10. Daṇḍavaggo

1. Chabbaggiyabhikkhuvatthu

Sabbetasantīti imaṃ dhammadesanaṃ satthā jetavane viharanto chabbaggiye bhikkhū ārabbha kathesi.

Ekasmiñhi samaye sattarasavaggiyehi senāsane paṭijaggite chabbaggiyā bhikkhū ‘‘nikkhamatha, mayaṃ mahallakatarā, amhākaṃ etaṃ pāpuṇātī’’ti vatvā tehi ‘‘na mayaṃ dassāma, amhehi paṭhamaṃ paṭijaggita’’nti vutte te bhikkhū pahariṃsu. Sattarasavaggiyā maraṇabhayatajjitā mahāviravaṃ viraviṃsu. Satthā tesaṃ saddaṃ sutvā ‘‘kiṃ ida’’nti pucchitvā ‘‘idaṃ nāmā’’ti ārocite ‘‘na, bhikkhave, ito paṭṭhāya bhikkhunā nāma evaṃ kattabbaṃ, yo karoti, so imaṃ nāma āpattiṃ āpajjatī’’ti pahāradānasikkhāpadaṃ (pāci. 449 ādayo) paññāpetvā, ‘‘bhikkhave, bhikkhunā nāma ‘yathā ahaṃ, tatheva aññepi daṇḍassa tasanti, maccuno bhāyantī’ti ñatvā paro na paharitabbo, na ghātetabbo’’ti vatvā anusandhiṃ ghaṭetvā dhammaṃ desento imaṃ gāthamāha –

129.

‘‘Sabbe tasanti daṇḍassa, sabbe bhāyanti maccuno;

Attānaṃ upamaṃ katvā, na haneyya na ghātaye’’ti.

Tattha sabbe tasantīti sabbepi sattā attani daṇḍe patante tassa daṇḍassa tasanti. Maccunoti maraṇassāpi bhāyantiyeva. Imissā ca desanāya byañjanaṃ niravasesaṃ, attho pana sāvaseso. Yathā hi raññā ‘‘sabbe sannipatantū’’ti bheriyā carāpitāyapi rājamahāmatte ṭhapetvā sesā sannipatanti, evamidha ‘‘sabbe tasantī’’ti vuttepi hatthājāneyyo assājāneyyo usabhājāneyyo khīṇāsavoti ime cattāro ṭhapetvā avasesāva tasantīti veditabbā. Imesu hi khīṇāsavo sakkāyadiṭṭhiyā pahīnattā maraṇakasattaṃ apassanto na bhāyati, itare tayo sakkāyadiṭṭhiyā balavattā attano paṭipakkhabhūtaṃ sattaṃ apassantā na bhāyantīti. Na haneyya na ghātayeti yathā ahaṃ , evaṃ aññepi sattāti neva paraṃ pahareyya na paharāpeyyāti attho.

Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.

Chabbaggiyabhikkhuvatthu paṭhamaṃ.

2. Chabbaggiyabhikkhuvatthu

Sabbe tasantīti imaṃ dhammadesanaṃ satthā jetavane viharanto chabbaggiye bhikkhū ārabbha kathesi.

Teyeva ekasmiñhi samaye teneva kāraṇena purimasikkhāpade sattarasavaggiye pahariṃsu. Teneva kāraṇena tesaṃ talasattikaṃ uggiriṃsu. Idhāpi satthā tesaṃ saddaṃ sutvā ‘‘kiṃ ida’’nti pucchitvā ‘‘idaṃ nāmā’’ti ārocite ‘‘na, bhikkhave, ito paṭṭhāya bhikkhunā nāma evaṃ kattabbaṃ, yo karoti, so imaṃ nāma āpattiṃ āpajjatī’’ti talasattikasikkhāpadaṃ (pāci. 454 ādayo) paññāpetvā, ‘‘bhikkhave, bhikkhunā nāma ‘yathā ahaṃ, tatheva aññepi daṇḍassa tasanti, yathā ca mayhaṃ, tatheva nesaṃ jīvitaṃ piya’nti ñatvā paro na paharitabbo na ghāṭetabbo’’ti vatvā anusandhiṃ ghaṭetvā dhammaṃ desento imaṃ gāthamāha –

130.

‘‘Sabbe tasanti daṇḍassa, sabbesaṃ jīvitaṃ piyaṃ;

Attānaṃ upamaṃ katvā, na haneyya na ghātaye’’ti.

Tattha sabbesaṃ jīvitaṃ piyanti khīṇāsavaṃ ṭhapetvā sesasattānaṃ jīvitaṃ piyaṃ madhuraṃ, khīṇāsavo pana jīvite vā maraṇe vā upekkhakova hoti. Sesaṃ purimasadisamevāti.

Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.

Chabbaggiyabhikkhuvatthu dutiyaṃ.

3. Sabbahulakumārakavatthu

Sukhakāmānibhūtānīti imaṃ dhammadesanaṃ satthā jetavane viharanto sambahule kumārake ārabbha kathesi.

Ekasmiñhi samaye satthā sāvatthiyaṃ piṇḍāya pavisanto antarāmagge sambahule kumārake ekaṃ gharasappajātikaṃ ahiṃ daṇḍakena paharante disvā ‘‘kumārakā kiṃ karothā’’ti pucchitvā ‘‘ahiṃ, bhante, daṇḍakena paharāmā’’ti vutte ‘‘kiṃ kāraṇā’’ti puna pucchitvā ‘‘ḍaṃsanabhayena, bhante’’ti vutte ‘‘tumhe ‘attano sukhaṃ karissāmā’ti imaṃ paharantā nibbattanibbattaṭṭhāne sukhalābhino na bhavissatha. Attano sukhaṃ patthentena hi paraṃ paharituṃ na vaṭṭatī’’ti vatvā anusandhiṃ ghaṭetvā dhammaṃ desento imā gāthā abhāsi –

131.

‘‘Sukhakāmāni bhūtāni, yo daṇḍena vihiṃsati;

Attano sukhamesāno, pecca so na labhate sukhaṃ.

132.

‘‘Sukhakāmāni bhūtāni, yo daṇḍena na hiṃsati;

Attano sukhamesāno, pecca so labhate sukha’’nti.

Tattha yo daṇḍenāti yo puggalo daṇḍena vā leḍḍuādīhi vā viheṭheti. Pecca so na labhate sukhanti so puggalo paraloke manussasukhaṃ vā dibbasukhaṃ vā paramatthabhūtaṃ vā nibbānasukhaṃ na labhati. Dutiyagāthāya pecca so labhateti so puggalo paraloke vuttappakāraṃ tividhampi sukhaṃ labhatīti attho.

Desanāvasāne pañcasatāpi te kumārakā sotāpattiphale patiṭṭhahiṃsūti.

Sambahulakumārakavatthu tatiyaṃ.

4. Koṇḍadhānattheravatthu

Māvocapharusaṃ kañcīti imaṃ dhammadesanaṃ satthā jetavane viharanto koṇḍadhānattheraṃ ārabbha kathesi.

Tassa kira pabbajitadivasato paṭṭhāya ekaṃ itthirūpaṃ therena saddhiṃyeva vicarati. Taṃ thero na passati, mahājano pana passati. Antogāmaṃ piṇḍāya caratopissa manussā ekaṃ bhikkhaṃ datvā, ‘‘bhante, ayaṃ tumhākaṃ hotu, ayaṃ pana tumhākaṃ sahāyikāyā’’ti vatvā dutiyampi dadanti.

Kiṃ tassa pubbakammanti? Kassapasammāsambuddhakāle kira dve sahāyakā bhikkhū ekamātukucchito nikkhantasadisā ativiya samaggā ahesuṃ. Dīghāyukabuddhakāle ca anusaṃvaccharaṃ vā anuchamāsaṃ vā bhikkhū uposathatthāya sannipatanti. Tasmā tepi ‘‘uposathaggaṃ gamissāmā’’ti vasanaṭṭhānā nikkhamiṃsu. Te ekā tāvatiṃsabhavane nibbattadevatā disvā ‘‘ime bhikkhū ativiya samaggā, sakkā nu kho ime bhinditu’’nti cintetvā attano bālatāya cintitasamanantarameva āgantvā tesu ekena, ‘‘āvuso, muhuttaṃ āgamehi, sarīrakiccenamhi atthiko’’ti vutte sā devatā ekaṃ manussitthivaṇṇaṃ māpetvā therassa gacchantaraṃ pavisitvā nikkhamanakāle ekena hatthena kesakalāpaṃ, ekena nivāsanaṃ saṇṭhāpayamānā tassa piṭṭhito nikkhami. So taṃ na passati, tamāgamayamāno pana purato ṭhitabhikkhu nivattitvā olokayamāno taṃ tathā katvā nikkhamantaṃ passi. Sā tena diṭṭhabhāvaṃ ñatvā antaradhāyi. Itaro taṃ bhikkhuṃ attano santikaṃ āgatakāle āha – ‘‘āvuso, sīlaṃ te bhinna’’nti. ‘‘Natthāvuso, mayhaṃ evarūpa’’nti. Idāneva te mayā pacchato nikkhamamānā taruṇaitthī idaṃ nāma karontī diṭṭhā, tvaṃ ‘‘natthi mayhaṃ evarūpa’’nti kiṃ vadesīti. So asaniyā matthake avatthaṭo viya mā maṃ, āvuso, nāsehi, natthi mayhaṃ evarūpanti. Itaro ‘‘mayā sāmaṃ akkhīhi diṭṭhaṃ, kiṃ tava saddahissāmī’’ti daṇḍako viya bhijjitvā pakkāmi, uposathaggepi ‘‘nāhaṃ iminā saddhiṃ uposathaṃ karissāmī’’ti nisīdi. Itaro ‘‘mayhaṃ, bhante, sīle aṇumattampi kāḷaṃ natthī’’ti bhikkhūnaṃ kathesi. Sopi ‘‘mayā sāmaṃ diṭṭha’’nti āha. Devatā taṃ tena saddhiṃ uposathaṃ kātuṃ anicchantaṃ disvā ‘‘bhāriyaṃ mayā kammaṃ kata’’nti cintetvā – ‘‘bhante, mayhaṃ ayyassa sīlabhedo natthi, mayā pana vīmaṃsanavasenetaṃ kataṃ, karotha tena saddhiṃ uposatha’’nti āha. So tassā ākāse ṭhatvā kathentiyā saddahitvā uposathaṃ akāsi , na pana there pubbe viya muducitto ahosi. Ettakaṃ devatāya pubbakammaṃ.

Āyupariyosāne pana te therā yathāsukhaṃ devaloke nibbattiṃsu. Devatā apīcimhi nibbattitvā ekaṃ buddhantaraṃ tattha paccitvā imasmiṃ buddhuppāde sāvatthiyaṃ nibbattitvā vuddhimanvāya sāsane pabbajitvā upasampadaṃ labhi. Tassa pabbajitadivasato paṭṭhāya taṃ itthirūpaṃ tatheva paññāyi. Tenevassa koṇḍadhānattheroti nāmaṃ kariṃsu. Taṃ tathāvicarantaṃ disvā bhikkhū anāthapiṇḍikaṃ āhaṃsu – ‘‘mahāseṭṭhi, imaṃ dussīlaṃ tava vihārā nīhara. Imañhi nissāya sesabhikkhūnaṃ ayaso uppajjissatī’’ti. Kiṃ pana, bhante, satthā vihāre natthīti? Atthi upāsakāti. Tena hi, bhante, satthāva jānissatīti. Bhikkhū gantvā visākhāyapi tatheva kathesuṃ. Sāpi nesaṃ tatheva paṭivacanaṃ adāsi.

