjati. Ayaṃ kho, bhikkhu, hetu, ayaṃ paccayo, yena midhekacco kāyassa bhedā paraṃ maraṇā mūlagandhe adhivatthānaṃ devānaṃ sahabyataṃ upapajjatī’’ti. Bāvīsatimaṃ.

23-112. Sāragandhādidānūpakārasuttanavutikaṃ

460-549. Sāvatthinidānaṃ . Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca – ‘‘ko nu kho, bhante, hetu, ko paccayo, yena midhekacco kāyassa bhedā paraṃ maraṇā sāragandhe adhivatthānaṃ devānaṃ…pe… pheggugandhe adhivatthānaṃ devānaṃ… tacagandhe adhivatthānaṃ devānaṃ … papaṭikagandhe adhivatthānaṃ devānaṃ… pattagandhe adhivatthānaṃ devānaṃ… pupphagandhe adhivatthānaṃ devānaṃ… phalagandhe adhivatthānaṃ devānaṃ… rasagandhe adhivatthānaṃ devānaṃ… gandhagandhe adhivatthānaṃ devānaṃ sahabyataṃ upapajjatī’’ti? ‘‘Idha, bhikkhu, ekacco kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati. Tassa sutaṃ hoti – ‘gandhagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā’ti. Tassa evaṃ hoti – ‘aho vatāhaṃ kāyassa bhedā paraṃ maraṇā gandhagandhe adhivatthānaṃ devānaṃ sahabyataṃ upapajjeyya’nti. So annaṃ deti…pe… pānaṃ deti… vatthaṃ deti… yānaṃ deti… mālaṃ deti… gandhaṃ deti… vilepanaṃ deti… seyyaṃ deti… āvasathaṃ deti… padīpeyyaṃ deti. So kāyassa bhedā paraṃ maraṇā gandhagandhe adhivatthānaṃ devānaṃ sahabyataṃ upapajjati. Ayaṃ kho, bhikkhu, hetu, ayaṃ paccayo, yena midhekacco kāyassa bhedā paraṃ maraṇā gandhagandhe adhivatthānaṃ devānaṃ sahabyataṃ upapajjatī’’ti. Dvādasasatimaṃ.

(Evaṃ piṇḍakena ekasatañca dvādasa ca suttantā honti.)

Gandhabbakāyasaṃyuttaṃ samattaṃ.

Tassuddānaṃ –

Suddhikañca sucaritaṃ, dātā hi apare dasa;

Dānūpakārā satadhā, gandhabbe suppakāsitāti.

 

* Bài viết trích trong Saṃyuttanikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)

Dhamma Nanda

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app