Bhikkhūpi tehi asampaṭicchitavacanā rañño ārocesuṃ – ‘‘mahārāja, koṇḍadhānatthero ekaṃ itthiṃ gahetvā vicaranto sabbesaṃ ayasaṃ uppādesi, taṃ tumhākaṃ vijitā nīharathā’’ti. ‘‘Kahaṃ pana so, bhante’’ti? ‘‘Vihāre, mahārājā’’ti. ‘‘Katarasmiṃ senāsane viharatī’’ti? ‘‘Asukasmiṃ nāmā’’ti. ‘‘Tena hi gacchatha, ahaṃ taṃ gaṇhissāmī’’ti so sāyanhasamaye vihāraṃ gantvā taṃ senāsanaṃ purisehi parikkhipāpetvā therassa vasanaṭṭhānābhimukho agamāsi. Thero mahāsaddaṃ sutvā vihārā nikkhamitvā pamukhe aṭṭhāsi. Tampissa itthirūpaṃ piṭṭhipasse ṭhitaṃ rājā addasa. Thero rañño āgamanaṃ ñatvā vihāraṃ abhiruhitvā nisīdi. Rājā theraṃ na vandi, tampi itthiṃ nāddasa. So dvārantarepi heṭṭhāmañcepi olokento adisvāva theraṃ āha – ‘‘bhante, imasmiṃ ṭhāne ekaṃ itthiṃ addasaṃ, kahaṃ sā’’ti? ‘‘Na passāmi, mahārājā’’ti. ‘‘Idāni mayā tumhākaṃ piṭṭhipasse ṭhitā diṭṭhā’’ti vuttepi ‘‘ahaṃ na passāmi’’ccevāha. Rājā ‘‘kiṃ nu kho eta’’nti cintetvā, ‘‘bhante, ito tāva nikkhamathā’’ti āha. There nikkhamitvā pamukhe ṭhite puna sā therassa piṭṭhipasse aṭṭhāsi. Rājā taṃ disvā puna uparitalaṃ abhiruhi, tassa āgatabhāvaṃ ñatvā thero nisīdi. Puna rājā taṃ sabbaṭṭhānesu olokentopi adisvā, ‘‘bhante, kahaṃ sā itthī’’ti puna theraṃ pucchi. Nāhaṃ passāmi mahārājāti. ‘‘Kiṃ kathetha, bhante, mayā idāneva tumhākaṃ piṭṭhipasse ṭhitā diṭṭhā’’ti āha. Āma, mahārāja, mahājanopi ‘‘me pacchato pacchato itthī vicaratī’’ti vadati, ahaṃ pana na passāmīti . Rājā ‘‘paṭirūpakena bhavitabba’’nti sallakkhetvā puna theraṃ, ‘‘bhante, ito tāva otarathā’’ti vatvā there otaritvā pamukhe ṭhite puna taṃ tassa piṭṭhipasse ṭhitaṃ disvā uparitalaṃ abhiruhi. Puna nāddasa. So puna theraṃ pucchitvā tena ‘‘na passāmi’’cceva vutte ‘‘paṭirūpakameveta’’nti niṭṭhaṃ gantvā theraṃ āha – ‘‘bhante, evarūpe saṃkilese tumhākaṃ piṭṭhito vicarante añño koci tumhākaṃ bhikkhaṃ na dassati, nibaddhaṃ mama gehaṃ pavisatha, ahameva catūhi paccayehi upaṭṭhahissāmī’’ti theraṃ nimantetvā pakkāmi.

Bhikkhū ‘‘passathāvuso, rañño pāpakiriyaṃ, ‘etaṃ vihārato nīharā’ti vutte āgantvā catūhi paccayehi nimantetvā gato’’ti ujjhāyiṃsu. Tampi theraṃ āhaṃsu – ‘‘ambho, dussīla, idānisi rājakoṇḍo jāto’’ti. Sopi pubbe bhikkhū kiñci vattuṃ asakkonto ‘‘tumhe dussīlā, tumhe koṇḍā, tumhe itthiṃ gahetvā vicarathā’’ti āha. Te gantvā satthu ārocesuṃ – ‘‘bhante, koṇḍadhānatthero amhehi vutto amhe ‘dussīlā’tiādīni vatvā akkosatī’’ti. Satthā taṃ pakkosāpetvā pucchi – ‘‘saccaṃ kira tvaṃ, bhikkhu, evaṃ vadesī’’ti? ‘‘Saccaṃ, bhante’’ti. ‘‘Kiṃ kāraṇā’’ti? ‘‘Mayā saddhiṃ kathitakāraṇā’’ti. ‘‘Tumhe, bhikkhave, iminā saddhiṃ kasmā kathethā’’ti. ‘‘Imassa pacchato itthiṃ vicarantiṃ disvā, bhante’’ti. ‘‘Ime kira tayā saddhiṃ itthiṃ vicarantiṃ disvā vadanti, tvaṃ kasmā kathesi , ete tāva disvā kathenti. Tvaṃ adisvāva imehi saddhiṃ kasmā kathesi, nanu pubbe taveva pāpikaṃ diṭṭhiṃ nissāya idaṃ jātaṃ, idāni kasmā puna pāpikaṃ diṭṭhiṃ gaṇhāsī’’ti. Bhikkhū ‘‘kiṃ pana, bhante, iminā pubbe kata’’nti pucchiṃsu. Atha nesaṃ satthā tassa pubbakammaṃ kathetvā ‘‘bhikkhu idaṃ pāpakammaṃ nissāya tvaṃ imaṃ vippakāraṃ patto, idāni te puna tathārūpaṃ pāpikaṃ diṭṭhiṃ gahetuṃ na yuttaṃ, mā puna bhikkhūhi saddhiṃ kiñci kathehi, nissaddo mukhavaṭṭiyaṃ chinnakaṃsathālasadiso hohi, evaṃ karonto nibbānappatto nāma bhavissatī’’ti vatvā anusandhiṃ ghaṭetvā dhammaṃ desento imā gāthā abhāsi –

133.

‘‘Māvoca pharusaṃ kañci, vuttā paṭivadeyyu taṃ;

Dukkhā hi sārambhakathā, paṭidaṇḍā phuseyyu taṃ.

134.

‘‘Sace neresi attānaṃ, kaṃso upahato yathā;

Esa pattosi nibbānaṃ, sārambho te na vijjatī’’ti.

Tattha māvoca pharusaṃ kañcīti kañci ekapuggalampi pharusaṃ mā avaca. Vuttāti tayā pare ‘‘dussīlā’’ti vuttā, tampi tatheva paṭivadeyyuṃ. Sārambhakathāti esā karaṇuttarā yugaggāhakathā nāma dukkhā. Paṭidaṇḍāti kāyadaṇḍādīhi paraṃ paharantassa tādisā paṭidaṇḍā ca tava matthake pateyyuṃ. Sace neresīti sace attānaṃ niccalaṃ kātuṃ sakkhissasi. Kaṃso upahato yathāti mukhavaṭṭiyaṃ chinditvā talamattaṃ katvā ṭhapitakaṃsathālaṃ viya. Tañhi hatthapādehi vā daṇḍakena vā pahaṭampi saddaṃ na karoti, esa pattosīti sace evarūpo bhavituṃ sakkhissasi, imaṃ paṭipadaṃ pūrayamāno idāni appattopi eso nibbānappatto nāma. Sārambho te na vijjatīti evaṃ sante ca pana ‘‘tvaṃ dussīlo, tumhe dussīlā’’tievamādiko uttarakaraṇavācālakkhaṇo sārambhopi te na vijjati, na bhavissatiyevāti attho.

Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsu, koṇḍadhānattheropi satthārā dinnaovāde ṭhatvā arahattaṃ pāpuṇi, na cirasseva ākāse uppatitvā paṭhamaṃ salākaṃ gaṇhīti.

Koṇḍadhānattheravatthu catutthaṃ.

5. Uposathikaitthīnaṃ vatthu

Yathā daṇḍenāti imaṃ dhammadesanaṃ satthā pubbārāme viharanto visākhādīnaṃ upāsikānaṃ uposathakammaṃ ārabbha kathesi.

Sāvatthiyaṃ kira ekasmiṃ mahāuposathadivase pañcasatamattā itthiyo uposathikā hutvā vihāraṃ agamiṃsu. Visākhā tāsu mahallakitthiyo upasaṅkamitvā pucchi, ‘‘ammā, kimatthaṃ uposathikā jātatthā’’ti. Tāhi ‘‘dibbasampattiṃ patthetvā’’ti vutte majjhimitthiyo pucchi, tāhi ‘‘sapattivāsā muccanatthāyā’’ti vutte taruṇitthiyo pucchi, tāhi ‘‘paṭhamagabbhe puttapaṭilābhatthāyā’’ti vutte kumārikāyo pucchi, tāhi ‘‘taruṇabhāveyeva patikulagamanatthāyā’’ti vutte taṃ sabbampi tāsaṃ kathaṃ sutvā tā ādāya satthu santikaṃ gantvā paṭipāṭiyā ārocesi. Taṃ sutvā satthā ‘‘visākhe imesaṃ sattānaṃ jātiādayo nāma daṇḍahatthakagopālakasadisā, jāti jarāya santikaṃ, jarā byādhino santikaṃ, byādhi maraṇassa santikaṃ pesetvā maraṇaṃ kuṭhāriyā chindantā viya jīvitaṃ chindati, evaṃ santepi vivaṭṭaṃ patthentā nāma natthi, vaṭṭameva pana patthentī’’ti vatvā anusandhiṃ ghaṭetvā dhammaṃ desento imaṃ gāthamāha –

135.

‘‘Yathā daṇḍena gopālo, gāvo pājeti gocaraṃ;

Evaṃ jarā ca maccu ca, āyuṃ pājenti pāṇina’’nti.

Tattha pājetīti cheko gopālo kedārantaraṃ pavisantiyo gāvo daṇḍena nivāretvā teneva pothento sulabhatiṇodakaṃ gocaraṃ neti. Āyuṃ pājentīti jīvitindriyaṃ chindanti khepenti. Gopālako viya hi jarā ca maccu ca, gogaṇo viya jīvitindriyaṃ, gocarabhūmi viya maraṇaṃ. Tattha jāti tāva sattānaṃ jīvitindriyaṃ jarāya santikaṃ pesesi, jarā byādhino santikaṃ , byādhi maraṇassa santikaṃ. Tameva maraṇaṃ kuṭhāriyā chedaṃ viya chinditvā gacchatīti idamettha opammasampaṭipādanaṃ.

Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.

Uposathikaitthīnaṃ vatthu pañcamaṃ.

6. Ajagarapetavatthu

Athapāpāni kammānīti imaṃ dhammadesanaṃ satthā veḷuvane viharanto ajagarapetaṃ ārabbha kathesi.

Ekasmiñhi samaye mahāmoggallānatthero lakkhaṇattherena saddhiṃ gijjhakūṭato otaranto dibbena cakkhunā pañcavīsatiyojanikaṃ ajagarapetaṃ nāma addasa. Tassa sīsato aggijālā uṭṭhahitvā pariyantaṃ gacchanti, pariyantato uṭṭhahitvā sīsaṃ gacchanti, ubhayato uṭṭhahitvā majjhe otaranti. Thero taṃ disvā sitaṃ pātvākāsi. Lakkhaṇattherena sitakāraṇaṃ puṭṭho ‘‘akālo, āvuso, imassa pañhassa veyyākaraṇāya, satthu santike maṃ puccheyyāsī’’ti vatvā rājagahe piṇḍāya caritvā satthu santikaṃ gatakāle lakkhaṇattherena puṭṭho āha – ‘‘tatrāhaṃ, āvuso, ekaṃ petaṃ addasaṃ, tassa evarūpo nāma attabhāvo, ahaṃ taṃ disvā ‘na vata me evarūpo attabhāvo diṭṭhapubbo’ti sitaṃ pātvākāsi’’nti. Satthā ‘‘cakkhubhūtā vata, bhikkhave, sāvakā viharantī’’tiādīni (pārā. 228; saṃ. ni. 2.202) vadanto therassa kathaṃ patiṭṭhāpetvā ‘‘mayāpi eso, bhikkhave, peto bodhimaṇḍeyeva diṭṭho, ‘ye ca pana me vacanaṃ na saddaheyyuṃ, tesaṃ taṃ ahitāya assā’ti na kathesiṃ, idāni moggallānaṃ sakkhiṃ labhitvā kathemī’’ti vatvā bhikkhūhi tassa pubbakammaṃ puṭṭho byākāsi –

Kassapabuddhakāle kira sumaṅgalaseṭṭhi nāma suvaṇṇiṭṭhakāhi bhūmiṃ santharitvā vīsatiusabhaṭṭhāne tattakeneva dhanena vihāraṃ kāretvā tāvattakeneva vihāramahaṃ kāresi. So ekadivasaṃ pātova satthu santikaṃ gacchanto nagaradvāre ekissā sālāya kāsāvaṃ sasīsaṃ pārupitvā kalalamakkhitehi pādehi nipannaṃ ekaṃ coraṃ disvā ‘‘ayaṃ kalalamakkhitapādo rattiṃ vicaritvā divā nipannamanusso bhavissatī’’ti āha. Coro mukhaṃ vivaritvā seṭṭhiṃ disvā ‘‘hotu, jānissāmi te kattabba’’nti āghātaṃ bandhitvā sattakkhattuṃ khettaṃ jhāpesi, sattakkhattuṃ vaje gunnaṃ pāde chindi, sattakkhattuṃ gehaṃ jhāpesi, so ettakenāpi kopaṃ nibbāpetuṃ asakkonto tassa cūḷūpaṭṭhākena saddhiṃ mittasanthavaṃ katvā ‘‘kiṃ te seṭṭhino piya’’nti puṭṭho ‘‘gandhakuṭito aññaṃ tassa piyataraṃ natthī’’ti sutvā ‘‘hotu, gandhakuṭiṃ jhāpetvā kopaṃ nibbāpessāmī’’ti satthari piṇḍāya paviṭṭhe pānīyaparibhojanīyaghaṭe bhinditvā gandhakuṭiyaṃ aggiṃ adāsi. Seṭṭhi ‘‘gandhakuṭi kira jhāyatī’’ti sutvā āgacchanto jhāmakāle āgantvā gandhakuṭiṃ jhāmaṃ olokento vālaggamattampi domanassaṃ akatvā vāmabāhuṃ samañjitvā dakkhiṇena hatthena mahāapphoṭanaṃ apphoṭesi. Atha naṃ samīpe ṭhitā pucchiṃsu – ‘‘kasmā, sāmi, ettakaṃ dhanaṃ vissajjetvā katagandhakuṭiyā jhāmakāle apphoṭesī’’ti? So āha – ‘‘ettakaṃ me, tātā, aggiādīhi asādhāraṇe buddhassa sāsane dhanaṃ nidahituṃ laddhaṃ, ‘punapi ettakaṃ dhanaṃ vissajjetvā satthu gandhakuṭiṃ kātuṃ labhissāmī’ti tuṭṭhamānaso apphoṭesi’’nti. So puna tattakaṃ dhanaṃ vissajjetvā gandhakuṭiṃ kāretvā vīsatisahassabhikkhuparivārassa satthuno dānaṃ adāsi. Taṃ disvā coro cintesi – ‘‘ahaṃ imaṃ amāretvā maṅkukātuṃ na sakkhissāmi, hotu, māressāmi na’’nti nivāsanantare churikaṃ bandhitvā sattāhaṃ vihāre vicarantopi okāsaṃ na labhi. Mahāseṭṭhipi satta divasāni buddhappamukhassa bhikkhusaṅghassa dānaṃ datvā satthāraṃ vanditvā āha – ‘‘bhante, mama ekena purisena sattakkhattuṃ khettaṃ jhāpitaṃ, sattakkhattuṃ vaje gunnaṃ pādā chinnā, sattakkhattuṃ gehaṃ jhāpitaṃ, idāni gandhakuṭipi teneva jhāpitā bhavissati, ahaṃ imasmiṃ dāne paṭhamaṃ pattiṃ tassa dammī’’ti.

Taṃ sutvā coro ‘‘bhāriyaṃ vata me kammaṃ kataṃ, evaṃ aparādhakārake mayi imassa kopamattampi natthi, imasmimpi dāne mayhameva paṭhamaṃ pattiṃ deti, ahaṃ imasmiṃ dubbhāmi, evarūpaṃ me purisaṃ akhamāpentassa devadaṇḍopi me matthake pateyyā’’ti gantvā seṭṭhissa pādamūle nipajjitvā ‘‘khamāhi me, sāmī’’ti vatvā ‘‘kiṃ ida’’nti vutte, ‘‘sāmi, evaṃ ayuttakaṃ kammaṃ mayā kataṃ, tassa me khamāhī’’ti āha. Atha naṃ seṭṭhi ‘‘tayā me idañcidañca kata’’nti sabbaṃ pucchitvā ‘‘āma, mayā kata’’nti vutte, ‘‘tvaṃ mayā na diṭṭhapubbo, kasmā me kujjhitvā evamakāsī’’ti pucchi. So ekadivasaṃ nagarā nikkhantena tena vuttavacanaṃ sāretvā ‘‘iminā me kāraṇena kopo uppādito’’ti āha. Seṭṭhi attanā vuttaṃ saritvā ‘‘āma, tāta, vuttaṃ mayā , taṃ me khamāhī’’ti coraṃ khamāpetvā ‘‘uṭṭhehi, tāta, khamāmi te, gaccha, tātā’’ti āha. Sace me, sāmi, khamasi, saputtadāraṃ maṃ gehe dāsaṃ karohīti. Tāta, tvaṃ mayā ettake kathite evarūpaṃ chedanaṃ akāsi, gehe vasantena pana saddhiṃ na sakkā kiñci kathetuṃ, na me tayā gehe vasantena kiccaṃ atthi, khamāmi te, gaccha, tātāti. Coro taṃ kammaṃ katvā āyupariyosāne avīcimhi nibbatto dīgharattaṃ tattha paccitvā vipākāvasesena idāni gijjhakūṭe pabbate paccatīti.

Evaṃ satthā tassa pubbakammaṃ kathetvā, ‘‘bhikkhave, bālā nāma pāpāni kammāni karontā na bujjhanti, pacchā pana attanā katakammehi ḍayhamānā attanāva attano dāvaggisadisāva hontī’’ti vatvā anusandhiṃ ghaṭetvā dhammaṃ desento imaṃ gāthamāha –

136.

‘‘Atha pāpāni kammāni, karaṃ bālo na bujjhati;

Sehi kammehi dummedho, aggiḍaḍḍhova tappatī’’ti.

Tattha atha pāpānīti na kevalaṃ bālo kodhavasena pāpāni karoti, karontopi pana na bujjhatīti attho. Pāpaṃ karonto ca ‘‘pāpaṃ karomī’’ti abujjhanako nāma natthi. ‘‘Imassa kammassa evarūpo nāma vipāko’’ti ajānanatāya ‘‘na bujjhatī’’ti vuttaṃ. Sehīti so tehi attano santakehi kammehi dummedho nippañño puggalo niraye nibbattitvā aggiḍaḍḍhova tappatīti attho.

Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.

Ajagarapetavatthu chaṭṭhaṃ.

7. Mahāmoggallānattheravatthu

Yodaṇḍenāti imaṃ dhammadesanaṃ satthā veḷuvane viharanto mahāmoggallānattheraṃ ārabbha kathesi.

Ekasmiñhi samaye titthiyā sannipatitvā mantesuṃ – ‘‘jānāthāvuso, ‘kena kāraṇena samaṇassa gotamassa lābhasakkāro mahā hutvā nibbatto’ti . Mayaṃ na jānāma, tumhe pana jānāthāti. Āma, jānāma, mahāmoggallānaṃ nāma ekaṃ nissāya uppanno. So hi devalokaṃ gantvā devatāhi katakammaṃ pucchitvā āgantvā manussānaṃ katheti ‘idaṃ nāma katvā evarūpaṃ sampattiṃ labhantī’ti. Niraye nibbattānampi kammaṃ pucchitvā āgantvā manussānaṃ katheti ‘idaṃ nāma katvā evarūpaṃ dukkhaṃ anubhavantī’ti. Manussā tassa kathaṃ sutvā mahantaṃ lābhasakkāraṃ abhiharanti, sace taṃ māretuṃ sakkhissāma, so lābhasakkāro amhākaṃ nibbattissatī’’ti. Te ‘‘attheko upāyo’’ti sabbe ekacchandā hutvā ‘‘yaṃkiñci katvā taṃ mārāpessāmā’’ti attano upaṭṭhāke samādapetvā kahāpaṇasahassaṃ labhitvā purisaghātakammaṃ katvā carante core pakkosāpetvā ‘‘mahāmoggallānatthero nāma kāḷasilāyaṃ vasati, tattha gantvā taṃ mārethā’’ti tesaṃ kahāpaṇe adaṃsu. Corā dhanalobhena sampaṭicchitvā ‘‘theraṃ māressāmā’’ti gantvā tassa vasanaṭṭhānaṃ parivāresuṃ. Thero tehi parikkhittabhāvaṃ ñatvā kuñcikacchiddena nikkhamitvā pakkāmi. Te corā taṃ divasaṃ theraṃ adisvā punekadivasaṃ gantvā parikkhipiṃsu. Thero ñatvā kaṇṇikāmaṇḍalaṃ bhinditvā ākāsaṃ pakkhandi. Evaṃ te paṭhamamāsepi majjhimamāsepi theraṃ gahetuṃ nāsakkhiṃsu. Pacchimamāse pana sampatte thero attanā katakammassa ākaḍḍhanabhāvaṃ ñatvā na apagacchi. Corā gantvā theraṃ gahetvā taṇḍulakaṇamattānissa aṭṭhīni karontā bhindiṃsu. Atha naṃ ‘‘mato’’ti saññāya ekasmiṃ gumbapiṭṭhe khipitvā pakkamiṃsu.

Thero ‘‘satthāraṃ passitvāva parinibbāyissāmī’’ti attabhāvaṃ jhānaveṭhanena veṭhetvā thiraṃ katvā ākāsena satthu santikaṃ gantvā satthāraṃ vanditvā, ‘‘bhante, parinibbāyissāmī’’ti āha. ‘‘Parinibbāyissasi, moggallānā’’ti? ‘‘Āma, bhante’’ti. ‘‘Kattha gantvā’’ti? ‘‘Kāḷasilāpadesaṃ, bhante’’ti. Tena hi, moggallāna, mayhaṃ dhammaṃ kathetvā yāhi. Tādisassa hi me sāvakassa idāni dassanaṃ natthīti. So ‘‘evaṃ karissāmi, bhante’’ti satthāraṃ vanditvā ākāsaṃ uppatitvā parinibbānadivase sāriputtatthero viya nānappakārā iddhiyo katvā dhammaṃ kathetvā satthāraṃ vanditvā kāḷasilāṭaviṃ gantvā parinibbāyi. ‘‘Theraṃ kira corā māresu’’nti ayampi kathā sakalajambudīpe patthari. Rājā ajātasattu core pariyesanatthāya carapurise payojesi. Tesupi coresu surāpāne suraṃ pivantesu eko ekassa piṭṭhiṃ paharitvā pātesi. So taṃ santejjetvā ‘‘ambho dubbinīta, tvaṃ kasmā me piṭṭhiṃ pātesī’’ti āha. Kiṃ pana hare duṭṭhacora, tayā mahāmoggallānatthero paṭhamaṃ pahaṭoti? Kiṃ pana mayā pahaṭabhāvaṃ tvaṃ na jānāsīti? Iti nesaṃ ‘‘mayā pahaṭo, mayā pahaṭo’’ti vadantānaṃ vacanaṃ sutvā te carapurisā te sabbe core gahetvā rañño ārocesuṃ. Rājā core pakkosāpetvā pucchi – ‘‘tumhehi thero mārito’’ti? ‘‘Āma, devā’’ti. ‘‘Kena tumhe uyyojitā’’ti? ‘‘Naggasamaṇakehi, devā’’ti. Rājā pañcasate naggasamaṇake gāhāpetvā pañcasatehi corehi saddhiṃ rājaṅgaṇe nābhippamāṇesu āvāṭesu nikhaṇāpetvā palālehi paṭicchādāpetvā aggiṃ dāpesi . Atha nesaṃ jhāmabhāvaṃ ñatvā ayanaṅgalehi kasāpetvā sabbe khaṇḍākhaṇḍikaṃ kārāpesi.

Bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ – ‘‘mahāmoggallānatthero attano ananurūpameva maraṇaṃ patto’’ti. Satthā āgantvā ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti pucchitvā ‘‘imāya nāmā’’ti vutte, ‘‘bhikkhave, moggallāno imasseva attabhāvassa ananurūpaṃ maraṇaṃ patto, pubbe pana tena katassa kammassa anurūpameva maraṇaṃ patto’’ti vatvā ‘‘kiṃ panassa, bhante, pubbakamma’’nti puṭṭho vitthāretvā kathesi –

Atīte kira bārāṇasivāsī eko kulaputto sayameva koṭṭanapacanādīni kammāni karonto mātāpitaro paṭijaggi. Athassa mātāpitaro naṃ, ‘‘tāta, tvaṃ ekakova gehe ca araññe ca kammaṃ karonto kilamasi, ekaṃ te kumārikaṃ ānessāmā’’ti vatvā, ‘‘ammatātā, na mayhaṃ evarūpāyattho, ahaṃ yāva tumhe jīvatha, tāva vo sahatthā upaṭṭhahissāmī’’ti tena paṭikkhittā punappunaṃ taṃ yācitvā kumārikaṃ ānayiṃsu. Sā katipāhameva te upaṭṭhahitvā pacchā tesaṃ dassanampi anicchantī ‘‘na sakkā tava mātāpitūhi saddhiṃ ekaṭṭhāne vasitu’’nti ujjhāyitvā tasmiṃ attano kathaṃ aggaṇhante tassa bahigatakāle makacivākakhaṇḍāni ca yāgupheṇañca gahetvā tattha tattha ākiritvā tenāgantvā ‘‘kiṃ ida’’nti puṭṭhā āha – ‘‘imesaṃ andhamahallakānaṃ etaṃ kammaṃ, sabbaṃ gehaṃ kiliṭṭhaṃ karontā vicaranti, na sakkā etehi saddhiṃ ekaṭṭhāne vasitu’’nti. Evaṃ tāya naṃ punappunaṃ kathayamānāya evarūpopi pūritapāramī satto mātāpitūhi saddhiṃ bhijji. So ‘‘hotu, jānissāmi nesaṃ kattabba’’nti te bhojetvā, ‘‘ammatātā, asukaṭṭhāne nāma tumhākaṃ ñātakā āgamanaṃ paccāsīsanti, tattha gamissāmā’’ti te yānakaṃ āropetvā ādāya gacchanto aṭavimajjhaṃ pattakāle, ‘‘tāta, rasmiyo gaṇhātha, gāvo patodasaññāya gamissanti, imasmiṃ ṭhāne corā vasanti, ahaṃ otarāmī’’ti pitu hatthe rasmiyo datvā otaritvā gacchanto saddaṃ parivattetvā corānaṃ uṭṭhitasaddamakāsi. Mātāpitaro saddaṃ sutvā ‘‘corā uṭṭhitā’’ti saññāya, ‘‘tāta, mayaṃ mahallakā, tvaṃ attānameva rakkhāhī’’ti āhaṃsu. So mātāpitaro tathāviravantepi corasaddaṃ karonto koṭṭetvā māretvā aṭaviyaṃ khipitvā paccāgami.

Satthā idaṃ tassa pubbakammaṃ kathetvā, ‘‘bhikkhave, moggallāno ettakaṃ kammaṃ katvā anekavassasatasahassāni niraye paccitvā vipākāvasesena attabhāvasate evameva koṭṭetvā saṃcuṇṇito maraṇaṃ patto. Evaṃ moggallānena attano kammānurūpameva maraṇaṃ laddhaṃ, pañcahi corasatehi saddhiṃ labhiṃsu. Appaduṭṭhesu hi padussanto dasahi kāraṇehi anayabyasanaṃ pāpuṇātiyevā’’ti vatvā anusandhiṃ ghaṭetvā dhammaṃ desento imā gāthā abhāsi –

137.

‘‘Yo daṇḍena adaṇḍesu, appaduṭṭhesu dussati;

Dasannamaññataraṃ ṭhānaṃ, khippameva nigacchati.

138.

‘‘Vedanaṃ pharusaṃ jāniṃ, sarīrassa va bhedanaṃ;

Garukaṃ vāpi ābādhaṃ, cittakkhepaṃ va pāpuṇe.

139.

‘‘Rājato vā upasaggaṃ, abbhakkhānaṃ va dāruṇaṃ;

Parikkhayaṃ va ñātīnaṃ, bhogānaṃ va pabhaṅguraṃ.

140.

‘‘Atha vāssa agārāni, aggi ḍahati pāvako;

Kāyassa bhedā duppañño, nirayaṃ sopapajjatī’’ti.

Tattha adaṇḍesūti kāyadaṇḍādirahitesu khīṇāsavesu. Appaduṭṭhesūti paresu vā attani vā niraparādhesu. Dasannamaññataraṃ ṭhānanti dasasu dukkhakāraṇesu aññataraṃ kāraṇaṃ. Vedananti sīsarogādibhedaṃ pharusaṃ vedanaṃ. Jāninti kicchādhigatassa dhanassa jāniṃ. Bhedananti hatthacchedādikaṃ sarīrabhedanaṃ. Garukanti pakkhahataekacakkhukapīṭhasappikuṇībhāvakuṭṭharogādibhedaṃ garukābādhaṃ vā. Cittakkhepanti ummādaṃ. Upasagganti yasavilopasenāpatiṭṭhānādiacchindanādikaṃ rājato upasaggaṃ vā. Abbhakkhānanti adiṭṭhaasutaacintitapubbaṃ ‘‘idaṃ sandhicchedādikammaṃ, idaṃ vā rājāparādhitakammaṃ tayā kata’’nti evarūpaṃ dāruṇaṃ abbhakkhānaṃ vā. Parikkhayaṃ va ñātīnanti attano avassayo bhavituṃ samatthānaṃ ñātīnaṃ parikkhayaṃ vā. Pabhaṅguranti pabhaṅgubhāvaṃ pūtibhāvaṃ. Yaṃ hissa gehe dhaññaṃ, taṃ pūtibhāvaṃ āpajjati, suvaṇṇaṃ aṅgārabhāvaṃ, muttā kappāsaṭṭhibhāvaṃ, kahāpaṇaṃ kapālakhaṇḍādibhāvaṃ, dvipadacatuppadā kāṇakuṇādibhāvanti attho. Aggi ḍahatīti ekasaṃvacchare dvattikkhattuṃ aññasmiṃ ḍāhake avijjamānepi asaniaggi vā patitvā ḍahati, attanova dhammatāya uṭṭhito pāvako vā ḍahatiyeva. Nirayanti diṭṭheva dhamme imesaṃ dasannaṃ ṭhānānaṃ aññataraṃ patvāpi ekaṃsena samparāye pattabbaṃ dassetuṃ ‘‘nirayaṃ sopapajjatī’’ti vuttaṃ.

Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.

Mahāmoggallānattheravatthu sattamaṃ.

8. Bahubhaṇḍikabhikkhuvatthu

Nanaggacariyāti imaṃ dhammadesanaṃ satthā jetavane viharanto bahubhaṇḍikaṃ bhikkhuṃ ārabbha kathesi.

Sāvatthivāsī kireko kuṭumbiko bhariyāya kālakatāya pabbaji. So pabbajanto attano pariveṇañca aggisālañca bhaṇḍagabbhañca kāretvā sabbampi bhaṇḍagabbhaṃ sappimadhutelādīhi pūretvā pabbaji, pabbajitvā ca pana attano dāse pakkosāpetvā yathārucikaṃ āhāraṃ pacāpetvā bhuñjati. Bahubhaṇḍo ca bahuparikkhāro ca ahosi. Rattiṃ aññaṃ nivāsanapārupanaṃ hoti, divā aññaṃ nivāsanapārupanaṃ hoti, divā aññaṃ vihārapaccante vasati. Tassekadivasaṃ cīvarapaccattharaṇāni sukkhāpentassa senāsanacārikaṃ āhiṇḍantā bhikkhū passitvā ‘‘kassimāni, āvuso’’ti pucchitvā ‘‘mayha’’nti vutte, ‘‘āvuso, bhagavatā ticīvarāni anuññātāni, tvañca pana evaṃ appicchassa buddhassa sāsane pabbajitvā evaṃ bahuparikkhāro jāto’’ti taṃ satthu santikaṃ netvā, ‘‘bhante , ayaṃ bhikkhu atibahubhaṇḍo’’ti ārocesuṃ. Satthā ‘‘saccaṃ kira taṃ bhikkhū’’ti pucchitvā ‘‘saccaṃ, bhante’’ti vutte āha – ‘‘kasmā pana tvaṃ, bhikkhu, mayā appicchatāya dhamme desite evaṃ bahubhaṇḍo jāto’’ti. So tāvattakeneva kupito ‘‘iminā dāni nīhārena carissāmī’’ti pārupanaṃ chaḍḍetvā parisamajjhe ekacīvaro aṭṭhāsi. Atha naṃ satthā upatthambhayamāno nanu tvaṃ bhikkhu pubbe hirottappagavesako dakarakkhasakālepi hirottappaṃ gavesamāno dvādasa vassāni vihāsi, kasmā idāni evaṃ garuke buddhasāsane pabbajitvā catuparisamajjhe pārupanaṃ chaḍḍetvā hirottappaṃ pahāya ṭhitosīti. So satthu vacanaṃ sutvā hirottappaṃ paccupaṭṭhāpetvā taṃ cīvaraṃ pārupitvā satthāraṃ vanditvā ekamantaṃ nisīdi. Bhikkhū tassa atthassa āvibhāvatthaṃ bhagavantaṃ yāciṃsu. Bhagavā atītaṃ āharitvā kathesi –

Atīte kira bārāṇasirañño aggamahesiyā kucchismiṃ bodhisatto paṭisandhiṃ gaṇhi. Tassa nāmaggahaṇadivase mahiṃsakumāroti nāmaṃ kariṃsu. Tassa kaniṭṭhabhātā candakumāro nāma ahosi. Tesaṃ mātari kālakatāya rājā aññaṃ aggamahesiṭṭhāne ṭhapesi. Sāpi puttaṃ vijāyi, sūriyakumārotissa nāmaṃ kariṃsu. Taṃ disvā rājā tuṭṭho ‘‘puttassa te varaṃ dammī’’ti āha. Sāpi kho, ‘‘deva, icchitakāle gaṇhissāmī’’ti vatvā puttassa vayappattakāle rājānaṃ āha – ‘‘devena mayhaṃ puttassa jātakāle varo dinno, idāni me puttassa rajjaṃ dehī’’ti . Rājā ‘‘mama dve puttā aggikkhandhā viya jalantā vicaranti, na sakkā tassa rajjaṃ dātu’’nti paṭikkhipitvāpi taṃ punappunaṃ yācamānameva disvā ‘‘ayaṃ me puttānaṃ anatthampi kareyyā’’ti putte pakkosāpetvā, ‘‘tātā, ahaṃ sūriyakumārassa jātakāle varaṃ adāsiṃ, idānissa mātā rajjaṃ yācati, ahaṃ tassa na dātukāmo, tassa mātā tumhākaṃ anatthampi kareyya, gacchatha tumhe, araññe vasitvā mamaccayenāgantvā rajjaṃ gaṇhathā’’ti uyyojesi. Te pitaraṃ vanditvā pāsādā otarante rājaṅgaṇe kīḷamāno sūriyakumāro disvā taṃ kāraṇaṃ ñatvā tehi saddhiṃ nikkhami. Tesaṃ himavantaṃ paviṭṭhakāle bodhisatto maggā okkamma aññatarasmiṃ rukkhamūle nisīditvā sūriyakumāraṃ āha – ‘‘tāta, etaṃ saraṃ gantvā nhatvā ca pivitvā ca amhākampi paduminipaṇṇehi udakaṃ āharā’’ti. So pana saro vessavaṇṇassa santikā ekena dakarakkhasena laddho hoti. Vessavaṇṇo ca taṃ āha – ‘‘ṭhapetvā devadhammajānanake ye ca aññe imaṃ saraṃ otaranti, te khādituṃ labhasī’’ti. Tato paṭṭhāya so taṃ saraṃ otiṇṇotiṇṇe devadhamme pucchitvā ajānante khādati, sūriyakumāropi taṃ saraṃ avīmaṃsitvāva otari, tena ca ‘‘devadhamme jānāsī’’ti pucchito ‘‘devadhammā nāma candimasūriyā’’ti āha. Atha naṃ ‘‘tvaṃ devadhamme na jānāsī’’ti udakaṃ pavesetvā attano bhavane ṭhapesi. Bodhisattopi taṃ cirāyantaṃ disvā candakumāraṃ pesesi. Sopi tena ‘‘devadhamme jānāsī’’ti pucchito ‘‘devadhammā nāma catasso disā’’ti āha. Dakarakkhaso tampi udakaṃ pavesetvā tattheva ṭhapesi.

Bodhisatto tasmimpi cirāyante ‘‘antarāyena bhavitabba’’nti sayaṃ gantvā dvinnampi otaraṇapadaṃyeva disvā ‘‘ayaṃ saro rakkhasapariggahito’’ti ñatvā khaggaṃ sannayhitvā dhanuṃ gahetvā aṭṭhāsi. Rakkhaso taṃ anotarantaṃ disvā vanakammikapurisavesenāgantvā āha – ‘‘bho purisa, tvaṃ maggakilanto, kasmā imaṃ saraṃ otaritvā nhatvā ca pivitvā ca bhisamulālaṃ khāditvā pupphāni pilandhitvā na gacchasī’’ti. Bodhisatto taṃ disvāva ‘‘esa so yakkho’’ti ñatvā ‘‘tayā me bhātaro gahitā’’ti āha. Āma, mayā gahitāti. Kiṃ kāraṇāti? Ahaṃ imaṃ saraṃ otiṇṇotiṇṇe labhāmīti . Kiṃ pana sabbeva labhasīti? Devadhammajānanake ṭhapetvā avasese labhāmīti. Atthi pana te devadhammehi atthoti? Āma, atthīti. Ahaṃ kathessāmīti. Tena hi kathehīti. Na sakkā kiliṭṭhena gattena kathetunti. Yakkho bodhisattaṃ nhāpetvā pānīyaṃ pāyetvā alaṅkaritvā alaṅkatamaṇḍapamajjhe pallaṅkaṃ āropetvā sayamassa pādamūle nisīdi. Atha naṃ bodhisatto ‘‘sakkaccaṃ suṇāhī’’ti vatvā imaṃ gāthamāha –

‘‘Hiriottappasampannā, sukkadhammasamāhitā;

Santo sappurisā loke, devadhammāti vuccare’’ti. (jā. 1.1.6);

Yakkho imaṃ dhammadesanaṃ sutvā pasanno bodhisattaṃ āha – ‘‘paṇḍita, ahaṃ te pasanno, ekaṃ bhātaraṃ dammi, kataraṃ ānemī’’ti? ‘‘Kaniṭṭhaṃ ānehī’’ti. Paṇḍita, tvaṃ kevalaṃ devadhamme jānāsiyeva, na pana tesu vattasīti. Kiṃ kāraṇāti? Yasmā jeṭṭhaṃ ṭhapetvā kaniṭṭhaṃ āharāpento jeṭṭhāpacāyikakammaṃ na karosīti, devadhamme cāhaṃ yakkha jānāmi, tesu ca vattāmi. Mayañhi etaṃ nissāya imaṃ araññaṃ paviṭṭhā. Etassa hi atthāya amhākaṃ pitaraṃ etassa mātā rajjaṃ yāci, amhākaṃ pana pitā taṃ varaṃ adatvā amhākaṃ anurakkhaṇatthāya araññe vāsaṃ anujāni, so kumāro anivattitvā amhehi saddhiṃ āgato. ‘‘Taṃ araññe eko yakkho khādī’’ti vuttepi na koci saddahissati. Tenāhaṃ garahabhayabhīto tamevāharāpemīti. Yakkho bodhisattassa pasīditvā ‘‘sādhu paṇḍita, tvameva devadhamme jānāsi, devadhammesu ca vattasī’’ti dve bhātaro ānetvā adāsi. Atha naṃ bodhisatto yakkhabhāve ādīnavaṃ kathetvā pañcasu sīlesu patiṭṭhāpesi. So tena susaṃvihitārakkho tasmiṃ araññe vasitvā pitari kālakate yakkhaṃ ādāya bārāṇasiṃ gantvā rajjaṃ gahetvā candakumārassa uparajjaṃ, sūriyakumārassa senāpatiṭṭhānaṃ datvā yakkhassa ramaṇīye ṭhāne āyatanaṃ kārāpetvā yathā so lābhaggappatto hoti, tathā akāsi.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi ‘‘tadā rakkhaso bahubhaṇḍikabhikkhu ahosi, sūriyakumāro ānando, candakumāro sāriputto, mahiṃsakumāro pana ahamevā’’ti. Evaṃ satthā jātakaṃ kathetvā ‘‘evaṃ tvaṃ, bhikkhu, pubbe devadhamme gavesamāno hiriottappasampanno vicaritvā idāni catuparisamajjhe iminā nīhārena ṭhatvā mama purato ‘appicchomhī’ti vadanto ayuttaṃ akāsi. Na hi sāṭakapaṭikkhepādimattena samaṇo nāma hotī’’ti vatvā anusandhiṃ ghaṭetvā dhammaṃ desento imaṃ gāthamāha –

141.

‘‘Na naggacariyā na jaṭā na paṅkā, nānāsakā thaṇḍilasāyikā vā;

Rajojallaṃ ukkuṭikappadhānaṃ, sodhenti maccaṃ avitiṇṇakaṅkha’’nti.

Tattha nānāsakāti na anasakā, bhattapaṭikkhepakāti attho. Thaṇḍilasāyikāti bhūmisayanā. Rajojallanti kaddamalepanākārena sarīre sannihitarajo . Ukkuṭikappadhānanti ukkuṭikabhāvena āraddhavīriyaṃ. Idaṃ vuttaṃ hoti – yo hi macco ‘‘evaṃ ahaṃ lokanissaraṇasaṅkhātaṃ suddhiṃ pāpuṇissāmī’’ti imesu naggacariyādīsu yaṃ kiñci samādāya vatteyya, so kevalaṃ micchādassanañceva vaḍḍheyya, kilamathassa ca bhāgī assa. Na hi etāni susamādinnānipi aṭṭhavatthukāya kaṅkhāya avitiṇṇabhāvena avitiṇṇakaṅkhaṃ maccaṃ sodhentīti.

Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.

Bahubhaṇḍikabhikkhuvatthu aṭṭhamaṃ.

9. Santatimahāmattavatthu

Alaṅkato cepīti imaṃ dhammadesanaṃ satthā jetavane viharanto santatimahāmattaṃ ārabbha kathesi.

So hi ekasmiṃ kāle rañño pasenadikosalassa paccantaṃ kupitaṃ vūpasametvā āgato. Athassa rājā tuṭṭho satta divasāni rajjaṃ datvā ekaṃ naccagītakusalaṃ itthiṃ adāsi. So satta divasāni surāmadamatto hutvā sattame divase sabbālaṅkārapaṭimaṇḍito hatthikkhandhavaragato nhānatitthaṃ gacchanto satthāraṃ piṇḍāya pavisantaṃ dvārantare disvā hatthikkhandhavaragatova sīsaṃ cāletvā vanditvā pakkāmi. Satthā sitaṃ katvā ‘‘ko nu kho, bhante, sitapātukaraṇe hetū’’ti ānandattherena puṭṭho sitakāraṇaṃ ācikkhanto āha – ‘‘passānanda, santatimahāmattaṃ, ajja sabbābharaṇapaṭimaṇḍitova mama santikaṃ āgantvā catuppadikagāthāvasāne arahattaṃ patvā sattatālamatte ākāse nisīditvā parinibbāyissatī’’ti. Mahājano therena saddhiṃ kathentassa satthu vacanaṃ assosi. Tattha micchādiṭṭhikā cintayiṃsu – ‘‘passatha samaṇassa gotamassa kiriyaṃ, mukhappattameva bhāsati, ajja kira esa evaṃ surāmadamatto yathālaṅkatova etassa santike dhammaṃ sutvā parinibbāyissati, ajjeva taṃ musāvādena niggaṇhissāmā’’ti. Sammādiṭṭhikā cintesuṃ – ‘‘aho buddhānaṃ mahānubhāvatā, ajja buddhalīḷañceva santatimahāmattalīḷañca daṭṭhuṃ labhissāmā’’ti.

Santatimahāmattopi nhānatitthe divasabhāgaṃ udakakīḷaṃ kīḷitvā uyyānaṃ gantvā āpānabhūmiyaṃ nisīdi. Sāpi itthī raṅgamajjhaṃ otaritvā naccagītaṃ dassetuṃ ārabhi. Tassā sarīralīḷāya dassanatthaṃ sattāhaṃ appāhāratāya taṃ divasaṃ naccagītaṃ dassayamānāya antokucchiyaṃ satthakavātā samuṭṭhāya hadayamaṃsaṃ kantitvā agamaṃsu. Sā taṅkhaṇaññeva mukhena ceva akkhīhi ca vivaṭehi kālamakāsi. Santatimahāmatto ‘‘upadhāretha na’’nti vatvā ‘‘niruddhā, sāmī’’ti ca vuttamatteyeva balavasokena abhibhūto taṅkhaṇaññevassa sattāhaṃ pītasurā tattakapāle udakabindu viya parikkhayaṃ agamāsi. So ‘‘na me imaṃ sokaṃ aññe nibbāpetuṃ sakkhissanti aññatra tathāgatenā’’ti balakāyaparivuto sāyanhasamaye satthu santikaṃ gantvā vanditvā evamāha – ‘‘bhante, ‘evarūpo me soko uppanno, taṃ me tumhe nibbāpetuṃ sakkhissathā’ti āgatomhi, paṭisaraṇaṃ me hothā’’ti. Atha naṃ satthā ‘‘sokaṃ nibbāpetuṃ samatthasseva santikaṃ āgatosi. Imissā hi itthiyā imināva ākārena matakāle tava rodantassa paggharitaassūni catunnaṃ mahāsamuddānaṃ udakato atirekatarānī’’ti vatvā imaṃ gāthamāha –

‘‘Yaṃ pubbe taṃ visosehi, pacchā te māhu kiñcanaṃ;

Majjhe ce no gahessasi, upasanto carissasī’’ti. (su. ni. 955, 1105; cūḷani. jatukaṇṇimāṇavapucchāniddesa 68);

Gāthāpariyosāne santatimahāmatto arahattaṃ patvā attano āyusaṅkhāraṃ olokento tassa appavattanabhāvaṃ ñatvā satthāraṃ āha – ‘‘bhante, parinibbānaṃ me anujānāthā’’ti. Satthā tena katakammaṃ jānantopi ‘‘musāvādena niggaṇhanatthaṃ sannipatitā micchādiṭṭhikā okāsaṃ na labhissanti, ‘buddhalīḷañceva santatimahāmattalīḷañca passissāmā’ti sannipatitā sammādiṭṭhikā iminā katakammaṃ sutvā puññesu ādaraṃ karissantī’’ti sallakkhetvā ‘‘tena hi tayā katakammaṃ mayhaṃ kathehi, kathento ca bhūmiyaṃ ṭhito akathetvā sattatālamatte ākāse ṭhito kathehī’’ti āha. So ‘‘sādhu, bhante’’ti satthāraṃ vanditvā ekatālappamāṇaṃ uggamma orohitvā puna satthāraṃ vanditvā uggacchanto paṭipāṭiyā sattatālappamāṇe ākāse pallaṅkena nisīditvā ‘‘suṇātha me, bhante, pubbakamma’’nti vatvā āha –

Ito ekanavutikappe vipassīsammāsambuddhakāle ahaṃ bandhumatinagare ekasmiṃ kule nibbattitvā cintesiṃ – ‘‘kiṃ nu kho paresaṃ chedaṃ vā pīḷaṃ vā akaraṇakamma’’nti upadhārento dhammaghosakakammaṃ disvā tato paṭṭhāya taṃ kammaṃ karonto mahājanaṃ samādapetvā ‘‘puññāni karotha, uposathadivasesu uposathaṃ samādiyatha, dānaṃ detha, dhammaṃ suṇātha, buddharatanādīhi sadisaṃ aññaṃ nāma natthi, tiṇṇaṃ ratanānaṃ sakkāraṃ karothā’’ti ugghosento vicarāmi. Tassa mayhaṃ saddaṃ sutvā buddhapitā bandhumatimahārājā maṃ pakkosāpetvā, ‘‘tāta, kiṃ karonto vicarasī’’ti pucchitvā, ‘‘deva, tiṇṇaṃ ratanānaṃ guṇaṃ pakāsetvā mahājanaṃ puññakammesu samādapento vicarāmī’’ti vutte, ‘‘kattha nisinno vicarasī’’ti maṃ pucchitvā ‘‘padasāva, devā’’ti mayā vutte, ‘‘tāta, na tvaṃ evaṃ vicarituṃ arahasi, imaṃ pupphadāmaṃ pilandhitvā assapiṭṭhe nisinnova vicarā’’ti mayhaṃ muttādāmasadisaṃ pupphadāmaṃ datvā dantaṃ assaṃ adāsi. Atha maṃ raññā dinnaparihārena tatheva ugghosetvā vicarantaṃ puna rājā pakkosāpetvā, ‘‘tāta, kiṃ karonto vicarasī’’ti pucchitvā ‘‘tadeva, devā’’ti vutte, ‘‘tāta, assopi te nānucchaviko, idha nisīditvā vicarā’’ti catusindhavayuttarathaṃ adāsi. Tatiyavārepi me rājā saddaṃ sutvā pakkosāpetvā, ‘‘tāta, kiṃ karonto vicarasī’’ti pucchitvā ‘‘tadeva, devā’’ti vutte, ‘‘tāta, rathopi te nānucchaviko’’ti mayhaṃ mahantaṃ bhogakkhandhaṃ mahāpasādhanañca datvā ekañca hatthiṃ adāsi. Svāhaṃ sabbābharaṇapaṭimaṇḍito hatthikkhandhe nisinno asīti vassasahassāni dhammaghosakakammaṃ akāsiṃ, tassa me ettakaṃ kālaṃ kāyato candanagandho vāyati, mukhato uppalagandho vāyati. Idaṃ mayā katakammanti.

Evaṃ so attano pubbakammaṃ kathetvā ākāse nisinnova tejodhātuṃ samāpajjitvā parinibbāyi. Sarīre aggijālā uṭṭhahitvā maṃsalohitaṃ jhāpesi, sumanapupphāni viya dhātuyo avasissiṃsu. Satthā suddhavatthaṃ pasāresi, dhātuyo tattha patiṃsu. Tā patte pakkhipitvā catumahāpathe thūpaṃ kāresi ‘‘mahājano vanditvā puññabhāgī bhavissatī’’ti. Bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ, ‘‘āvuso, santatimahāmatto gāthāvasāne arahattaṃ patvā alaṅkatapaṭiyattoyeva ākāse nisīditvā parinibbuto, kiṃ nu kho etaṃ ‘samaṇo’ti vattuṃ vaṭṭati udāhu brāhmaṇo’’ti. Satthā āgantvā ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti pucchitvā ‘‘imāya nāmā’’ti vutte, ‘‘bhikkhave, mama puttaṃ ‘samaṇo’tipi vattuṃ vaṭṭati, ‘brāhmaṇo’tipi vattuṃ vaṭṭatiyevā’’ti vatvā dhammaṃ desento imaṃ gāthamāha –

142.

Alaṅkato cepi samaṃ careyya,

Santo danto niyato brahmacārī;

Sabbesu bhūtesu nidhāya daṇḍaṃ,

So brāhmaṇo so samaṇo sa bhikkhū’’ti.

Tattha alaṅkatoti vatthābharaṇehi paṭimaṇḍito. Tassattho – vatthālaṅkārādīhi alaṅkato cepi puggalo kāyādīhi samaṃ careyya, rāgādivūpasamena santo indriyadamanena danto catumagganiyamena niyato seṭṭhacariyāya brahmacārī kāyadaṇḍādīnaṃ oropitatāya sabbesu bhūtesu nidhāya daṇḍaṃ. So evarūpo bāhitapāpattā brāhmaṇotipi samitapāpattā samaṇotipi bhinnakilesattā bhikkhūtipi vattabboyevāti.

Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.

Santatimahāmattavatthu navamaṃ.

10. Pilotikatissattheravatthu

Hirīnisedhoti imaṃ dhammadesanaṃ satthā jetavane viharanto pilotikattheraṃ ārabbha kathesi.

Ekasmiñhi samaye ānandatthero ekaṃ pilotikakhaṇḍanivatthaṃ kapālaṃ ādāya bhikkhāya carantaṃ dārakaṃ disvā ‘‘kiṃ te evaṃ vicaritvā jīvanato pabbajjā na uttaritarā’’ti vatvā, ‘‘bhante, ko maṃ pabbājessatī’’ti vutte ‘‘ahaṃ pabbājessāmī’’ti taṃ ādāya gantvā sahatthā nhāpetvā kammaṭṭhānaṃ datvā pabbājesi. Tañca pana nivatthapilotikakhaṇḍaṃ pasāretvā olokento parissāvanakaraṇamattampi gayhūpagaṃ kañci padesaṃ adisvā kapālena saddhiṃ ekissā rukkhasākhāya ṭhapesi. So pabbajitvā laddhūpasampado buddhānaṃ uppannalābhasakkāraṃ paribhuñjamāno mahagghāni cīvarāni acchādetvā vicaranto thūlasarīro hutvā ukkaṇṭhitvā ‘‘kiṃ me janassa saddhādeyyaṃ nivāsetvā vicaraṇena, attano pilotikameva nivāsessāmī’’ti taṃ ṭhānaṃ gantvā pilotikaṃ gahetvā ‘‘ahirika nillajja evarūpānaṃ vatthānaṃ acchādanaṭṭhānaṃ pahāya imaṃ pilotikakhaṇḍaṃ nivāsetvā kapālahattho bhikkhāya carituṃ gacchasī’’ti taṃ ārammaṇaṃ katvā attanāva attānaṃ ovadi, ovadantasseva panassa cittaṃ sannisīdi. So taṃ pilotikaṃ tattheva paṭisāmetvā nivattitvā vihārameva gato. So katipāhaccayena punapi ukkaṇṭhitvā tatheva vatvā nivatti, punapi tathevāti. Taṃ evaṃ aparāparaṃ vicarantaṃ disvā bhikkhū ‘‘kahaṃ , āvuso, gacchasī’’ti pucchanti. So ‘‘ācariyassa santikaṃ gacchāmāvuso’’ti vatvā eteneva nīhārena attano pilotikakhaṇḍameva ārammaṇaṃ katvā attānaṃ nisedhetvā katipāheneva arahattaṃ pāpuṇi. Bhikkhū āhaṃsu – ‘‘kiṃ, āvuso, na dāni ācariyassa santikaṃ gacchasi, nanu ayaṃ te vicaraṇamaggo’’ti. Āvuso, ācariyena saddhiṃ saṃsagge sati gatomhi, idāni pana me chinno saṃsaggo, tenassa santikaṃ na gacchāmīti. Bhikkhū tathāgatassa ārocesuṃ – ‘‘bhante, pilotikatthero aññaṃ byākarotī’’ti. Kimāha, bhikkhaveti? Idaṃ nāma, bhanteti. Taṃ sutvā satthā ‘‘āma, bhikkhave, mama putto saṃsagge sati ācariyassa santikaṃ gato, idāni panassa saṃsaggo chinno, attanāva attānaṃ nisedhetvā arahattaṃ patto’’ti vatvā imā gāthā abhāsi –

143.

‘‘Hirīnisedho puriso, koci lokasmiṃ vijjati;

Yo niddaṃ apabodheti, asso bhadro kasāmiva.

144.

‘‘Asso yathā bhadro kasāniviṭṭho,

Ātāpino saṃvegino bhavātha;

Saddhāya sīlena ca vīriyena ca,

Samādhinā dhammavinicchayena ca;

Sampannavijjācaraṇā patissatā,

Jahissatha dukkhamidaṃ anappaka’’nti.

Tattha anto uppannaṃ akusalavitakkaṃ hiriyā nisedhetīti hirīnisedho. Koci lokasminti evarūpo puggalo dullabho, kocideva lokasmiṃ vijjati. Yo niddanti appamatto samaṇadhammaṃ karonto attano uppannaṃ niddaṃ apaharanto bujjhatīti apabodheti. Kasāmivāti yathā bhadro asso attani patamānaṃ kasaṃ apaharati, attani patituṃ na deti. Yo evaṃ niddaṃ apabodheti, so dullabhoti attho.

Dutiyagāthāya ayaṃ saṅkhepattho – ‘‘bhikkhave, yathā bhadro asso pamādamāgamma kasāya niviṭṭho, ahampi nāma kasāya pahaṭo’’ti aparabhāge ātappaṃ karoti, evaṃ tumhepi ātāpino saṃvegino bhavatha, evaṃbhūtā lokiyalokuttarāya duvidhāya saddhāya ca catupārisuddhisīlena ca kāyikacetasikavīriyena ca aṭṭhasamāpattisamādhinā ca kāraṇākāraṇajānanalakkhaṇena dhammavinicchayena ca samannāgatā hutvā tissannaṃ vā aṭṭhannaṃ vā vijjānaṃ, pañcadasannañca caraṇānaṃ sampattiyā sampannavijjācaraṇā. Upaṭṭhitasatitāya patissatā hutvā idaṃ anappakaṃ vaṭṭadukkhaṃ pajahissathāti.

Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.

Pilotikatissattheravatthu dasamaṃ.

11. Sukhasāmaṇeravatthu

Udakañhi nayantīti imaṃ dhammadesanaṃ satthā jetavane viharanto sukhasāmaṇeraṃ ārabbha kathesi.

Atītasmiñhi bārāṇasiseṭṭhino gandhakumāro nāma putto ahosi. Rājā tassa pitari kālakate taṃ pakkosāpetvā samassāsetvā mahantena sakkārena tasseva seṭṭhiṭṭhānaṃ adāsi. So tato paṭṭhāya gandhaseṭṭhīti paññāyi. Athassa bhaṇḍāgāriko dhanagabbhadvāraṃ vivaritvā, ‘‘sāmi, idaṃ te ettakaṃ pitu dhanaṃ, ettakaṃ pitāmahādīna’’nti nīharitvā dassesi. So taṃ dhanarāsiṃ oloketvā āha – ‘‘kiṃ pana te imaṃ dhanaṃ gahetvā na gamiṃsū’’ti. ‘‘Sāmi, dhanaṃ gahetvā gatā nāma natthi. Attanā kataṃ kusalākusalameva hi ādāya sattā gacchantī’’ti. So cintesi – ‘‘te bālatāya dhanaṃ saṇṭhāpetvā pahāya gatā, ahaṃ panetaṃ gahetvāva gamissāmī’’ti. Evaṃ pana cintento ‘‘dānaṃ vā dassāmi, pūjaṃ vā karissāmī’’ti acintetvā ‘‘idaṃ sabbaṃ khāditvāva gamissāmī’’ti cintesi. So satasahassaṃ vissajjetvā phalikamayaṃ nhānakoṭṭhakaṃ kāresi, satasahassaṃ datvā phalikamayameva nhānaphalakaṃ, satasahassaṃ datvā nisīdanapallaṅkaṃ, satasahassaṃ datvā bhojanapātiṃ, satasahassameva datvā bhojanaṭṭhāne maṇḍapaṃ kārāpesi, satasahassaṃ datvā bhojanapātiyā āsittakūpadhānaṃ kāresi, satasahasseneva gehe sīhapañjaraṃ saṇṭhāpesi, attano pātarāsatthāya sahassaṃ adāsi, sāyamāsatthāyapi sahassameva. Puṇṇamadivase pana bhojanatthāya satasahassaṃ dāpesi, taṃ bhattaṃ bhuñjanadivase satasahassaṃ vissajjetvā nagaraṃ alaṅkaritvā bheriṃ carāpesi – ‘‘gandhaseṭṭhissa kira bhattabhuñjanākāraṃ olokentū’’ti.

Mahājano mañcātimañce bandhitvā sannipati. Sopi satasahassagghanake nhānakoṭṭhake satasahassagghanake phalake nisīditvā soḷasahi gandhodakaghaṭehi nhatvā taṃ sīhapañjaraṃ vivaritvā tasmiṃ pallaṅke nisīdi. Athassa tasmiṃ āsittakūpadhāne taṃ pātiṃ ṭhapetvā satasahassagghanakaṃ bhojanaṃ vaḍḍhesuṃ. So nāṭakaparivuto evarūpāya sampattiyā taṃ bhojanaṃ bhuñjati. Aparena samayena eko gāmikamanusso attano paribbayāharaṇatthaṃ dāruādīni yānake pakkhipitvā nagaraṃ gantvā sahāyakassa gehe nivāsaṃ gaṇhi. Tadā pana puṇṇamadivaso hoti. ‘‘Gandhaseṭṭhino bhuñjanalīḷaṃ olokentū’’ti nagare bheriṃ carāpesi. Atha naṃ sahāyako āha – ‘‘samma, gandhaseṭṭhino te bhuñjanalīḷaṃ diṭṭhapubba’’nti. ‘‘Na diṭṭhapubbaṃ, sammā’’ti. ‘‘Tena hi ehi, gacchāma, ayaṃ nagare bherī carati, etassa mahāsampattiṃ passāmā’’ti nagaravāsī janapadavāsiṃ gahetvā agamāsi. Mahājanopi mañcātimañce abhiruhitvā passati. Gāmavāsī bhattagandhaṃ ghāyitvāva nagaravāsiṃ āha – ‘‘mayhaṃ etāya pātiyā bhattapiṇḍe pipāsā jātā’’ti. Samma, mā etaṃ patthayi, na sakkā laddhunti. Samma, alabhanto na jīvissāmīti. So taṃ paṭibāhituṃ asakkonto parisapariyante ṭhatvā ‘‘paṇamāmi te, sāmī’’ti tikkhattuṃ mahāsaddaṃ nicchāretvā ‘‘ko eso’’ti vutte ahaṃ, sāmīti. ‘‘Kimeta’’nti. ‘‘Ayaṃ eko gāmavāsī tumhākaṃ pātiyaṃ bhattapiṇḍe pipāsaṃ upādesi, ekaṃ bhattapiṇḍaṃ dāpethā’’ti. ‘‘Na sakkā laddhu’’nti. ‘‘Kiṃ, samma, sutaṃ te’’ti? ‘‘Sutaṃ me, apica labhanto jīvissāmi, alabhantassa me maraṇaṃ bhavissatī’’ti. So punapi viravi – ‘‘ayaṃ kira, sāmi, alabhanto marissati, jīvitamassa dethā’’ti. Ambho bhattapiṇḍo nāma satampi agghati, satadvayampi agghati. Yo yo yācati, tassa tassa dadamāno ahaṃ kiṃ bhuñjissāmīti? Sāmi, ayaṃ alabhanto marissati, jīvitamassa dethāti. Na sakkāva mudhā laddhuṃ, yadi pana alabhanto na jīvati, tīṇi saṃvaccharāni mama gehe bhatiṃ karotu, evamassa bhattapātiṃ dāpessāmīti. Gāmavāsī taṃ sutvā ‘‘evaṃ hotu, sammā’’ti sahāyakaṃ vatvā puttadāraṃ pahāya ‘‘bhattapātiatthāya tīṇi saṃvaccharāni bhatiṃ karissāmī’’ti seṭṭhissa gehaṃ pāvisi. So bhatiṃ karonto sabbakiccāni sakkaccaṃ akāsi. Gehe vā araññe vā rattiṃ vā divā vā sabbāni kattabbakammāni katāneva paññāyiṃsu. ‘‘Bhattabhatiko’’ti ca vutte sakalanagarepi paññāyi. Athassa divase paripuṇṇe bhattaveyyāvaṭiko ‘‘bhattabhatikassa, sāmi, divaso puṇṇo, dukkaraṃ tena kataṃ tīṇi saṃvaccharāni bhatiṃ karontena, ekampi kammaṃ na kopitapubba’’nti āha.

Athassa seṭṭhi attano sāyapātarāsatthāya dve sahassāni, tassa pātarāsatthāya sahassanti tīṇi sahassāni dāpetvā āha – ‘‘ajja mayhaṃ kattabbaṃ parihāraṃ tasseva karothā’’ti. Vatvā ca pana ṭhapetvā ekaṃ cintāmaṇiṃ nāma piyabhariyaṃ avasesajanampi ‘‘ajja tameva parivārethā’’ti vatvā sabbasampattiṃ tassa niyyādesi. So seṭṭhino nhānodakena tasseva koṭṭhake tasmiṃ phalake nisinno nhatvā tasseva nivāsanasāṭake nivāsetvā tasseva pallaṅke nisīdi. Seṭṭhipi nagare bheriṃ carāpesi – ‘‘bhattabhatiko gandhaseṭṭhissa gehe tīṇi saṃvaccharāni bhatiṃ katvā pātiṃ labhi, tassa bhuñjanasampattiṃ olokentū’’ti. Mahājano mañcātimañce abhiruhitvā passati, gāmavāsissa olokitolokitaṭṭhānaṃ kampanākārappattaṃ ahosi. Nāṭakā parivāretvā aṭṭhasuṃ, tassa purato bhattapātiṃ vaḍḍhetvā ṭhapayiṃsu. Athassa hatthadhovanavelāya gandhamādane eko paccekabuddho sattame divase samāpattito vuṭṭhāya ‘‘kattha nu kho ajja bhikkhācāratthāya gacchāmī’’ti upadhārento bhattabhatikaṃ addasa. Atha so ‘‘ayaṃ tīṇi saṃvaccharāni bhatiṃ katvā bhattapātiṃ labhi, atthi nu kho etassa saddhā, natthī’’ti upadhārento ‘‘atthī’’ti ñatvā ‘‘saddhāpi ekacce saṅgahaṃ kātuṃ na sakkonti, sakkhissati nu kho me saṅgahaṃ kātu’’nti cintetvā ‘‘sakkhissati ceva mama ca saṅgahakaraṇaṃ nissāya mahāsampattiṃ labhissatī’’ti ñatvā cīvaraṃ pārupitvā pattamādāya vehāsaṃ abbhuggantvā parisantarena gantvā tassa purato ṭhitameva attānaṃ dassesi.

So paccekabuddhaṃ disvā cintesi – ‘‘ahaṃ pubbe adinnabhāvena ekissā bhattapātiyā atthāya tīṇi saṃvaccharāni paragehe bhatiṃ akāsiṃ, idāni me idaṃ bhattaṃ ekaṃ rattindivaṃ rakkheyya, sace pana naṃ ayyassa dassāmi, anekānipi kappakoṭisahassāni rakkhissati , ayyasseva naṃ dassāmī’’ti. So tīṇi saṃvaccharāni bhatiṃ katvā laddhabhattapātito ekapiṇḍampi mukhe aṭṭhapetvā taṇhaṃ vinodetvā sayameva pātiṃ ukkhipitvā paccekabuddhassa santikaṃ gantvā pātiṃ aññassa hatthe datvā pañcapatiṭṭhitena vanditvā pātiṃ vāmahatthena gahetvā dakkhiṇahatthena tassa patte bhattaṃ ākiri. Paccekabuddho bhattassa upaḍḍhasesakāle pattaṃ hatthena pidahi. Atha naṃ so āha – ‘‘bhante, ekova paṭiviso na sakkā dvidhā kātuṃ, mā maṃ idhalokena saṅgaṇhatha, paralokena saṅgahameva karotha, sāvasesaṃ akatvā niravasesameva dassāmī’’ti. Attano hi thokampi anavasesetvā dinnaṃ niravasesadānaṃ nāma, taṃ mahapphalaṃ hoti. So tathā karonto sabbaṃ datvā puna vanditvā āha – ‘‘bhante, ekaṃ bhattapātiṃ nissāya tīṇi saṃvaccharāni me paragehe bhatiṃ karontena dukkhaṃ anubhūtaṃ, idāni me nibbattanibbattaṭṭhāne sukhameva hotu, tumhehi diṭṭhadhammasseva bhāgī assa’’nti. Paccekabuddho ‘‘evaṃ hotu, cintāmaṇi viya te sabbakāmadado manosaṅkappā puṇṇacando viya pūrentū’’ti anumodanaṃ karonto –

‘‘Icchitaṃ patthitaṃ tuyhaṃ, sabbameva samijjhatu;

Sabbe pūrentu saṅkappā, cando pannaraso yathā.

‘‘Icchitaṃ patthikaṃ tuyhaṃ, khippameva samijjhatu;

Sabbe pūrentu saṅkappā, maṇi jotiraso yathā’’ti. –

Vatvā ‘‘ayaṃ mahājano yāva gandhamādanapabbatagamanā maṃ passanto tiṭṭhatū’’ti adhiṭṭhāya ākāsena gandhamādanaṃ agamāsi.

Mahājanopi naṃ passantova aṭṭhāsi. So tattha gantvā taṃ piṇḍapātaṃ pañcasatānaṃ paccekabuddhānaṃ vibhajitvā adāsi. Sabbe attano pahonakaṃ gaṇhiṃsu. ‘‘Appo piṇḍapāto kathaṃ pahosī’’ti na cintetabbaṃ. Cattāri hi acinteyyāni (a. ni. 4.77) vuttāni, tatrāyaṃ paccekabuddhavisayoti. Mahājano paccekabuddhānaṃ piṇḍapātaṃ vibhajitvā diyyamānaṃ disvā sādhukārasahassāni pavattesi, asanisatanipākasaddo viya ahosi. Taṃ sutvā gandhaseṭṭhi cintesi – ‘‘bhattabhatiko mayā dinnasampattiṃ dhāretuṃ nāsakkhi maññe, tenāyaṃ mahājano parihāsaṃ karonto sannipatito nadatī’’ti. So tappavattijānanatthaṃ manusse pesesi. Te āgantvā ‘‘sampattidhārakā nāma, sāmi, evaṃ hontū’’ti vatvā taṃ pavattiṃ ārocesuṃ. Seṭṭhi taṃ sutvāva pañcavaṇṇāya pītiyā phuṭṭhasarīro hutvā ‘‘aho dukkaraṃ tena kataṃ, ahaṃ ettakaṃ kālaṃ evarūpāya sampattiyā ṭhito kiñci dātuṃ nāsakkhi’’nti taṃ pakkosāpetvā ‘‘saccaṃ kira tayā idaṃ nāma kata’’nti pucchitvā ‘‘āma, sāmī’’ti vutte, ‘‘handa, sahassaṃ gahetvā tava dāne mayhampi pattiṃ dehī’’ti āha. So tathā akāsi. Seṭṭhipissa sabbaṃ attano santakaṃ majjhe bhinditvā adāsi.

Catasso hi sampadā nāma – vatthusampadā, paccayasampadā, cetanāsampadā, guṇātirekasampadāti. Tattha nirodhasamāpattiraho arahā vā anāgāmī vā dakkhiṇeyyo vatthusampadā nāma. Paccayānaṃ dhammena samena uppatti paccayasampadā nāma. Dānato pubbe dānakāle pacchā bhāgeti tīsu kālesu cetanāya somanassasahagatañāṇasampayuttabhāvo cetanāsampadā nāma. Dakkhiṇeyyassa samāpattito vuṭṭhitabhāvo guṇātirekasampadā nāmāti. Imassa ca khīṇāsavo paccekabuddho dakkhiṇeyyā, bhatiṃ katvā laddhabhāvena paccayo dhammato uppanno, tīsu kālesu parisuddhā cetanā, samāpattito vuṭṭhitamatto paccekabuddho guṇātirekoti catassopi sampadā nipphannā. Etāsaṃ ānubhāvena diṭṭheva dhamme mahāsampattiṃ pāpuṇanti. Tasmā so seṭṭhino santikā sampattiṃ labhi. Aparabhāge ca rājāpi iminā katakammaṃ sutvā taṃ pakkosāpetvā sahassaṃ datvā pattiṃ gahetvā tuṭṭhamānaso mahantaṃ bhogakkhandhaṃ datvā seṭṭhiṭṭhānaṃ adāsi. Bhattabhatikaseṭṭhītissa nāmaṃ akāsi. So gandhaseṭṭhinā saddhiṃ sahāyo hutvā ekato khādanto pivanto yāvatāyukaṃ ṭhatvā tato cuto devaloke nibbattitvā ekaṃ buddhantaraṃ dibbasampattiṃ anubhavitvā imasmiṃ buddhuppāde sāvatthiyaṃ sāriputtattherassūpaṭṭhākakule paṭisandhiṃ gaṇhi. Athassa mātā laddhagabbhaparihārā katipāhaccayena ‘‘aho vatāhaṃ pañcasatehi bhikkhūhi saddhiṃ sāriputtattherassa satarasabhojanaṃ datvā kāsāyavatthanivatthā suvaṇṇasarakaṃ ādāya āsanapariyante nisinnā tesaṃ bhikkhūnaṃ ucchiṭṭhāvasesakaṃ paribhuñjeyya’’nti dohaḷinī hutvā tatheva katvā dohaḷaṃ paṭivinodesi. Sā sesamaṅgalesupi tathārūpameva dānaṃ datvā puttaṃ vijāyitvā nāmaggahaṇadivase ‘‘puttassa me, bhante, sikkhāpadāni dethā’’ti theraṃ āha. Thero ‘‘kimassa nāma’’nti pucchi. ‘‘Bhante, puttassa me paṭisandhiggahaṇato paṭṭhāya imasmiṃ gehe kassaci dukkhaṃ nāma na bhūtapubbaṃ, tenevassa sukhakumāroti nāmaṃ bhavissatī’’ti vutte tadevassa nāmaṃ gahetvā sikkhāpadāni adāsi.

Tadā evañcassa mātu ‘‘nāhaṃ mama puttassa ajjhāsayaṃ bhindissāmī’’ti cittaṃ uppajji. Sā tassa kaṇṇavijjhanamaṅgalādīsupi tatheva dānaṃ adāsi. Kumāropi sattavassikakāle ‘‘icchāmahaṃ, amma, therassa santike pabbajitu’’nti āha. Sā ‘‘sādhu, tāta, nāhaṃ tava ajjhāsayaṃ bhindissāmī’’ti theraṃ nimantetvā bhojetvā, ‘‘bhante, putto me pabbajituṃ icchati, imāhaṃ sāyanhasamaye vihāraṃ ānessāmī’’ti theraṃ uyyojetvā ñātake sannipātetvā ‘‘puttassa me gihikāle kattabbaṃ kiccaṃ ajjeva karissāmā’’ti vatvā puttaṃ alaṅkaritvā mahantena sirisobhaggena vihāraṃ netvā therassa niyyādesi. Theropi taṃ, ‘‘tāta, pabbajjā nāma dukkarā , sakkhissasi abhiramitu’’nti vatvā ‘‘karissāmi vo, bhante, ovāda’’nti vutte kammaṭṭhānaṃ datvā pabbājesi. Mātāpitaropissa pabbajjāya sakkāraṃ karontā antovihāreyeva sattāhaṃ buddhappamukhassa bhikkhusaṅghassa satarasabhojanaṃ datvā sāyaṃ attano gehaṃ agamaṃsu. Aṭṭhame divase sāriputtatthero bhikkhusaṅghe gāmaṃ paviṭṭhe vihāre kattabbakiccaṃ katvā sāmaṇeraṃ pattacīvaraṃ gāhāpetvā gāmaṃ piṇḍāya pāvisi. Sāmaṇero antarāmagge mātikādīni disvā paṇḍitasāmaṇero viya pucchi. Theropi tassa tatheva byākāsi. Sāmaṇero tāni kāraṇāni sutvā ‘‘sace tumhe attano pattacīvaraṃ gaṇheyyātha, ahaṃ nivatteyya’’nti vatvā therena tassa ajjhāsayaṃ abhinditvā, ‘‘sāmaṇera, dehi mama pattacīvara’’nti pattacīvare gahite theraṃ vanditvā nivattamāno, ‘‘bhante, mayhaṃ āhāraṃ āharamāno satarasabhojanaṃ āhareyyāthā’’ti āha. Kuto taṃ labhissāmīti? Attano puññena alabhanto mama puññena labhissatha, bhanteti. Athassa thero kuñcikaṃ datvā gāmaṃ piṇḍāya pāvisi. Sopi vihāraṃ āgantvā therassa gabbhaṃ vivaritvā pavisitvā dvāraṃ pidhāya attano kāye ñāṇaṃ otāretvā nisīdi.

Tassa guṇatejena sakkassa āsanaṃ uṇhākāraṃ dassesi. Sakko ‘‘kiṃ nu kho eta’’nti olokento sāmaṇeraṃ disvā ‘‘sukhasāmaṇero attano upajjhāyassa pattacīvaraṃ datvā ‘samaṇadhammaṃ karissāmī’ti nivatto, mayā tattha gantuṃ vaṭṭatī’’ti cintetvā cattāro mahārāje pakkosāpetvā ‘‘gacchatha, tātā, vihārassūpavane dussaddake sakuṇe palāpethā’’ti uyyojesi. Te tathā katvā sāmantā ārakkhaṃ gaṇhiṃsu. Candimasūriye ‘‘attano vimānāni gahetvā tiṭṭhathā’’ti āṇāpesi. Tepi tathā kariṃsu. Sayampi āviñchanaṭṭhāne ārakkhaṃ gaṇhi. Vihāro sannisinno niravo ahosi. Sāmaṇero ekaggacittena vipassanaṃ vaḍḍhetvā tīṇi maggaphalāni pāpuṇi. Thero ‘‘sāmaṇerena ‘satarasabhojanaṃ āhareyyāthā’ti vuttaṃ, kassa nu kho ghare sakkā laddhu’’nti olokento ekaṃ ajjhāsayasampannaṃ upaṭṭhākatulaṃ disvā tattha gantvā, ‘‘bhante, sādhu vo kataṃ ajja idhāgacchantehī’’ti tehi tuṭṭhamānasehi pattaṃ gahetvā nisīdāpetvā yāgukhajjakaṃ datvā yāva bhattakālaṃ dhammakathaṃ yācito tesaṃ sāraṇīyadhammakathaṃ kathetvā kālaṃ sallakkhetvā desanaṃ niṭṭhāpesi. Athassa satarasabhojanaṃ datvā taṃ ādāya gantukāmaṃ theraṃ disvā ‘‘bhuñjatha, bhante, aparampi te dassāmā’’ti theraṃ bhojetvā puna pattapūraṃ adaṃsu. Thero taṃ ādāya ‘‘sāmaṇero me chāto’’ti turitaturito vihāraṃ pāyāsi. Taṃ divasaṃ satthā pātova nikkhamitvā gandhakuṭiyaṃ nisinnova āvajjesi – ‘‘ajja sukhasāmaṇero upajjhāyassa pattacīvaraṃ datvā ‘samaṇadhammaṃ karissāmī’ti nivatto, nipphannaṃ nu kho tassa kicca’’nti. So tiṇṇaṃyeva maggaphalānaṃ pattabhāvaṃ disvā uttaripi upadhārento ‘‘sakkhissatāyaṃ ajja arahattaṃ pāpuṇituṃ , sāriputto pana ‘sāmaṇero me chāto’ti vegena bhattaṃ ādāya nikkhamati, sace imasmiṃ arahattaṃ appatte bhattaṃ āharissati, imassa antarāyo bhavissati, mayā gantvā dvārakoṭṭhake ārakkhaṃ gaṇhituṃ vaṭṭatī’’ti cintetvā gandhakuṭito nikkhamitvā dvārakoṭṭhake ṭhatvā ārakkhaṃ gaṇhi.

Theropi bhattaṃ āhari. Atha naṃ heṭṭhā vuttanayeneva cattāro pañhe pucchi. Pañhavissajjanāvasāne sāmaṇero arahattaṃ pāpuṇi. Satthā theraṃ āmantetvā ‘‘gaccha, sāriputta, sāmaṇerassa te bhattaṃ dehī’’ti āha. Thero gantvā dvāraṃ ākoṭesi. Sāmaṇeropi nikkhamitvā upajjhāyassa vattaṃ katvā ‘‘bhattakiccaṃ karohī’’ti vutte therassa bhattena anatthikabhāvaṃ ñatvā sattavassikakumāro taṅkhaṇaññeva arahattaṃ patto nīcāsanaṭṭhānaṃ paccavekkhanto bhattakiccaṃ katvā pattaṃ dhovi. Tasmiṃ kāle cattāro mahārājāno ārakkhaṃ vissajjesuṃ. Candimasūriyāpi vimānāni muñciṃsu. Sakkopi āviñchanaṭṭhāne ārakkhaṃ vissajjesi. Sūriyo nabhamajjhaṃ atikkantoyeva paññāyi. Bhikkhū ‘‘sāyanho paññāyati, sāmaṇerena ca idāneva bhattakiccaṃ kataṃ, kiṃ nu kho ajja pubbaṇho balavā jāto, sāyanho mando’’ti vadiṃsu. Satthā āgantvā ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti pucchitvā, ‘‘bhante, ajja pubbaṇho balavā jāto, sāyanho mando, sāmaṇerena ca idāneva bhattakiccaṃ kataṃ, atha ca pana sūriyo nabhamajjhaṃ atikkantoyeva paññāyatī’’ti vutte, ‘‘bhikkhave, evamevaṃ hoti puññavantānaṃ samaṇadhammakaraṇakāle. Ajja hi cattāro mahārājāno sāmantā ārakkhaṃ gaṇhiṃsu, candimasūriyā vimānāni gahetvā aṭṭhaṃsu, sakko āviñchanake ārakkhaṃ gaṇhi, ahampi dvārakoṭṭhake ārakkhaṃ gaṇhiṃ, ajja sukhasāmaṇero mātikāya udakaṃ harante, usukāre usuṃ ujuṃ karonte , tacchake cakkādīni karonte disvā attānaṃ dametvā arahattaṃ patto’’ti vatvā imaṃ gāthamāha –

145.

‘‘Udakañhi nayanti nettikā, usukārā namayanti tejanaṃ;

Dāruṃ namayanti tacchakā, attānaṃ damayanti subbatā’’ti.

Tattha subbatāti suvadā, sukhena ovaditabbā anusāsitabbāti attho. Sesaṃ heṭṭhā vuttanayameva.

Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.

Sukhasāmaṇeravatthu ekādasamaṃ.

Daṇḍavaggavaṇṇanā niṭṭhitā.

Dasamo vaggo.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app